Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    विनयानिसंसकथावण्णना

    Vinayānisaṃsakathāvaṇṇanā

    एत्तावता च ‘‘केनाभत’’न्ति इमं पञ्हं वित्थारतो विभजित्वा इदानि ‘‘कत्थ पतिट्ठित’’न्ति इमं पञ्हं विस्सज्‍जेन्तो आह ‘‘कत्थ पतिट्ठित’’न्तिआदि। तत्थ तेलमिवाति सीहतेलमिव। अधिमत्तसतिगतिधीतिमन्तेसूति एत्थ सतीति बुद्धवचनं उग्गहेत्वा धारणकसति। गतीति उग्गण्हनकगति। धीतीति सन्‍निट्ठानं कत्वा गण्हनकञाणं। गतीति वा पञ्‍ञागति। धीतीति बुद्धवचनं उग्गण्हनवीरियं सज्झायनवीरियं धारणवीरियञ्‍च। लज्‍जीसूति पापजिगुच्छनकलक्खणाय लज्‍जाय समन्‍नागतेसु। कुक्‍कुच्‍चकेसूति अणुमत्तेसुपि वज्‍जेसु दोसदस्साविताय कप्पियाकप्पियं निस्साय कुक्‍कुच्‍चकारीसु। सिक्खाकामेसूति अधिसीलअअचित्तअधिपञ्‍ञावसेन तिस्सो सिक्खा कामयमानेसु सम्पियायित्वा सिक्खन्तेसु।

    Ettāvatā ca ‘‘kenābhata’’nti imaṃ pañhaṃ vitthārato vibhajitvā idāni ‘‘kattha patiṭṭhita’’nti imaṃ pañhaṃ vissajjento āha ‘‘kattha patiṭṭhita’’ntiādi. Tattha telamivāti sīhatelamiva. Adhimattasatigatidhītimantesūti ettha satīti buddhavacanaṃ uggahetvā dhāraṇakasati. Gatīti uggaṇhanakagati. Dhītīti sanniṭṭhānaṃ katvā gaṇhanakañāṇaṃ. Gatīti vā paññāgati. Dhītīti buddhavacanaṃ uggaṇhanavīriyaṃ sajjhāyanavīriyaṃ dhāraṇavīriyañca. Lajjīsūti pāpajigucchanakalakkhaṇāya lajjāya samannāgatesu. Kukkuccakesūti aṇumattesupi vajjesu dosadassāvitāya kappiyākappiyaṃ nissāya kukkuccakārīsu. Sikkhākāmesūti adhisīlaaacittaadhipaññāvasena tisso sikkhā kāmayamānesu sampiyāyitvā sikkhantesu.

    अकत्तब्बतो निवारेत्वा कत्तब्बेसु पतिट्ठापनतो मातापितुट्ठानियोति वुत्तं। आचारगोचरकुसलताति वेळुदानादिमिच्छाजीवस्स कायपागब्भियादीनञ्‍च अकरणेन सब्बसो अनाचारं वज्‍जेत्वा ‘‘कायिको अवीतिक्‍कमो वाचसिको अवीतिक्‍कमो’’ति (विभ॰ ५११) एवं वुत्तभिक्खुसारुप्पआचारसम्पत्तिया वेसियादिअगोचरं वज्‍जेत्वा पिण्डपातादिअत्थं उपसङ्कमितुं युत्तट्ठानसङ्खातगोचरेन च सम्पन्‍नत्ता समणाचारेसु चेव समणगोचरेसु च कुसलता। अपिच यो भिक्खु सत्थरि सगारवो सप्पतिस्सो सब्रह्मचारीसु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्‍नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्‍कन्तेन पटिक्‍कन्तेन आलोकितेन विलोकितेन समिञ्‍जितेन पसारितेन ओक्खित्तचक्खु इरियापथसम्पन्‍नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्‍ञू जागरियमनुयुत्तो सतिसम्पजञ्‍ञेन समन्‍नागतो अप्पिच्छो सन्तुट्ठो आरद्धवीरियो पविवित्तो असंसट्ठो आभिसमाचारिकेसु सक्‍कच्‍चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्‍चति आचारो

    Akattabbato nivāretvā kattabbesu patiṭṭhāpanato mātāpituṭṭhāniyoti vuttaṃ. Ācāragocarakusalatāti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ vajjetvā ‘‘kāyiko avītikkamo vācasiko avītikkamo’’ti (vibha. 511) evaṃ vuttabhikkhusāruppaācārasampattiyā vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocarena ca sampannattā samaṇācāresu ceva samaṇagocaresu ca kusalatā. Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho āraddhavīriyo pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācāro.

    गोचरो पन उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति तिविधो। तत्थ दसकथावत्थुगुणसमन्‍नागतो कल्याणमित्तो, यं निस्साय अस्सुतं सुणाति, सुतं परियोदापेति, कङ्खं वितरति , दिट्ठिं उजुं करोति, चित्तं पसादेति, यस्स वा पन अनुसिक्खमानो सद्धाय वड्ढति, सीलेन, सुतेन, चागेन, पञ्‍ञाय वड्ढति, अयं उपनिस्सयगोचरो। यो पन भिक्खु अन्तरघरं पविट्ठो वीथिपटिपन्‍नो ओक्खित्तचक्खु युगमत्तदस्सावी संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं ओलोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसम्पि पेक्खमानो गच्छति, अयं आरक्खगोचरो। उपनिबन्धगोचरो पन चत्तारो सतिपट्ठाना, यत्थ भिक्खु अत्तनो चित्तं उपनिबन्धति। वुत्तञ्हेतं भगवता – ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो, यदिदं चत्तारो सतिपट्ठाना’’ति। अयं उपनिबन्धगोचरो। इति इमिना च आचारेन इमिना च गोचरेन समन्‍नागतत्ता आचारगोचरकुसलता। एवं अनाचारं अगोचरञ्‍च वज्‍जेत्वा सद्धापब्बजितानं यथावुत्तआचारगोचरेसु कुसलभावो विनयधरायत्तोति अयमानिसंसो विनयपरियत्तिया दस्सितोति वेदितब्बो।

    Gocaro pana upanissayagocaro ārakkhagocaro upanibandhagocaroti tividho. Tattha dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati , diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti, yassa vā pana anusikkhamāno saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ upanissayagocaro. Yo pana bhikkhu antaragharaṃ paviṭṭho vīthipaṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisampi pekkhamāno gacchati, ayaṃ ārakkhagocaro. Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā – ‘‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā’’ti. Ayaṃ upanibandhagocaro. Iti iminā ca ācārena iminā ca gocarena samannāgatattā ācāragocarakusalatā. Evaṃ anācāraṃ agocarañca vajjetvā saddhāpabbajitānaṃ yathāvuttaācāragocaresu kusalabhāvo vinayadharāyattoti ayamānisaṃso vinayapariyattiyā dassitoti veditabbo.

    विनयपरियत्तिं निस्सायाति विनयपरियापुणनं निस्साय। अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितोति कथमस्स अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो? आपत्तिञ्हि आपज्‍जन्तो छहाकारेहि आपज्‍जति अलज्‍जिता, अञ्‍ञाणता, कुक्‍कुच्‍चपकतता, अकप्पिये कप्पियसञ्‍ञिता, कप्पिये अकप्पियसञ्‍ञिता, सतिसम्मोसाति। विनयधरो पन इमेहि छहाकारेहि आपत्तिं नापज्‍जति।

    Vinayapariyattiṃ nissāyāti vinayapariyāpuṇanaṃ nissāya. Attano sīlakkhandho sugutto hotisurakkhitoti kathamassa attano sīlakkhandho sugutto hoti surakkhito? Āpattiñhi āpajjanto chahākārehi āpajjati alajjitā, aññāṇatā, kukkuccapakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosāti. Vinayadharo pana imehi chahākārehi āpattiṃ nāpajjati.

    कथं अलज्‍जिताय नापज्‍जति? सो हि ‘‘पस्सथ भो, अयं कप्पियाकप्पियं जानन्तोयेव पण्णत्तिवीतिक्‍कमं करोती’’ति इमं परूपवादं रक्खन्तोपि अकप्पियभावं जानन्तोयेव मद्दित्वा वीतिक्‍कमं न करोति। एवं अलज्‍जिताय नापज्‍जति। सहसा आपन्‍नम्पि देसनागामिनिं देसेत्वा वुट्ठानगामिनिया वुट्ठहित्वा सुद्धन्ते पतिट्ठाति, ततो –

    Kathaṃ alajjitāya nāpajjati? So hi ‘‘passatha bho, ayaṃ kappiyākappiyaṃ jānantoyeva paṇṇattivītikkamaṃ karotī’’ti imaṃ parūpavādaṃ rakkhantopi akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ na karoti. Evaṃ alajjitāya nāpajjati. Sahasā āpannampi desanāgāminiṃ desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti, tato –

    ‘‘सञ्‍चिच्‍च आपत्तिं नापज्‍जति, आपत्तिं न परिगूहति।

    ‘‘Sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati;

    अगतिगमनञ्‍च न गच्छति, एदिसो वुच्‍चति लज्‍जिपुग्गलो’’ति॥ (परि॰ ३५९) –

    Agatigamanañca na gacchati, ediso vuccati lajjipuggalo’’ti. (pari. 359) –

    इमस्मिं लज्‍जिभावे पतिट्ठितोव होति।

    Imasmiṃ lajjibhāve patiṭṭhitova hoti.

    कथं अञ्‍ञाणताय नापज्‍जति? सो हि कप्पियाकप्पियं जानाति, तस्मा कप्पियंयेव करोति, अकप्पियं न करोति। एवं अञ्‍ञाणताय नापज्‍जति।

    Kathaṃ aññāṇatāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā kappiyaṃyeva karoti, akappiyaṃ na karoti. Evaṃ aññāṇatāya nāpajjati.

    कथं कुक्‍कुच्‍चपकतताय नापज्‍जति? कप्पियाकप्पियं निस्साय कुक्‍कुच्‍चे उप्पन्‍ने वत्थुं ओलोकेत्वा मातिकं पदभाजनं अन्तरापत्तिं अनापत्तिं ओलोकेत्वा कप्पियं चे होति, करोति, अकप्पियं चे, न करोति। उप्पन्‍नं पन कुक्‍कुच्‍चं अविनिच्छिनित्वाव ‘‘वट्टती’’ति मद्दित्वा न वीतिक्‍कमति। एवं कुक्‍कुच्‍चपकतताय नापज्‍जति।

    Kathaṃ kukkuccapakatatāya nāpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ anāpattiṃ oloketvā kappiyaṃ ce hoti, karoti, akappiyaṃ ce, na karoti. Uppannaṃ pana kukkuccaṃ avinicchinitvāva ‘‘vaṭṭatī’’ti madditvā na vītikkamati. Evaṃ kukkuccapakatatāya nāpajjati.

    कथं अकप्पिये कप्पियसञ्‍ञितादीहि नापज्‍जति? सो हि कप्पियाकप्पियं जानाति, तस्मा अकप्पिये कप्पियसञ्‍ञी न होति, कप्पिये अकप्पियसञ्‍ञी न होति, सुपतिट्ठिता चस्स सति होति, अधिट्ठातब्बं अधिट्ठेति, विकप्पेतब्बं विकप्पेति। इति इमेहि छहाकारेहि आपत्तिं नापज्‍जति, आपत्तिं अनापज्‍जन्तो अखण्डसीलो होति परिसुद्धसीलो। एवमस्स अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो।

    Kathaṃ akappiye kappiyasaññitādīhi nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā akappiye kappiyasaññī na hoti, kappiye akappiyasaññī na hoti, supatiṭṭhitā cassa sati hoti, adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappeti. Iti imehi chahākārehi āpattiṃ nāpajjati, āpattiṃ anāpajjanto akhaṇḍasīlo hoti parisuddhasīlo. Evamassa attano sīlakkhandho sugutto hoti surakkhito.

    कुक्‍कुच्‍चपकतानन्ति कप्पियाकप्पियं निस्साय उप्पन्‍नेन कुक्‍कुच्‍चेन अभिभूतानं। कथं पन कुक्‍कुच्‍चपकतानं पटिसरणं होति? तिरोरट्ठेसु तिरोजनपदेसु च उप्पन्‍नकुक्‍कुच्‍चा भिक्खू ‘‘असुकस्मिं किर विहारे विनयधरो वसती’’ति दूरतोपि तस्स सन्तिकं आगन्त्वा कुक्‍कुच्‍चं पुच्छन्ति। सो तेहि कतकम्मस्स वत्थुं ओलोकेत्वा आपत्तानापत्तिं गरुकलहुकादिभेदं सल्‍लक्खेत्वा देसनागामिनिं देसापेत्वा वुट्ठानगामिनिया वुट्ठापेत्वा सुद्धन्ते पतिट्ठापेति। एवं कुक्‍कुच्‍चपकतानं पटिसरणं होति।

    Kukkuccapakatānanti kappiyākappiyaṃ nissāya uppannena kukkuccena abhibhūtānaṃ. Kathaṃ pana kukkuccapakatānaṃ paṭisaraṇaṃ hoti? Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā bhikkhū ‘‘asukasmiṃ kira vihāre vinayadharo vasatī’’ti dūratopi tassa santikaṃ āgantvā kukkuccaṃ pucchanti. So tehi katakammassa vatthuṃ oloketvā āpattānāpattiṃ garukalahukādibhedaṃ sallakkhetvā desanāgāminiṃ desāpetvā vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante patiṭṭhāpeti. Evaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti.

    विसारदो सङ्घमज्झे वोहरतीति विगतो सारदो भयं एतस्साति विसारदो, अभीतोति अत्थो। अविनयधरस्स हि सङ्घमज्झे कथेन्तस्स भयं सारज्‍जं ओक्‍कमति, विनयधरस्स तं न होति। कस्मा? ‘‘एवं कथेन्तस्स दोसो होति, एवं न दोसो’’ति ञत्वा कथनतो।

    Visārado saṅghamajjhe voharatīti vigato sārado bhayaṃ etassāti visārado, abhītoti attho. Avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ sārajjaṃ okkamati, vinayadharassa taṃ na hoti. Kasmā? ‘‘Evaṃ kathentassa doso hoti, evaṃ na doso’’ti ñatvā kathanato.

    पच्‍चत्थिके सहधम्मेन सुनिग्गहितं निग्गण्हातीति एत्थ द्विधा पच्‍चत्थिका नाम अत्तपच्‍चत्थिका च सासनपच्‍चत्थिका च। तत्थ मेत्तियभुम्मजका च भिक्खू वड्ढो च लिच्छवी अमूलकेन अन्तिमवत्थुना चोदेसुं, इमे अत्तपच्‍चत्थिका नाम। ये वा पनञ्‍ञेपि दुस्सीला पापधम्मा, सब्बे ते अत्तपच्‍चत्थिका। विपरीतदस्सना पन अरिट्ठभिक्खुकण्टकसामणेरवेसालिकवज्‍जिपुत्तका महासङ्घिकादयो च अबुद्धसासनं ‘‘बुद्धसासन’’न्ति वत्वा कतपग्गहा सासनपच्‍चत्थिका नाम। ते सब्बेपि सहधम्मेन सहकारणेन वचनेन यथा तं असद्धम्मं पतिट्ठापेतुं न सक्‍कोन्ति, एवं सुनिग्गहितं कत्वा निग्गण्हाति।

    Paccatthikesahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhummajakā ca bhikkhū vaḍḍho ca licchavī amūlakena antimavatthunā codesuṃ, ime attapaccatthikā nāma. Ye vā panaññepi dussīlā pāpadhammā, sabbe te attapaccatthikā. Viparītadassanā pana ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā mahāsaṅghikādayo ca abuddhasāsanaṃ ‘‘buddhasāsana’’nti vatvā katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena sahakāraṇena vacanena yathā taṃ asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti.

    सद्धम्मट्ठितिया पटिपन्‍नो होतीति एत्थ पन तिविधो सद्धम्मो परियत्तिपटिपत्तिअधिगमवसेन। तत्थ तिपिटकं बुद्धवचनं परियत्तिसद्धम्मो नाम। तेरस धुतङ्गगुणा चुद्दस खन्धकवत्तानि द्वेअसीति महावत्तानीति अयं पटिपत्तिसद्धम्मो नाम। चत्तारो मग्गा च चत्तारि फलानि च, अयं अधिगमसद्धम्मो नाम। तत्थ केचि थेरा ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्‍ञत्तो, सो वो ममच्‍चयेन सत्था’’ति (दी॰ नि॰ २.२१६) इमिना सुत्तेन ‘‘सासनस्स परियत्ति मूल’’न्ति वदन्ति। केचि थेरा ‘‘इमे च, सुभद्द, भिक्खू सम्मा विहरेय्युं, असुञ्‍ञो लोको अरहन्तेहि अस्सा’’ति इमिना सुत्तेन (दी॰ नि॰ २.२१४) ‘‘सासनस्स पटिपत्ति मूल’’न्ति वत्वा ‘‘याव पञ्‍च भिक्खू सम्मा पटिपन्‍ना संविज्‍जन्ति, ताव सासनं ठितं होती’’ति आहंसु। इतरे पन थेरा ‘‘परियत्तिया अन्तरहिताय सुप्पटिपन्‍नस्सपि धम्माभिसमयो नत्थी’’ति वत्वा आहंसु। सचेपि पञ्‍च भिक्खू चत्तारि पाराजिकानि रक्खणका होन्ति, ते सद्धे कुलपुत्ते पब्बाजेत्वा पच्‍चन्तिमे जनपदे उपसम्पादेत्वा दसवग्गगणं पूरेत्वा मज्झिमजनपदेपि उपसम्पदं करिस्सन्ति। एतेनुपायेन वीसतिवग्गसङ्घं पूरेत्वा अत्तनोपि अब्भानकम्मं कत्वा सासनं वुड्ढिं विरुळ्हिं गमयिस्सन्ति। एवमयं विनयधरो तिविधस्सपि सद्धम्मस्स चिरट्ठितिया पटिपन्‍नो होतीति। एवमयं विनयधरो इमे पञ्‍चानिसंसे पटिलभतीति वेदितब्बो।

    Saddhammaṭṭhitiyā paṭipanno hotīti ettha pana tividho saddhammo pariyattipaṭipattiadhigamavasena. Tattha tipiṭakaṃ buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaṅgaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti ayaṃ paṭipattisaddhammo nāma. Cattāro maggā ca cattāri phalāni ca, ayaṃ adhigamasaddhammo nāma. Tattha keci therā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) iminā suttena ‘‘sāsanassa pariyatti mūla’’nti vadanti. Keci therā ‘‘ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’’ti iminā suttena (dī. ni. 2.214) ‘‘sāsanassa paṭipatti mūla’’nti vatvā ‘‘yāva pañca bhikkhū sammā paṭipannā saṃvijjanti, tāva sāsanaṃ ṭhitaṃ hotī’’ti āhaṃsu. Itare pana therā ‘‘pariyattiyā antarahitāya suppaṭipannassapi dhammābhisamayo natthī’’ti vatvā āhaṃsu. Sacepi pañca bhikkhū cattāri pārājikāni rakkhaṇakā honti, te saddhe kulaputte pabbājetvā paccantime janapade upasampādetvā dasavaggagaṇaṃ pūretvā majjhimajanapadepi upasampadaṃ karissanti. Etenupāyena vīsativaggasaṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ vuḍḍhiṃ viruḷhiṃ gamayissanti. Evamayaṃ vinayadharo tividhassapi saddhammassa ciraṭṭhitiyā paṭipanno hotīti. Evamayaṃ vinayadharo ime pañcānisaṃse paṭilabhatīti veditabbo.

    विनयो संवरत्थायातिआदीसु (परि॰ अट्ठ॰ ३६६) विनयोति विनयस्स परियापुणनं, विनयोति वा विनयपञ्‍ञत्ति वुत्ता, तस्मा सकलापि विनयपञ्‍ञत्ति विनयपरियापुणनं वा कायवचीद्वारसंवरत्थायाति अत्थो, आजीवपारिसुद्धिपरियोसानस्स सीलस्स उपनिस्सयपच्‍चयो होतीति वुत्तं होति। अविप्पटिसारोति पापपुञ्‍ञानं कताकतानुसोचनवसेन पवत्तचित्तविप्पटिसाराभावो। पामोज्‍जन्ति दुब्बला तरुणपीति। पीतीति बलवपीति। पस्सद्धीति कायचित्तदरथपटिप्पस्सद्धि। सुखन्ति कायिकं चेतसिकञ्‍च सुखं। तञ्हि दुविधम्पि समाधिस्स उपनिस्सयपच्‍चयो होति। समाधीति चित्तेकग्गता। यथाभूतञाणदस्सनन्ति सप्पच्‍चयनामरूपपरिग्गहो। निब्बिदाति विपस्सना। अथ वा यथाभूतञाणदस्सनं तरुणविपस्सना, उदयब्बयञाणस्सेतं अधिवचनं। चित्तेकग्गता हि तरुणविपस्सनाय उपनिस्सयपच्‍चयो होति। निब्बिदाति सिखाप्पत्ता वुट्ठानगामिनिबलवविपस्सना। विरागोति अरियमग्गो। विमुत्तीति अरहत्तफलं। चतुब्बिधोपि हि अरियमग्गो अरहत्तस्स उपनिस्सयपच्‍चयो होति। विमुत्तिञाणदस्सनन्ति पच्‍चवेक्खणञाणं। अनुपादापरिनिब्बानत्थायाति कञ्‍चि धम्मं अग्गहेत्वा अनवसेसेत्वा परिनिब्बानत्थाय, अप्पच्‍चयपरिनिब्बानत्थायाति अत्थो। अप्पच्‍चयपरिनिब्बानस्स हि विमुत्तिञाणदस्सनं पच्‍चयो होति तस्मिं अनुप्पत्ते अवस्सं परिनिब्बायितब्बतो, न च पच्‍चवेक्खणञाणे अनुप्पन्‍ने अन्तरा परिनिब्बानं होति।

    Vinayo saṃvaratthāyātiādīsu (pari. aṭṭha. 366) vinayoti vinayassa pariyāpuṇanaṃ, vinayoti vā vinayapaññatti vuttā, tasmā sakalāpi vinayapaññatti vinayapariyāpuṇanaṃ vā kāyavacīdvārasaṃvaratthāyāti attho, ājīvapārisuddhipariyosānassa sīlassa upanissayapaccayo hotīti vuttaṃ hoti. Avippaṭisāroti pāpapuññānaṃ katākatānusocanavasena pavattacittavippaṭisārābhāvo. Pāmojjanti dubbalā taruṇapīti. Pītīti balavapīti. Passaddhīti kāyacittadarathapaṭippassaddhi. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Tañhi duvidhampi samādhissa upanissayapaccayo hoti. Samādhīti cittekaggatā. Yathābhūtañāṇadassananti sappaccayanāmarūpapariggaho. Nibbidāti vipassanā. Atha vā yathābhūtañāṇadassanaṃ taruṇavipassanā, udayabbayañāṇassetaṃ adhivacanaṃ. Cittekaggatā hi taruṇavipassanāya upanissayapaccayo hoti. Nibbidāti sikhāppattā vuṭṭhānagāminibalavavipassanā. Virāgoti ariyamaggo. Vimuttīti arahattaphalaṃ. Catubbidhopi hi ariyamaggo arahattassa upanissayapaccayo hoti. Vimuttiñāṇadassananti paccavekkhaṇañāṇaṃ. Anupādāparinibbānatthāyāti kañci dhammaṃ aggahetvā anavasesetvā parinibbānatthāya, appaccayaparinibbānatthāyāti attho. Appaccayaparinibbānassa hi vimuttiñāṇadassanaṃ paccayo hoti tasmiṃ anuppatte avassaṃ parinibbāyitabbato, na ca paccavekkhaṇañāṇe anuppanne antarā parinibbānaṃ hoti.

    एतदत्था कथाति अयं विनयकथा नाम एतदत्थाय, अनुपादापरिनिब्बानत्थायाति अत्थो। एवं सब्बत्थपि। मन्तनापि विनयमन्तनाएव, ‘‘एवं करिस्साम, न करिस्सामा’’ति विनयपटिबद्धसंसन्दना। एतदत्था उपनिसाति उपनिसीदति एत्थ फलं तप्पटिबद्धवुत्तितायाति उपनिसा वुच्‍चति कारणं पच्‍चयोति। ‘‘विनयो संवरत्थाया’’तिआदिका कारणपरम्परा एतदत्थाति अत्थो। एतदत्थं सोतावधानन्ति इमिस्सा परम्परपच्‍चयकथाय सोतावधानं इमं कथं सुत्वा यं उप्पज्‍जति ञाणं, तम्पि एतदत्थं। यदिदं अनुपादाचित्तस्स विमोक्खोति यदिदन्ति निपातो। सब्बलिङ्गविभत्तिवचनेसु तादिसोव तत्थ तत्थ अत्थतो परिणामेतब्बो, तस्मा एवमेत्थ अत्थो वेदितब्बो – यो अयं चतूहि उपादानेहि अनुपादियित्वा चित्तस्स अरहत्तफलसङ्खातो विमोक्खो, सोपि एतदत्थाय अनुपादापरिनिब्बानत्थायाति एवमेत्थ सम्बन्धो वेदितब्बो। यो अयं अनुपादाचित्तस्स विमोक्खसङ्खातो मग्गो, हेट्ठा वुत्तं सब्बम्पि एतदत्थमेवाति। एवञ्‍च सति इमिना महुस्साहतो साधितब्बं नियतप्पयोजनं दस्सितं होति। हेट्ठा ‘‘विरागो…पे॰… निब्बानत्थाया’’ति इमिना पन लब्भमानानिसंसफलं दस्सितन्ति वेदितब्बं। आयोगोति उग्गहणचिन्तनादिवसेन पुनप्पुनं अभियोगो।

    Etadatthā kathāti ayaṃ vinayakathā nāma etadatthāya, anupādāparinibbānatthāyāti attho. Evaṃ sabbatthapi. Mantanāpi vinayamantanāeva, ‘‘evaṃ karissāma, na karissāmā’’ti vinayapaṭibaddhasaṃsandanā. Etadatthā upanisāti upanisīdati ettha phalaṃ tappaṭibaddhavuttitāyāti upanisā vuccati kāraṇaṃ paccayoti. ‘‘Vinayo saṃvaratthāyā’’tiādikā kāraṇaparamparā etadatthāti attho. Etadatthaṃ sotāvadhānanti imissā paramparapaccayakathāya sotāvadhānaṃ imaṃ kathaṃ sutvā yaṃ uppajjati ñāṇaṃ, tampi etadatthaṃ. Yadidaṃ anupādācittassa vimokkhoti yadidanti nipāto. Sabbaliṅgavibhattivacanesu tādisova tattha tattha atthato pariṇāmetabbo, tasmā evamettha attho veditabbo – yo ayaṃ catūhi upādānehi anupādiyitvā cittassa arahattaphalasaṅkhāto vimokkho, sopi etadatthāya anupādāparinibbānatthāyāti evamettha sambandho veditabbo. Yo ayaṃ anupādācittassa vimokkhasaṅkhāto maggo, heṭṭhā vuttaṃ sabbampi etadatthamevāti. Evañca sati iminā mahussāhato sādhitabbaṃ niyatappayojanaṃ dassitaṃ hoti. Heṭṭhā ‘‘virāgo…pe… nibbānatthāyā’’ti iminā pana labbhamānānisaṃsaphalaṃ dassitanti veditabbaṃ. Āyogoti uggahaṇacintanādivasena punappunaṃ abhiyogo.

    विनयानिसंसकथावण्णना निट्ठिता।

    Vinayānisaṃsakathāvaṇṇanā niṭṭhitā.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    बाहिरनिदानवण्णना समत्ता।

    Bāhiranidānavaṇṇanā samattā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact