Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    वेरञ्‍जकण्डवण्णना

    Verañjakaṇḍavaṇṇanā

    1

    . सेय्यथिदन्ति तं कतमं, तं कथन्ति वा अत्थो। अनियमनिद्देसवचनन्ति नत्थि एतस्स नियमोति अनियमो, निद्दिसीयति अत्थो एतेनाति निद्देसो, वुच्‍चति एतेनाति वचनं, निद्देसोयेव वचनं निद्देसवचनं, अनियमस्स निद्देसवचनं अनियमनिद्देसवचनं, पठमं अनियमितस्स समयस्स निद्देसवचनन्ति अत्थो। ‘‘येनाति अवत्वा तेनाति वुत्तत्ता अनियमं कत्वा निद्दिट्ठवचनं अनियमनिद्देसवचन’’न्तिपि वदन्ति। यंतंसद्दानं निच्‍चसम्बन्धभावतो आह ‘‘तस्स सरूपेन अवुत्तेनपी’’तिआदि। तत्थ तस्साति ‘‘तेना’’ति एतस्स। सरूपेन अवुत्तेनपीति ‘‘येना’’ति एवं सरूपतो पाळियं अवुत्तेनपि। अत्थतो सिद्धेनाति परभागे सारिपुत्तत्थेरस्स उप्पज्‍जनकपरिवितक्‍कसङ्खातअत्थतो सिद्धेन। परिवितक्‍के हि सिद्धे येन समयेन परिवितक्‍को उदपादीति इदं अत्थतो सिद्धमेव होति। तेनेवाह ‘‘अपरभागे हि विनयपञ्‍ञत्तियाचनहेतुभूतो आयस्मतो सारिपुत्तस्स परिवितक्‍को सिद्धो’’तिआदि। ‘‘तेना’’ति वत्वा ततो तदत्थमेव ‘‘येना’’ति अत्थतो वुच्‍चमानत्ता ‘‘येना’’ति अयं ‘‘तेना’’ति एतस्स पटिनिद्देसो नाम जातो। पटिनिद्देसोति च वित्थारनिद्देसोति अत्थो।

    .Seyyathidanti taṃ katamaṃ, taṃ kathanti vā attho. Aniyamaniddesavacananti natthi etassa niyamoti aniyamo, niddisīyati attho etenāti niddeso, vuccati etenāti vacanaṃ, niddesoyeva vacanaṃ niddesavacanaṃ, aniyamassa niddesavacanaṃ aniyamaniddesavacanaṃ, paṭhamaṃ aniyamitassa samayassa niddesavacananti attho. ‘‘Yenāti avatvā tenāti vuttattā aniyamaṃ katvā niddiṭṭhavacanaṃ aniyamaniddesavacana’’ntipi vadanti. Yaṃtaṃsaddānaṃ niccasambandhabhāvato āha ‘‘tassa sarūpena avuttenapī’’tiādi. Tattha tassāti ‘‘tenā’’ti etassa. Sarūpena avuttenapīti ‘‘yenā’’ti evaṃ sarūpato pāḷiyaṃ avuttenapi. Atthato siddhenāti parabhāge sāriputtattherassa uppajjanakaparivitakkasaṅkhātaatthato siddhena. Parivitakke hi siddhe yena samayena parivitakko udapādīti idaṃ atthato siddhameva hoti. Tenevāha ‘‘aparabhāge hi vinayapaññattiyācanahetubhūto āyasmato sāriputtassa parivitakko siddho’’tiādi. ‘‘Tenā’’ti vatvā tato tadatthameva ‘‘yenā’’ti atthato vuccamānattā ‘‘yenā’’ti ayaṃ ‘‘tenā’’ti etassa paṭiniddeso nāma jāto. Paṭiniddesoti ca vitthāraniddesoti attho.

    अपरभागे हीति एत्थ हि-सद्दो हेतुम्हि, यस्माति अत्थो। विनयपञ्‍ञत्तियाचनहेतुभूतोति ‘‘एतस्स भगवा कालो, एतस्स सुगत कालो, यं भगवा सावकानं सिक्खापदं पञ्‍ञपेय्य, उद्दिसेय्य पातिमोक्खं। यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरट्ठितिक’’न्ति एवं पवत्तस्स विनयपञ्‍ञत्तियाचनस्स कारणभूतोति अत्थो। परिवितक्‍कोति ‘‘कतमेसानं खो बुद्धानं भगवन्तानं ब्रह्मचरियं न चिरट्ठितिकं अहोसि, कतमेसानं बुद्धानं भगवन्तानं ब्रह्मचरियं चिरट्ठितिकं अहोसी’’ति एवं पवत्तो परिवितक्‍को। यंतंसद्दानं निच्‍चसम्बन्धोति आह ‘‘तस्मा येन समयेना’’तिआदि। पुब्बे वा पच्छा वा अत्थतो सिद्धेनाति पुब्बे वा पच्छा वा उप्पन्‍नअत्थतो सिद्धेन। पटिनिद्देसो कत्तब्बोति एतस्स ‘‘यदिद’’न्ति इमिना सम्बन्धो। ‘‘पटिनिद्देसो कत्तब्बो’’ति यदिदं यं इदं विधानं, अयं सब्बस्मिं विनये युत्तीति अत्थो। अथ वा ‘‘पटिनिद्देसो कत्तब्बो’’ति यदिदं या अयं युत्ति, अयं सब्बस्मिं विनये युत्तीति अत्थो।

    Aparabhāge hīti ettha hi-saddo hetumhi, yasmāti attho. Vinayapaññattiyācanahetubhūtoti ‘‘etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, uddiseyya pātimokkhaṃ. Yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitika’’nti evaṃ pavattassa vinayapaññattiyācanassa kāraṇabhūtoti attho. Parivitakkoti ‘‘katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī’’ti evaṃ pavatto parivitakko. Yaṃtaṃsaddānaṃ niccasambandhoti āha ‘‘tasmā yena samayenā’’tiādi. Pubbe vā pacchā vā atthato siddhenāti pubbe vā pacchā vā uppannaatthato siddhena. Paṭiniddeso kattabboti etassa ‘‘yadida’’nti iminā sambandho. ‘‘Paṭiniddeso kattabbo’’ti yadidaṃ yaṃ idaṃ vidhānaṃ, ayaṃ sabbasmiṃ vinaye yuttīti attho. Atha vā ‘‘paṭiniddeso kattabbo’’ti yadidaṃ yā ayaṃ yutti, ayaṃ sabbasmiṃ vinaye yuttīti attho.

    तत्रिदं मुखमत्तनिदस्सनन्ति तस्सा यथावुत्तयुत्तिया परिदीपने इदं मुखमत्तनिदस्सनं, उपायमत्तनिदस्सनन्ति अत्थो। मुखं द्वारं उपायोति हि अत्थतो एकं। ‘‘तेन हि भिक्खवे भिक्खूनं सिक्खापदं पञ्‍ञपेस्सामी’’ति पाळिं दस्सेत्वा तत्थ पटिनिद्देसमाह ‘‘येन सुदिन्‍नो’’तिआदिना। तेनाति हेतुअत्थे करणवचनत्ता तस्स पटिनिद्देसोपि तादिसोयेवाति आह ‘‘यस्मा पटिसेवी’’ति। पुब्बे अत्थतो सिद्धेनाति पुब्बे उप्पन्‍नमेथुनधम्मपटिसेवनसङ्खातअत्थतो सिद्धेन। पच्छा अत्थतो सिद्धेनाति रञ्‍ञा अदिन्‍नं दारूनं आदियनसङ्खातपच्छाउप्पन्‍नअत्थतो सिद्धेन। समयसद्दोति एतस्स ‘‘दिस्सती’’ति इमिना सम्बन्धो।

    Tatridaṃmukhamattanidassananti tassā yathāvuttayuttiyā paridīpane idaṃ mukhamattanidassanaṃ, upāyamattanidassananti attho. Mukhaṃ dvāraṃ upāyoti hi atthato ekaṃ. ‘‘Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññapessāmī’’ti pāḷiṃ dassetvā tattha paṭiniddesamāha ‘‘yena sudinno’’tiādinā. Tenāti hetuatthe karaṇavacanattā tassa paṭiniddesopi tādisoyevāti āha ‘‘yasmā paṭisevī’’ti. Pubbe atthato siddhenāti pubbe uppannamethunadhammapaṭisevanasaṅkhātaatthato siddhena. Pacchā atthato siddhenāti raññā adinnaṃ dārūnaṃ ādiyanasaṅkhātapacchāuppannaatthato siddhena. Samayasaddoti etassa ‘‘dissatī’’ti iminā sambandho.

    समवायेति पच्‍चयसामग्गियं, कारणसमवायेति अत्थो। खणेति ओकासे। अस्साति अस्स समयसद्दस्स समवायो अत्थोति सम्बन्धो। अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्‍च समयञ्‍च उपादायाति एत्थ कालो नाम उपसङ्कमनस्स युत्तपयुत्तकालो। समयो नाम तस्सेव पच्‍चयसामग्गी, अत्थतो तदनुरूपं सरीरबलञ्‍चेव तप्पच्‍चयपरिस्सयाभावो च। उपादानं नाम ञाणेन तेसं गहणं सल्‍लक्खणं, तस्मा कालञ्‍च समयञ्‍च पञ्‍ञाय गहेत्वा उपधारेत्वाति अत्थो। इदं वुत्तं होति – सचे अम्हाकं स्वे गमनस्स युत्तकालो भविस्सति, काये बलमत्ता चेव फरिस्सति, गमनपच्‍चया च अञ्‍ञो अफासुविहारो न भविस्सति, अथेतं कालञ्‍च गमनकारणसमवायसङ्खातं समयञ्‍च उपधारेत्वा अपि एव नाम स्वे आगच्छेय्यामाति।

    Samavāyeti paccayasāmaggiyaṃ, kāraṇasamavāyeti attho. Khaṇeti okāse. Assāti assa samayasaddassa samavāyo atthoti sambandho. Appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti ettha kālo nāma upasaṅkamanassa yuttapayuttakālo. Samayo nāma tasseva paccayasāmaggī, atthato tadanurūpaṃ sarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ sallakkhaṇaṃ, tasmā kālañca samayañca paññāya gahetvā upadhāretvāti attho. Idaṃ vuttaṃ hoti – sace amhākaṃ sve gamanassa yuttakālo bhavissati, kāye balamattā ceva pharissati, gamanapaccayā ca añño aphāsuvihāro na bhavissati, athetaṃ kālañca gamanakāraṇasamavāyasaṅkhātaṃ samayañca upadhāretvā api eva nāma sve āgaccheyyāmāti.

    खणोति ओकासो। तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्‍चयपटिलाभहेतुत्ता, खणो एव च समयो। यो खणोति च समयोति च वुच्‍चति, सो एकोवाति हि अत्थो। महासमयोति महासमूहो। पवुद्धं वनं पवनं, तस्मिं पवनस्मिं, वनसण्डेति अत्थो। समयोपि खो ते भद्दालि अप्पटिविद्धो अहोसीति एत्थ समयोति सिक्खापदपूरणस्स हेतु। भद्दालीति तस्स भिक्खुनो नामं। इदं वुत्तं होति – भद्दालि तया पटिविज्झितब्बयुत्तकं एतं कारणं अत्थि, तम्पि ते न पटिविद्धं न सल्‍लक्खितन्ति। किं तं कारणन्ति आह ‘‘भगवा खो’’तिआदि।

    Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā, khaṇo eva ca samayo. Yo khaṇoti ca samayoti ca vuccati, so ekovāti hi attho. Mahāsamayoti mahāsamūho. Pavuddhaṃ vanaṃ pavanaṃ, tasmiṃ pavanasmiṃ, vanasaṇḍeti attho. Samayopi kho te bhaddāli appaṭividdho ahosīti ettha samayoti sikkhāpadapūraṇassa hetu. Bhaddālīti tassa bhikkhuno nāmaṃ. Idaṃ vuttaṃ hoti – bhaddāli tayā paṭivijjhitabbayuttakaṃ etaṃ kāraṇaṃ atthi, tampi te na paṭividdhaṃ na sallakkhitanti. Kiṃ taṃ kāraṇanti āha ‘‘bhagavā kho’’tiādi.

    उग्गाहमानो तिआदीसु मानोति तस्स परिब्बाजकस्स पकतिनामं, किञ्‍चि किञ्‍चि पन उग्गहेतुं समत्थताय ‘‘उग्गाहमानो’’ति नं सञ्‍जानन्ति, तस्मा ‘‘उग्गाहमानो’’ति वुच्‍चति । समणमुण्डिकाय पुत्तो समणमुण्डिकापुत्तो। सो किर देवदत्तस्स उपट्ठाको। समयं दिट्ठिं पवदन्ति एत्थाति समयप्पवादको, तस्मिं समयप्पवादके, दिट्ठिप्पवादकेति अत्थो। तस्मिं किर ठाने चङ्कीतारुक्खपोक्खरसातिपभुतयो ब्राह्मणा निगण्ठाचेलकपरिब्बाजकादयो च परिब्बाजका सन्‍निपतित्वा अत्तनो अत्तनो समयं दिट्ठिं पवदन्ति कथेन्ति दीपेन्ति, तस्मा सो आरामो ‘‘समयप्पवादको’’ति वुच्‍चति, स्वेव तिन्दुकाचीरसङ्खाताय तिम्बरुरुक्खपन्तिया परिक्खित्तत्ता ‘‘तिन्दुकाचीर’’न्ति वुच्‍चति। एका साला एत्थाति एकसालको। यस्मा पनेत्थ पठमं एका साला कता अहोसि, पच्छा महापुञ्‍ञं पोट्ठपादपरिब्बाजकं निस्साय बहू साला कता, तस्मा तमेव एकं सालमुपादाय लद्धनामवसेन ‘‘एकसालको’’ति वुच्‍चति। मल्‍लिकाय पन पसेनदिरञ्‍ञो देविया उय्यानभूतो सो पुप्फफलसञ्छन्‍नो आरामोति कत्वा ‘‘मल्‍लिकाय आरामो’’ति सङ्ख्यं गतो। तस्मिं समयप्पवादके तिन्दुकाचीरे एकसालके मल्‍लिकाय आरामे। पटिवसतीति तस्मिं वासफासुताय वसति।

    Uggāhamāno tiādīsu mānoti tassa paribbājakassa pakatināmaṃ, kiñci kiñci pana uggahetuṃ samatthatāya ‘‘uggāhamāno’’ti naṃ sañjānanti, tasmā ‘‘uggāhamāno’’ti vuccati . Samaṇamuṇḍikāya putto samaṇamuṇḍikāputto. So kira devadattassa upaṭṭhāko. Samayaṃ diṭṭhiṃ pavadanti etthāti samayappavādako, tasmiṃ samayappavādake, diṭṭhippavādaketi attho. Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātipabhutayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca paribbājakā sannipatitvā attano attano samayaṃ diṭṭhiṃ pavadanti kathenti dīpenti, tasmā so ārāmo ‘‘samayappavādako’’ti vuccati, sveva tindukācīrasaṅkhātāya timbarurukkhapantiyā parikkhittattā ‘‘tindukācīra’’nti vuccati. Ekā sālā etthāti ekasālako. Yasmā panettha paṭhamaṃ ekā sālā katā ahosi, pacchā mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā katā, tasmā tameva ekaṃ sālamupādāya laddhanāmavasena ‘‘ekasālako’’ti vuccati. Mallikāya pana pasenadirañño deviyā uyyānabhūto so pupphaphalasañchanno ārāmoti katvā ‘‘mallikāya ārāmo’’ti saṅkhyaṃ gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāya ārāme. Paṭivasatīti tasmiṃ vāsaphāsutāya vasati.

    दिट्ठे धम्मेति पच्‍चक्खे अत्तभावे। अत्थोति वुड्ढि। सम्परायिकोति कम्मकिलेसवसेन सम्परेतब्बतो सम्पापुणितब्बतो सम्परायो, परलोको। तत्थ नियुत्तो सम्परायिको, परलोकत्थो। अत्थाभिसमयाति यथावुत्तउभयत्थसङ्खातहितपटिलाभा। सम्परायिकोपि हि अत्थो कारणस्स निप्फन्‍नत्ता पटिलद्धो नाम होतीति तमत्थद्वयं एकतो कत्वा ‘‘अत्थाभिसमया’’ति वुत्तं। धिया पञ्‍ञाय राति गण्हातीति धीरो। अथ वा धी पञ्‍ञा एतस्स अत्थीति धीरो

    Diṭṭhe dhammeti paccakkhe attabhāve. Atthoti vuḍḍhi. Samparāyikoti kammakilesavasena samparetabbato sampāpuṇitabbato samparāyo, paraloko. Tattha niyutto samparāyiko, paralokattho. Atthābhisamayāti yathāvuttaubhayatthasaṅkhātahitapaṭilābhā. Samparāyikopi hi attho kāraṇassa nipphannattā paṭiladdho nāma hotīti tamatthadvayaṃ ekato katvā ‘‘atthābhisamayā’’ti vuttaṃ. Dhiyā paññāya rāti gaṇhātīti dhīro. Atha vā dhī paññā etassa atthīti dhīro.

    सम्मा मानाभिसमयाति मानस्स सम्मा पहानेन। सम्माति इमिना मानस्स अग्गमग्गञाणेन समुच्छेदप्पहानं वुत्तं। दुक्खस्स पीळनट्ठोतिआदीसु दुक्खसच्‍चस्स पीळनं तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं, पीळनमेव अत्थो पीळनट्ठो, त्थकारस्स ट्ठकारं कत्वा वुत्तं। एवं सेसेसुपि। समेच्‍च पच्‍चयेहि कतभावो सङ्खतट्ठो। सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं। विपरिणामो जराय मरणेन चाति द्विधा विपरिणामेतब्बता। अभिसमेतब्बो पटिविज्झितब्बोति अभिसमयो, अभिसमयोव अत्थो अभिसमयट्ठो, पीळनादीनि। तानि हि अभिसमेतब्बभावेन एकीभावं उपनेत्वा ‘‘अभिसमयट्ठो’’ति वुत्तानि, अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति तानेव पीळनादीनि अभिसमयस्स विसयभावूपगमनसामञ्‍ञतो एकत्तेन वुत्तानि।

    Sammā mānābhisamayāti mānassa sammā pahānena. Sammāti iminā mānassa aggamaggañāṇena samucchedappahānaṃ vuttaṃ. Dukkhassa pīḷanaṭṭhotiādīsu dukkhasaccassa pīḷanaṃ taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ, pīḷanameva attho pīḷanaṭṭho, tthakārassa ṭṭhakāraṃ katvā vuttaṃ. Evaṃ sesesupi. Samecca paccayehi katabhāvo saṅkhataṭṭho. Santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ. Vipariṇāmo jarāya maraṇena cāti dvidhā vipariṇāmetabbatā. Abhisametabbo paṭivijjhitabboti abhisamayo, abhisamayova attho abhisamayaṭṭho, pīḷanādīni. Tāni hi abhisametabbabhāvena ekībhāvaṃ upanetvā ‘‘abhisamayaṭṭho’’ti vuttāni, abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva pīḷanādīni abhisamayassa visayabhāvūpagamanasāmaññato ekattena vuttāni.

    एत्थ च उपसग्गानं जोतकमत्तत्ता तस्स तस्स अत्थस्स वाचको समयसद्दो एवाति समयसद्दस्स अत्थुद्धारेपि सउपसग्गो अभिसमयसद्दो वुत्तो। तत्थ सहकारीकारणसन्‍निज्झं समेति समवेतीति समयो, समवायो। समेति समागच्छति मग्गब्रह्मचरियं एत्थ तदाधारपुग्गलेहीति समयो, खणो। समेन्ति एत्थ, एतेन वा संगच्छन्ति धम्मा सहजातधम्मेहि उप्पादादीहि वाति समयो, कालो। धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं कारणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरीयति। समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति। अवयवेन सहावट्ठानमेव हि समूहो। पच्‍चयन्तरसमागमे एति फलं एतस्मा उप्पज्‍जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति। समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा तंसंयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि। दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्ति। समिति सङ्गति समोधानन्ति समयो, पटिलाभो। समस्स निरोधस्स यानं, सम्मा वा यानं अपगमो अप्पवत्तीति समयो, पहानं। ञाणेन अभिमुखं सम्मा एतब्बो अधिगन्तब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो। अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं यथाभूतसभावावबोधो। एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा।

    Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samayasaddo evāti samayasaddassa atthuddhārepi saupasaggo abhisamayasaddo vutto. Tattha sahakārīkāraṇasannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyaṃ ettha tadādhārapuggalehīti samayo, khaṇo. Samenti ettha, etena vā saṃgacchanti dhammā sahajātadhammehi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ kāraṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyati. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavena sahāvaṭṭhānameva hi samūho. Paccayantarasamāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā taṃsaṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhanti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo appavattīti samayo, pahānaṃ. Ñāṇena abhimukhaṃ sammā etabbo adhigantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.

    ननु च अत्थमत्तं पटिच्‍च सद्दा अभिनिविसन्ति, न एकेन सद्देन अनेके अत्था अभिधीयन्तीति? सच्‍चमेतं सद्दविसेसे अपेक्खिते। सद्दविसेसे हि अपेक्खियमाने एकेन सद्देन अनेकत्थाभिधानं न सम्भवति। न हि यो कालत्थो समयसद्दो, सोयेव समूहादिअत्थं वदति। एत्थ पन तेसं तेसं अत्थानं समयसद्दवचनीयतासामञ्‍ञमुपादाय अनेकत्थता समयसद्दस्स वुत्ता। एवं सब्बत्थ अत्थुद्धारे अधिप्पायो वेदितब्बो। इध पनस्स कालो अत्थोति अस्स समयसद्दस्स इध कालो अत्थो समवायादीनं अत्थानं इध असम्भवतो देसदेसकादीनं विय निदानभावेन कालस्स अपदिसितब्बतो च।

    Nanu ca atthamattaṃ paṭicca saddā abhinivisanti, na ekena saddena aneke atthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite. Saddavisese hi apekkhiyamāne ekena saddena anekatthābhidhānaṃ na sambhavati. Na hi yo kālattho samayasaddo, soyeva samūhādiatthaṃ vadati. Ettha pana tesaṃ tesaṃ atthānaṃ samayasaddavacanīyatāsāmaññamupādāya anekatthatā samayasaddassa vuttā. Evaṃ sabbattha atthuddhāre adhippāyo veditabbo. Idha panassa kālo atthoti assa samayasaddassa idha kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato desadesakādīnaṃ viya nidānabhāvena kālassa apadisitabbato ca.

    उपयोगवचनेन भुम्मवचनेन च निद्देसमकत्वा इध करणवचनेन निद्देसे पयोजनं निद्धारेतुकामो परम्मुखेन चोदनं समुट्ठापेति ‘‘एत्थाहा’’तिआदि। एत्थ ‘‘तेन समयेना’’ति इमस्मिं ठाने वितण्डवादी आहाति अत्थो। अथाति चोदनाय कत्तुकामतं दीपेति, ननूति इमिना समानत्थो। कस्मा करणवचनेन निद्देसो कतोति सम्बन्धो। भुम्मवचनेन निद्देसो कतोति योजेतब्बं। एत्थापि ‘‘यथा’’ति इदं आनेत्वा सम्बन्धितब्बं। तत्थाति तेसु सुत्ताभिधम्मेसु। तथाति उपयोगभुम्मवचनेहि। इधाति इमस्मिं विनये। अञ्‍ञथाति करणवचनेन। अच्‍चन्तमेवाति आरम्भतो पट्ठाय याव देसनानिट्ठानं, ताव अच्‍चन्तमेव, निरन्तरमेवाति अत्थो। करुणाविहारेनाति परहितपटिपत्तिसङ्खातेन करुणाविहारेन। तथा हि करुणानिदानत्ता देसनाय इध परहितपटिपत्ति ‘‘करुणाविहारो’’ति वुत्ता, न पन करुणासमआपत्तिविहारो। न हि देसनाकाले देसेतब्बधम्मविसयस्स देसनाञाणस्स सत्तविसयाय महाकरुणाय सहुप्पत्ति सम्भवति भिन्‍नविसयत्ता, तस्मा करुणावसेन पवत्तो परहितपअपत्तिसङ्खातो विहारो इध करुणाविहारोति वेदितब्बो। तदत्थजोतनत्थन्ति अच्‍चन्तसंयोगत्थदीपनत्थं उपयोगनिद्देसो कतो यथा ‘‘मासं अज्झेती’’ति।

    Upayogavacanena bhummavacanena ca niddesamakatvā idha karaṇavacanena niddese payojanaṃ niddhāretukāmo parammukhena codanaṃ samuṭṭhāpeti ‘‘etthāhā’’tiādi. Ettha ‘‘tena samayenā’’ti imasmiṃ ṭhāne vitaṇḍavādī āhāti attho. Athāti codanāya kattukāmataṃ dīpeti, nanūti iminā samānattho. Kasmā karaṇavacanena niddeso katoti sambandho. Bhummavacanena niddeso katoti yojetabbaṃ. Etthāpi ‘‘yathā’’ti idaṃ ānetvā sambandhitabbaṃ. Tatthāti tesu suttābhidhammesu. Tathāti upayogabhummavacanehi. Idhāti imasmiṃ vinaye. Aññathāti karaṇavacanena. Accantamevāti ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ, tāva accantameva, nirantaramevāti attho. Karuṇāvihārenāti parahitapaṭipattisaṅkhātena karuṇāvihārena. Tathā hi karuṇānidānattā desanāya idha parahitapaṭipatti ‘‘karuṇāvihāro’’ti vuttā, na pana karuṇāsamaāpattivihāro. Na hi desanākāle desetabbadhammavisayassa desanāñāṇassa sattavisayāya mahākaruṇāya sahuppatti sambhavati bhinnavisayattā, tasmā karuṇāvasena pavatto parahitapaapattisaṅkhāto vihāro idha karuṇāvihāroti veditabbo. Tadatthajotanatthanti accantasaṃyogatthadīpanatthaṃ upayoganiddeso kato yathā ‘‘māsaṃ ajjhetī’’ti.

    अधिकरणत्थोति आधारत्थो। भावो नाम किरिया, किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं, सोयेवत्थो भावेनभावलक्खणत्थो। कथं पन अभिधम्मे यथावुत्तअत्थद्वयसम्भवोति आह ‘‘अधिकरणञ्ही’’तिआदि। तत्थ कालसङ्खातो अत्थो कालत्थो, समूहसङ्खातो अत्थो समूहत्थो। अथ वा कालसद्दस्स अत्थो कालत्थो, समूहसद्दस्स अत्थो समूहत्थो। को सो? समयो। इदं वुत्तं होति – कालत्थो समूहत्थो च समयो तत्थ अभिधम्मे वुत्तानं फस्सादिधम्मानं अधिकरणं आधारोति यस्मिं काले धम्मपुञ्‍जे वा कामावचरं कुसलं चित्तं उप्पन्‍नं होति, तस्मिंयेव काले पुञ्‍जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो।

    Adhikaraṇatthoti ādhārattho. Bhāvo nāma kiriyā, kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, soyevattho bhāvenabhāvalakkhaṇattho. Kathaṃ pana abhidhamme yathāvuttaatthadvayasambhavoti āha ‘‘adhikaraṇañhī’’tiādi. Tattha kālasaṅkhāto attho kālattho, samūhasaṅkhāto attho samūhattho. Atha vā kālasaddassa attho kālattho, samūhasaddassa attho samūhattho. Ko so? Samayo. Idaṃ vuttaṃ hoti – kālattho samūhattho ca samayo tattha abhidhamme vuttānaṃ phassādidhammānaṃ adhikaraṇaṃ ādhāroti yasmiṃ kāle dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle puñje ca phassādayopi hontīti ayañhi tattha attho.

    ननु चायं उपादाय पञ्‍ञत्तो कालो समूहो च वोहारमत्तको, सो कथं आधारो तत्थ वुत्तधम्मानन्ति? नायं दोसो। यथा हि कालो सभावधम्मपरिच्छिन्‍नो सयं परमत्थतो अविज्‍जमानोपि आधारभावेन पञ्‍ञत्तो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो ‘‘पुब्बण्हे जातो सायन्हे गच्छती’’तिआदीसु, समूहो च अवयवविनिमुत्तो अविज्‍जमानोपि कप्पनामत्तसिद्धो अवयवानं आधारभावेन पञ्‍ञपीयति ‘‘रुक्खे साखा, यवरासिम्हि सम्भूतो’’तिआदीसु, एवमिधापीति दट्ठब्बं।

    Nanu cāyaṃ upādāya paññatto kālo samūho ca vohāramattako, so kathaṃ ādhāro tattha vuttadhammānanti? Nāyaṃ doso. Yathā hi kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññatto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato ‘‘pubbaṇhe jāto sāyanhe gacchatī’’tiādīsu, samūho ca avayavavinimutto avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññapīyati ‘‘rukkhe sākhā, yavarāsimhi sambhūto’’tiādīsu, evamidhāpīti daṭṭhabbaṃ.

    अभिधम्मे आधारत्थसम्भवं दस्सेत्वा इदानि भावेनभावलक्खणत्थसम्भवं दस्सेन्तो आह ‘‘खणसमवायहेतुसङ्खातस्सा’’तिआदि। तत्थ खणो नाम अट्ठक्खणविनिमुत्तो नवमो बुद्धुप्पादसङ्खातो खणो, यानि वा पनेतानि ‘‘चत्तारिमानि, भिक्खवे, चक्‍कानि येहि समन्‍नागतानं देवमनुस्सानं चतुचक्‍कं पवत्तती’’ति (अ॰ नि॰ ४.३१) एत्थ पतिरूपदेसवासो, सप्पुरिसूपनिस्सयो, अत्तसम्मापणिधि, पुब्बे च कतपुञ्‍ञताति चत्तारि चक्‍कानि वुत्तानि, तानि एकज्झं कत्वा ओकासट्ठेन खणोति वेदितब्बो। तानि हि कुसलुप्पत्तिया ओकासभूतानि। समवायो नाम ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति (म॰ नि॰ १.२०४; ३.४२१; सं॰ नि॰ ४.६०) एवमादिना निद्दिट्ठा चक्खुविञ्‍ञाणादिसङ्खातसाधारणफलनिप्फादकत्तेन सण्ठिता चक्खुरूपादिपच्‍चयसामग्गी। चक्खुरूपादीनञ्हि चक्खुविञ्‍ञाणादिसाधारणफलं। हेतूति जनकहेतु। यथावुत्तखणसङ्खआतस्स समवायसङ्खातस्स हेतुसङ्खातस्स च समयस्स भावेन सत्ताय तेसं फस्सादिधम्मानं भावो सत्ता लक्खीयति विञ्‍ञायतीति अत्थो। इदं वुत्तं होति – यथा ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति दोहनकिरियाय गमनकिरिया लक्खीयति, एवमिधापि ‘‘यस्मिं समये, तस्मिं समये’’ति च वुत्ते ‘‘सती’’ति अयमत्थो विञ्‍ञायमानो एव होति अञ्‍ञकिरियाय सम्बन्धाभावे पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादिभवनकिरिया च लक्खीयतीति। अयञ्हि तत्थ अत्थो यस्मिं यथावुत्ते खणे पच्‍चयसमवाये हेतुम्हि च सति कामावचरं कुसलं चित्तं उप्पन्‍नं होति, तस्मिंयेव खणे पच्‍चयसमवाये हेतुम्हि च सति फस्सादयोपि होन्तीति । तदत्थजोतनत्थन्ति अधिकरणत्थस्स भावेनभावलक्खणत्थस्स च दीपनत्थं।

    Abhidhamme ādhāratthasambhavaṃ dassetvā idāni bhāvenabhāvalakkhaṇatthasambhavaṃ dassento āha ‘‘khaṇasamavāyahetusaṅkhātassā’’tiādi. Tattha khaṇo nāma aṭṭhakkhaṇavinimutto navamo buddhuppādasaṅkhāto khaṇo, yāni vā panetāni ‘‘cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī’’ti (a. ni. 4.31) ettha patirūpadesavāso, sappurisūpanissayo, attasammāpaṇidhi, pubbe ca katapuññatāti cattāri cakkāni vuttāni, tāni ekajjhaṃ katvā okāsaṭṭhena khaṇoti veditabbo. Tāni hi kusaluppattiyā okāsabhūtāni. Samavāyo nāma ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204; 3.421; saṃ. ni. 4.60) evamādinā niddiṭṭhā cakkhuviññāṇādisaṅkhātasādhāraṇaphalanipphādakattena saṇṭhitā cakkhurūpādipaccayasāmaggī. Cakkhurūpādīnañhi cakkhuviññāṇādisādhāraṇaphalaṃ. Hetūti janakahetu. Yathāvuttakhaṇasaṅkhaātassa samavāyasaṅkhātassa hetusaṅkhātassa ca samayassa bhāvena sattāya tesaṃ phassādidhammānaṃ bhāvo sattā lakkhīyati viññāyatīti attho. Idaṃ vuttaṃ hoti – yathā ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti dohanakiriyāya gamanakiriyā lakkhīyati, evamidhāpi ‘‘yasmiṃ samaye, tasmiṃ samaye’’ti ca vutte ‘‘satī’’ti ayamattho viññāyamāno eva hoti aññakiriyāya sambandhābhāve padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādibhavanakiriyā ca lakkhīyatīti. Ayañhi tattha attho yasmiṃ yathāvutte khaṇe paccayasamavāye hetumhi ca sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe paccayasamavāye hetumhi ca sati phassādayopi hontīti . Tadatthajotanatthanti adhikaraṇatthassa bhāvenabhāvalakkhaṇatthassa ca dīpanatthaṃ.

    इध पनाति इमस्मिं विनये। हेतुअत्थो करणत्थो च सम्भवतीति ‘‘अन्‍नेन वसति, विज्‍जाय वसती’’तिआदीसु विय हेतुअत्थो ‘‘फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय करणत्थो च सम्भवति। कथं सम्भवतीति आह ‘‘यो हि सो’’तिआदि। तेन समयेन हेतुभूतेन करणभूतेनाति एत्थ पन तंतंवत्थुवीतिक्‍कमोव सिक्खापदपञ्‍ञत्तिया हेतु चेव करणञ्‍च। तथा हि यदा भगवा सिक्खापदपञ्‍ञत्तिया पठममेव तेसं तेसं तत्थ तत्थ तंतंसिक्खापदपञ्‍ञत्तिहेतुभूतं वीतिक्‍कमं अपेक्खमानो विहरति, तदा तं तं वीतिक्‍कमं अपेक्खित्वा तदत्थं वसतीति सिद्धो वत्थुवीतिक्‍कमस्स हेतुभावो ‘‘अन्‍नेन वसति, अन्‍नं अपेक्खित्वा तदत्थाय वसती’’तिआदीसु विय। सिक्खापदपञ्‍ञत्तिकाले पन तेनेव पुब्बसिद्धेन वीतिक्‍कमेन सिक्खापदं पञ्‍ञपेतीति सिक्खापदपञ्‍ञत्तिया साधकतमत्ता करणभावोपि वीतिक्‍कमस्सेव सिद्धो ‘‘असिना छिन्दती’’तिआदीसु विय। वीतिक्‍कमं पन अपेक्खमानो तेनेव सद्धिं तन्‍निस्सयकालम्पि अपेक्खित्वा विहरतीति कालस्सपि इध हेतुभावो वुत्तो, सिक्खापदं पञ्‍ञपेन्तो च तं तं वीतिक्‍कमकालं अनतिक्‍कमित्वा तेनेव कालेन सिक्खापदं पञ्‍ञपेतीति वीतिक्‍कमनिस्सयस्स कालस्सपि करणभावो वुत्तो, तस्मा इमिना परियायेन कालस्सपि हेतुभावो करणभावो च लब्भतीति वुत्तं ‘‘तेन समयेन हेतुभूतेन करणभूतेना’’ति। निप्परियायतो पन वीतिक्‍कमोयेव हेतुभूतो करणभूतो च। सो हि वीतिक्‍कमक्खणे हेतु हुत्वा पच्छा सिक्खापदपञ्‍ञापने करणम्पि होतीति।

    Idha panāti imasmiṃ vinaye. Hetuattho karaṇattho ca sambhavatīti ‘‘annena vasati, vijjāya vasatī’’tiādīsu viya hetuattho ‘‘pharasunā chindati, kudālena khaṇatī’’tiādīsu viya karaṇattho ca sambhavati. Kathaṃ sambhavatīti āha ‘‘yo hi so’’tiādi. Tena samayena hetubhūtena karaṇabhūtenāti ettha pana taṃtaṃvatthuvītikkamova sikkhāpadapaññattiyā hetu ceva karaṇañca. Tathā hi yadā bhagavā sikkhāpadapaññattiyā paṭhamameva tesaṃ tesaṃ tattha tattha taṃtaṃsikkhāpadapaññattihetubhūtaṃ vītikkamaṃ apekkhamāno viharati, tadā taṃ taṃ vītikkamaṃ apekkhitvā tadatthaṃ vasatīti siddho vatthuvītikkamassa hetubhāvo ‘‘annena vasati, annaṃ apekkhitvā tadatthāya vasatī’’tiādīsu viya. Sikkhāpadapaññattikāle pana teneva pubbasiddhena vītikkamena sikkhāpadaṃ paññapetīti sikkhāpadapaññattiyā sādhakatamattā karaṇabhāvopi vītikkamasseva siddho ‘‘asinā chindatī’’tiādīsu viya. Vītikkamaṃ pana apekkhamāno teneva saddhiṃ tannissayakālampi apekkhitvā viharatīti kālassapi idha hetubhāvo vutto, sikkhāpadaṃ paññapento ca taṃ taṃ vītikkamakālaṃ anatikkamitvā teneva kālena sikkhāpadaṃ paññapetīti vītikkamanissayassa kālassapi karaṇabhāvo vutto, tasmā iminā pariyāyena kālassapi hetubhāvo karaṇabhāvo ca labbhatīti vuttaṃ ‘‘tena samayena hetubhūtena karaṇabhūtenā’’ti. Nippariyāyato pana vītikkamoyeva hetubhūto karaṇabhūto ca. So hi vītikkamakkhaṇe hetu hutvā pacchā sikkhāpadapaññāpane karaṇampi hotīti.

    सिक्खापदानि पञ्‍ञापयन्तोति वीतिक्‍कमं पुच्छित्वा भिक्खुसङ्घं सन्‍निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णकालं अनतिक्‍कमित्वा तेनेव कालेन करणभूतेन सिक्खापदानि पञ्‍ञापयन्तो। सिक्खापदपञ्‍ञत्तिहेतुञ्‍च अपेक्खमानोति ततियपाराजिकादीसु विय सिक्खापदपञ्‍ञत्तिया हेतुभूतं तं तं वत्थुं वीतिक्‍कमसमयं अपेक्खमानो तेन समयेन हेतुभूतेन भगवा तत्थ तत्थ विहासीति अत्थो। ‘‘सिक्खापदानि पञ्‍ञापयन्तो सिक्खापदपञ्‍ञत्तिहेतुञ्‍च अपेक्खमानो’’ति वचनतो ‘‘तेन समयेन करणभूतेन हेतुभूतेना’’ति एवं वत्तब्बेपि पठमं ‘‘हेतुभूतेना’’ति वचनं इध हेतुअत्थस्स अधिप्पेतत्ता वुत्तं। भगवा हि वेरञ्‍जायं विहरन्तो थेरस्स सिक्खापदपञ्‍ञत्तियाचनहेतुभूतं परिवितक्‍कसमयं अपेक्खमानो तेन समयेन हेतुभूतेन विहासीति तीसुपि गण्ठिपदेसु वुत्तं। किं पनेत्थ युत्तिचिन्ताय, आचरियस्स इध कमवचनिच्छा नत्थीति एवमेतं गहेतब्बं। तेनेव दीघनिकायट्ठकथायम्पि (दी॰ नि॰ अट्ठ॰ १.परिब्बाजककथावण्णना) ‘‘तेन समयेन हेतुभूतेन करणभूतेना’’तिआदिना अयमेव अनुक्‍कमो वुत्तो। न हि तत्थ पठमं ‘‘हेतुभूतेना’’ति वचनं इध ‘‘तेन समयेन वेरञ्‍जायं विहरती’’ति एत्थ हेतुअत्थस्स अधिप्पेतभावदीपनत्थं वुत्तं। ‘‘सिक्खापदानि पञ्‍ञापयन्तो हेतुभूतेन करणभूतेन समयेन विहासि, सिक्खापदपञ्‍ञत्तिहेतुञ्‍च अपेक्खमानो हेतुभूतेन समयेन विहासीति एवमेत्थ सम्बन्धो कातब्बो’’तिपि वदन्ति। तदत्थजोतनत्थन्ति हेतुअत्थस्स करणत्थस्स वा दीपनत्थं। इधाति इमस्मिं विनये। होति चेत्थाति एत्थ इमस्मिं पदेसे यथावुत्तत्थसङ्गहवसेन अयं गाथा होति। अञ्‍ञत्राति सुत्ताभिधम्मेसु।

    Sikkhāpadānipaññāpayantoti vītikkamaṃ pucchitvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇakālaṃ anatikkamitvā teneva kālena karaṇabhūtena sikkhāpadāni paññāpayanto. Sikkhāpadapaññattihetuñca apekkhamānoti tatiyapārājikādīsu viya sikkhāpadapaññattiyā hetubhūtaṃ taṃ taṃ vatthuṃ vītikkamasamayaṃ apekkhamāno tena samayena hetubhūtena bhagavā tattha tattha vihāsīti attho. ‘‘Sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno’’ti vacanato ‘‘tena samayena karaṇabhūtena hetubhūtenā’’ti evaṃ vattabbepi paṭhamaṃ ‘‘hetubhūtenā’’ti vacanaṃ idha hetuatthassa adhippetattā vuttaṃ. Bhagavā hi verañjāyaṃ viharanto therassa sikkhāpadapaññattiyācanahetubhūtaṃ parivitakkasamayaṃ apekkhamāno tena samayena hetubhūtena vihāsīti tīsupi gaṇṭhipadesu vuttaṃ. Kiṃ panettha yutticintāya, ācariyassa idha kamavacanicchā natthīti evametaṃ gahetabbaṃ. Teneva dīghanikāyaṭṭhakathāyampi (dī. ni. aṭṭha. 1.paribbājakakathāvaṇṇanā) ‘‘tena samayena hetubhūtena karaṇabhūtenā’’tiādinā ayameva anukkamo vutto. Na hi tattha paṭhamaṃ ‘‘hetubhūtenā’’ti vacanaṃ idha ‘‘tena samayena verañjāyaṃ viharatī’’ti ettha hetuatthassa adhippetabhāvadīpanatthaṃ vuttaṃ. ‘‘Sikkhāpadāni paññāpayanto hetubhūtena karaṇabhūtena samayena vihāsi, sikkhāpadapaññattihetuñca apekkhamāno hetubhūtena samayena vihāsīti evamettha sambandho kātabbo’’tipi vadanti. Tadatthajotanatthanti hetuatthassa karaṇatthassa vā dīpanatthaṃ. Idhāti imasmiṃ vinaye. Hoti cetthāti ettha imasmiṃ padese yathāvuttatthasaṅgahavasena ayaṃ gāthā hoti. Aññatrāti suttābhidhammesu.

    पोराणाति अट्ठकथाचरिया। अभिलापमत्तभेदोति वचनमत्तेन विसेसो। तेन सुत्तविनयेसु विभत्तिविपरिणामो कतोति दस्सेति। परतो अत्थं वण्णयिस्सामाति परतो ‘‘इतिपि सो भगवा’’तिआदिना आगतट्ठाने वण्णयिस्साम। वेरञ्‍जायन्ति एत्थ ‘‘बलिकरग्गहणेन जनस्स पीळाभावतो निद्दोसत्ता विगतो रजो अस्साति वेरञ्‍जा, सेरिवाणिजजातके देवदत्तस्स वेरुप्पन्‍नपदेसे कतत्ता वेरं एत्थ जातन्ति वेरञ्‍जा, पविट्ठपविट्ठे नटसमज्‍जादीहि खादनीयभोजनीयालङ्कारादीहि च विविधेहि उपकरणेहि रञ्‍जनतो विविधेहि रञ्‍जयतीति वेरञ्‍जा, पटिपक्खे अभिभवित्वा कतभावतो वेरं अभिभवित्वा जाताति वेरञ्‍जा, वेरञ्‍जस्स नाम इसिनो अस्समट्ठाने कतत्ता वेरञ्‍जा’’ति एवमादिना केचि वण्णयन्ति। किं इमिना, नाममत्तमेतं तस्स नगरस्साति दस्सेन्तो आह ‘‘वेरञ्‍जाति अञ्‍ञतरस्स नगरस्सेतं अधिवचन’’न्ति। समीपत्थे भुम्मवचनन्ति ‘‘गङ्गायं गावो चरन्ति, कूपे गग्गकुल’’न्तिआदीसु विय। अविसेसेनाति ‘‘पातिमोक्खसंवरसंवुतो विहरति। पठमं झानं उपसम्पज्‍ज विहरति। मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति। सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं समापज्‍जित्वा विहरती’’तिआदीसु विय सद्दन्तरसन्‍निधानसिद्धेन विसेसपरामसनेन विना। अथ वा अविसेसेनाति न विसेसेन, विहारभावसामञ्‍ञेनाति अत्थो।

    Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattivipariṇāmo katoti dasseti. Parato atthaṃ vaṇṇayissāmāti parato ‘‘itipi so bhagavā’’tiādinā āgataṭṭhāne vaṇṇayissāma. Verañjāyanti ettha ‘‘balikaraggahaṇena janassa pīḷābhāvato niddosattā vigato rajo assāti verañjā, serivāṇijajātake devadattassa veruppannapadese katattā veraṃ ettha jātanti verañjā, paviṭṭhapaviṭṭhe naṭasamajjādīhi khādanīyabhojanīyālaṅkārādīhi ca vividhehi upakaraṇehi rañjanato vividhehi rañjayatīti verañjā, paṭipakkhe abhibhavitvā katabhāvato veraṃ abhibhavitvā jātāti verañjā, verañjassa nāma isino assamaṭṭhāne katattā verañjā’’ti evamādinā keci vaṇṇayanti. Kiṃ iminā, nāmamattametaṃ tassa nagarassāti dassento āha ‘‘verañjāti aññatarassa nagarassetaṃ adhivacana’’nti. Samīpatthe bhummavacananti ‘‘gaṅgāyaṃ gāvo caranti, kūpe gaggakula’’ntiādīsu viya. Avisesenāti ‘‘pātimokkhasaṃvarasaṃvuto viharati. Paṭhamaṃ jhānaṃ upasampajja viharati. Mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ samāpajjitvā viharatī’’tiādīsu viya saddantarasannidhānasiddhena visesaparāmasanena vinā. Atha vā avisesenāti na visesena, vihārabhāvasāmaññenāti attho.

    इरियापथ…पे॰… विहारेसूति इरियापथविहारो दिब्बविहारो ब्रह्मविहारो अरियविहारोति एतेसु चतूसु विहारेसु। तत्थ इरियनं पवत्तनं इरिया, कायप्पयोगो कायिककिरिया। तस्सा पवत्तनुपायभावतो इरियाय पथोति इरियापथो, ठाननिसज्‍जादि। न हि ठाननिसज्‍जादीहि अवत्थाहि विना कञ्‍चि कायिककिरियं पवत्तेतुं सक्‍का। ठानसमङ्गी वा हि कायेन किञ्‍चि करेय्य गमनादीसु अञ्‍ञतरसमङ्गी वाति। विहरणं, विहरति एतेनाति वा विहारो, इरियापथोव विहारो इरियापथविहारो, सो च अत्थतो ठाननिसज्‍जादिआकारप्पवत्तो चतुसन्ततिरूपप्पबन्धोव। दिवि भवो दिब्बो, तत्थ बहुलप्पवत्तिया ब्रह्मपारिसज्‍जादिदेवलोकभवोति अत्थो। तत्थ यो दिब्बानुभावो तदत्थाय संवत्ततीति वा दिब्बो, अभिञ्‍ञाभिनीहारवसेन महागतिकत्ता वा दिब्बो, दिब्बो च सो विहारो चाति दिब्बविहारो, दिब्बभावावहो वा विहारो दिब्बविहारो, महग्गतज्झानानि। आरुप्पसमापत्तियोपि हि एत्थेव सङ्गहं गच्छन्ति। नेत्तियं पन ‘‘चतस्सो आरुप्पसमापत्तियो आनेञ्‍जविहारो’’ति वुत्तं, तं मेत्ताझानादीनं ब्रह्मविहारता विय तासं भावनाविसेसभावं सन्धाय वुत्तं। अट्ठकथासु पन दिब्बभावावहसामञ्‍ञतो तापि ‘‘दिब्बविहारा’’त्वेव वुत्ता। ब्रह्मानं विहारा ब्रह्मविहारा, ब्रह्मानो वा विहारा ब्रह्मविहारा, हितूपसंहरादिवसेन पवत्तिया ब्रह्मभूता सेट्ठभूता विहाराति अत्थो, मेत्ताझानादिका चतस्सो अप्पमञ्‍ञायो। अरिया उत्तमा विहाराति अरियविहारा, अनञ्‍ञसाधारणत्ता अरियानं वा विहारा अरियविहारा, चतस्सो फलसमापत्तियो। विसेसतो पन रूपावचरचतुत्थज्झानं चतस्सो अप्पमञ्‍ञायो चतुत्थज्झानिकफलसमापत्ति च भगवतो दिब्बब्रह्मअरियविहारा।

    Iriyāpatha…pe… vihāresūti iriyāpathavihāro dibbavihāro brahmavihāro ariyavihāroti etesu catūsu vihāresu. Tattha iriyanaṃ pavattanaṃ iriyā, kāyappayogo kāyikakiriyā. Tassā pavattanupāyabhāvato iriyāya pathoti iriyāpatho, ṭhānanisajjādi. Na hi ṭhānanisajjādīhi avatthāhi vinā kañci kāyikakiriyaṃ pavattetuṃ sakkā. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vāti. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpathova vihāro iriyāpathavihāro, so ca atthato ṭhānanisajjādiākārappavatto catusantatirūpappabandhova. Divi bhavo dibbo, tattha bahulappavattiyā brahmapārisajjādidevalokabhavoti attho. Tattha yo dibbānubhāvo tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, dibbabhāvāvaho vā vihāro dibbavihāro, mahaggatajjhānāni. Āruppasamāpattiyopi hi ettheva saṅgahaṃ gacchanti. Nettiyaṃ pana ‘‘catasso āruppasamāpattiyo āneñjavihāro’’ti vuttaṃ, taṃ mettājhānādīnaṃ brahmavihāratā viya tāsaṃ bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi ‘‘dibbavihārā’’tveva vuttā. Brahmānaṃ vihārā brahmavihārā, brahmāno vā vihārā brahmavihārā, hitūpasaṃharādivasena pavattiyā brahmabhūtā seṭṭhabhūtā vihārāti attho, mettājhānādikā catasso appamaññāyo. Ariyā uttamā vihārāti ariyavihārā, anaññasādhāraṇattā ariyānaṃ vā vihārā ariyavihārā, catasso phalasamāpattiyo. Visesato pana rūpāvacaracatutthajjhānaṃ catasso appamaññāyo catutthajjhānikaphalasamāpatti ca bhagavato dibbabrahmaariyavihārā.

    अञ्‍ञतरविहारसमङ्गीपरिदीपनन्ति यथावुत्तविहारेसु अञ्‍ञतरविहारसमङ्गीभावपरिदीपनं। भगवा हि लोभदोसमोहुस्सन्‍नकाले लोके तस्स सकाय पटिपत्तिया विनयनत्थं दिब्बब्रह्मअअयविहारे उपसम्पज्‍ज विहरति। तथा हि यदा सत्ता कामेसु विप्पटिपज्‍जन्ति, तदा किर भगवा दिब्बेन विहारेन विहरति तेसं अलोभकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेन्ता कामेसु विरज्‍जेय्यु’’न्ति। यदा पन इस्सरियत्थं सत्तेसु विप्पटिपज्‍जन्ति, तदा पन ब्रह्मविहारेन विहरति तेसं अदोसकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेत्वा अदोसेन दोसं वूपसमेय्यु’’न्ति। यदा पन पब्बजिता धम्माधिकरणं विवदन्ति, तदा अरियविहारेन विहरति तेसं अमोहकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा तत्थ रुचिं उप्पादेत्वा अमोहेन मोहं वूपसमेय्यु’’न्ति। एवञ्‍च कत्वा इमेहि दिब्बब्रह्मअरियविहारेहि सत्तानं विविधं हितसुखं हरति उपहरति उपनेति जनेति उप्पादेतीति ‘‘विहरती’’ति वुच्‍चति।

    Aññataravihārasamaṅgīparidīpananti yathāvuttavihāresu aññataravihārasamaṅgībhāvaparidīpanaṃ. Bhagavā hi lobhadosamohussannakāle loke tassa sakāya paṭipattiyā vinayanatthaṃ dibbabrahmaaayavihāre upasampajja viharati. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādentā kāmesu virajjeyyu’’nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā pana brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā adosena dosaṃ vūpasameyyu’’nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā tattha ruciṃ uppādetvā amohena mohaṃ vūpasameyyu’’nti. Evañca katvā imehi dibbabrahmaariyavihārehi sattānaṃ vividhaṃ hitasukhaṃ harati upaharati upaneti janeti uppādetīti ‘‘viharatī’’ti vuccati.

    इरियापथविहारेन पन न कदाचि न विहरति तं विना अत्तभावपरिहरणाभावतो, ततोयेव च दिब्बविहारादीनम्पि साधारणो इरियापथविहारोति आह ‘‘इध पना’’तिआदि। इरियापथसमायोगपरिदीपनन्ति इतरविहारसमायोगपरिदीपनस्स विसेसवचनस्स अभावतो इरियापथसमायोगपरिदीपनस्स च अत्थसिद्धत्ता वुत्तं। अस्मिं पन पक्खे विहरतीति एत्थ वि-सद्दो विच्छेदत्थजोतनो, हरतीति नेति पवत्तेतीति अत्थो, विच्छिन्दित्वा हरतीति वुत्तं होति। तत्थ कस्स केन विच्छिन्दनं, कथं कस्स पवत्तनन्ति अन्तोलीनचोदनं सन्धायाह ‘‘सो ही’’तिआदि। सोति भगवा। यदिपि भगवा एकेनपि इरियापथेन चिरतरं कालं अत्तभावं पवत्तेतुं सक्‍कोति, तथापि उपादिन्‍नकसरीरस्स नाम अयं सभावोति दस्सेतुं ‘‘एकं इरियापथबाधन’’न्तिआदि वुत्तं। अपरिपतन्तन्ति अपतन्तं। यस्मा पन भगवा यत्थ कत्थचि वसन्तो विनेय्यानं धम्मं देसेन्तो नानासमापत्तीहि च कालं वीतिनामेन्तो वसतीति सत्तानं अत्तनो च विविधं हितसुखं हरति उपनेति, तस्मा विविधं हरतीति विहरतीति एवम्पेत्थ अत्थो वेदितब्बो।

    Iriyāpathavihārena pana na kadāci na viharati taṃ vinā attabhāvapariharaṇābhāvato, tatoyeva ca dibbavihārādīnampi sādhāraṇo iriyāpathavihāroti āha ‘‘idha panā’’tiādi. Iriyāpathasamāyogaparidīpananti itaravihārasamāyogaparidīpanassa visesavacanassa abhāvato iriyāpathasamāyogaparidīpanassa ca atthasiddhattā vuttaṃ. Asmiṃ pana pakkhe viharatīti ettha vi-saddo vicchedatthajotano, haratīti neti pavattetīti attho, vicchinditvā haratīti vuttaṃ hoti. Tattha kassa kena vicchindanaṃ, kathaṃ kassa pavattananti antolīnacodanaṃ sandhāyāha ‘‘so hī’’tiādi. Soti bhagavā. Yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi upādinnakasarīrassa nāma ayaṃ sabhāvoti dassetuṃ ‘‘ekaṃ iriyāpathabādhana’’ntiādi vuttaṃ. Aparipatantanti apatantaṃ. Yasmā pana bhagavā yattha katthaci vasanto vineyyānaṃ dhammaṃ desento nānāsamāpattīhi ca kālaṃ vītināmento vasatīti sattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti, tasmā vividhaṃ haratīti viharatīti evampettha attho veditabbo.

    नळेरुपुचिमन्दमूलेति एत्थ वण्णयन्ति – नळेरूति तस्मिं रुक्खे अधिवत्थयक्खस्सेतं अधिवचनं, तस्मा तेन अधिवत्थो पुचिमन्दो ‘‘नळेरुस्स पुचिमन्दो नळेरुपुचिमन्दो’’ति वुच्‍चति। अथ वा नळे रुहत्ता जातत्ता नळेरु। सुसिरमेत्थ नळसद्देन वुच्‍चति, तस्मा रुक्खसुसिरे जातत्ता नळेरु च सो पुचिमन्दो चाति नळेरुपुचिमन्दोति वुच्‍चति। नळवने रुहत्ता जातत्ता वा नळेरु। नळवने किर सो पुचिमन्दरुक्खो जातो। उरुनळो पुचिमन्दो नळेरुपुचिमन्दो। उरुसद्दो चेत्थ महन्तपरियायो, नळसद्दो सुसिरपरियायो, तस्मा महन्तेन सुसिरेन समन्‍नागतो पुचिमन्दो नळेरुपुचिमन्दोति वुच्‍चतीति। आचरियो पन किमेत्थ बहुभासितेनाति एकमेवत्थं दस्सेन्तो ‘‘नळेरु नाम यक्खो’’तिआदिमाह।

    Naḷerupucimandamūleti ettha vaṇṇayanti – naḷerūti tasmiṃ rukkhe adhivatthayakkhassetaṃ adhivacanaṃ, tasmā tena adhivattho pucimando ‘‘naḷerussa pucimando naḷerupucimando’’ti vuccati. Atha vā naḷe ruhattā jātattā naḷeru. Susiramettha naḷasaddena vuccati, tasmā rukkhasusire jātattā naḷeru ca so pucimando cāti naḷerupucimandoti vuccati. Naḷavane ruhattā jātattā vā naḷeru. Naḷavane kira so pucimandarukkho jāto. Urunaḷo pucimando naḷerupucimando. Urusaddo cettha mahantapariyāyo, naḷasaddo susirapariyāyo, tasmā mahantena susirena samannāgato pucimando naḷerupucimandoti vuccatīti. Ācariyo pana kimettha bahubhāsitenāti ekamevatthaṃ dassento ‘‘naḷeru nāma yakkho’’tiādimāha.

    मूल-सद्दो एत्थ समीपवचनो अधिप्पेतो, न मूलमूलादीसु वत्तमानोति दस्सेन्तो आह ‘‘मूलन्ति समीप’’न्तिआदि। निप्परियायेन साखादिमतो सङ्घातस्स सुप्पतिट्ठितभावसाधने अवयवविसेसे पवत्तमानो मूलसद्दो यस्मा तंसदिसेसु तन्‍निस्सये पदेसे च रुळ्हीवसेन परियायतो पवत्तति, तस्मा ‘‘मूलानि उद्धरेय्या’’ति एत्थ निप्परियायतो मूलं अधिप्पेतन्ति एकेन मूलसद्देन विसेसेत्वा आह ‘‘मूलमूले दिस्सती’’ति यथा ‘‘दुक्खदुक्खं, रूपरूप’’न्ति च। असाधारणहेतुम्हीति असाधारणकारणे। लोभो हि लोभसहगतअकुसलचित्तुप्पादस्सेव हेतुत्ता असाधारणो, तस्मा लोभसहगतचित्तुप्पादानमेव आवेणिके नेसं सुप्पतिट्ठितभावसाधनतो मूलट्ठेन उपकारके पच्‍चयधम्मविसेसेति अत्थो। अथ वा यथा अलोभादयो कुसलाब्याकतसाधारणा, लोभादयो पन तथा न होन्ति अकुसलस्सेव साधारणत्ताति असाधारणकारणं। अथ वा आदीसूति एत्थ आदि-सद्देन अलोभादीनम्पि कुसलाब्याकतमूलानं सङ्गहो दट्ठब्बो। तेसुपि हि अलोभादिकुसलमूलं अकुसलाब्याकतेहि असाधारणत्ता असाधारणकारणं, तथा अलोभादिअब्याकतमूलम्पि इतरद्वयेहि असाधारणत्ताति। निवातेति वातरहिते पदेसे, वातस्स अभावे वा। पतन्तीति निपतन्ति, अयमेव वा पाठो। रमणीयोति मनुञ्‍ञो। पासादिकोति पसादावहो, पसादजनकोति अत्थो। आधिपच्‍चं कुरुमानो वियाति सम्बन्धो।

    Mūla-saddo ettha samīpavacano adhippeto, na mūlamūlādīsu vattamānoti dassento āha ‘‘mūlanti samīpa’’ntiādi. Nippariyāyena sākhādimato saṅghātassa suppatiṭṭhitabhāvasādhane avayavavisese pavattamāno mūlasaddo yasmā taṃsadisesu tannissaye padese ca ruḷhīvasena pariyāyato pavattati, tasmā ‘‘mūlāni uddhareyyā’’ti ettha nippariyāyato mūlaṃ adhippetanti ekena mūlasaddena visesetvā āha ‘‘mūlamūle dissatī’’ti yathā ‘‘dukkhadukkhaṃ, rūparūpa’’nti ca. Asādhāraṇahetumhīti asādhāraṇakāraṇe. Lobho hi lobhasahagataakusalacittuppādasseva hetuttā asādhāraṇo, tasmā lobhasahagatacittuppādānameva āveṇike nesaṃ suppatiṭṭhitabhāvasādhanato mūlaṭṭhena upakārake paccayadhammaviseseti attho. Atha vā yathā alobhādayo kusalābyākatasādhāraṇā, lobhādayo pana tathā na honti akusalasseva sādhāraṇattāti asādhāraṇakāraṇaṃ. Atha vā ādīsūti ettha ādi-saddena alobhādīnampi kusalābyākatamūlānaṃ saṅgaho daṭṭhabbo. Tesupi hi alobhādikusalamūlaṃ akusalābyākatehi asādhāraṇattā asādhāraṇakāraṇaṃ, tathā alobhādiabyākatamūlampi itaradvayehi asādhāraṇattāti. Nivāteti vātarahite padese, vātassa abhāve vā. Patantīti nipatanti, ayameva vā pāṭho. Ramaṇīyoti manuñño. Pāsādikoti pasādāvaho, pasādajanakoti attho. Ādhipaccaṃ kurumāno viyāti sambandho.

    तत्थाति ‘‘तेन समयेन बुद्धो भगवा वेरञ्‍जायं विहरति नळेरुपुचिमन्दमूले’’ति यं वुत्तं, तत्थ। सियाति कस्सचि एवं परिवितक्‍को सिया, वक्खमानाकारेन कदाचि चोदेय्य वाति अत्थो। यदि ताव भगवातिआदीसु चोदकस्सायमधिप्पायो – ‘‘पाटलिपुत्ते पासादे वसती’’तिआदीसु विय अधिकरणाधिकरणं यदि भवेय्य, तदा ‘‘वेरञ्‍जायं विहरति नळेरुपुचिमन्दमूले’’ति अधिकरणद्वयनिद्देसो युत्तो सिया, इमेसं पन भिन्‍नदेसत्ता न युत्तो उभयनिद्देसोति। अथ तत्थ विहरतीति यदि नळेरुपुचिमन्दमूले विहरति। न वत्तब्बन्ति नानाठानभूतत्ता वेरञ्‍जानळेरुपुचिमन्दमूलानं ‘‘तेन समयेना’’ति च वुत्तत्ताति अधिप्पायो। इदानि चोदको तमेव अत्तनो अधिप्पायं ‘‘न हि सक्‍का’’तिआदिना विवरति। वेरञ्‍जानळेरुपुचिमन्दमूलानं भूमिभागवसेन भिन्‍नत्तायेव हि न सक्‍का उभयत्थ तेनेव समयेन विहरितुं, ‘‘उभयत्थ तेनेव समयेना’’ति च वुत्तत्ता नानासमये विहारो अवारितोति वेदितब्बो।

    Tatthāti ‘‘tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle’’ti yaṃ vuttaṃ, tattha. Siyāti kassaci evaṃ parivitakko siyā, vakkhamānākārena kadāci codeyya vāti attho. Yadi tāva bhagavātiādīsu codakassāyamadhippāyo – ‘‘pāṭaliputte pāsāde vasatī’’tiādīsu viya adhikaraṇādhikaraṇaṃ yadi bhaveyya, tadā ‘‘verañjāyaṃ viharati naḷerupucimandamūle’’ti adhikaraṇadvayaniddeso yutto siyā, imesaṃ pana bhinnadesattā na yutto ubhayaniddesoti. Atha tattha viharatīti yadi naḷerupucimandamūle viharati. Na vattabbanti nānāṭhānabhūtattā verañjānaḷerupucimandamūlānaṃ ‘‘tena samayenā’’ti ca vuttattāti adhippāyo. Idāni codako tameva attano adhippāyaṃ ‘‘na hi sakkā’’tiādinā vivarati. Verañjānaḷerupucimandamūlānaṃ bhūmibhāgavasena bhinnattāyeva hi na sakkā ubhayattha teneva samayena viharituṃ, ‘‘ubhayattha teneva samayenā’’ti ca vuttattā nānāsamaye vihāro avāritoti veditabbo.

    इतरो सब्बमेतं अविपरीतमत्थं अजानन्तेन तया वुत्तन्ति दस्सेन्तो ‘‘न खो पनेतं एवं दट्ठब्ब’’न्तिआदिमाह। तत्थ एतन्ति ‘‘वेरञ्‍जायं विहरति नळेरुपुचिमन्दमूले’’ति एतं वचनं। एवन्ति ‘‘यदि ताव भगवा’’तिआदिना यं तं भवता चोदितं, तं अत्थतो एवं न खो पन दट्ठब्बं, न उभयत्थ अपुब्बं अचरिमं विहारदस्सनत्थन्ति अत्थो। इदानि अत्तना यथाधिप्पेतं अविपरीतमत्थं तस्स च पटिकच्‍चेव वुत्तभावं तेन च अप्पटिविद्धतं पकासेन्तो ‘‘ननु अवोचुम्ह समीपत्थे भुम्मवचन’’न्तिआदिमाह। गोयूथानीति गोमण्डलानि। एवम्पि नळेरुपुचिमन्दमूले विहरतिच्‍चेव वत्तब्बं, न वेरञ्‍जायन्ति, तस्मा समीपाधिकरणत्थवसेन उभयथा निदानकित्तने किं पयोजनन्ति चोदनं मनसि निधायाह ‘‘गोचरगामनिदस्सनत्थ’’न्तिआदि। अस्साति भगवतो।

    Itaro sabbametaṃ aviparītamatthaṃ ajānantena tayā vuttanti dassento ‘‘na kho panetaṃ evaṃ daṭṭhabba’’ntiādimāha. Tattha etanti ‘‘verañjāyaṃ viharati naḷerupucimandamūle’’ti etaṃ vacanaṃ. Evanti ‘‘yadi tāva bhagavā’’tiādinā yaṃ taṃ bhavatā coditaṃ, taṃ atthato evaṃ na kho pana daṭṭhabbaṃ, na ubhayattha apubbaṃ acarimaṃ vihāradassanatthanti attho. Idāni attanā yathādhippetaṃ aviparītamatthaṃ tassa ca paṭikacceva vuttabhāvaṃ tena ca appaṭividdhataṃ pakāsento ‘‘nanu avocumha samīpatthe bhummavacana’’ntiādimāha. Goyūthānīti gomaṇḍalāni. Evampi naḷerupucimandamūle viharaticceva vattabbaṃ, na verañjāyanti, tasmā samīpādhikaraṇatthavasena ubhayathā nidānakittane kiṃ payojananti codanaṃ manasi nidhāyāha ‘‘gocaragāmanidassanattha’’ntiādi. Assāti bhagavato.

    अवस्सञ्‍चेत्थ गोचरगामकित्तनं कत्तब्बं। यथा हि नळेरुपुचिमन्दमूलकित्तनं पब्बजितानुग्गहकरणादिअनेकप्पयोजनं, एवं गोचरगामकित्तनम्पि गहट्ठानुग्गहकरणादिविविधप्पयोजनन्ति दस्सेन्तो ‘‘वेरञ्‍जाकित्तनेना’’तिआदिमाह। तत्थ गहट्ठानुग्गहकरणन्ति तेसं तत्थ पच्‍चयग्गहणेन उपसङ्कमनपयिरुपासनादीनं ओकासदानेन धम्मदेसनाय सरणेसु सीलेसु च पतिट्ठापनेन यथूपनिस्सयं उपरिविसेसाधिगमावहनेन च गहट्ठानं अनुग्गहकरणं। पब्बजितानुग्गहकरणन्ति उग्गहपरिपुच्छानं कम्मट्ठानानुयोगस्स च अनुरूपवसनट्ठानपरिग्गहेनेत्थ पब्बजितानं अनुग्गहकरणं।

    Avassañcettha gocaragāmakittanaṃ kattabbaṃ. Yathā hi naḷerupucimandamūlakittanaṃ pabbajitānuggahakaraṇādianekappayojanaṃ, evaṃ gocaragāmakittanampi gahaṭṭhānuggahakaraṇādivividhappayojananti dassento ‘‘verañjākittanenā’’tiādimāha. Tattha gahaṭṭhānuggahakaraṇanti tesaṃ tattha paccayaggahaṇena upasaṅkamanapayirupāsanādīnaṃ okāsadānena dhammadesanāya saraṇesu sīlesu ca patiṭṭhāpanena yathūpanissayaṃ uparivisesādhigamāvahanena ca gahaṭṭhānaṃ anuggahakaraṇaṃ. Pabbajitānuggahakaraṇanti uggahaparipucchānaṃ kammaṭṭhānānuyogassa ca anurūpavasanaṭṭhānapariggahenettha pabbajitānaṃ anuggahakaraṇaṃ.

    पच्‍चयग्गहणेनेव पच्‍चयपरिभोगसिद्धितो आह ‘‘तथा पुरिमेन…पे॰… विवज्‍जनन्ति। तत्थ पुरिमेनाति वेरञ्‍जावचनेन। आहितो अहंमानो एत्थाति अत्ता, अत्तभावो। तस्स किलमथो किलन्तभावो अत्तकिलमथो, अत्तपीळा अत्तदुक्खन्ति वुत्तं होति, तस्स अनुयोगो करणं अत्तकिलमथानुयोगो, उपवासकण्टकापस्सयसेय्यादिना अत्तनो दुक्खुप्पादनन्ति वुत्तं होति। तस्स विवज्‍जनं अत्तकिलमथानुयोगविवज्‍जनं। अन्तोगामे वसन्तानं अनिच्छन्तानम्पि विसभागरूपादिआरम्मणदस्सनादिसम्भवतो बहिगामे पतिरूपट्ठाने वसन्तानं तदभावतो आह ‘‘पच्छिमेन वत्थुकामप्पहानतो’’तिआदि। तत्थ पच्छिमेनाति नळेरुपुचिमन्दमूलवचनेन। किलेसकामस्स वत्थुभूतत्ता रूपादयो पञ्‍च कामगुणा वत्थुकामो, तस्स पहानं वत्थुकामप्पहानं। कामसुखल्‍लिकानुयोगविवज्‍जनुपायदस्सनन्ति वत्थुकामेसु किलेसकामसंयुत्तस्स सुखस्स योगो अनुयोगो अनुभवो, तस्स परिवज्‍जने उपायदस्सनं।

    Paccayaggahaṇeneva paccayaparibhogasiddhito āha ‘‘tathā purimena…pe… vivajjananti. Tattha purimenāti verañjāvacanena. Āhito ahaṃmāno etthāti attā, attabhāvo. Tassa kilamatho kilantabhāvo attakilamatho, attapīḷā attadukkhanti vuttaṃ hoti, tassa anuyogo karaṇaṃ attakilamathānuyogo, upavāsakaṇṭakāpassayaseyyādinā attano dukkhuppādananti vuttaṃ hoti. Tassa vivajjanaṃ attakilamathānuyogavivajjanaṃ. Antogāme vasantānaṃ anicchantānampi visabhāgarūpādiārammaṇadassanādisambhavato bahigāme patirūpaṭṭhāne vasantānaṃ tadabhāvato āha ‘‘pacchimena vatthukāmappahānato’’tiādi. Tattha pacchimenāti naḷerupucimandamūlavacanena. Kilesakāmassa vatthubhūtattā rūpādayo pañca kāmaguṇā vatthukāmo, tassa pahānaṃ vatthukāmappahānaṃ. Kāmasukhallikānuyogavivajjanupāyadassananti vatthukāmesu kilesakāmasaṃyuttassa sukhassa yogo anuyogo anubhavo, tassa parivajjane upāyadassanaṃ.

    सयमेव गोचरगामं उपसङ्कमित्वा अत्तनो धम्मस्सवनानुरूपभब्बपुग्गलानं दस्सनतो धम्मदेसनाय कालो सम्पत्तो नाम होतीति धम्मदेसनाय अभियोगो विञ्‍ञायतीति आह ‘‘पुरिमेन च धम्मदेसनाभियोग’’न्ति। धम्मदेसनाय सउस्साहभावो धम्मदेसनाभियोगो। बहिगामे विवित्तोकासे वसन्तस्स आकिण्णविहाराभावतो कायविवेकादीसु अधिमुत्ति तप्पोणता विञ्‍ञायतीति आह ‘‘पच्छिमेन विवेकाधिमुत्ति’’न्ति।

    Sayameva gocaragāmaṃ upasaṅkamitvā attano dhammassavanānurūpabhabbapuggalānaṃ dassanato dhammadesanāya kālo sampatto nāma hotīti dhammadesanāya abhiyogo viññāyatīti āha ‘‘purimena ca dhammadesanābhiyoga’’nti. Dhammadesanāya saussāhabhāvo dhammadesanābhiyogo. Bahigāme vivittokāse vasantassa ākiṇṇavihārābhāvato kāyavivekādīsu adhimutti tappoṇatā viññāyatīti āha ‘‘pacchimena vivekādhimutti’’nti.

    धम्मदेसनाभियोगविवेकाधिमुत्तीनं हेतुभूता एव करुणापञ्‍ञा धम्मदेसनाय उपगमनस्स ततो अपगमनस्स कारणभूता होन्तीति आह ‘‘पुरिमेन करुणाय उपगमन’’न्तिआदि। करुणापञ्‍ञायेव हि अनन्तरदुकस्स हेतू होन्ति। एतेन च करुणाय उपगमनं न लाभादिनिमित्तं , पञ्‍ञाय अपगमनं न विरोधादिनिमित्तन्ति उपगमनापगमनानं निरुपक्‍किलेसतं विभाविभन्ति दट्ठब्बं। अधिमुत्ततन्ति तन्‍निन्‍नभावं। निरुपलेपनन्ति अनुपलेपनं अनल्‍लीयनं।

    Dhammadesanābhiyogavivekādhimuttīnaṃ hetubhūtā eva karuṇāpaññā dhammadesanāya upagamanassa tato apagamanassa kāraṇabhūtā hontīti āha ‘‘purimena karuṇāya upagamana’’ntiādi. Karuṇāpaññāyeva hi anantaradukassa hetū honti. Etena ca karuṇāya upagamanaṃ na lābhādinimittaṃ , paññāya apagamanaṃ na virodhādinimittanti upagamanāpagamanānaṃ nirupakkilesataṃ vibhāvibhanti daṭṭhabbaṃ. Adhimuttatanti tanninnabhāvaṃ. Nirupalepananti anupalepanaṃ anallīyanaṃ.

    धम्मिकसुखापरिच्‍चागनिमित्तन्ति एत्थ धम्मिकसुखं नाम अनवज्‍जसुखं। तञ्हि धम्मिकं लाभं पटिच्‍च उप्पन्‍नत्ता ‘‘धम्मिकसुख’’न्ति वुच्‍चति। उत्तरिमनुस्सधम्माभियोगनिमित्तं फासुविहारन्ति सम्बन्धो। मनुस्सानं उपकारबहुलतन्ति पच्‍चयपटिग्गहणधम्मदेसनादिवसेन उपकारबहुलतं। देवतानं उपकारबहुलतं जनविवित्तताय। पचुरजनविवित्तञ्हि ठानं देवा उपसङ्कमितब्बं मञ्‍ञन्ति। लोके संवड्ढभावन्ति आमिसोपभोगेन संवड्ढितभावं।

    Dhammikasukhāpariccāganimittanti ettha dhammikasukhaṃ nāma anavajjasukhaṃ. Tañhi dhammikaṃ lābhaṃ paṭicca uppannattā ‘‘dhammikasukha’’nti vuccati. Uttarimanussadhammābhiyoganimittaṃ phāsuvihāranti sambandho. Manussānaṃ upakārabahulatanti paccayapaṭiggahaṇadhammadesanādivasena upakārabahulataṃ. Devatānaṃ upakārabahulataṃ janavivittatāya. Pacurajanavivittañhi ṭhānaṃ devā upasaṅkamitabbaṃ maññanti. Loke saṃvaḍḍhabhāvanti āmisopabhogena saṃvaḍḍhitabhāvaṃ.

    एकपुग्गलोति एत्थ (अ॰ नि॰ अट्ठ॰ १.१.१७०) एकोति दुतियादिपटिक्खेपत्थो गणनपरिच्छेदो। पुग्गलोति सम्मुतिकथा, न परमत्थकथा। बुद्धस्स हि भगवतो दुविधा देसना सम्मुतिदेसना परमत्थदेसना चाति। अयमत्थो पन हेट्ठा वित्थारितोवाति इध न वुच्‍चति। एको च सो पुग्गलो चाति एकपुग्गलो। केनट्ठेन एकपुग्गलो? असदिसट्ठेन गुणविसिट्ठट्ठेन असमसमट्ठेन। सो हि दसन्‍नं पारमीनं पटिपाटिया आवज्‍जनं आदिं कत्वा बोधिसम्भारगुणेहि चेव बुद्धगुणेहि च सेसमहाजनेन असदिसोति असदिसट्ठेनपि एकपुग्गलो। ये चस्स ते गुणा, तेपि अञ्‍ञसत्तानं गुणेहि विसिट्ठाति गुणविसिट्ठट्ठेनपि एकपुग्गलो। पुरिमका सम्मासम्बुद्धा सब्बसत्तेहि असमा, तेहि सद्धिं अयमेव एको रूपकायगुणेहि चेव नामकायगुणेहि च समोति असमसमट्ठेनपि एकपुग्गलो। लोकेति सत्तलोके।

    Ekapuggaloti ettha (a. ni. aṭṭha. 1.1.170) ekoti dutiyādipaṭikkhepattho gaṇanaparicchedo. Puggaloti sammutikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā sammutidesanā paramatthadesanā cāti. Ayamattho pana heṭṭhā vitthāritovāti idha na vuccati. Eko ca so puggalo cāti ekapuggalo. Kenaṭṭhena ekapuggalo? Asadisaṭṭhena guṇavisiṭṭhaṭṭhena asamasamaṭṭhena. So hi dasannaṃ pāramīnaṃ paṭipāṭiyā āvajjanaṃ ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca sesamahājanena asadisoti asadisaṭṭhenapi ekapuggalo. Ye cassa te guṇā, tepi aññasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi ekapuggalo. Purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva eko rūpakāyaguṇehi ceva nāmakāyaguṇehi ca samoti asamasamaṭṭhenapi ekapuggalo. Loketi sattaloke.

    उप्पज्‍जमानो उप्पज्‍जतीति इदं पन उभयम्पि विप्पकतवचनमेव। उप्पज्‍जन्तो बहुजनहितत्थाय उप्पज्‍जति, न अञ्‍ञेन कारणेनाति एवं पनेत्थ अत्थो वेदितब्बो। एवरूपञ्‍चेत्थ लक्खणं न सक्‍का एतं अञ्‍ञेन सद्दलक्खणेन पटिबाहितुं। अपिच उप्पज्‍जमानो नाम, उप्पज्‍जति नाम, उप्पन्‍नो नामाति अयमेत्थ भेदो वेदितब्बो। एस हि दीपङ्करपादमूलतो लद्धब्याकरणो बुद्धकारकधम्मे परियेसन्तो दस पारमियो दिस्वा ‘‘इमे धम्मा मया पूरेतब्बा’’ति कतसन्‍निट्ठानो दानपारमिं पूरेन्तोपि उप्पज्‍जमानो नाम। सीलपारमिं…पे॰… उपेक्खापारमिन्ति इमा दस पारमियो पूरेन्तोपि, दस उपपारमियो पूरेन्तोपि उप्पज्‍जमानो नाम। दस परमत्थपारमियो पूरेन्तोपि उप्पज्‍जमानो नाम। पञ्‍च महापरिच्‍चागे परिच्‍चजन्तोपि उप्पज्‍जमानो नाम। ञातत्थचरियं लोकत्थचरियं बुद्धत्थचरियं पूरयमानोपि उप्पज्‍जमानो नाम। कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि बुद्धकारके धम्मे मत्थकं पापेन्तोपि उप्पज्‍जमानो नाम। वेस्सन्तरत्तभावं पहाय तुसितपुरे पटिसन्धिं गहेत्वा सट्ठिवस्ससतसहस्साधिका सत्तपण्णास वस्सकोटियो तिट्ठन्तोपि उप्पज्‍जमानो नाम। देवताहि याचितो पञ्‍च महाविलोकनानि विलोकेत्वा मायादेविया कुच्छिस्मिं पटिसन्धिं गण्हन्तोपि, अनूनाधिके दस मासे गब्भवासं वसन्तोपि उप्पज्‍जमानो नाम। एकूनतिंस वस्सानि अगारमज्झे तिट्ठन्तोपि उप्पज्‍जमानो नाम। कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा राहुलभद्दस्स जातदिवसे छन्‍नसहायो कण्डकं अस्सवरमारुय्ह निक्खमन्तोपि उप्पज्‍जमानो नाम। तीणि रज्‍जानि अतिक्‍कमन्तो अनोमनदितीरे पब्बजन्तोपि उप्पज्‍जमानो नाम। छब्बस्सानि महापधानं करोन्तोपि उप्पज्‍जमानो नाम। परिपाकगते ञाणे ओळारिकं आहारं आहरन्तोपि उप्पज्‍जमानो नाम। सायन्हसमये विसाखपुण्णमायं महाबोधिमण्डं आरुय्ह मारबलं विधमेत्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं परिसोधेत्वा पच्छिमयामसमनन्तरे द्वादसङ्गं पटिच्‍चसमुप्पादं अनुलोमपटिलोमतो सम्मसित्वा सोतापत्तिमग्गं पटिविज्झन्तोपि उप्पज्‍जमानो नाम। सोतापत्तिफलक्खणेपि सकदागामिफलक्खणेपि अनागामिफलक्खणेपि उप्पज्‍जमानो नाम। अरहत्तमग्गक्खणे पन उप्पज्‍जति नाम। अरहत्तफलक्खणे उप्पन्‍नो नाम। बुद्धानञ्हि सावकानं विय न पटिपाटिया इद्धिविधञाणादीनि उप्पज्‍जन्ति, सहेव पन अरहत्तमग्गेन सकलोपि सब्बञ्‍ञुतञ्‍ञाणादि गुणरासि आगतोव नाम होति, तस्मा निब्बत्तसब्बकिच्‍चत्ता अरहत्तफलक्खणे उप्पन्‍नो नाम होति। इमस्मिम्पि सुत्ते अरहत्तफलक्खणंयेव सन्धाय ‘‘उप्पज्‍जती’’ति वुत्तं। उप्पन्‍नो होतीति अयञ्हेत्थ अत्थो।

    Uppajjamāno uppajjatīti idaṃ pana ubhayampi vippakatavacanameva. Uppajjanto bahujanahitatthāya uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo. Evarūpañcettha lakkhaṇaṃ na sakkā etaṃ aññena saddalakkhaṇena paṭibāhituṃ. Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha bhedo veditabbo. Esa hi dīpaṅkarapādamūlato laddhabyākaraṇo buddhakārakadhamme pariyesanto dasa pāramiyo disvā ‘‘ime dhammā mayā pūretabbā’’ti katasanniṭṭhāno dānapāramiṃ pūrentopi uppajjamāno nāma. Sīlapāramiṃ…pe… upekkhāpāraminti imā dasa pāramiyo pūrentopi, dasa upapāramiyo pūrentopi uppajjamāno nāma. Dasa paramatthapāramiyo pūrentopi uppajjamāno nāma. Pañca mahāpariccāge pariccajantopi uppajjamāno nāma. Ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ pūrayamānopi uppajjamāno nāma. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni buddhakārake dhamme matthakaṃ pāpentopi uppajjamāno nāma. Vessantarattabhāvaṃ pahāya tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikā sattapaṇṇāsa vassakoṭiyo tiṭṭhantopi uppajjamāno nāma. Devatāhi yācito pañca mahāvilokanāni viloketvā māyādeviyā kucchismiṃ paṭisandhiṃ gaṇhantopi, anūnādhike dasa māse gabbhavāsaṃ vasantopi uppajjamāno nāma. Ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi uppajjamāno nāma. Kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulabhaddassa jātadivase channasahāyo kaṇḍakaṃ assavaramāruyha nikkhamantopi uppajjamāno nāma. Tīṇi rajjāni atikkamanto anomanaditīre pabbajantopi uppajjamāno nāma. Chabbassāni mahāpadhānaṃ karontopi uppajjamāno nāma. Paripākagate ñāṇe oḷārikaṃ āhāraṃ āharantopi uppajjamāno nāma. Sāyanhasamaye visākhapuṇṇamāyaṃ mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ parisodhetvā pacchimayāmasamanantare dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi uppajjamāno nāma. Sotāpattiphalakkhaṇepi sakadāgāmiphalakkhaṇepi anāgāmiphalakkhaṇepi uppajjamāno nāma. Arahattamaggakkhaṇe pana uppajjati nāma. Arahattaphalakkhaṇe uppanno nāma. Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññutaññāṇādi guṇarāsi āgatova nāma hoti, tasmā nibbattasabbakiccattā arahattaphalakkhaṇe uppanno nāma hoti. Imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya ‘‘uppajjatī’’ti vuttaṃ. Uppanno hotīti ayañhettha attho.

    बहुजनहितायाति महाजनस्स हितत्थाय उप्पज्‍जति। बहुजनसुखायाति महाजनस्स सुखत्थाय उप्पज्‍जति। लोकानुकम्पायाति सत्तलोकस्स अनुकम्पं पटिच्‍च उप्पज्‍जति। कतरसत्तलोकस्साति? यो तथागतस्स धम्मदेसनं सुत्वा अमतपानं पिवि, धम्मं पटिविज्झि, तस्स। भगवता हि महाबोधिमण्डे सत्तसत्ताहं वीतिनामेत्वा बोधिमण्डा इसिपतनं आगम्म ‘‘द्वेमे, भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा’’ति धम्मचक्‍कप्पवत्तनसुत्तन्ते (सं॰ नि॰ ३.५; महाव॰ १३) देसिते आयस्मता अञ्‍ञासिकोण्डञ्‍ञत्थेरेन सद्धिं अट्ठारसकोटिसङ्खा ब्रह्मानो अमतपानं पिविंसु, एतस्स सत्तलोकस्स अनुकम्पाय उप्पन्‍नो। पञ्‍चमदिवसे अनत्तलक्खणसुत्तन्तपरियोसाने पञ्‍चवग्गियत्थेरा अरहत्ते पतिट्ठहिंसु, एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्‍नो। ततो यसदारकप्पमुखे पञ्‍चपण्णास पुरिसे अरहत्ते पतिट्ठापेसि, ततो कप्पासिकवनसण्डे तिंस भद्दवग्गिये तयो मग्गे च फलानि च सम्पापेसि, एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्‍नो। गयासीसे आदित्तपरियायपरियोसाने (सं॰ नि॰ ४.२८; महाव॰ ५४) जटिलसहस्सं अरहत्ते पतिट्ठापेसि, ततो लट्ठिवने बिम्बिसारप्पमुखा एकादस नहुता ब्राह्मणगहपतिका सत्थु धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठहिंसु, एकं नहुतं सरणेसु पतिट्ठितं। तिरोकुट्टअनुमोदनावसाने (खु॰ पा॰ ७. १ आदयो) चतुरासीतिया पाणसहस्सेहि अमतपानं पीतं। सुमनमालाकारसमागमे चतुरासीतिया, धनपालसमागमे दसहि पाणसहस्सेहि, खदिरङ्गारजातकसमागमे चतुरासीतिया पाणसहस्सेहि, जम्बुकआजीवकसमागमे चतुरासीतियाव, आनन्दसेट्ठिसमागमे चतुरासीतियाव पाणसहस्सेहि अमतपानं पीतं। पासाणकचेतिये पारायनसुत्तकथादिवसे (सु॰ नि॰ ९८२ आदयो) चुद्दस कोटियो अमतपानं पिविंसु। यमकपाटिहारियदिवसे वीसति पाणकोटियो, तावतिंसभवने पण्डुकम्बलसिलायं निसीदित्वा मातरं कायसक्खिं कत्वा सत्तप्पकरणं अभिधम्मं देसेन्तस्स असीति पाणकोटियो, देवोरोहणे तिंस पाणकोटियो, सक्‍कपञ्हसुत्तन्ते (दी॰ नि॰ २.३४४ आदयो) असीति देवसहस्सानि अमतपानं पिविंसु। महासमयसुत्तन्ते (दी॰ नि॰ २.३३१ आदयो) मङ्गलसुत्ते (खु॰ पा॰ ५.१ आदयो; सु॰ नि॰ मङ्गलसुत्त) चूळराहुलोवादे (म॰ नि॰ ३.४१६ आदयो) समचित्तपटिपदायाति (अ॰ नि॰ २.३३) इमेसु चतूसु ठानेसु अभिसमयप्पत्तसत्तानं परिच्छेदो नत्थि, एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्‍नोति। यावज्‍जदिवसा इतो परम्पि अनागते इमं सासनं निस्साय सग्गमोक्खमग्गे पतिट्ठहन्तानं वसेनपि अयमत्थो वेदितब्बो।

    Bahujanahitāyāti mahājanassa hitatthāya uppajjati. Bahujanasukhāyāti mahājanassa sukhatthāya uppajjati. Lokānukampāyāti sattalokassa anukampaṃ paṭicca uppajjati. Katarasattalokassāti? Yo tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivi, dhammaṃ paṭivijjhi, tassa. Bhagavatā hi mahābodhimaṇḍe sattasattāhaṃ vītināmetvā bodhimaṇḍā isipatanaṃ āgamma ‘‘dveme, bhikkhave, antā pabbajitena na sevitabbā’’ti dhammacakkappavattanasuttante (saṃ. ni. 3.5; mahāva. 13) desite āyasmatā aññāsikoṇḍaññattherena saddhiṃ aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa sattalokassa anukampāya uppanno. Pañcamadivase anattalakkhaṇasuttantapariyosāne pañcavaggiyattherā arahatte patiṭṭhahiṃsu, etassapi sattalokassa anukampāya uppanno. Tato yasadārakappamukhe pañcapaṇṇāsa purise arahatte patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye tayo magge ca phalāni ca sampāpesi, etassapi sattalokassa anukampāya uppanno. Gayāsīse ādittapariyāyapariyosāne (saṃ. ni. 4.28; mahāva. 54) jaṭilasahassaṃ arahatte patiṭṭhāpesi, tato laṭṭhivane bimbisārappamukhā ekādasa nahutā brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahiṃsu, ekaṃ nahutaṃ saraṇesu patiṭṭhitaṃ. Tirokuṭṭaanumodanāvasāne (khu. pā. 7. 1 ādayo) caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Sumanamālākārasamāgame caturāsītiyā, dhanapālasamāgame dasahi pāṇasahassehi, khadiraṅgārajātakasamāgame caturāsītiyā pāṇasahassehi, jambukaājīvakasamāgame caturāsītiyāva, ānandaseṭṭhisamāgame caturāsītiyāva pāṇasahassehi amatapānaṃ pītaṃ. Pāsāṇakacetiye pārāyanasuttakathādivase (su. ni. 982 ādayo) cuddasa koṭiyo amatapānaṃ piviṃsu. Yamakapāṭihāriyadivase vīsati pāṇakoṭiyo, tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisīditvā mātaraṃ kāyasakkhiṃ katvā sattappakaraṇaṃ abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohaṇe tiṃsa pāṇakoṭiyo, sakkapañhasuttante (dī. ni. 2.344 ādayo) asīti devasahassāni amatapānaṃ piviṃsu. Mahāsamayasuttante (dī. ni. 2.331 ādayo) maṅgalasutte (khu. pā. 5.1 ādayo; su. ni. maṅgalasutta) cūḷarāhulovāde (ma. ni. 3.416 ādayo) samacittapaṭipadāyāti (a. ni. 2.33) imesu catūsu ṭhānesu abhisamayappattasattānaṃ paricchedo natthi, etassapi sattalokassa anukampāya uppannoti. Yāvajjadivasā ito parampi anāgate imaṃ sāsanaṃ nissāya saggamokkhamagge patiṭṭhahantānaṃ vasenapi ayamattho veditabbo.

    देवमनुस्सानन्ति न केवलं देवमनुस्सानंयेव, अवसेसानं नागसुपण्णादीनम्पि अत्थाय हिताय सुखायेव उप्पन्‍नो। सहेतुकपटिसन्धिके पन मग्गफलसच्छिकिरियाय भब्बे पुग्गले दस्सेतुं एवं वुत्तं। तस्मा एतेसम्पि अत्थत्थाय हितत्थाय सुखत्थायेव उप्पन्‍नोति वेदितब्बो।

    Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāyeva uppanno. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbe puggale dassetuṃ evaṃ vuttaṃ. Tasmā etesampi atthatthāya hitatthāya sukhatthāyeva uppannoti veditabbo.

    कतमो एकपुग्गलोति कथेतुकम्यतापुच्छा। इदानि ताय पुच्छाय पुट्ठं एकपुग्गलं विभावेन्तो ‘‘तथागतो अरहं सम्मासम्बुद्धो’’ति आह। तदत्थपरिनिप्फादनन्ति लोकत्थनिप्फादनं, बुद्धकिच्‍चसम्पादनन्ति अत्थो। पठमं लुम्बिनीवने दुतियं बोधिमण्डेति लुम्बिनीवने रूपकायेन जातो, बोधिमण्डे धम्मकायेन। एवमादिनाति आदि-सद्देन वेरञ्‍जाकित्तनतो रूपकायस्स अनुग्गण्हनं दस्सेति, नळेरुपुचिमन्दमूलकित्तनतो धम्मकायस्स। तथा पुरिमेन पराधीनकिरियाकरणं, दुतियेन अत्ताधीनकिरियाकरणं। पुरिमेन वा करुणाकिच्‍चं, इतरेन पञ्‍ञाकिच्‍चं , पुरिमेन चस्स परमाय अनुकम्पाय समन्‍नागमं, पच्छिमेन परमाय उपेक्खाय समन्‍नागमन्ति एवमादिं सङ्गण्हाति।

    Katamo ekapuggaloti kathetukamyatāpucchā. Idāni tāya pucchāya puṭṭhaṃ ekapuggalaṃ vibhāvento ‘‘tathāgato arahaṃ sammāsambuddho’’ti āha. Tadatthaparinipphādananti lokatthanipphādanaṃ, buddhakiccasampādananti attho. Paṭhamaṃ lumbinīvane dutiyaṃ bodhimaṇḍeti lumbinīvane rūpakāyena jāto, bodhimaṇḍe dhammakāyena. Evamādināti ādi-saddena verañjākittanato rūpakāyassa anuggaṇhanaṃ dasseti, naḷerupucimandamūlakittanato dhammakāyassa. Tathā purimena parādhīnakiriyākaraṇaṃ, dutiyena attādhīnakiriyākaraṇaṃ. Purimena vā karuṇākiccaṃ, itarena paññākiccaṃ , purimena cassa paramāya anukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamanti evamādiṃ saṅgaṇhāti.

    पच्छिमकोति गुणेन पच्छिमको। आनन्दत्थेरं सन्धायेतं वुत्तं। सङ्ख्यायपीति गणनतोपि। दिट्ठिसीलसामञ्‍ञेन संहतत्ता सङ्घोति इममत्थं विभावेन्तो आह ‘‘दिट्ठिसीलसामञ्‍ञसङ्खातसङ्घातेन समणगणेना’’ति। एत्थ पन ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्‍करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्‍ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६, म॰ नि॰ १.४९२; ३.५४) एवं वुत्ताय दिट्ठिया, ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्‍ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेसु सीलेसु सीलसामञ्‍ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४; ३५६; म॰ नि॰ १.४९२; ३.५४) एवं वुत्तानञ्‍च सीलानं सामञ्‍ञसङ्खातेन सङ्घतो सङ्घटितो समेतोति दिट्ठिसीलसामञ्‍ञसङ्खातसङ्घातो, समणगणो। दिट्ठिसीलसामञ्‍ञेन संहतोति वुत्तं होति। तथा हि ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्‍नो पुग्गलो सञ्‍चिच्‍च पाणं जीविता वोरोपेय्य, नेतं ठानं विज्‍जती’’ति आदिवचनतो दिट्ठिसीलानं नियतसभावत्ता सोतापन्‍नापि अञ्‍ञमञ्‍ञं दिट्ठिसीलसामञ्‍ञेन संहता, पगेव सकदागामिआदयो। अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहतायेव। ‘‘तथारूपाय दिट्ठिया दिट्ठिसामञ्‍ञगतो विहरति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४), तथारूपेसु सीलेसु सीलसामञ्‍ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४) वचनतो पुथुज्‍जनानम्पि दिट्ठिसीलसामञ्‍ञेन संहतभावो लब्भतियेव, इध पन अरियसङ्घोयेव अधिप्पेतो ‘‘यो तत्थ पच्छिमको, सो सोतापन्‍नो’’ति वचनतो। एतेनाति ‘‘पञ्‍चमत्तेहि भिक्खुसतेही’’ति एतेन वचनेन। अस्साति पञ्‍चमत्तस्स भिक्खुसतस्स। निरब्बुदोतिआदीनं वचनत्थो परतो एव आवि भविस्सति।

    Pacchimakoti guṇena pacchimako. Ānandattheraṃ sandhāyetaṃ vuttaṃ. Saṅkhyāyapīti gaṇanatopi. Diṭṭhisīlasāmaññena saṃhatattā saṅghoti imamatthaṃ vibhāvento āha ‘‘diṭṭhisīlasāmaññasaṅkhātasaṅghātena samaṇagaṇenā’’ti. Ettha pana ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356, ma. ni. 1.492; 3.54) evaṃ vuttāya diṭṭhiyā, ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti (dī. ni. 3.324; 356; ma. ni. 1.492; 3.54) evaṃ vuttānañca sīlānaṃ sāmaññasaṅkhātena saṅghato saṅghaṭito sametoti diṭṭhisīlasāmaññasaṅkhātasaṅghāto, samaṇagaṇo. Diṭṭhisīlasāmaññena saṃhatoti vuttaṃ hoti. Tathā hi ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī’’ti ādivacanato diṭṭhisīlānaṃ niyatasabhāvattā sotāpannāpi aññamaññaṃ diṭṭhisīlasāmaññena saṃhatā, pageva sakadāgāmiādayo. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatāyeva. ‘‘Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54), tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54) vacanato puthujjanānampi diṭṭhisīlasāmaññena saṃhatabhāvo labbhatiyeva, idha pana ariyasaṅghoyeva adhippeto ‘‘yo tattha pacchimako, so sotāpanno’’ti vacanato. Etenāti ‘‘pañcamattehi bhikkhusatehī’’ti etena vacanena. Assāti pañcamattassa bhikkhusatassa. Nirabbudotiādīnaṃ vacanattho parato eva āvi bhavissati.

    अस्सोसीति एत्थ सवनमुपलब्भोति आह ‘‘अस्सोसीति सुणि उपलभी’’ति, अञ्‍ञासीति अत्थो। सो चायमुपलब्भो सवनवसेनेवाति इममत्थं दस्सेन्तो आह ‘‘सोतद्वारसम्पत्तवचननिग्घोसानुसारेन अञ्‍ञासी’’ति। अवधारणफलत्ता सद्दप्पयोगस्स सब्बम्पि वाक्यं अन्तोगधावधारणन्ति आह ‘‘खोति पदपूरणमत्ते निपातो’’ति। अवधारणत्थेति पन इमिना अन्तोगधावधारणेपि सब्बस्मिं वाक्ये इट्ठतोवधारणत्थं खोसद्दग्गहणन्ति दस्सेति। तमेव इट्ठतोवधारणं दस्सेन्तो आह ‘‘तत्थ अवधारणत्थेना’’तिआदि। अथ पदपूरणत्थेन खोसद्देन किंपयोजनन्ति आह ‘‘पदपूरणेन पन ब्यञ्‍जनसिलिट्ठतामत्तमेवा’’ति। ‘‘अस्सोसी’’ति हि पदं खोसद्दे गहिते तेन फुल्‍लितमण्डितविभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि सिलिट्ठानि होन्ति, न तस्मिं अग्गहिते, तस्मा पदपूरणेन ब्यञ्‍जनसिलिट्ठतामत्तमेव पयोजनं। मत्त-सद्दो चेत्थ विसेसनिवत्तिअत्थो, तेनस्स अनत्थन्तरदीपनतं दस्सेति, एव-सद्देन पन ब्यञ्‍जनसिलिट्ठताय एकन्तिकतं।

    Assosīti ettha savanamupalabbhoti āha ‘‘assosīti suṇi upalabhī’’ti, aññāsīti attho. So cāyamupalabbho savanavasenevāti imamatthaṃ dassento āha ‘‘sotadvārasampattavacananigghosānusārena aññāsī’’ti. Avadhāraṇaphalattā saddappayogassa sabbampi vākyaṃ antogadhāvadhāraṇanti āha ‘‘khoti padapūraṇamatte nipāto’’ti. Avadhāraṇattheti pana iminā antogadhāvadhāraṇepi sabbasmiṃ vākye iṭṭhatovadhāraṇatthaṃ khosaddaggahaṇanti dasseti. Tameva iṭṭhatovadhāraṇaṃ dassento āha ‘‘tattha avadhāraṇatthenā’’tiādi. Atha padapūraṇatthena khosaddena kiṃpayojananti āha ‘‘padapūraṇena pana byañjanasiliṭṭhatāmattamevā’’ti. ‘‘Assosī’’ti hi padaṃ khosadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni siliṭṭhāni honti, na tasmiṃ aggahite, tasmā padapūraṇena byañjanasiliṭṭhatāmattameva payojanaṃ. Matta-saddo cettha visesanivattiattho, tenassa anatthantaradīpanataṃ dasseti, eva-saddena pana byañjanasiliṭṭhatāya ekantikataṃ.

    वेरञ्‍जोति एत्थ सद्दलक्खणानुसारेन अत्थं दस्सेन्तो आह ‘‘वेरञ्‍जायं जातो’’तिआदि। ब्रह्मं अणतीति एत्थ ब्रह्मन्ति वेदो वुच्‍चति, सो पन मन्तब्रह्मकप्पवसेन तिविधो। तत्थ मन्ता पधानमूलभावतोयेव अट्ठकादीहि पवुत्ता, इतरे पन तन्‍निस्सयेन जाता, तेन पधानस्सेव गहणं। मन्ते सज्झायतीति इरुवेदादिके मन्तसत्थे सज्झायतीति अत्थो। इरुवेदादयो हि गुत्तभासितब्बताय ‘‘मन्ता’’ति वुच्‍चन्ति। इदमेव हीति अवधारणेन ब्रह्मतो जातोतिआदिकं निरुत्तिं पटिक्खिपति। जातिब्राह्मणानन्ति इमिना अञ्‍ञेपि ब्राह्मणा अत्थीति दस्सेति। दुविधा हि ब्राह्मणा जातिब्राह्मणा विसुद्धिब्राह्मणा चाति। इदानि तत्थ विसुद्धिब्राह्मणानं निरुत्तिं दस्सेन्तो आह ‘‘अरिया पना’’तिआदि।

    Verañjoti ettha saddalakkhaṇānusārena atthaṃ dassento āha ‘‘verañjāyaṃ jāto’’tiādi. Brahmaṃ aṇatīti ettha brahmanti vedo vuccati, so pana mantabrahmakappavasena tividho. Tattha mantā padhānamūlabhāvatoyeva aṭṭhakādīhi pavuttā, itare pana tannissayena jātā, tena padhānasseva gahaṇaṃ. Mante sajjhāyatīti iruvedādike mantasatthe sajjhāyatīti attho. Iruvedādayo hi guttabhāsitabbatāya ‘‘mantā’’ti vuccanti. Idameva hīti avadhāraṇena brahmato jātotiādikaṃ niruttiṃ paṭikkhipati. Jātibrāhmaṇānanti iminā aññepi brāhmaṇā atthīti dasseti. Duvidhā hi brāhmaṇā jātibrāhmaṇā visuddhibrāhmaṇā cāti. Idāni tattha visuddhibrāhmaṇānaṃ niruttiṃ dassento āha ‘‘ariyā panā’’tiādi.

    समितपापत्ताति अच्‍चन्तं अनवसेसतो सवासनं समितपापत्ता। एवञ्हि बाहिरकअवीतरागसेक्खासेक्खपापसमणतो भगवतो पापसमणं विसेसितं होति। वुत्तमेवत्थं उदाहरणेन विभावेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि। एत्थ पन ‘‘बाहितपापोति ब्राह्मणो, समितपापत्ता समणोति वुच्‍चतीति इदं भिन्‍नगाथासन्‍निस्सितपदद्वयं एकतो गहेत्वा वुत्त’’न्ति वदन्ति। वुत्तञ्हेतं तीसुपि गण्ठिपदेसु ‘‘समितत्ता हि पापानं, समणोति पवुच्‍चतीति इदं वचनं गहेत्वा ‘समितत्ता समणोति वुच्‍चती’ति वुत्तं। बाहितपापोति ब्राह्मणोति इदं पन अञ्‍ञस्मिं गाथाबन्धे वुत्तवचन’’न्ति। अनेकत्थत्ता निपातानं इध अनुस्सवनत्थे अधिप्पेतोति आह ‘‘खलूति अनुस्सवनत्थे निपातो’’ति। जातिसमुदागतन्ति जातिया आगतं, जातिसिद्धन्ति वुत्तं होति। आलपनमत्तन्ति पियालापवचनमत्तं। पियसमुदाहारा हेते भोति वा आवुसोति वा देवानम्पियाति वा। भोवादी नाम सो होतीति यो आमन्तनादीसु ‘‘भो भो’’ति वदन्तो विचरति, सो भोवादी नाम होतीति अत्थो। सकिञ्‍चनोति रागादीहि किञ्‍चनेहि सकिञ्‍चनो। रागादयो हि सत्ते किञ्‍चेन्ति मद्दन्ति पलिबुन्धन्तीति ‘‘किञ्‍चनानी’’ति वुच्‍चन्ति। मनुस्सा किर गोणेहि खलं मद्दापेन्ता ‘‘किञ्‍चेहि कपिल, किञ्‍चेहि काळका’’ति वदन्ति, तस्मा मद्दनट्ठो किञ्‍चनट्ठोति वेदितब्बो।

    Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakaavītarāgasekkhāsekkhapāpasamaṇato bhagavato pāpasamaṇaṃ visesitaṃ hoti. Vuttamevatthaṃ udāharaṇena vibhāvento āha ‘‘vuttañheta’’ntiādi. Ettha pana ‘‘bāhitapāpoti brāhmaṇo, samitapāpattā samaṇoti vuccatīti idaṃ bhinnagāthāsannissitapadadvayaṃ ekato gahetvā vutta’’nti vadanti. Vuttañhetaṃ tīsupi gaṇṭhipadesu ‘‘samitattā hi pāpānaṃ, samaṇoti pavuccatīti idaṃ vacanaṃ gahetvā ‘samitattā samaṇoti vuccatī’ti vuttaṃ. Bāhitapāpoti brāhmaṇoti idaṃ pana aññasmiṃ gāthābandhe vuttavacana’’nti. Anekatthattā nipātānaṃ idha anussavanatthe adhippetoti āha ‘‘khalūti anussavanatthe nipāto’’ti. Jātisamudāgatanti jātiyā āgataṃ, jātisiddhanti vuttaṃ hoti. Ālapanamattanti piyālāpavacanamattaṃ. Piyasamudāhārā hete bhoti vā āvusoti vā devānampiyāti vā. Bhovādī nāma so hotīti yo āmantanādīsu ‘‘bho bho’’ti vadanto vicarati, so bhovādī nāma hotīti attho. Sakiñcanoti rāgādīhi kiñcanehi sakiñcano. Rāgādayo hi satte kiñcenti maddanti palibundhantīti ‘‘kiñcanānī’’ti vuccanti. Manussā kira goṇehi khalaṃ maddāpentā ‘‘kiñcehi kapila, kiñcehi kāḷakā’’ti vadanti, tasmā maddanaṭṭho kiñcanaṭṭhoti veditabbo.

    गोत्तवसेनाति एत्थ गं तायतीति गोत्तं। गोसद्देन चेत्थ अभिधानं बुद्धि च वुच्‍चति, तस्मा एवमेत्थ अत्थो दट्ठब्बो। गोतमोति पवत्तमानं अभिधानं बुद्धिञ्‍च एकंसिकविसयताय तायति रक्खतीति गोत्तं। यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि बुद्धिअभिधानानि तायति रक्खतीति वुच्‍चति। सो पन अञ्‍ञकुलपरम्पराय असाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्‍नसाधारणं सामञ्‍ञरूपन्ति दट्ठब्बं। एत्थ च समणोति इमिना सरिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापताकित्तनतो, गोतमोति इमिना लोकियजनेहि उळारकुलसम्भूततादीपनतो। सक्यस्स सुद्धोदनमहाराजस्स पुत्तो सक्यपुत्तो। इमिना च उदितोदितविपुलखत्तियकुलविभावनतो वुत्तं ‘‘इदं पन भगवतो उच्‍चाकुलपअदीपन’’न्ति। सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्‍नं उळारतमं सक्यराजकुलं। केनचि पारिजुञ्‍ञेन अनभिभूतोति ञातिपारिजुञ्‍ञभोगपारिजुञ्‍ञादिना केनचि पारिजुञ्‍ञेन परिहानिया अनभिभूतो अनज्झोत्थटो। तथा हि लोकनाथस्स अभिजातियं तस्स कुलस्स न किञ्‍चि पारिजुञ्‍ञं, अथ खो वड्ढियेव। अभिनिक्खमने च ततो समिद्धतमभावो लोके पाकटो पञ्‍ञातो। तेन ‘‘सक्यकुला पब्बजितो’’ति इदं वचनं भगवतो सद्धापब्बजितभावपरिदीपनत्थं वुत्तं महन्तं ञातिपरिवट्टं महन्तञ्‍च भोगक्खन्धं पहाय पब्बजितभावसिद्धितो। ततो परन्ति ‘‘वेरञ्‍जायं विहरती’’तिआदि।

    Gottavasenāti ettha gaṃ tāyatīti gottaṃ. Gosaddena cettha abhidhānaṃ buddhi ca vuccati, tasmā evamettha attho daṭṭhabbo. Gotamoti pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya tāyati rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni buddhiabhidhānāni tāyati rakkhatīti vuccati. So pana aññakulaparamparāya asādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Ettha ca samaṇoti iminā sarikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatākittanato, gotamoti iminā lokiyajanehi uḷārakulasambhūtatādīpanato. Sakyassa suddhodanamahārājassa putto sakyaputto. Iminā ca uditoditavipulakhattiyakulavibhāvanato vuttaṃ ‘‘idaṃ pana bhagavato uccākulapaadīpana’’nti. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññena anabhibhūtoti ñātipārijuññabhogapārijuññādinā kenaci pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi lokanāthassa abhijātiyaṃ tassa kulassa na kiñci pārijuññaṃ, atha kho vaḍḍhiyeva. Abhinikkhamane ca tato samiddhatamabhāvo loke pākaṭo paññāto. Tena ‘‘sakyakulā pabbajito’’ti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvaparidīpanatthaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvasiddhito. Tato paranti ‘‘verañjāyaṃ viharatī’’tiādi.

    इत्थम्भूताख्यानत्थे उपयोगवचनन्ति इत्थं इमं पकारं भूतो आपन्‍नोति इत्तम्भूतो, तस्स आख्यानं इत्थम्भूताख्यानं, सोयेव अत्थो इत्थम्भूताख्यानत्थो। अथ वा इत्थं एवं पकारो भूतो जातोति एवं कथनत्थो इत्थम्भूताख्यानत्थो, तस्मिं उपयोगवचनन्ति अत्थो। एत्थ च अब्भुग्गतोति एत्थ अभि-सद्दो इत्थम्भूताख्यानत्थजोतको अभिभवित्वा उग्गमनप्पकारस्स दीपनतो। तेन योगतो ‘‘तं खो पन भवन्तं गोतम’’न्ति इदं उपयोगवचनं सामिअत्थेपि समानं इत्थम्भूताख्यानदीपनतो ‘‘इत्थम्भूताख्यानत्थे’’ति वुत्तं। तेनेवाह ‘‘तस्स खो पन भोतो गोतमस्साति अत्थो’’ति। इदं वुत्तं होति – यथा ‘‘साधु देवदत्तो मातरमभी’’ति एत्थ अभिसद्दयोगतो इत्थम्भूताख्याने उपयोगवचनं कतं, एवमिधापि तं खो पन भवन्तं गोतमं अभि एवं कल्याणो कित्तिसद्दो उग्गतोति अभिसद्दयोगतो इत्थम्भूताख्याने उपयोगवचनन्ति। ‘‘साधु देवदत्तो मातरमभी’’ति एत्थ हि ‘‘देवदत्तो मातरमभि मातरि विसये मातुया वा साधू’’ति एवं अधिकरणत्थे सामिअत्थे वा भुम्मवचनस्स वा सामिवचनस्स वा पसङ्गे इत्थम्भूताख्यानत्थजोतकेन अभिसद्देन योगे उपयोगवचनं कतं। यथा चेत्थ ‘‘देवदत्तो मातु विसये मातुसम्बन्धी वा साधुत्तप्पकारप्पत्तो’’ति अयमत्थो विञ्‍ञायति , एवमिधापि ‘‘भोतो गोतमस्स सम्बन्धी कित्तिसद्दो अब्भुग्गतो अभिभवित्वा उग्गमनप्पकारप्पत्तो’’ति अयमत्थो विञ्‍ञायति। तत्थ हि देवदत्तग्गहणं विय इध कित्तिसद्दग्गहणं, तथा तत्थ ‘‘मातर’’न्ति वचनं विय इध ‘‘तं खो पन भवन्तं गोतम’’न्ति वचनं, तत्थ साधुसद्दग्गहणं विय इध उग्गतसद्दग्गहणं वेदितब्बं।

    Itthambhūtākhyānatthe upayogavacananti itthaṃ imaṃ pakāraṃ bhūto āpannoti ittambhūto, tassa ākhyānaṃ itthambhūtākhyānaṃ, soyeva attho itthambhūtākhyānattho. Atha vā itthaṃ evaṃ pakāro bhūto jātoti evaṃ kathanattho itthambhūtākhyānattho, tasmiṃ upayogavacananti attho. Ettha ca abbhuggatoti ettha abhi-saddo itthambhūtākhyānatthajotako abhibhavitvā uggamanappakārassa dīpanato. Tena yogato ‘‘taṃ kho pana bhavantaṃ gotama’’nti idaṃ upayogavacanaṃ sāmiatthepi samānaṃ itthambhūtākhyānadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ. Tenevāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti. Idaṃ vuttaṃ hoti – yathā ‘‘sādhu devadatto mātaramabhī’’ti ettha abhisaddayogato itthambhūtākhyāne upayogavacanaṃ kataṃ, evamidhāpi taṃ kho pana bhavantaṃ gotamaṃ abhi evaṃ kalyāṇo kittisaddo uggatoti abhisaddayogato itthambhūtākhyāne upayogavacananti. ‘‘Sādhu devadatto mātaramabhī’’ti ettha hi ‘‘devadatto mātaramabhi mātari visaye mātuyā vā sādhū’’ti evaṃ adhikaraṇatthe sāmiatthe vā bhummavacanassa vā sāmivacanassa vā pasaṅge itthambhūtākhyānatthajotakena abhisaddena yoge upayogavacanaṃ kataṃ. Yathā cettha ‘‘devadatto mātu visaye mātusambandhī vā sādhuttappakārappatto’’ti ayamattho viññāyati , evamidhāpi ‘‘bhoto gotamassa sambandhī kittisaddo abbhuggato abhibhavitvā uggamanappakārappatto’’ti ayamattho viññāyati. Tattha hi devadattaggahaṇaṃ viya idha kittisaddaggahaṇaṃ, tathā tattha ‘‘mātara’’nti vacanaṃ viya idha ‘‘taṃ kho pana bhavantaṃ gotama’’nti vacanaṃ, tattha sādhusaddaggahaṇaṃ viya idha uggatasaddaggahaṇaṃ veditabbaṃ.

    कल्याणोति भद्दको। कल्याणभावो चस्स कल्याणगुणविसयतायाति आह ‘‘कल्याणगुणसमन्‍नागतो’’ति, कल्याणेहि गुणेहि समन्‍नागतो तंविसयताय युत्तोति अत्थो। तंविसयता हेत्थ समन्‍नागमो कल्याणगुणविसयताय तन्‍निस्सितोति अधिप्पायो। सेट्ठोति एत्थापि एसेव नयो। सेट्ठगुणविसयताय एव हि कित्तिसद्दस्स सेट्ठता ‘‘भगवाति वचनं सेट्ठ’’न्तिआदीसु विय। ‘‘भगवा अरह’’न्तिआदिना गुणानं संकित्तनतो सद्दनीयतो च कित्तिसद्दो वण्णोति आह ‘‘कित्तिसद्दोति कित्ति एवा’’ति। वण्णोयेव हि कित्तेतब्बतो कित्तिसद्दनीयतो सद्दोति च वुच्‍चति। कित्तिपरियायो हि सद्दसद्दो यथा ‘‘उळारसद्दा इसयो, गुणवन्तो तपस्सिनो’’ति। अभित्थवनवसेन पवत्तो सद्दो थुतिघोसो, अभित्थवुदाहारो।

    Kalyāṇoti bhaddako. Kalyāṇabhāvo cassa kalyāṇaguṇavisayatāyāti āha ‘‘kalyāṇaguṇasamannāgato’’ti, kalyāṇehi guṇehi samannāgato taṃvisayatāya yuttoti attho. Taṃvisayatā hettha samannāgamo kalyāṇaguṇavisayatāya tannissitoti adhippāyo. Seṭṭhoti etthāpi eseva nayo. Seṭṭhaguṇavisayatāya eva hi kittisaddassa seṭṭhatā ‘‘bhagavāti vacanaṃ seṭṭha’’ntiādīsu viya. ‘‘Bhagavā araha’’ntiādinā guṇānaṃ saṃkittanato saddanīyato ca kittisaddo vaṇṇoti āha ‘‘kittisaddoti kitti evā’’ti. Vaṇṇoyeva hi kittetabbato kittisaddanīyato saddoti ca vuccati. Kittipariyāyo hi saddasaddo yathā ‘‘uḷārasaddā isayo, guṇavanto tapassino’’ti. Abhitthavanavasena pavatto saddo thutighoso, abhitthavudāhāro.

    ‘‘अब्भुग्गतो’’ति पन एतस्स अत्थो अट्ठकथायं न दस्सितो, तस्मा तस्सत्थो एवं वेदितब्बो – अब्भुग्गतोति अभिभवित्वा उग्गतो, अनञ्‍ञसाधारणगुणे आरब्भ पवत्तत्ता सदेवकं लोकं अज्झोत्थरित्वा पवत्तोति वुत्तं होति। किन्ति सद्दो अब्भुग्गतोति आह ‘‘इतिपि सो भगवा’’तिआदि। इतो परं पन ईदिसेसु ठानेसु यत्थ यत्थ पाळिपाठस्स अत्थो वत्तब्बो सिया, तत्थ तत्थ ‘‘पाळियं पना’’ति वत्वा अत्थं दस्सयिस्साम, इदानि तत्थ पदयोजनापुब्बकं अत्थं दस्सेन्तो आह ‘‘इतिपि सो भगवातिआदीसु पन अयं ताव योजना’’तिआदि। सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्‍जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो सक्‍कानं अतिसक्‍को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि भगवाति लद्धनामो, सो भगवा। भगवाति हि इदं सत्थु नामकित्तनं। तेनाह आयस्मा धम्मसेनापति ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि॰ ८४)। परतो पन भगवाति गुणकित्तनमेव। यथा कम्मट्ठानिकेन ‘‘अरह’’न्तिआदीसु नवसु ठानेसु पच्‍चेकं इतिपिसद्दं योजेत्वा बुद्धगुणा अनुस्सरीयन्ति, एवं बुद्धगुणसंकित्तकेनपीति दस्सेन्तो ‘‘इतिपि अरहं इतिपि सम्मासम्बुद्धो…पे॰… इतिपि भगवा’’ति आह। एवञ्हि सति ‘‘अरह’’न्तिआदीहि नवहि पदेहि ये सदेवके लोके अतिविय पाकटा पञ्‍ञाता बुद्धगुणा, ते नानप्पकारतो विभाविता होन्ति। ‘‘इतिपेतं भूतं, इतिपेतं तच्छ’’न्तिआदीसु (दी॰ नि॰ १.६) विय हि इध इति-सद्दो आसन्‍नपच्‍चक्खकारणत्थो , पि-सद्दो सम्पिण्डनत्थो, तेन च तेसं गुणानं बहुभावो दीपितो, तानि च गुणसल्‍लक्खणकारणानि सद्धासम्पन्‍नानं विञ्‍ञुजातिकानं पच्‍चक्खानि होन्तीति तानि संकित्तेन्तेन विञ्‍ञुना चित्तस्स सम्मुखीभूतानेव कत्वा संकित्तेतब्बानीति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’ति आह।

    ‘‘Abbhuggato’’ti pana etassa attho aṭṭhakathāyaṃ na dassito, tasmā tassattho evaṃ veditabbo – abbhuggatoti abhibhavitvā uggato, anaññasādhāraṇaguṇe ārabbha pavattattā sadevakaṃ lokaṃ ajjhottharitvā pavattoti vuttaṃ hoti. Kinti saddo abbhuggatoti āha ‘‘itipi so bhagavā’’tiādi. Ito paraṃ pana īdisesu ṭhānesu yattha yattha pāḷipāṭhassa attho vattabbo siyā, tattha tattha ‘‘pāḷiyaṃ panā’’ti vatvā atthaṃ dassayissāma, idāni tattha padayojanāpubbakaṃ atthaṃ dassento āha ‘‘itipi so bhagavātiādīsu panaayaṃ tāva yojanā’’tiādi. So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi bhagavāti laddhanāmo, so bhagavā. Bhagavāti hi idaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 84). Parato pana bhagavāti guṇakittanameva. Yathā kammaṭṭhānikena ‘‘araha’’ntiādīsu navasu ṭhānesu paccekaṃ itipisaddaṃ yojetvā buddhaguṇā anussarīyanti, evaṃ buddhaguṇasaṃkittakenapīti dassento ‘‘itipi arahaṃ itipi sammāsambuddho…pe… itipi bhagavā’’ti āha. Evañhi sati ‘‘araha’’ntiādīhi navahi padehi ye sadevake loke ativiya pākaṭā paññātā buddhaguṇā, te nānappakārato vibhāvitā honti. ‘‘Itipetaṃ bhūtaṃ, itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya hi idha iti-saddo āsannapaccakkhakāraṇattho , pi-saddo sampiṇḍanattho, tena ca tesaṃ guṇānaṃ bahubhāvo dīpito, tāni ca guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni hontīti tāni saṃkittentena viññunā cittassa sammukhībhūtāneva katvā saṃkittetabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha.

    ‘‘सुत्तन्तिकानं वचनानमत्थं, सुत्तानुरूपं परिदीपयन्ती’’ति हेट्ठा वुत्तत्ता विसुद्धिमग्गे (विसुद्धि॰ १.१२५-१२८) सब्बाकारतो संवण्णितम्पि अत्थं इधापि वित्थारेत्वा दस्सेतुकामो तत्थ पयोजनमाह ‘‘इदानि विनयधरान’’न्तिआदि। तत्थ चित्तसम्पहंसनत्थन्ति चित्तसन्तोसनत्थं, चित्तप्पसादजननत्थन्ति वुत्तं होति। ‘‘आरकत्ता’’तिआदीसु आरकत्ताति सुविदूरत्ता। अरीनन्ति किलेसारीनं। अरानन्ति संसारचक्‍कस्स अरानं। हतत्ताति विद्धंसितत्ता। पच्‍चयादीनन्ति चीवरादिपच्‍चयानञ्‍चेव पूजाविसेसानञ्‍च।

    ‘‘Suttantikānaṃ vacanānamatthaṃ, suttānurūpaṃ paridīpayantī’’ti heṭṭhā vuttattā visuddhimagge (visuddhi. 1.125-128) sabbākārato saṃvaṇṇitampi atthaṃ idhāpi vitthāretvā dassetukāmo tattha payojanamāha ‘‘idāni vinayadharāna’’ntiādi. Tattha cittasampahaṃsanatthanti cittasantosanatthaṃ, cittappasādajananatthanti vuttaṃ hoti. ‘‘Ārakattā’’tiādīsu ārakattāti suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti viddhaṃsitattā. Paccayādīnanti cīvarādipaccayānañceva pūjāvisesānañca.

    इदानि यथावुत्तमेवत्थं विभावेन्तो आह ‘‘आरका हि सो’’तिआदि। दूरता नाम आसन्‍नता विय उपादायुपादाय वुच्‍चतीति परमुक्‍कंसगतं दूरभावं दस्सेन्तो ‘‘सुविदूरविदूरे ठितो’’ति आह, सुट्ठु विदूरभावेनेव विदूरे ठितोति अत्थो। सो पनस्स किलेसेहि दूरे ठितभावो, न पदेसवसेन, अथ खो तेसं सब्बसो पहीनत्ताति दस्सेन्तो आह ‘‘मग्गेन किलेसानं विद्धंसितत्ता’’ति। ननु अञ्‍ञेसम्पि खीणासवानं ते पहीना एवाति अनुयोगं मनसि कत्वा वुत्तं ‘‘सवासनान’’न्ति। न हि ठपेत्वा भगवन्तं अञ्‍ञे सह वासनाय किलेसे पहातुं सक्‍कोन्ति। एतेन अञ्‍ञेहि असाधारणं भगवतो अरहत्तन्ति दस्सितं होति। का पनायं वासना नाम? पहीनकिलेसस्सपि अप्पहीनकिलेसस्स पयोगसदिसपयोगहेतुभूतो किलेसनिस्सितो सामत्थियविसेसो आयस्मतो पिलिन्दवच्छस्स वसलसमुदाचारनिमित्तं विय। कथं पन ‘‘आरका’’ति वुत्ते ‘‘किलेसेही’’ति अयमत्थो लब्भतीति सामञ्‍ञचोदनाय विसेसे अवट्ठानतो विसेसत्थिना च विसेसस्स अनुपयुज्‍जितब्बतो ‘‘आरकास्स होन्ति पापका अकुसला धम्मा’’तिआदीनि (म॰ नि॰ १.४३४) सुत्तपदानेत्थ उदाहरितब्बानि। आरकाति चेत्थ -कारस्स रस्सत्तं, -कारस्स च हकारं सानुसारं कत्वा निरुत्तिनयेन ‘‘अरह’’न्ति पदसिद्धि वेदितब्बा। यथावुत्तस्सेवत्थस्स सुखग्गहणत्थं इदमेत्थ वुच्‍चति –

    Idāni yathāvuttamevatthaṃ vibhāvento āha ‘‘ārakā hi so’’tiādi. Dūratā nāma āsannatā viya upādāyupādāya vuccatīti paramukkaṃsagataṃ dūrabhāvaṃ dassento ‘‘suvidūravidūre ṭhito’’ti āha, suṭṭhu vidūrabhāveneva vidūre ṭhitoti attho. So panassa kilesehi dūre ṭhitabhāvo, na padesavasena, atha kho tesaṃ sabbaso pahīnattāti dassento āha ‘‘maggena kilesānaṃ viddhaṃsitattā’’ti. Nanu aññesampi khīṇāsavānaṃ te pahīnā evāti anuyogaṃ manasi katvā vuttaṃ ‘‘savāsanāna’’nti. Na hi ṭhapetvā bhagavantaṃ aññe saha vāsanāya kilese pahātuṃ sakkonti. Etena aññehi asādhāraṇaṃ bhagavato arahattanti dassitaṃ hoti. Kā panāyaṃ vāsanā nāma? Pahīnakilesassapi appahīnakilesassa payogasadisapayogahetubhūto kilesanissito sāmatthiyaviseso āyasmato pilindavacchassa vasalasamudācāranimittaṃ viya. Kathaṃ pana ‘‘ārakā’’ti vutte ‘‘kilesehī’’ti ayamattho labbhatīti sāmaññacodanāya visese avaṭṭhānato visesatthinā ca visesassa anupayujjitabbato ‘‘ārakāssa honti pāpakā akusalā dhammā’’tiādīni (ma. ni. 1.434) suttapadānettha udāharitabbāni. Ārakāti cettha ā-kārassa rassattaṃ, ka-kārassa ca hakāraṃ sānusāraṃ katvā niruttinayena ‘‘araha’’nti padasiddhi veditabbā. Yathāvuttassevatthassa sukhaggahaṇatthaṃ idamettha vuccati –

    ‘‘सो ततो आरका नाम, यस्स येनासमङ्गिता।

    ‘‘So tato ārakā nāma, yassa yenāsamaṅgitā;

    असमङ्गी च दोसेहि, नाथो तेनारहं मतो’’ति॥ (विसुद्धि॰ १.१२५)।

    Asamaṅgī ca dosehi, nātho tenārahaṃ mato’’ti. (visuddhi. 1.125);

    अनत्थचरणेन किलेसा एव अरयोति किलेसारयो। अरीनं हतत्ता अरिहाति वत्तब्बे निरुत्तिनयेन ‘‘अरह’’न्ति वुत्तं। एत्थापि यथावुत्तस्सत्थस्स सुखग्गहणत्थं इदं वेदितब्बं –

    Anatthacaraṇena kilesā eva arayoti kilesārayo. Arīnaṃ hatattā arihāti vattabbe niruttinayena ‘‘araha’’nti vuttaṃ. Etthāpi yathāvuttassatthassa sukhaggahaṇatthaṃ idaṃ veditabbaṃ –

    ‘‘यस्मा रागादिसङ्खाता, सब्बेपि अरयो हता।

    ‘‘Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

    पञ्‍ञासत्थेन नाथेन, तस्मापि अरहं मतो’’ति॥ (विसुद्धि॰ १.१२६)।

    Paññāsatthena nāthena, tasmāpi arahaṃ mato’’ti. (visuddhi. 1.126);

    यञ्‍चेतं संसारचक्‍कन्ति सम्बन्धो। रथचक्‍कस्स नाभि विय मूलावयवभूतं अन्तो बहि च समवट्ठितं अविज्‍जाभवतण्हाद्वयन्ति वुत्तं ‘‘अविज्‍जाभवतण्हामयनाभी’’ति। नाभिया नेमिया च सम्बद्धअरसदिसा पच्‍चयफलभूतेहि अविज्‍जातण्हाजरामरणेहि सम्बद्धा पुञ्‍ञाभिसङ्खारअपुञ्‍ञाभिसङ्खारआनेञ्‍जाभिसङ्खाराति वुत्तं ‘‘पुञ्‍ञादिअभिसङ्खारार’’न्ति। तत्थ तत्थ भवे परियन्तभावेन पाकटं जरामरणन्ति तं नेमिट्ठानियं कत्वा आह ‘‘जरामरणनेमी’’ति। यथा रथचक्‍कप्पवत्तिया पधानकारणं अक्खो, एवं संसारचक्‍कप्पवत्तिया आसवसमुदयोति आह ‘‘आसवसमुदयमयेन अक्खेन विज्झित्वा’’ति। आसवा एव अविज्‍जादीनं कारणत्ता आसवसमुदयो। यथाह ‘‘आसवसमुदया अविज्‍जासमुदयो’’ति (म॰ नि॰ १.१०३)। विपाककटत्तारूपप्पभेदो कामभवादिको तिभवो एव रथो, तस्मिं तिभवरथे। अत्तनो पच्‍चयेहि समं, सब्बसो वा आदितो पट्ठाय योजितन्ति समायोजितं। आदिरहितं कालं पवत्ततीति कत्वा अनादिकालप्पवत्तं

    Yañcetaṃ saṃsāracakkanti sambandho. Rathacakkassa nābhi viya mūlāvayavabhūtaṃ anto bahi ca samavaṭṭhitaṃ avijjābhavataṇhādvayanti vuttaṃ ‘‘avijjābhavataṇhāmayanābhī’’ti. Nābhiyā nemiyā ca sambaddhaarasadisā paccayaphalabhūtehi avijjātaṇhājarāmaraṇehi sambaddhā puññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhārāti vuttaṃ ‘‘puññādiabhisaṅkhārāra’’nti. Tattha tattha bhave pariyantabhāvena pākaṭaṃ jarāmaraṇanti taṃ nemiṭṭhāniyaṃ katvā āha ‘‘jarāmaraṇanemī’’ti. Yathā rathacakkappavattiyā padhānakāraṇaṃ akkho, evaṃ saṃsāracakkappavattiyā āsavasamudayoti āha ‘‘āsavasamudayamayena akkhena vijjhitvā’’ti. Āsavā eva avijjādīnaṃ kāraṇattā āsavasamudayo. Yathāha ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103). Vipākakaṭattārūpappabhedo kāmabhavādiko tibhavo eva ratho, tasmiṃ tibhavarathe. Attano paccayehi samaṃ, sabbaso vā ādito paṭṭhāya yojitanti samāyojitaṃ. Ādirahitaṃ kālaṃ pavattatīti katvā anādikālappavattaṃ.

    ‘‘खन्धानञ्‍च पटिपाटि, धातुआयतनान च।

    ‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

    अब्बोच्छिन्‍नं वत्तमाना, संसारोति पवुच्‍चती’’ति॥ (विसुद्धि॰ २.६१९; दी॰ नि॰ अट्ठ॰ २.९५ अपसादनावण्णना; सं॰ नि॰ अट्ठ॰ २.२.६०; अ॰ नि॰ अट्ठ॰ २.४.१९९) –

    Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199) –

    एवं वुत्तसंसारोव संसारचक्‍कं। अनेनाति भगवता। बोधिमण्डेति बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने काले वा। बोधीति पञ्‍ञा, सा एत्थ मण्डा पसन्‍ना जाताति बोधिमण्डो। वीरियपादेहीति संकिलेसवोदानपक्खियेसु सन्‍निरुम्भनसन्‍निक्खिपनकिच्‍चताय द्विधा पवत्तेति अत्तनो वीरियसङ्खातेहि पादेहि। सीलपथवियन्ति पतिट्ठानट्ठेन सीलमेव पथवी, तस्सं। पतिट्ठायाति सम्पादनवसेन पतिट्ठहित्वा। सद्धाहत्थेनाति अनवज्‍जधम्मादानसाधनतो सद्धाव हत्थो, तेन। कम्मक्खयकरन्ति कायकम्मादिभेदस्स सब्बस्सपि कम्मस्स खयकरणतो कम्मक्खयकरं। ञाणफरसुन्ति समाधिसिलायं सुनिसितं मग्गञाणफरसुं गहेत्वा।

    Evaṃ vuttasaṃsārova saṃsāracakkaṃ. Anenāti bhagavatā. Bodhimaṇḍeti bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne kāle vā. Bodhīti paññā, sā ettha maṇḍā pasannā jātāti bodhimaṇḍo. Vīriyapādehīti saṃkilesavodānapakkhiyesu sannirumbhanasannikkhipanakiccatāya dvidhā pavatteti attano vīriyasaṅkhātehi pādehi. Sīlapathaviyanti patiṭṭhānaṭṭhena sīlameva pathavī, tassaṃ. Patiṭṭhāyāti sampādanavasena patiṭṭhahitvā. Saddhāhatthenāti anavajjadhammādānasādhanato saddhāva hattho, tena. Kammakkhayakaranti kāyakammādibhedassa sabbassapi kammassa khayakaraṇato kammakkhayakaraṃ. Ñāṇapharasunti samādhisilāyaṃ sunisitaṃ maggañāṇapharasuṃ gahetvā.

    एवं ‘‘अरानं हतत्ता’’ति एत्थ वुत्तं अरसङ्खातं संसारं चक्‍कं विय चक्‍कन्ति गहेत्वा अत्थयोजनं कत्वा इदानि पटिच्‍चसमुप्पाददेसनाक्‍कमेनपि तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं। तत्थ अनमतग्गसंसारवट्टन्ति अनु अनु अमतग्गं अविञ्‍ञातपुब्बकोटिकं संसारमण्डलं। सेसा दस धम्माति सङ्खारादयो जातिपरियोसाना दस धम्मा। कथं तेसं सङ्खारादीनं अरभावोति आह ‘‘अविज्‍जामूलकत्ता जरामरणपरियन्तत्ता चा’’ति। तत्थ अविज्‍जा मूलं पधानकारणं येसं सङ्खारादीनं ते अविज्‍जामूलका, तेसं भावो अविज्‍जामूलकत्तं। जरामरणं परियन्तं परियोसानभूतं एतेसन्ति जरामरणपरियन्ता, सङ्खारादयो दस धम्मा। तेसं भावो जरामरणपरियन्तत्तं। सङ्खारादिजातिपरियोसानानं दसधम्मानं अविज्‍जामूलकत्ता जरामरणपरियोसानत्ता चाति अत्थो, नाभिभूताय अविज्‍जाय मूलतो नेमिभूतेन जरामरणेन अन्ततो सङ्खारादीनं सम्बन्धत्ताति अधिप्पायो।

    Evaṃ ‘‘arānaṃ hatattā’’ti ettha vuttaṃ arasaṅkhātaṃ saṃsāraṃ cakkaṃ viya cakkanti gahetvā atthayojanaṃ katvā idāni paṭiccasamuppādadesanākkamenapi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha anamataggasaṃsāravaṭṭanti anu anu amataggaṃ aviññātapubbakoṭikaṃ saṃsāramaṇḍalaṃ. Sesā dasa dhammāti saṅkhārādayo jātipariyosānā dasa dhammā. Kathaṃ tesaṃ saṅkhārādīnaṃ arabhāvoti āha ‘‘avijjāmūlakattā jarāmaraṇapariyantattā cā’’ti. Tattha avijjā mūlaṃ padhānakāraṇaṃ yesaṃ saṅkhārādīnaṃ te avijjāmūlakā, tesaṃ bhāvo avijjāmūlakattaṃ. Jarāmaraṇaṃ pariyantaṃ pariyosānabhūtaṃ etesanti jarāmaraṇapariyantā, saṅkhārādayo dasa dhammā. Tesaṃ bhāvo jarāmaraṇapariyantattaṃ. Saṅkhārādijātipariyosānānaṃ dasadhammānaṃ avijjāmūlakattā jarāmaraṇapariyosānattā cāti attho, nābhibhūtāya avijjāya mūlato nemibhūtena jarāmaraṇena antato saṅkhārādīnaṃ sambandhattāti adhippāyo.

    दुक्खादीसूति दुक्खसमुदयनिरोधमग्गेसु। अञ्‍ञाणन्ति ञाणप्पटिपक्खत्ता मोहो अञ्‍ञाणं, न पन ञाणतो अञ्‍ञं, नपि ञाणस्स अभावमत्तं। तत्थ दुक्खादीसु अञ्‍ञाणं यथासभावप्पटिवेधाप्पदानतो तप्पटिच्छादनवसेनेव। एत्थ हि किञ्‍चापि ठपेत्वा लोकुत्तरसच्‍चद्वयं सेसट्ठानेसु आरम्मणवसेनपि अविज्‍जा उप्पज्‍जति, एवं सन्तेपि पटिच्छादनवसेनेव इध अधिप्पेता। सा हि उप्पन्‍ना दुक्खसच्‍चं पटिच्छादेत्वा तिट्ठति, याथावसरसलक्खणं पटिविज्झितुं न देति, तथा समुदयं निरोधं मग्गन्ति।

    Dukkhādīsūti dukkhasamudayanirodhamaggesu. Aññāṇanti ñāṇappaṭipakkhattā moho aññāṇaṃ, na pana ñāṇato aññaṃ, napi ñāṇassa abhāvamattaṃ. Tattha dukkhādīsu aññāṇaṃ yathāsabhāvappaṭivedhāppadānato tappaṭicchādanavaseneva. Ettha hi kiñcāpi ṭhapetvā lokuttarasaccadvayaṃ sesaṭṭhānesu ārammaṇavasenapi avijjā uppajjati, evaṃ santepi paṭicchādanavaseneva idha adhippetā. Sā hi uppannā dukkhasaccaṃ paṭicchādetvā tiṭṭhati, yāthāvasarasalakkhaṇaṃ paṭivijjhituṃ na deti, tathā samudayaṃ nirodhaṃ magganti.

    दुक्खन्ति चेत्थ दुक्खं अरियसच्‍चं अधिप्पेतन्ति तं कामभवादिवसेन तिधा भिन्दित्वा तथा तप्पटिच्छादिकञ्‍च अविज्‍जं तिधा कत्वा अविज्‍जादिपच्‍चये तीसु भवेसु सङ्खारादिके पटिपाटिया दस्सेन्तो ‘‘कामभवे च अविज्‍जा’’तिआदिमाह। तत्थ कामभवे च अविज्‍जाति कामभवे आदीनवपटिच्छादिका अविज्‍जा। रूपभवे अविज्‍जा अरूपभवे अविज्‍जाति एत्थापि एसेव नयो। कामभवे सङ्खारानन्ति कामभूमिपरियापन्‍नानं पुञ्‍ञापुञ्‍ञसङ्खारानं, कामभवे वा निप्फादेतब्बा ये पुञ्‍ञापुञ्‍ञसङ्खारा, तेसं कामभवूपपत्तिनिब्बत्तकसङ्खारानन्ति अत्थो। सङ्खाराति चेत्थ लोकियकुसलाकुसलचेतना वेदितब्बा। पच्‍चयो होतीति पुञ्‍ञाभिसङ्खारानं ताव आरम्मणपच्‍चयेन चेव उपनिस्सयपच्‍चयेन चाति द्विधा पच्‍चयो होति, अपुञ्‍ञाभिसङ्खारेसु सहजातस्स सहजातादिवसेन, असहजातस्स अनन्तरसमनन्तरादिवसेन, अनानन्तरस्स पन आरम्मणवसेन चेव उपनिस्सयवसेन च पच्‍चयो होति। अरूपभवे सङ्खारानन्ति आनेञ्‍जाभिसङ्खारानं। पच्‍चयो होतीति उपनिस्सयपच्‍चयवसेनेव। इमस्मिञ्‍च पनत्थे एत्थ वित्थारियमाने अतिप्पपञ्‍चो होति, तस्मा तं नयिध वित्थारयिस्साम। इतरेसूति रूपारूपभवेसु।

    Dukkhanti cettha dukkhaṃ ariyasaccaṃ adhippetanti taṃ kāmabhavādivasena tidhā bhinditvā tathā tappaṭicchādikañca avijjaṃ tidhā katvā avijjādipaccaye tīsu bhavesu saṅkhārādike paṭipāṭiyā dassento ‘‘kāmabhave ca avijjā’’tiādimāha. Tattha kāmabhave ca avijjāti kāmabhave ādīnavapaṭicchādikā avijjā. Rūpabhave avijjā arūpabhave avijjāti etthāpi eseva nayo. Kāmabhave saṅkhārānanti kāmabhūmipariyāpannānaṃ puññāpuññasaṅkhārānaṃ, kāmabhave vā nipphādetabbā ye puññāpuññasaṅkhārā, tesaṃ kāmabhavūpapattinibbattakasaṅkhārānanti attho. Saṅkhārāti cettha lokiyakusalākusalacetanā veditabbā. Paccayo hotīti puññābhisaṅkhārānaṃ tāva ārammaṇapaccayena ceva upanissayapaccayena cāti dvidhā paccayo hoti, apuññābhisaṅkhāresu sahajātassa sahajātādivasena, asahajātassa anantarasamanantarādivasena, anānantarassa pana ārammaṇavasena ceva upanissayavasena ca paccayo hoti. Arūpabhave saṅkhārānanti āneñjābhisaṅkhārānaṃ. Paccayo hotīti upanissayapaccayavaseneva. Imasmiñca panatthe ettha vitthāriyamāne atippapañco hoti, tasmā taṃ nayidha vitthārayissāma. Itaresūti rūpārūpabhavesu.

    तिण्णं आयतनानन्ति चक्खुसोतमनायतनानं घानादित्तयस्स तत्थ असम्भवतो। एकस्साति मनायतनस्स इतरेसं तत्थ असम्भवतो। इमिना नयेन तिण्णं फस्सानन्तिआदीसुपि अत्थो वेदितब्बो। छब्बिधस्स फस्सस्साति चक्खुसम्फस्ससोतसम्फस्सघानसम्फस्सजिव्हासम्फस्सकायसम्फस्समनोसम्फस्सानं वसेन छब्बिधस्स फस्सस्स। छन्‍नं वेदनानन्ति चक्खुसम्फस्सजा वेदना, तथा सोतसम्फस्सजा घानसम्फस्सजा जिव्हासम्फस्सजा कायसम्फस्सजा मनोसम्फस्सजा वेदनाति इमासं छन्‍नं वेदनानं। छन्‍नं तण्हाकायानन्ति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हाति इमेसं छन्‍नं तण्हाकायानं। तत्थ तत्थ सा सा तण्हाति रूपतण्हादिभेदा तत्थ तत्थ कामभवादीसु उप्पज्‍जनकतण्हा।

    Tiṇṇaṃāyatanānanti cakkhusotamanāyatanānaṃ ghānādittayassa tattha asambhavato. Ekassāti manāyatanassa itaresaṃ tattha asambhavato. Iminā nayena tiṇṇaṃ phassānantiādīsupi attho veditabbo. Chabbidhassa phassassāti cakkhusamphassasotasamphassaghānasamphassajivhāsamphassakāyasamphassamanosamphassānaṃ vasena chabbidhassa phassassa. Channaṃ vedanānanti cakkhusamphassajā vedanā, tathā sotasamphassajā ghānasamphassajā jivhāsamphassajā kāyasamphassajā manosamphassajā vedanāti imāsaṃ channaṃ vedanānaṃ. Channaṃ taṇhākāyānanti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhāti imesaṃ channaṃ taṇhākāyānaṃ. Tattha tattha sā sā taṇhāti rūpataṇhādibhedā tattha tattha kāmabhavādīsu uppajjanakataṇhā.

    सा तण्हादिमूलिका कथा अतिसंखित्ताति तं उपादानभवे च विभजित्वा वित्थारेत्वा दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं। तत्थ कामे परिभुञ्‍जिस्सामीति इमिना कामतण्हापवत्तिमाह, तथा सग्गसम्पत्तिं अनुभविस्सामीतिआदीहि। सा पन तण्हा यस्मा भुसमादानवसेन पवत्तमाना कामुपादानं नाम होति, तस्मा वुत्तं ‘‘कामुपादानपच्‍चया’’ति। तथेवाति कामुपादानपच्‍चया एव। ब्रह्मलोकसम्पत्तिन्ति रूपीब्रह्मलोके सम्पत्तिं। ‘‘सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा’’ति वचनतो भवरागोपि कामुपादानमेवाति कत्वा ‘‘कामुपादानपच्‍चया एव मेत्तं भावेती’’तिआदि वुत्तं। तत्थ मेत्तं भावेतीति मिज्‍जति सिनिय्हतीति मेत्ता, तं भावेति वड्ढेतीति अत्थो। अथ वा मेत्ता एतस्स अत्थीति मेत्तं, चित्तं, तंसम्पयुत्तं झानं वा, तं भावेति वड्ढेति उप्पादेति वाति अत्थो। करुणं भावेतीतिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो।

    Sā taṇhādimūlikā kathā atisaṃkhittāti taṃ upādānabhave ca vibhajitvā vitthāretvā dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha kāme paribhuñjissāmīti iminā kāmataṇhāpavattimāha, tathā saggasampattiṃ anubhavissāmītiādīhi. Sā pana taṇhā yasmā bhusamādānavasena pavattamānā kāmupādānaṃ nāma hoti, tasmā vuttaṃ ‘‘kāmupādānapaccayā’’ti. Tathevāti kāmupādānapaccayā eva. Brahmalokasampattinti rūpībrahmaloke sampattiṃ. ‘‘Sabbepi tebhūmakā dhammā kāmanīyaṭṭhena kāmā’’ti vacanato bhavarāgopi kāmupādānamevāti katvā ‘‘kāmupādānapaccayā eva mettaṃ bhāvetī’’tiādi vuttaṃ. Tattha mettaṃ bhāvetīti mijjati siniyhatīti mettā, taṃ bhāveti vaḍḍhetīti attho. Atha vā mettā etassa atthīti mettaṃ, cittaṃ, taṃsampayuttaṃ jhānaṃ vā, taṃ bhāveti vaḍḍheti uppādeti vāti attho. Karuṇaṃ bhāvetītiādīsupi imināva nayena attho veditabbo.

    सेसुपादानमूलिकासुपीति दिट्ठुपादानसीलब्बतुपादानअत्तवादुपादानमूलिकासुपि योजनासु एसेव नयोति अत्थो। तत्थायं योजना – इधेकच्‍चो ‘‘नत्थि परलोको’’ति नत्थिकदिट्ठिं गण्हाति, सो दिट्ठुपादानपच्‍चया कायेन दुच्‍चरितं चरतीतिआदि वुत्तनयेन योजेतब्बं। अपरो ‘‘असुकस्मिं सम्पत्तिभवे अत्ता उच्छिज्‍जती’’ति उच्छेददिट्ठिं गण्हाति, सो तत्रूपपत्तिया कायेन सुचरितं चरतीतिआदि वुत्तनयेनेव योजेतब्बं। अपरो ‘‘रूपी मनोमयो हुत्वा अत्ता उच्छिज्‍जती’’ति रूपूपपत्तिया मग्गं भावेति भावनापारिपूरियाति सब्बं वुत्तनयेनेव वेदितब्बं। अपरोपि ‘‘अरूपभवे उप्पज्‍जित्वा अत्ता उच्छिज्‍जती’’ति अरूपूपपत्तिया मग्गं भावेति भावनापारिपूरियाति सब्बं वुत्तनयेनेव वेदितब्बं। एताहियेव अत्तवादुपादानमूलिकापि योजना संवण्णिताति दट्ठब्बं। एवं दिट्ठधम्मनिब्बानवादवसेनपि योजना वेदितब्बा। अपरो ‘‘सीलेन सुद्धि, वतेन सुद्धी’’ति असुद्धिमग्गं ‘‘सुद्धिमग्गो’’ति परामसन्तो सीलब्बतुपादानपच्‍चया कायेन दुच्‍चरितं चरतीतिआदि सब्बं वुत्तनयेनेव योजेतब्बं।

    Sesupādānamūlikāsupīti diṭṭhupādānasīlabbatupādānaattavādupādānamūlikāsupi yojanāsu eseva nayoti attho. Tatthāyaṃ yojanā – idhekacco ‘‘natthi paraloko’’ti natthikadiṭṭhiṃ gaṇhāti, so diṭṭhupādānapaccayā kāyena duccaritaṃ caratītiādi vuttanayena yojetabbaṃ. Aparo ‘‘asukasmiṃ sampattibhave attā ucchijjatī’’ti ucchedadiṭṭhiṃ gaṇhāti, so tatrūpapattiyā kāyena sucaritaṃ caratītiādi vuttanayeneva yojetabbaṃ. Aparo ‘‘rūpī manomayo hutvā attā ucchijjatī’’ti rūpūpapattiyā maggaṃ bhāveti bhāvanāpāripūriyāti sabbaṃ vuttanayeneva veditabbaṃ. Aparopi ‘‘arūpabhave uppajjitvā attā ucchijjatī’’ti arūpūpapattiyā maggaṃ bhāveti bhāvanāpāripūriyāti sabbaṃ vuttanayeneva veditabbaṃ. Etāhiyeva attavādupādānamūlikāpi yojanā saṃvaṇṇitāti daṭṭhabbaṃ. Evaṃ diṭṭhadhammanibbānavādavasenapi yojanā veditabbā. Aparo ‘‘sīlena suddhi, vatena suddhī’’ti asuddhimaggaṃ ‘‘suddhimaggo’’ti parāmasanto sīlabbatupādānapaccayā kāyena duccaritaṃ caratītiādi sabbaṃ vuttanayeneva yojetabbaṃ.

    इदानि य्वायं संसारचक्‍कं दस्सेन्तेन ‘‘कामभवे अविज्‍जा कामभवे सङ्खारानं पच्‍चयो होती’’तिआदिना अविज्‍जादीनं पच्‍चयभावो सङ्खारादीनं पच्‍चयुप्पन्‍नभावो च दस्सितो, तमेव पटिसम्भिदामग्गपाळिं आनेत्वा निगमनवसेन दस्सेन्तो ‘‘एवमय’’न्तिआदिमाह। तत्थ यथा सङ्खारा हेतुनिब्बत्ता, एवं अविज्‍जापि कामासवादिना सहेतुका एवाति आह ‘‘उभोपेते हेतुसमुप्पन्‍ना’’ति। पच्‍चयपरिग्गहेति नामरूपस्स पच्‍चयानं अविज्‍जादीनं परिच्छिज्‍ज गहणे। निप्फादेतब्बे भुम्मं। पञ्‍ञाति कङ्खावितरणविसुद्धिसङ्खाता पकारतो जानना। धम्मट्ठितिञाणन्ति तिट्ठन्ति एत्थ फलधम्मा तदायत्तवुत्तितायाति ठिति, कारणं, धम्मानं ठिति धम्मट्ठिति, धम्मट्ठितिया ञाणं धम्मट्ठितिञाणं, पच्‍चयञाणन्ति अत्थो, पटिच्‍चसमुप्पादावबोधोति वुत्तं होति। कामञ्‍चेत्थ पच्‍चयपरिग्गहे पञ्‍ञायेव धम्मट्ठितिञाणं, सङ्खारेसु पन अदिट्ठेसु अविज्‍जाय सङ्खारानं पच्‍चयभावो न सक्‍का दट्ठुन्ति ‘‘सङ्खारा हेतुसमुप्पन्‍ना’’ति पच्‍चयुप्पन्‍नधम्मानम्पि गहणं कतन्ति वेदितब्बं। उभोपेते हेतुसमुप्पन्‍नाति इदं पन उभिन्‍नम्पि पच्‍चयुप्पन्‍नभावं दस्सेतुकामताय वुत्तं। इदञ्‍च धम्मट्ठितिञाणं यस्मा अद्धत्तये कङ्खामलवितरणवसेन पवत्तति, तस्मा ‘‘अतीतम्पि अद्धान’’न्तिआदि वुत्तं। एतेन नयेन सब्बपदानि वित्थारेतब्बानीति एतेन नयेन ‘‘अविज्‍जा हेतू’’तिआदिना अविज्‍जायं वुत्तनयेन ‘‘सङ्खारा हेतु, विञ्‍ञाणं हेतुसमुप्पन्‍न’’न्तिआदिना सब्बपदानि वित्थारेतब्बानि।

    Idāni yvāyaṃ saṃsāracakkaṃ dassentena ‘‘kāmabhave avijjā kāmabhave saṅkhārānaṃ paccayo hotī’’tiādinā avijjādīnaṃ paccayabhāvo saṅkhārādīnaṃ paccayuppannabhāvo ca dassito, tameva paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento ‘‘evamaya’’ntiādimāha. Tattha yathā saṅkhārā hetunibbattā, evaṃ avijjāpi kāmāsavādinā sahetukā evāti āha ‘‘ubhopete hetusamuppannā’’ti. Paccayapariggaheti nāmarūpassa paccayānaṃ avijjādīnaṃ paricchijja gahaṇe. Nipphādetabbe bhummaṃ. Paññāti kaṅkhāvitaraṇavisuddhisaṅkhātā pakārato jānanā. Dhammaṭṭhitiñāṇanti tiṭṭhanti ettha phaladhammā tadāyattavuttitāyāti ṭhiti, kāraṇaṃ, dhammānaṃ ṭhiti dhammaṭṭhiti, dhammaṭṭhitiyā ñāṇaṃ dhammaṭṭhitiñāṇaṃ, paccayañāṇanti attho, paṭiccasamuppādāvabodhoti vuttaṃ hoti. Kāmañcettha paccayapariggahe paññāyeva dhammaṭṭhitiñāṇaṃ, saṅkhāresu pana adiṭṭhesu avijjāya saṅkhārānaṃ paccayabhāvo na sakkā daṭṭhunti ‘‘saṅkhārā hetusamuppannā’’ti paccayuppannadhammānampi gahaṇaṃ katanti veditabbaṃ. Ubhopete hetusamuppannāti idaṃ pana ubhinnampi paccayuppannabhāvaṃ dassetukāmatāya vuttaṃ. Idañca dhammaṭṭhitiñāṇaṃ yasmā addhattaye kaṅkhāmalavitaraṇavasena pavattati, tasmā ‘‘atītampi addhāna’’ntiādi vuttaṃ. Etena nayena sabbapadāni vitthāretabbānīti etena nayena ‘‘avijjā hetū’’tiādinā avijjāyaṃ vuttanayena ‘‘saṅkhārā hetu, viññāṇaṃ hetusamuppanna’’ntiādinā sabbapadāni vitthāretabbāni.

    संखिप्पन्ति एत्थ अविज्‍जादयो विञ्‍ञाणादयो चाति सङ्खेपो, हेतु विपाको च। अथ वा हेतुविपाकोति संखिप्पतीति सङ्खेपो, अविज्‍जादयो विञ्‍ञाणादयो च। सङ्खेपभावसामञ्‍ञेन पन एकवचनं कतन्ति दट्ठब्बं । ते पन सङ्खेपा अतीते हेतु, एतरहि विपाको, एतरहि हेतु, आयतिं विपाकोति एवं कालविभागेन चत्तारो जाता, तेनाह ‘‘पुरिमसङ्खेपो चेत्थ अतीतो अद्धा’’तिआदि। पच्‍चुप्पन्‍नो अद्धाति सम्बन्धो। तण्हुपादानभवा गहिताव होन्तीति एत्थ अविज्‍जागहणेन किलेसभावसामञ्‍ञतो तण्हुपादाना गहिता, सङ्खारग्गहणेन कम्मभावसामञ्‍ञतो भवो गहितो, अविज्‍जासङ्खारानं तेहि विना सकिच्‍चाकरणतो च तण्हुपादानभवा गहिताव होन्ति। अथ वा अविद्वा परितस्सति, परितसितो उपादियति, तस्सुपादानपच्‍चया भवो, तस्मा तण्हुपादानभवापि गहिता होन्ति। तथा च वुत्तं –

    Saṃkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepo, hetu vipāko ca. Atha vā hetuvipākoti saṃkhippatīti saṅkhepo, avijjādayo viññāṇādayo ca. Saṅkhepabhāvasāmaññena pana ekavacanaṃ katanti daṭṭhabbaṃ . Te pana saṅkhepā atīte hetu, etarahi vipāko, etarahi hetu, āyatiṃ vipākoti evaṃ kālavibhāgena cattāro jātā, tenāha ‘‘purimasaṅkhepo cettha atīto addhā’’tiādi. Paccuppanno addhāti sambandho. Taṇhupādānabhavā gahitāva hontīti ettha avijjāgahaṇena kilesabhāvasāmaññato taṇhupādānā gahitā, saṅkhāraggahaṇena kammabhāvasāmaññato bhavo gahito, avijjāsaṅkhārānaṃ tehi vinā sakiccākaraṇato ca taṇhupādānabhavā gahitāva honti. Atha vā avidvā paritassati, paritasito upādiyati, tassupādānapaccayā bhavo, tasmā taṇhupādānabhavāpi gahitā honti. Tathā ca vuttaṃ –

    ‘‘पुरिमकम्मभवस्मिं मोहो अविज्‍जा, आयूहना सङ्खारा। निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो, इति इमे पञ्‍च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्‍चया’’ति (पटि॰ म॰ १.४७)।

    ‘‘Purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā. Nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā’’ti (paṭi. ma. 1.47).

    तत्थ (विभ॰ अट्ठ॰ २४२; पटि॰ म॰ अट्ठ॰ १.१.४७) पुरिमकम्मभवस्मिन्ति पुरिमे कम्मभवे, अतीतजातियं कम्मभवे करियमानेति अत्थो। मोहो अविज्‍जाति यो तदा दुक्खादीसु मोहो येन मूळ्हो कम्मं करोति, सा अविज्‍जा। आयूहना सङ्खाराति तं कम्मं करोतो या पुरिमचेतनायो, यथा ‘‘दानं दस्सामी’’ति चित्तं उप्पादेत्वा मासम्पि संवच्छरम्पि दानूपकरणानि सज्‍जेन्तस्स उप्पन्‍ना पुरिमचेतनायो, पटिग्गाहकानं पन हत्थे दक्खिणं पतिट्ठापयतो चेतना भवोति वुच्‍चति। एकावज्‍जनेसु वा छसु जवनेसु चेतना आयूहनसङ्खारा नाम, सत्तमा भवो। या काचि वा पन चेतना भवो, सम्पयुत्ता आयूहनसङ्खारा नाम। निकन्ति तण्हाति या कम्मं करोन्तस्स तस्स फले उपपत्तिभवे निकामना पत्थना, सा तण्हा नाम। उपगमनं उपादानन्ति यं कम्मभवस्स पच्‍चयभूतं ‘‘इदं कत्वा असुकस्मिं नाम ठाने कामे सेविस्सामि उच्छिज्‍जिस्सामी’’तिआदिना नयेन पवत्तं उपगमनं गहणं परामसनं, इदं उपादानं नाम। चेतना भवोति ‘‘तं कम्मं करोतो या पुरिमा चेतनायो’’तिआदिना हेट्ठा वुत्तेसु तीसु अत्थविकप्पेसु या चेतना भवोति वुत्ता, सा चेतना भवोति एवमत्थो वेदितब्बो।

    Tattha (vibha. aṭṭha. 242; paṭi. ma. aṭṭha. 1.1.47) purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ karoto yā purimacetanāyo, yathā ‘‘dānaṃ dassāmī’’ti cittaṃ uppādetvā māsampi saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo, paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanā āyūhanasaṅkhārā nāma, sattamā bhavo. Yā kāci vā pana cetanā bhavo, sampayuttā āyūhanasaṅkhārā nāma. Nikanti taṇhāti yā kammaṃ karontassa tassa phale upapattibhave nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammabhavassa paccayabhūtaṃ ‘‘idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī’’tiādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti ‘‘taṃ kammaṃ karoto yā purimā cetanāyo’’tiādinā heṭṭhā vuttesu tīsu atthavikappesu yā cetanā bhavoti vuttā, sā cetanā bhavoti evamattho veditabbo.

    इदानि सब्बेपेते अविज्‍जादयो धम्मे द्वीहि वट्टेहि सङ्गहेत्वा दस्सेतुकामो आह ‘‘इमे पञ्‍च धम्मा अतीते कम्मवट्ट’’न्ति। एत्थ च निप्परियायतो सङ्खारा भवो च कम्मं, अविज्‍जादयो पन कम्मसहायताय कम्मसरिक्खका तदुपकारका चाति कम्मन्ति वुत्ता। अविज्‍जादयो हि विपाकधम्मधम्मताय कम्मसरिक्खका सहजातकोटिया उपनिस्सयकोटिया च कम्मस्स च उपकारका। कम्ममेव च अञ्‍ञमञ्‍ञसम्बन्धं हुत्वा पुनप्पुनं परिवत्तनट्ठेन कम्मवट्टं। विञ्‍ञाणादयो पञ्‍चाति विञ्‍ञाणादयो वेदनापरियन्ता पञ्‍च एतरहि इदानि इमस्मिं अत्तभावेति वुत्तं होति। अविज्‍जासङ्खारा गहिताव होन्तीति एत्थापि पुब्बे विय किलेसकम्मभावसामञ्‍ञतो तण्हुपादानग्गहणेन अविज्‍जा गहिता, भवग्गहणेन सङ्खारा गहिताति दट्ठब्बं। अथ वा भवे गहिते तस्स पुब्बभागा तंसम्पयुत्ता वा सङ्खारा गहिताव होन्ति , तण्हुपादानग्गहणेन च तंसम्पयुत्ता याय वा मूळ्हो कम्मं करोति, सा अविज्‍जाव होतीति तण्हुपादानभवग्गहणेन अविज्‍जासङ्खारा गहिताव होन्ति। तेनेव वुत्तं –

    Idāni sabbepete avijjādayo dhamme dvīhi vaṭṭehi saṅgahetvā dassetukāmo āha ‘‘ime pañca dhammā atīte kammavaṭṭa’’nti. Ettha ca nippariyāyato saṅkhārā bhavo ca kammaṃ, avijjādayo pana kammasahāyatāya kammasarikkhakā tadupakārakā cāti kammanti vuttā. Avijjādayo hi vipākadhammadhammatāya kammasarikkhakā sahajātakoṭiyā upanissayakoṭiyā ca kammassa ca upakārakā. Kammameva ca aññamaññasambandhaṃ hutvā punappunaṃ parivattanaṭṭhena kammavaṭṭaṃ. Viññāṇādayo pañcāti viññāṇādayo vedanāpariyantā pañca etarahi idāni imasmiṃ attabhāveti vuttaṃ hoti. Avijjāsaṅkhārā gahitāva hontīti etthāpi pubbe viya kilesakammabhāvasāmaññato taṇhupādānaggahaṇena avijjā gahitā, bhavaggahaṇena saṅkhārā gahitāti daṭṭhabbaṃ. Atha vā bhave gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti , taṇhupādānaggahaṇena ca taṃsampayuttā yāya vā mūḷho kammaṃ karoti, sā avijjāva hotīti taṇhupādānabhavaggahaṇena avijjāsaṅkhārā gahitāva honti. Teneva vuttaṃ –

    ‘‘इध परिपक्‍कत्ता आयतनानं मोहो अविज्‍जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो, इति इमे पञ्‍च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्‍चया’’ति (पटि॰ म॰ १.४७)।

    ‘‘Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, iti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā’’ti (paṭi. ma. 1.47).

    तत्थ इध परिपक्‍कत्ता आयतनानन्ति परिपक्‍कायतनस्स कम्मकरणकाले सम्मोहो दस्सितो। सेसं हेट्ठा वुत्तनयमेव।

    Tattha idha paripakkattā āyatanānanti paripakkāyatanassa kammakaraṇakāle sammoho dassito. Sesaṃ heṭṭhā vuttanayameva.

    विञ्‍ञाणनामरूपसळायतनफस्सवेदनानं जातिजराभङ्गावत्था जातिजरामरणन्ति वुत्ताति अवत्थानं गहणेन अवत्थावन्ता गहिताव होन्ति तदविनाभावतोति आह ‘‘जातिजरामरणापदेसेन विञ्‍ञाणादीनं निद्दिट्ठत्ता’’ति। अपदेसेनाति जातिजरामरणानं कथनेन। इमेति विञ्‍ञाणादयो। आयतिं विपाकवट्टन्ति पच्‍चुप्पन्‍नहेतुतो भावीनं अनागतानं गहितत्ता। तेति अविज्‍जादयो। आकारतोति सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्गहे आकिरीयन्ति अविज्‍जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा । ततो आकारतो। वीसतिविधा होन्तीति अतीते हेतुपञ्‍चकादिभेदतो वीसतिविधा होन्ति।

    Viññāṇanāmarūpasaḷāyatanaphassavedanānaṃ jātijarābhaṅgāvatthā jātijarāmaraṇanti vuttāti avatthānaṃ gahaṇena avatthāvantā gahitāva honti tadavinābhāvatoti āha ‘‘jātijarāmaraṇāpadesena viññāṇādīnaṃ niddiṭṭhattā’’ti. Apadesenāti jātijarāmaraṇānaṃ kathanena. Imeti viññāṇādayo. Āyatiṃ vipākavaṭṭanti paccuppannahetuto bhāvīnaṃ anāgatānaṃ gahitattā. Teti avijjādayo. Ākāratoti sarūpato avuttāpi tasmiṃ tasmiṃ saṅgahe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ vā pakārā ākārā . Tato ākārato. Vīsatividhā hontīti atīte hetupañcakādibhedato vīsatividhā honti.

    सङ्खारविञ्‍ञाणानञ्‍चेत्थ अन्तरा एको सन्धीति हेतुतो फलस्स अविच्छेदप्पवत्तिभावतो हेतुफलस्स सम्बन्धभूतो एको सन्धि, तथा भवजातीनमन्तरा। वेदनातण्हानमन्तरा पन फलतो हेतुनो अविच्छेदप्पवत्तिभावतो फलहेतुसम्बन्धभूतो एको सन्धि। फलभूतोपि हि धम्मो अञ्‍ञस्स हेतुसभावस्स धम्मस्स पच्‍चयो होतीति।

    Saṅkhāraviññāṇānañcettha antarā eko sandhīti hetuto phalassa avicchedappavattibhāvato hetuphalassa sambandhabhūto eko sandhi, tathā bhavajātīnamantarā. Vedanātaṇhānamantarā pana phalato hetuno avicchedappavattibhāvato phalahetusambandhabhūto eko sandhi. Phalabhūtopi hi dhammo aññassa hetusabhāvassa dhammassa paccayo hotīti.

    इतीति वुत्तप्पकारपरामसनं। तेनाह ‘‘चतुसङ्खेप’’न्तिआदि। सब्बाकारतोति इध वुत्तेहि च अवुत्तेहि च पटिच्‍चसमुप्पादविभङ्गे अनन्तनयसमन्तपट्ठानादीसु च आगतेहि सब्बेहि आकारेहि। जानातीति अवबुज्झति। पस्सतीति दस्सनभूतेन ञाणचक्खुना पच्‍चक्खतो पस्सति। अञ्‍ञाति पटिविज्झतीति तेसंयेव वेवचनं। न्ति तं जाननं। ञातट्ठेनाति यथासभावतो जाननट्ठेन। पजाननट्ठेनाति अनिच्‍चादीहि पकारेहि पटिविज्झनट्ठेन।

    Itīti vuttappakāraparāmasanaṃ. Tenāha ‘‘catusaṅkhepa’’ntiādi. Sabbākāratoti idha vuttehi ca avuttehi ca paṭiccasamuppādavibhaṅge anantanayasamantapaṭṭhānādīsu ca āgatehi sabbehi ākārehi. Jānātīti avabujjhati. Passatīti dassanabhūtena ñāṇacakkhunā paccakkhato passati. Aññāti paṭivijjhatīti tesaṃyeva vevacanaṃ. Tanti taṃ jānanaṃ. Ñātaṭṭhenāti yathāsabhāvato jānanaṭṭhena. Pajānanaṭṭhenāti aniccādīhi pakārehi paṭivijjhanaṭṭhena.

    इदानि यदत्थमिदं भवचक्‍कं इधानीतं, तं दस्सेतुं ‘‘इमिना’’तिआदि वुत्तं। तत्थ ते धम्मेति ते अविज्‍जादिके धम्मे। यथाभूतं ञत्वाति महावजिरञाणेन याथावतो जानित्वा। निब्बिन्दन्तोति बलवविपस्सनाय निब्बिन्दन्तो। विरज्‍जन्तो विमुच्‍चन्तोति अरियमग्गेहि विरज्‍जन्तो विमुच्‍चन्तो। अरे हनीति सम्बन्धो। तत्थ यदा भगवा विरज्‍जति विमुच्‍चति, तदा अरे हनति नाम। ततो परं पन अभिसम्बुद्धक्खणं गहेत्वा वुत्तं ‘‘हनि विहनि विद्धंसेसी’’ति। एवम्पि अरानं हतत्ता अरहन्ति एवं इमिनापि पकारेन यथावुत्तसंसारचक्‍कस्स सङ्खारादिअरानं हतत्ता अरहं। एत्थेदं वुच्‍चति –

    Idāni yadatthamidaṃ bhavacakkaṃ idhānītaṃ, taṃ dassetuṃ ‘‘iminā’’tiādi vuttaṃ. Tattha te dhammeti te avijjādike dhamme. Yathābhūtaṃ ñatvāti mahāvajirañāṇena yāthāvato jānitvā. Nibbindantoti balavavipassanāya nibbindanto. Virajjanto vimuccantoti ariyamaggehi virajjanto vimuccanto. Are hanīti sambandho. Tattha yadā bhagavā virajjati vimuccati, tadā are hanati nāma. Tato paraṃ pana abhisambuddhakkhaṇaṃ gahetvā vuttaṃ ‘‘hani vihani viddhaṃsesī’’ti. Evampi arānaṃ hatattā arahanti evaṃ imināpi pakārena yathāvuttasaṃsāracakkassa saṅkhārādiarānaṃ hatattā arahaṃ. Etthedaṃ vuccati –

    ‘‘अरा संसारचक्‍कस्स, हता ञाणासिना यतो।

    ‘‘Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

    लोकनाथेन तेनेस, अरहन्ति पवुच्‍चती’’ति॥ (विसुद्धि॰ १.१२८)।

    Lokanāthena tenesa, arahanti pavuccatī’’ti. (visuddhi. 1.128);

    अग्गदक्खिणेय्यत्ताति उत्तमदक्खिणेय्यभावतो। चक्‍कवत्तिनो अचेतने चक्‍करतने उप्पन्‍ने तत्थेव लोको पूजं करोति, अञ्‍ञत्थ पूजाविसेसा पच्छिज्‍जन्ति, किमङ्गं पन सम्मासम्बुद्धे उप्पन्‍नेति दस्सेन्तो ‘‘उप्पन्‍ने तथागते’’तिआदिमाह। ‘‘एकेकं धम्मक्खन्धं एकेकविहारेन पूजेस्सामी’’ति वुत्तेपि सत्थारंयेव उद्दिस्स कतत्ता ‘‘भगवन्तं उद्दिस्सा’’तिआदि वुत्तं। को पन वादो अञ्‍ञेसं पूजाविसेसानन्ति यथावुत्ततो अञ्‍ञेसं अमहेसक्खेहि देवमनुस्सेहि करियमानानं नातिउळारानं पूजाविसेसानं अरहभावे का नाम कथा। पच्‍चयादीनं अरहत्तापि अरहन्ति यथावुत्तचीवरादिपच्‍चयानं पूजाविसेसस्स च अग्गदक्खिणेय्यभावेन अनुच्छविकत्तापि अरहं। इमस्सपि अत्थस्स सुखग्गहणत्थं इदं वुच्‍चति –

    Aggadakkhiṇeyyattāti uttamadakkhiṇeyyabhāvato. Cakkavattino acetane cakkaratane uppanne tattheva loko pūjaṃ karoti, aññattha pūjāvisesā pacchijjanti, kimaṅgaṃ pana sammāsambuddhe uppanneti dassento ‘‘uppannetathāgate’’tiādimāha. ‘‘Ekekaṃ dhammakkhandhaṃ ekekavihārena pūjessāmī’’ti vuttepi satthāraṃyeva uddissa katattā ‘‘bhagavantaṃ uddissā’’tiādi vuttaṃ. Ko pana vādo aññesaṃ pūjāvisesānanti yathāvuttato aññesaṃ amahesakkhehi devamanussehi kariyamānānaṃ nātiuḷārānaṃ pūjāvisesānaṃ arahabhāve kā nāma kathā. Paccayādīnaṃ arahattāpi arahanti yathāvuttacīvarādipaccayānaṃ pūjāvisesassa ca aggadakkhiṇeyyabhāvena anucchavikattāpi arahaṃ. Imassapi atthassa sukhaggahaṇatthaṃ idaṃ vuccati –

    ‘‘पूजाविसेसं सह पच्‍चयेहि,

    ‘‘Pūjāvisesaṃ saha paccayehi,

    यस्मा अयं अरहति लोकनाथो।

    Yasmā ayaṃ arahati lokanātho;

    अत्थानुरूपं अरहन्ति लोके,

    Atthānurūpaṃ arahanti loke,

    तस्मा जिनो अरहति नाममेत’’न्ति॥ (विसुद्धि॰ १.१२९)।

    Tasmā jino arahati nāmameta’’nti. (visuddhi. 1.129);

    असिलोकभयेनाति अकित्तिभयेन, अयसभयेन गरहाभयेनाति वुत्तं होति। रहो पापं करोन्तीति ‘‘मा नं कोचि जञ्‍ञा’’ति रहसि पापं करोन्ति। एवमेस न कदाचि करोतीति एस भगवा पापहेतूनं बोधिमण्डेयेव सुप्पहीनत्ता कदाचिपि एवं न करोति। होति चेत्थ –

    Asilokabhayenāti akittibhayena, ayasabhayena garahābhayenāti vuttaṃ hoti. Raho pāpaṃ karontīti ‘‘mā naṃ koci jaññā’’ti rahasi pāpaṃ karonti. Evamesa na kadāci karotīti esa bhagavā pāpahetūnaṃ bodhimaṇḍeyeva suppahīnattā kadācipi evaṃ na karoti. Hoti cettha –

    ‘‘यस्मा नत्थि रहो नाम, पापकम्मेसु तादिनो।

    ‘‘Yasmā natthi raho nāma, pāpakammesu tādino;

    रहाभावेन तेनेस, अरहं इति विस्सुतो’’ति॥ (विसुद्धि॰ १.१३०)।

    Rahābhāvena tenesa, arahaṃ iti vissuto’’ti. (visuddhi. 1.130);

    इदानि सुखग्गहणत्थं यथावुत्तमत्थं सब्बम्पि सङ्गहेत्वा दस्सेन्तो आह ‘‘होति चेत्था’’तिआदि। किलेसारीन सो मुनीति एत्थ गाथाबन्धसुखत्थं निग्गहीतलोपो दट्ठब्बो, किलेसारीनं हतत्ताति अत्थो। पच्‍चयादीन चारहोति एत्थापि निग्गहीतलोपो वुत्तनयेनेव दट्ठब्बो।

    Idāni sukhaggahaṇatthaṃ yathāvuttamatthaṃ sabbampi saṅgahetvā dassento āha ‘‘hoti cetthā’’tiādi. Kilesārīna so munīti ettha gāthābandhasukhatthaṃ niggahītalopo daṭṭhabbo, kilesārīnaṃ hatattāti attho. Paccayādīna cārahoti etthāpi niggahītalopo vuttanayeneva daṭṭhabbo.

    अरहन्ति एत्थ अयमपरोपि नयो दट्ठब्बो – आरकाति अरहं, सुविदूरभावतो इच्‍चेव अत्थो। कुतो पन सुविदूरभावतोति? ये अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्‍ञा, ततो एव अप्पहीनरागदोसमोहा अरियधम्मस्स अकोविदा अरियधम्मे अविनीता अरियधम्मस्स अदस्साविनो अप्पटिपन्‍ना मिच्छापटिपन्‍ना च, ततो सुविदूरभावतो। वुत्तञ्हेतं भगवता –

    Arahanti ettha ayamaparopi nayo daṭṭhabbo – ārakāti arahaṃ, suvidūrabhāvato icceva attho. Kuto pana suvidūrabhāvatoti? Ye abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tato eva appahīnarāgadosamohā ariyadhammassa akovidā ariyadhamme avinītā ariyadhammassa adassāvino appaṭipannā micchāpaṭipannā ca, tato suvidūrabhāvato. Vuttañhetaṃ bhagavatā –

    ‘‘सङ्घाटिकण्णे चेपि मे, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पादे पादं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्‍नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो, अथ खो सो आरकाव मय्हं, अहञ्‍च तस्स। तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु न पस्सति, धम्मं अपस्सन्तो न मं पस्सती’’ति (इतिवु॰ ९२)।

    ‘‘Saṅghāṭikaṇṇe cepi me, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pāde pādaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo, atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passatī’’ti (itivu. 92).

    यथावुत्तपुग्गला हि सचेपि सायंपातं सत्थु सन्तिकावचराव सियुं, न ते तावता ‘‘सत्थु सन्तिका’’ति वत्तब्बा, तथा सत्थापि नेसं। इति असप्पुरिसानं आरका दूरेति अरहं। तेनेदं वुच्‍चति –

    Yathāvuttapuggalā hi sacepi sāyaṃpātaṃ satthu santikāvacarāva siyuṃ, na te tāvatā ‘‘satthu santikā’’ti vattabbā, tathā satthāpi nesaṃ. Iti asappurisānaṃ ārakā dūreti arahaṃ. Tenedaṃ vuccati –

    ‘‘सम्मा न पटिपज्‍जन्ति, ये निहीनासया नरा।

    ‘‘Sammā na paṭipajjanti, ye nihīnāsayā narā;

    आरका तेहि भगवा, दूरे तेनारहं मतो’’ति॥

    Ārakā tehi bhagavā, dūre tenārahaṃ mato’’ti.

    तथा आरकाति अरहं, आसन्‍नभावतोति अत्थो। कुतो पन आसन्‍नभावतोति? ये भावितकाया भावितसीला भावितचित्ता भावितपञ्‍ञा, ततो एव पहीनरागदोसमोहा अरियधम्मस्स कोविदा अरियधम्मे सुविनीता अरियधम्मस्स दस्साविनो सम्मापटिपन्‍ना, ततो आसन्‍नभावतो। वुत्तम्पि चेतं भगवता –

    Tathā ārakāti arahaṃ, āsannabhāvatoti attho. Kuto pana āsannabhāvatoti? Ye bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā, tato eva pahīnarāgadosamohā ariyadhammassa kovidā ariyadhamme suvinītā ariyadhammassa dassāvino sammāpaṭipannā, tato āsannabhāvato. Vuttampi cetaṃ bhagavatā –

    ‘‘योजनसते चेपि मे, भिक्खवे, भिक्खु विहरेय्य, सो च होति अनभिज्झालु कामेसु न तिब्बसारागो अब्यापन्‍नचित्तो अपदुट्ठमनसङ्कप्पो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो, अथ खो सो सन्तिकेव मय्हं, अहञ्‍च तस्स। तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु पस्सति, धम्मं पस्सन्तो मं पस्सती’’ति (इतिवु॰ ९२)।

    ‘‘Yojanasate cepi me, bhikkhave, bhikkhu vihareyya, so ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto apaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo, atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu passati, dhammaṃ passanto maṃ passatī’’ti (itivu. 92).

    तथारूपा हि पुग्गला सत्थु योजनसतन्तरिकापि होन्ति, न तावता ते ‘‘सत्थु दूरचारिनो’’ति वत्तब्बा, तथा सत्थापि नेसं। इति सप्पुरिसानं आरका आसन्‍नेति अरहं। तेनेदं वुच्‍चति –

    Tathārūpā hi puggalā satthu yojanasatantarikāpi honti, na tāvatā te ‘‘satthu dūracārino’’ti vattabbā, tathā satthāpi nesaṃ. Iti sappurisānaṃ ārakā āsanneti arahaṃ. Tenedaṃ vuccati –

    ‘‘ये सम्मा पटिपज्‍जन्ति, सुप्पणीताधिमुत्तिका।

    ‘‘Ye sammā paṭipajjanti, suppaṇītādhimuttikā;

    आरका तेहि आसन्‍ने, तेनापि अरहं जिनो’’ति॥

    Ārakā tehi āsanne, tenāpi arahaṃ jino’’ti.

    ये इमे रागादयो पापधम्मा यस्मिं सन्ताने उप्पज्‍जन्ति, तस्स दिट्ठधम्मिकम्पि सम्परायिकम्पि अनत्थं आवहन्ति, निब्बानगामिनिया पटिपदाय एकंसेनेव उजुविपच्‍चनीकभूता च, ते अत्तहितं परहितञ्‍च परिपूरेतुं सम्मा पटिपज्‍जन्तेहि साधूहि दूरतो रहितब्बा परिच्‍चजितब्बा पहातब्बाति रहा नाम, ते च यस्मा भगवतो बोधिमूलेयेव अरियमग्गेन सब्बसो पहीना सुसमुच्छिन्‍ना। यथाह –

    Ye ime rāgādayo pāpadhammā yasmiṃ santāne uppajjanti, tassa diṭṭhadhammikampi samparāyikampi anatthaṃ āvahanti, nibbānagāminiyā paṭipadāya ekaṃseneva ujuvipaccanīkabhūtā ca, te attahitaṃ parahitañca paripūretuṃ sammā paṭipajjantehi sādhūhi dūrato rahitabbā pariccajitabbā pahātabbāti rahā nāma, te ca yasmā bhagavato bodhimūleyeva ariyamaggena sabbaso pahīnā susamucchinnā. Yathāha –

    ‘‘तथागतस्स खो, ब्राह्मण, रागो पहीनो दोसो मोहो, सब्बेपि पापका अकुसला धम्मा पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा’’ति (पारा॰ ९)।

    ‘‘Tathāgatassa kho, brāhmaṇa, rāgo pahīno doso moho, sabbepi pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā’’ti (pārā. 9).

    तस्मा सब्बसो न सन्ति एतस्स रहाति अरहोति वत्तब्बे ओकारस्स सानुसारं अकारादेसं कत्वा ‘‘अरह’’न्ति वुत्तं। तेनेदं वुच्‍चति –

    Tasmā sabbaso na santi etassa rahāti arahoti vattabbe okārassa sānusāraṃ akārādesaṃ katvā ‘‘araha’’nti vuttaṃ. Tenedaṃ vuccati –

    ‘‘पापधम्मा रहा नाम, साधूहि रहितब्बतो।

    ‘‘Pāpadhammā rahā nāma, sādhūhi rahitabbato;

    तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो’’ति॥

    Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato’’ti.

    ये ते सब्बसो परिञ्‍ञातक्खन्धा पहीनकिलेसा भावितमग्गा सच्छिकतनिरोधा अरहन्तो खीणासवा, ये च सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, ये च परिसुद्धप्पयोगा कल्याणज्झासया सद्धासीलसुतादिगुणसम्पन्‍ना पुग्गला, तेहि न रहितब्बो न परिच्‍चजितब्बो, ते च भगवताति अरहं। तथा हि अरियपुग्गला सत्थारा दिट्ठधम्मस्स पच्‍चक्खकरणतो सत्थु धम्मसरीरेन अविरहिताव होन्ति। यथाह आयस्मा पिङ्गियो –

    Ye te sabbaso pariññātakkhandhā pahīnakilesā bhāvitamaggā sacchikatanirodhā arahanto khīṇāsavā, ye ca sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, ye ca parisuddhappayogā kalyāṇajjhāsayā saddhāsīlasutādiguṇasampannā puggalā, tehi na rahitabbo na pariccajitabbo, te ca bhagavatāti arahaṃ. Tathā hi ariyapuggalā satthārā diṭṭhadhammassa paccakkhakaraṇato satthu dhammasarīrena avirahitāva honti. Yathāha āyasmā piṅgiyo –

    ‘‘पस्सामि नं मनसा चक्खुनाव,

    ‘‘Passāmi naṃ manasā cakkhunāva,

    रत्तिन्दिवं ब्राह्मण अप्पमत्तो।

    Rattindivaṃ brāhmaṇa appamatto;

    नमस्समानो विवसेमि रत्तिं,

    Namassamāno vivasemi rattiṃ,

    तेनेव मञ्‍ञामि अविप्पवासं॥

    Teneva maññāmi avippavāsaṃ.

    ‘‘सद्धा च पीति च मनो सति च,

    ‘‘Saddhā ca pīti ca mano sati ca,

    नापेन्तिमे गोतमसासनम्हा।

    Nāpentime gotamasāsanamhā;

    यं यं दिसं वजति भूरिपञ्‍ञो,

    Yaṃ yaṃ disaṃ vajati bhūripañño,

    स तेन तेनेव नतोहमस्मी’’ति॥ (सु॰ नि॰ ११४८-११४९)।

    Sa tena teneva natohamasmī’’ti. (su. ni. 1148-1149);

    तेनेव च ते अञ्‍ञं सत्थारं न उद्दिसन्ति। यथाह –

    Teneva ca te aññaṃ satthāraṃ na uddisanti. Yathāha –

    ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्‍नो पुग्गलो अञ्‍ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्‍जती’’ति (म॰ नि॰ ३.१२८; अ॰ नि॰ १.२७६)।

    ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.128; a. ni. 1.276).

    कल्याणपुथुज्‍जनापि येभुय्येन सत्थरि निच्‍चलसद्धा एव होन्ति। इति सुप्पटिपन्‍नेहि पुरिसविसेसेहि अविरहितब्बतो तेसञ्‍च अविरहनतो न सन्ति एतस्स रहा परिच्‍चजनका, नत्थि वा एतस्स रहा साधूहि परिच्‍चजितब्बताति अरहं। तेनेदं वुच्‍चति –

    Kalyāṇaputhujjanāpi yebhuyyena satthari niccalasaddhā eva honti. Iti suppaṭipannehi purisavisesehi avirahitabbato tesañca avirahanato na santi etassa rahā pariccajanakā, natthi vā etassa rahā sādhūhi pariccajitabbatāti arahaṃ. Tenedaṃ vuccati –

    ‘‘ये सच्छिकतसद्धम्मा, अरिया सुद्धगोचरा।

    ‘‘Ye sacchikatasaddhammā, ariyā suddhagocarā;

    न तेहि रहितो होति, नाथो तेनारहं मतो’’ति॥

    Na tehi rahito hoti, nātho tenārahaṃ mato’’ti.

    रहोति च गमनं वुच्‍चति, भगवतो च नानागतीसु परिब्भमनसङ्खातं संसारे गमनं नत्थि कम्मक्खयकरेन अरियमग्गेन बोधिमूलेयेव सब्बसो ससम्भारस्स कम्मवट्टस्स विद्धंसितत्ता। यथाह –

    Rahoti ca gamanaṃ vuccati, bhagavato ca nānāgatīsu paribbhamanasaṅkhātaṃ saṃsāre gamanaṃ natthi kammakkhayakarena ariyamaggena bodhimūleyeva sabbaso sasambhārassa kammavaṭṭassa viddhaṃsitattā. Yathāha –

    ‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।

    ‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

    यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्‍च अब्बजे।

    Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

    ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६)।

    Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);

    एवं नत्थि एतस्स रहो गमनं गतीसु पच्‍चाजातीतिपि अरहं। तेनेदं वुच्‍चति –

    Evaṃ natthi etassa raho gamanaṃ gatīsu paccājātītipi arahaṃ. Tenedaṃ vuccati –

    ‘‘रहो वा गमनं यस्स, संसारे नत्थि सब्बसो।

    ‘‘Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

    पहीनजातिमरणो, अरहं सुगतो मतो’’ति॥

    Pahīnajātimaraṇo, arahaṃ sugato mato’’ti.

    पासंसत्ता वा भगवा अरहं। अक्खरचिन्तका हि पसंसायं अरहसद्दं वण्णेन्ति। पासंसभावो च भगवतो अनञ्‍ञसाधारणतो यथाभुच्‍चगुणाधिगतो सदेवके लोके सुप्पतिट्ठितो। तथा हेस अनुत्तरेन सीलेन अनुत्तरेन समाधिना अनुत्तराय पञ्‍ञाय अनुत्तराय विमुत्तिया असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलोति एवं तस्मिं तस्मिं गुणे विभजित्वा वुच्‍चमाने पण्डितपुरिसेहि देवेहि ब्रह्मेहि भगवता वा पन परियोसापेतुं असक्‍कुणेय्यरूपो। इति पासंसत्तापि भगवा अरहं। तेनेदं वुच्‍चति –

    Pāsaṃsattā vā bhagavā arahaṃ. Akkharacintakā hi pasaṃsāyaṃ arahasaddaṃ vaṇṇenti. Pāsaṃsabhāvo ca bhagavato anaññasādhāraṇato yathābhuccaguṇādhigato sadevake loke suppatiṭṭhito. Tathā hesa anuttarena sīlena anuttarena samādhinā anuttarāya paññāya anuttarāya vimuttiyā asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggaloti evaṃ tasmiṃ tasmiṃ guṇe vibhajitvā vuccamāne paṇḍitapurisehi devehi brahmehi bhagavatā vā pana pariyosāpetuṃ asakkuṇeyyarūpo. Iti pāsaṃsattāpi bhagavā arahaṃ. Tenedaṃ vuccati –

    ‘‘गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके।

    ‘‘Guṇehi sadiso natthi, yasmā loke sadevake;

    तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो’’ति॥

    Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo’’ti.

    सब्बसङ्गहवसेन पन –

    Sabbasaṅgahavasena pana –

    आरका मन्दबुद्धीनं, आरका च विजानतं।

    Ārakā mandabuddhīnaṃ, ārakā ca vijānataṃ;

    रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो।

    Rahānaṃ suppahīnattā, vidūnamaraheyyato;

    भवेसु च रहाभावा, पासंसा अरहं जिनोति॥

    Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jinoti.

    एत्तावता च ‘‘अरह’’न्ति पदस्स सब्बसो अत्थो विभत्तो होति।

    Ettāvatā ca ‘‘araha’’nti padassa sabbaso attho vibhatto hoti.

    इदानि सम्मासम्बुद्धोति इमस्स अत्थं विभजित्वा दस्सेन्तो आह ‘‘सम्मा सामञ्‍चा’’तिआदि। तत्थ सम्माति अविपरीतं। सामन्ति सयमेव, अपरनेय्यो हुत्वाति अत्थो। सम्बुद्धोति हि एत्थ सं-सद्दो सयन्ति एतस्स अत्थस्स बोधकोति दट्ठब्बो। सब्बधम्मानन्ति अनवसेसानं नेय्यधम्मानं। कथं पनेत्थ सब्बधम्मानन्ति अयं विसेसो लब्भतीति? एकदेसस्स अग्गहणतो। पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसताव विञ्‍ञायति यथा ‘‘दिक्खितो न ददाती’’ति। एवञ्‍च कत्वा अत्थविसेसनपेक्खा कत्तरि एव बुद्धसद्दसिद्धि वेदितब्बा कम्मवचनिच्छाय अभावतो। ‘‘सम्मा सामञ्‍च बुद्धत्ता सम्मासम्बुद्धो’’ति एत्तकमेव हि इध सद्दतो लब्भति, ‘‘सब्बधम्मान’’न्ति इदं पन अत्थतो लब्भमानं गहेत्वा वुत्तं। न हि बुज्झनकिरिया अविसया युज्‍जति।

    Idāni sammāsambuddhoti imassa atthaṃ vibhajitvā dassento āha ‘‘sammā sāmañcā’’tiādi. Tattha sammāti aviparītaṃ. Sāmanti sayameva, aparaneyyo hutvāti attho. Sambuddhoti hi ettha saṃ-saddo sayanti etassa atthassa bodhakoti daṭṭhabbo. Sabbadhammānanti anavasesānaṃ neyyadhammānaṃ. Kathaṃ panettha sabbadhammānanti ayaṃ viseso labbhatīti? Ekadesassa aggahaṇato. Padesaggahaṇe hi asati gahetabbassa nippadesatāva viññāyati yathā ‘‘dikkhito na dadātī’’ti. Evañca katvā atthavisesanapekkhā kattari eva buddhasaddasiddhi veditabbā kammavacanicchāya abhāvato. ‘‘Sammā sāmañca buddhattā sammāsambuddho’’ti ettakameva hi idha saddato labbhati, ‘‘sabbadhammāna’’nti idaṃ pana atthato labbhamānaṃ gahetvā vuttaṃ. Na hi bujjhanakiriyā avisayā yujjati.

    इदानि तस्सा विसयं ‘‘सब्बधम्मे’’ति सामञ्‍ञतो वुत्तं विभजित्वा दस्सेतुं ‘‘अभिञ्‍ञेय्ये धम्मे’’तिआदि वुत्तं। तत्थ अभिञ्‍ञेय्येति अनिच्‍चादितो लक्खणरसादितो च अभिविसिट्ठेन ञाणेन जानितब्बे चतुसच्‍चधम्मे। अभिञ्‍ञेय्यतो बुद्धोति अभिञ्‍ञेय्यभावतो बुज्झि, पुब्बभागे विपस्सनापञ्‍ञादीहि अधिगमक्खणे मग्गपञ्‍ञाय अपरभागे सब्बञ्‍ञुतञ्‍ञाणादीहि अञ्‍ञासीति अत्थो। इतो परेसुपि एसेव नयो । परिञ्‍ञेय्ये धम्मेति अनिच्‍चादिवसेन परिजानितब्बं दुक्खं अरियसच्‍चमाह। पहातब्बेति समुदयपक्खिये। सच्छिकातब्बेति निब्बानं सन्धायाह। बहुवचननिद्देसो पनेत्थ सोपादिसेसादिकं परियायसिद्धं भेदमपेक्खित्वा कतो, उद्देसो वा अयं चतुसच्‍चधम्मानम्पि। तथा हि वक्खति ‘‘चक्खु दुक्खसच्‍च’’न्तिआदि। उद्देसो च अविनिच्छितत्थपरिच्छेदस्स धम्मस्स वसेन करीयति। उद्देसेन हि उद्दिसियमानानं अत्थितामत्तं वुच्‍चति, न परिच्छेदोति अपरिच्छेदेन बहुवचनेन वुत्तं यथा ‘‘अप्पच्‍चया धम्मा, असङ्खता धम्मा’’ति। सच्छिकातब्बेति वा फलविमुत्तीनम्पि गहणं, न निब्बानस्सेवाति बहुवचननिद्देसो कतो। एवञ्‍च भावेतब्बेति एत्थ झानानम्पि गहणं दट्ठब्बं। तेनेव चाहाति सेलब्राह्मणस्स अत्तनो बुद्धभावं साधेन्तो एवमाह।

    Idāni tassā visayaṃ ‘‘sabbadhamme’’ti sāmaññato vuttaṃ vibhajitvā dassetuṃ ‘‘abhiññeyye dhamme’’tiādi vuttaṃ. Tattha abhiññeyyeti aniccādito lakkhaṇarasādito ca abhivisiṭṭhena ñāṇena jānitabbe catusaccadhamme. Abhiññeyyato buddhoti abhiññeyyabhāvato bujjhi, pubbabhāge vipassanāpaññādīhi adhigamakkhaṇe maggapaññāya aparabhāge sabbaññutaññāṇādīhi aññāsīti attho. Ito paresupi eseva nayo . Pariññeyye dhammeti aniccādivasena parijānitabbaṃ dukkhaṃ ariyasaccamāha. Pahātabbeti samudayapakkhiye. Sacchikātabbeti nibbānaṃ sandhāyāha. Bahuvacananiddeso panettha sopādisesādikaṃ pariyāyasiddhaṃ bhedamapekkhitvā kato, uddeso vā ayaṃ catusaccadhammānampi. Tathā hi vakkhati ‘‘cakkhu dukkhasacca’’ntiādi. Uddeso ca avinicchitatthaparicchedassa dhammassa vasena karīyati. Uddesena hi uddisiyamānānaṃ atthitāmattaṃ vuccati, na paricchedoti aparicchedena bahuvacanena vuttaṃ yathā ‘‘appaccayā dhammā, asaṅkhatā dhammā’’ti. Sacchikātabbeti vā phalavimuttīnampi gahaṇaṃ, na nibbānassevāti bahuvacananiddeso kato. Evañca bhāvetabbeti ettha jhānānampi gahaṇaṃ daṭṭhabbaṃ. Teneva cāhāti selabrāhmaṇassa attano buddhabhāvaṃ sādhento evamāha.

    किं पन भगवा सयमेव अत्तनो सम्मासम्बुद्धभावं साधेतीति? साधेति महाकरुणाय अञ्‍ञेसं अविसयतो। तत्थ ‘‘एकोम्हि सम्मासम्बुद्धो, सब्बाभिभू सब्बविदूहमस्मी’’तिआदीनि (म॰ नि॰ २.३४१; महाव॰ ११) सुत्तपदानि, इदमेव च ‘‘अभिञ्‍ञेय्य’’न्तिआदि सुत्तपदं एतस्स अत्थस्स साधकं। तत्थ अभिञ्‍ञेय्यन्ति इमिना दुक्खसच्‍चमाह, भावेतब्बन्ति मग्गसच्‍चं। -सद्दो पनेत्थ अवुत्तसमुच्‍चयत्थो, तेन सच्छिकातब्बस्स गहणं वेदितब्बं। अथ वा अभिञ्‍ञेय्यन्ति इमिनाव पारिसेसञायेन परिञ्‍ञेय्यधम्मे सच्छिकातब्बधम्मे च दस्सेति। तस्मा बुद्धोस्मीति यस्मा चत्तारि सच्‍चानि मया बुद्धानि, सच्‍चविनिमुत्तञ्‍च किञ्‍चि ञेय्यं नत्थि, तस्मा सब्बम्पि ञेय्यं बुद्धोस्मि, अब्भञ्‍ञासिन्ति अत्थो। सेलसुत्तट्ठकथायं पन इदं वुत्तं –

    Kiṃ pana bhagavā sayameva attano sammāsambuddhabhāvaṃ sādhetīti? Sādheti mahākaruṇāya aññesaṃ avisayato. Tattha ‘‘ekomhi sammāsambuddho, sabbābhibhū sabbavidūhamasmī’’tiādīni (ma. ni. 2.341; mahāva. 11) suttapadāni, idameva ca ‘‘abhiññeyya’’ntiādi suttapadaṃ etassa atthassa sādhakaṃ. Tattha abhiññeyyanti iminā dukkhasaccamāha, bhāvetabbanti maggasaccaṃ. Ca-saddo panettha avuttasamuccayattho, tena sacchikātabbassa gahaṇaṃ veditabbaṃ. Atha vā abhiññeyyanti imināva pārisesañāyena pariññeyyadhamme sacchikātabbadhamme ca dasseti. Tasmā buddhosmīti yasmā cattāri saccāni mayā buddhāni, saccavinimuttañca kiñci ñeyyaṃ natthi, tasmā sabbampi ñeyyaṃ buddhosmi, abbhaññāsinti attho. Selasuttaṭṭhakathāyaṃ pana idaṃ vuttaṃ –

    ‘‘अभिञ्‍ञेय्यन्ति विज्‍जा च विमुत्ति च। भावेतब्बं मग्गसच्‍चं। पहातब्बं समुदयसच्‍चं। हेतुवचनेन पन फलसिद्धितो तेसं फलानि निरोधसच्‍चदुक्खसच्‍चानिपि वुत्तानेव होन्ति। एवं सच्छिकातब्बं सच्छिकतं, परिञ्‍ञातब्बं परिञ्‍ञातन्ति इदम्पेत्थ सङ्गहितमेवाति चतुसच्‍चभावनं चतुसच्‍चभावनाफलञ्‍च विमुत्तिं दस्सेन्तो ‘बुज्झितब्बं बुज्झित्वा बुद्धो जातोस्मी’ति युत्तहेतुना बुद्धभावं साधेती’’ति (म॰ नि॰ अट्ठ॰ २.३९९)।

    ‘‘Abhiññeyyanti vijjā ca vimutti ca. Bhāvetabbaṃ maggasaccaṃ. Pahātabbaṃ samudayasaccaṃ. Hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva honti. Evaṃ sacchikātabbaṃ sacchikataṃ, pariññātabbaṃ pariññātanti idampettha saṅgahitamevāti catusaccabhāvanaṃ catusaccabhāvanāphalañca vimuttiṃ dassento ‘bujjhitabbaṃ bujjhitvā buddho jātosmī’ti yuttahetunā buddhabhāvaṃ sādhetī’’ti (ma. ni. aṭṭha. 2.399).

    तत्थ विज्‍जाति मग्गविज्‍जा वुत्ता उक्‍कट्ठनिद्देसेन। विमुत्तीति फलविमुत्ति। कामञ्‍चेत्थ मग्गविज्‍जापि भावेतब्बभावेन गहिता, सब्बेपि पन सभावधम्मा अभिञ्‍ञेय्याति विज्‍जाय अभिञ्‍ञेय्यभावो वुत्तो। इमिनाव नयेन सब्बेसम्पि अभिञ्‍ञेय्यभावो वुत्तो एवाति दट्ठब्बं। फलेन विना हेतुभावस्सेव अभावतो हेतुवचनेन फलसिद्धि वुत्ताति वेदितब्बं। निरोधस्स हि सम्पापनेन मग्गस्स हेतुभावो, दुक्खस्स निब्बत्तनेन तण्हाय समुदयभावोति।

    Tattha vijjāti maggavijjā vuttā ukkaṭṭhaniddesena. Vimuttīti phalavimutti. Kāmañcettha maggavijjāpi bhāvetabbabhāvena gahitā, sabbepi pana sabhāvadhammā abhiññeyyāti vijjāya abhiññeyyabhāvo vutto. Imināva nayena sabbesampi abhiññeyyabhāvo vutto evāti daṭṭhabbaṃ. Phalena vinā hetubhāvasseva abhāvato hetuvacanena phalasiddhi vuttāti veditabbaṃ. Nirodhassa hi sampāpanena maggassa hetubhāvo, dukkhassa nibbattanena taṇhāya samudayabhāvoti.

    एवं सच्‍चवसेन सामञ्‍ञतो वुत्तमत्थं द्वारारम्मणेहि सद्धिं द्वारप्पवत्तधम्मेहि चेव खन्धादीहि च सच्‍चवसेनेव विभजित्वा दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं। मूलकारणभावेनाति सन्तेसुपि अविज्‍जादीसु अञ्‍ञेसु कारणेसु तेसम्पि मूलभूतकारणभावेन। तण्हा हि कम्मस्स विचित्तभावहेतुतो सहायभावूपगमनतो च दुक्खविचित्तताय पधानकारणं। समुट्ठापिकाति उप्पादिका। पुरिमतण्हाति पुरिमभवसिद्धा तण्हा। उभिन्‍नन्ति चक्खुस्स तंसमुदयस्स च। अप्पवत्तीति अप्पवत्तिनिमित्तं। निरोधप्पजाननाति सच्छिकिरियाभिसमयवसेन निरोधस्स पटिविज्झना। एकेकपदुद्धारेनाति ‘‘चक्खुं चक्खुसमुदयो चक्खुनिरोधो’’तिआदिना एकेककोट्ठासनिद्धारणेन। तण्हायपि परिञ्‍ञेय्यभावसब्भावतो उपादानक्खन्धोगधत्ता सङ्खारदुक्खभावतो च दुक्खसच्‍चसङ्गहं दस्सेतुं ‘‘रूपतण्हादयो छ तण्हाकाया’’ति वुत्तं, तस्मा वत्तमानभवे तण्हा खन्धपरियापन्‍नत्ता सङ्खारदुक्खभावतो च दुक्खसच्‍चं। यस्मिं पन अत्तभावे सा उप्पज्‍जति, तस्स अत्तभावस्स मूलकारणभावेन समुट्ठापिका पुरिमभवसिद्धा तण्हा समुदयसच्‍चन्ति गहेतब्बा।

    Evaṃ saccavasena sāmaññato vuttamatthaṃ dvārārammaṇehi saddhiṃ dvārappavattadhammehi ceva khandhādīhi ca saccavaseneva vibhajitvā dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Mūlakāraṇabhāvenāti santesupi avijjādīsu aññesu kāraṇesu tesampi mūlabhūtakāraṇabhāvena. Taṇhā hi kammassa vicittabhāvahetuto sahāyabhāvūpagamanato ca dukkhavicittatāya padhānakāraṇaṃ. Samuṭṭhāpikāti uppādikā. Purimataṇhāti purimabhavasiddhā taṇhā. Ubhinnanti cakkhussa taṃsamudayassa ca. Appavattīti appavattinimittaṃ. Nirodhappajānanāti sacchikiriyābhisamayavasena nirodhassa paṭivijjhanā. Ekekapaduddhārenāti ‘‘cakkhuṃ cakkhusamudayo cakkhunirodho’’tiādinā ekekakoṭṭhāsaniddhāraṇena. Taṇhāyapi pariññeyyabhāvasabbhāvato upādānakkhandhogadhattā saṅkhāradukkhabhāvato ca dukkhasaccasaṅgahaṃ dassetuṃ ‘‘rūpataṇhādayo cha taṇhākāyā’’ti vuttaṃ, tasmā vattamānabhave taṇhā khandhapariyāpannattā saṅkhāradukkhabhāvato ca dukkhasaccaṃ. Yasmiṃ pana attabhāve sā uppajjati, tassa attabhāvassa mūlakāraṇabhāvena samuṭṭhāpikā purimabhavasiddhā taṇhā samudayasaccanti gahetabbā.

    कसिणानीति कसिणारम्मणिकज्झानानि। द्वत्तिंसाकाराति द्वत्तिंस कोट्ठासा तदारम्मणज्झानानि च। नव भवाति कामभवो रूपभवो अरूपभवो सञ्‍ञीभवो असञ्‍ञीभवो नेवसञ्‍ञीनासञ्‍ञीभवो एकवोकारभवो चतुवोकारभवो पञ्‍चवोकारभवोति नव भवा। तत्थ भवतीति भवो, कामरागसङ्खातेन कामेन युत्तो भवो, कामसङ्खातो वा भवो कामभवो, एकादस कामावचरभूमियो। कामे पहाय रूपरागसङ्खातेन रूपेन युत्तो भवो, रूपसङ्खातो वा भवो रूपभवो, सोळस रूपावचरभूमियो। कामञ्‍च रूपञ्‍च पहाय अरूपरागसङ्खातेन अरूपेन युत्तो भवो, अरूपसङ्खातो वा भवो अरूपभवो, चतस्सो आरुप्पभूमियो। सञ्‍ञावतं भवो सञ्‍ञीभवो, सञ्‍ञा वा एत्थ भवे अत्थीति सञ्‍ञीभवो, सो कामभवो च असञ्‍ञीभवमुत्तो रूपभवो च नेवसञ्‍ञीनासञ्‍ञीभवमुत्तो अरूपभवो च होति। न सञ्‍ञीभवो असञ्‍ञीभवो, सो रूपभवेकदेसो। ओळारिकत्ताभावतो नेवसञ्‍ञा, सुखुमत्तस्स सब्भावतो नासञ्‍ञाति नेवसञ्‍ञानासञ्‍ञा, ताय युत्तो भवो नेवसञ्‍ञानासञ्‍ञाभवो। अथ वा ओळारिकाय सञ्‍ञाय अभावा सुखुमाय च भावा नेवसञ्‍ञा नासञ्‍ञा अस्मिं भवेति नेवसञ्‍ञानासञ्‍ञाभवो, सो अरूपभवेकदेसो। एकेन रूपक्खन्धेन वोकिण्णो भवो, एकेन वा वोकारो अस्स भवस्साति एकवोकारभवो, सो असञ्‍ञीभवो। चतूहि अरूपक्खन्धेहि वोकिण्णो भवो, चतूहि वा वोकारो अस्स भवस्साति चतुवोकारभवो, सो अरूपभवो एव। पञ्‍चहि खन्धेहि वोकिण्णो भवो, पञ्‍चहि वा वोकारो अस्स भवस्साति पञ्‍चवोकारभवो, सो कामभवो च रूपभवेकदेसो च होति। वोकारोति वा खन्धानमेतमधिवचनं, तस्मा एको वोकारो अस्स भवस्साति एकवोकारभवोति एवमादिनापेत्थ अत्थो वेदितब्बो। चत्तारि झानानीति अग्गहितारम्मणविसेसानि चत्तारि रूपावचरज्झानानि। विपाकज्झानानं वा एतं गहणं। एत्थ च कुसलधम्मानं उपनिस्सयभूता तण्हासमुट्ठापिका पुरिमतण्हाति वेदितब्बा। किरियधम्मानं पन यत्थ ते किरियधम्मा उप्पज्‍जन्ति, तस्स अत्तभावस्स कारणभूता तण्हा। अनुलोमतोति एत्थ ‘‘सङ्खारा दुक्खसच्‍चं, अविज्‍जा समुदयसच्‍च’’न्ति इमिना अनुक्‍कमेन योजेतब्बं।

    Kasiṇānīti kasiṇārammaṇikajjhānāni. Dvattiṃsākārāti dvattiṃsa koṭṭhāsā tadārammaṇajjhānāni ca. Nava bhavāti kāmabhavo rūpabhavo arūpabhavo saññībhavo asaññībhavo nevasaññīnāsaññībhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavoti nava bhavā. Tattha bhavatīti bhavo, kāmarāgasaṅkhātena kāmena yutto bhavo, kāmasaṅkhāto vā bhavo kāmabhavo, ekādasa kāmāvacarabhūmiyo. Kāme pahāya rūparāgasaṅkhātena rūpena yutto bhavo, rūpasaṅkhāto vā bhavo rūpabhavo, soḷasa rūpāvacarabhūmiyo. Kāmañca rūpañca pahāya arūparāgasaṅkhātena arūpena yutto bhavo, arūpasaṅkhāto vā bhavo arūpabhavo, catasso āruppabhūmiyo. Saññāvataṃ bhavo saññībhavo, saññā vā ettha bhave atthīti saññībhavo, so kāmabhavo ca asaññībhavamutto rūpabhavo ca nevasaññīnāsaññībhavamutto arūpabhavo ca hoti. Na saññībhavo asaññībhavo, so rūpabhavekadeso. Oḷārikattābhāvato nevasaññā, sukhumattassa sabbhāvato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo nevasaññānāsaññābhavo. Atha vā oḷārikāya saññāya abhāvā sukhumāya ca bhāvā nevasaññā nāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhavekadeso. Ekena rūpakkhandhena vokiṇṇo bhavo, ekena vā vokāro assa bhavassāti ekavokārabhavo, so asaññībhavo. Catūhi arūpakkhandhehi vokiṇṇo bhavo, catūhi vā vokāro assa bhavassāti catuvokārabhavo, so arūpabhavo eva. Pañcahi khandhehi vokiṇṇo bhavo, pañcahi vā vokāro assa bhavassāti pañcavokārabhavo, so kāmabhavo ca rūpabhavekadeso ca hoti. Vokāroti vā khandhānametamadhivacanaṃ, tasmā eko vokāro assa bhavassāti ekavokārabhavoti evamādināpettha attho veditabbo. Cattāri jhānānīti aggahitārammaṇavisesāni cattāri rūpāvacarajjhānāni. Vipākajjhānānaṃ vā etaṃ gahaṇaṃ. Ettha ca kusaladhammānaṃ upanissayabhūtā taṇhāsamuṭṭhāpikā purimataṇhāti veditabbā. Kiriyadhammānaṃ pana yattha te kiriyadhammā uppajjanti, tassa attabhāvassa kāraṇabhūtā taṇhā. Anulomatoti ettha ‘‘saṅkhārā dukkhasaccaṃ, avijjā samudayasacca’’nti iminā anukkamena yojetabbaṃ.

    अनुबुद्धोति बुज्झितब्बधम्मस्स अनुरूपतो बुद्धो। तेनाति यस्मा सामञ्‍ञतो विसेसतो च एकेकपदुद्धारेन सब्बधम्मे बुद्धो, तस्मा वुत्तं। किं वुत्तन्ति आह ‘‘सम्मा सामञ्‍च सब्बधम्मानं बुद्धत्ता’’ति, सब्बस्सपि ञेय्यस्स सब्बाकारतो अविपरीतं सयमेव अभिसम्बुद्धत्ताति अत्थो। इमिनास्स परोपदेसरहितस्स सब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खप्पटिबद्धवुत्तिनो अनावरणञाणसङ्खातस्स सब्बञ्‍ञुतञ्‍ञाणस्स अधिगमो दस्सितो।

    Anubuddhoti bujjhitabbadhammassa anurūpato buddho. Tenāti yasmā sāmaññato visesato ca ekekapaduddhārena sabbadhamme buddho, tasmā vuttaṃ. Kiṃ vuttanti āha ‘‘sammā sāmañca sabbadhammānaṃ buddhattā’’ti, sabbassapi ñeyyassa sabbākārato aviparītaṃ sayameva abhisambuddhattāti attho. Imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhappaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.

    ननु च सब्बञ्‍ञुतञ्‍ञाणतो अञ्‍ञं अनावरणञाणं, अञ्‍ञथा ‘‘छ असाधारणञाणानि बुद्धञाणानी’’ति वचनं विरुज्झेय्याति? न विरुज्झति विसयप्पवत्तिभेदवसेन अञ्‍ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता। एकमेव हि तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयताय सब्बञ्‍ञुतञ्‍ञाणं, तत्थ च आवरणाभावतो निस्सङ्गचारमुपादाय अनावरणञाणन्ति वुत्तं। यथाह पटिसम्भिदायं (पटि॰ म॰ १.११९) ‘‘सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति सब्बञ्‍ञुतञ्‍ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण’’न्तिआदि। तस्मा नत्थि नेसं अत्थतो भेदो, एकन्तेन चेतं एवमिच्छितब्बं। अञ्‍ञथा सब्बञ्‍ञुतानावरणञाणानं साधारणता असब्बधम्मारम्मणता च आपज्‍जेय्य। न हि भगवतो ञाणस्स अणुमत्तम्पि आवरणं अत्थि, अनावरणञाणस्स असब्बधम्मारम्मणभावे यत्थ तं न पवत्तति, तत्थावरणसब्भावतो अनावरणभावोयेव न सिया। अथ वा पन होतु अञ्‍ञमेव अनावरणञाणं सब्बञ्‍ञुतञ्‍ञाणतो, इध पन सब्बत्थ अप्पटिहतवुत्तिताय अनावरणञाणन्ति सब्बञ्‍ञुतञ्‍ञाणमेव अधिप्पेतं, तस्स चाधिगमनेन भगवा सब्बञ्‍ञू सब्बविदू सम्मासम्बुद्धोति च वुच्‍चति न सकिंयेव सब्बधम्मावबोधनतो। तथा च वुत्तं पटिसम्भिदायं (पटि॰ म॰ १.१६२) ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्‍ञुतञ्‍ञाणस्स पटिलाभा सच्छिका पञ्‍ञत्ति यदिदं बुद्धो’’ति। सब्बधम्मावबोधनसमत्थञाणसमधिगमेन हि भगवतो सन्ताने अनवसेसधम्मे पटिविज्झितुं समत्थता अहोसीति।

    Nanu ca sabbaññutaññāṇato aññaṃ anāvaraṇañāṇaṃ, aññathā ‘‘cha asādhāraṇañāṇāni buddhañāṇānī’’ti vacanaṃ virujjheyyāti? Na virujjhati visayappavattibhedavasena aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha paṭisambhidāyaṃ (paṭi. ma. 1.119) ‘‘sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi. Tasmā natthi nesaṃ atthato bhedo, ekantena cetaṃ evamicchitabbaṃ. Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumattampi āvaraṇaṃ atthi, anāvaraṇañāṇassa asabbadhammārammaṇabhāve yattha taṃ na pavattati, tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇañāṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ, tassa cādhigamanena bhagavā sabbaññū sabbavidū sammāsambuddhoti ca vuccati na sakiṃyeva sabbadhammāvabodhanato. Tathā ca vuttaṃ paṭisambhidāyaṃ (paṭi. ma. 1.162) ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.

    एत्थाह – किं पनिदं ञाणं पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति। किञ्‍चेत्थ – यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, अतीतानागतपच्‍चुप्पन्‍नअज्झत्तबहिद्धादिभेदभिन्‍नानं सङ्खतधम्मानं असङ्खतसम्मुतिधम्मानञ्‍च एकज्झं उपट्ठाने दूरतो चित्तपटं पेक्खन्तस्स विय पटिविभागेनावबोधो न सिया, तथा सति ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सन्तानं अनत्ताकारेन विय सब्बधम्मा अनिरूपितरूपेन भगवतो ञाणस्स विसया होन्तीति आपज्‍जति। येपि ‘‘सब्बञेय्यधम्मानं ठितलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं ञाणं पवत्तति, तेन ते सब्बविदूति वुच्‍चन्ति, एवञ्‍च कत्वा ‘चरं समाहितो नागो, तिट्ठन्तोपि समाहितो’ति इदम्पि वचनं सुवुत्तं होती’’ति वदन्ति, तेसम्पि वुत्तदोसा नातिवत्ति, ठितलक्खणारम्मणताय च अतीतानागतसम्मुतिधम्मानं तदभावतो एकदेसविसयमेव भगवतो ञाणं सिया, तस्मा सकिंयेव ञाणं पवत्ततीति न युज्‍जति।

    Etthāha – kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti. Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatapaccuppannaajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa viya paṭivibhāgenāvabodho na siyā, tathā sati ‘‘sabbe dhammā anattā’’ti vipassantānaṃ anattākārena viya sabbadhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi ‘‘sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti, evañca katvā ‘caraṃ samāhito nāgo, tiṭṭhantopi samāhito’ti idampi vacanaṃ suvuttaṃ hotī’’ti vadanti, tesampi vuttadosā nātivatti, ṭhitalakkhaṇārammaṇatāya ca atītānāgatasammutidhammānaṃ tadabhāvato ekadesavisayameva bhagavato ñāṇaṃ siyā, tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.

    अथ कमेन सब्बस्मिं विसये ञाणं पवत्ततीति। एवम्पि न युज्‍जति। न हि जातिभूमिसभावादिवसेन दिसादेसकालादिवसेन च अनेकभेदभिन्‍ने ञेय्ये कमेन गय्हमाने तस्स अनवसेसप्पटिवेधो सम्भवति अपरियन्तभावतो ञेय्यस्स। ये पन ‘‘अत्थस्स अविसंवादनतो ञेय्यस्स एकदेसं पच्‍चक्खं कत्वा सेसेपि एवन्ति अधिमुच्‍चित्वा ववत्थापनेन सब्बञ्‍ञू भगवा, तञ्‍च ञाणं न अनुमानञाणं संसयाभावतो। संसयानुबद्धञ्हि लोके अनुमानञाण’’न्ति वदन्ति, तेसम्पि तं न युत्तं। सब्बस्स हि अप्पच्‍चक्खभावे अत्थाविसंवादनेन ञेय्यस्स एकदेसं पच्‍चक्खं कत्वा सेसेपि एवन्ति अधिमुच्‍चित्वा ववत्थापनस्स असम्भवतो। यञ्हि तं सेसं, तं अप्पच्‍चक्खन्ति।

    Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattatīti. Evampi na yujjati. Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesappaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana ‘‘atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ na anumānañāṇaṃ saṃsayābhāvato. Saṃsayānubaddhañhi loke anumānañāṇa’’nti vadanti, tesampi taṃ na yuttaṃ. Sabbassa hi appaccakkhabhāve atthāvisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ appaccakkhanti.

    अथ तम्पि पच्‍चक्खं तस्स सेसभावो एव न सियाति? सब्बमेतं अकारणं। कस्मा? अविसयविचारणभावतो। वुत्तञ्हेतं भगवता – ‘‘बुद्धविसयो, भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो, यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’ति (अ॰ नि॰ ४.७७)। इदं पनेत्थ सन्‍निट्ठानं – यं किञ्‍चि भगवता ञातुं इच्छितं सकलं एकदेसो वा, तत्थ तत्थ अप्पटिहतवुत्तिताय पच्‍चक्खतो ञाणं पवत्तति निच्‍चसमाधानञ्‍च विक्खेपाभावतो। ञातुं इच्छितस्स च सकलस्स अविसयभावे तस्स आकङ्खप्पटिबद्धवुत्तिता न सिया, एकन्तेनेवस्सा इच्छितब्बा ‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्‍जनप्पटिबद्धा आकङ्खप्पटिबद्धा मनसिकारप्पटिबद्धा चित्तुप्पादप्पटिबद्धा’’ति (महानि॰ ६९; पटि॰ म॰ ३.५) वचनतो। अतीतानागतविसयम्पि भगवतो ञाणं अनुमानागमतक्‍कगहणविरहितत्ता पच्‍चक्खमेव।

    Atha tampi paccakkhaṃ tassa sesabhāvo eva na siyāti? Sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicāraṇabhāvato. Vuttañhetaṃ bhagavatā – ‘‘buddhavisayo, bhikkhave, acinteyyo na cintetabbo, yo cinteyya, ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Idaṃ panettha sanniṭṭhānaṃ – yaṃ kiñci bhagavatā ñātuṃ icchitaṃ sakalaṃ ekadeso vā, tattha tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati niccasamādhānañca vikkhepābhāvato. Ñātuṃ icchitassa ca sakalassa avisayabhāve tassa ākaṅkhappaṭibaddhavuttitā na siyā, ekantenevassā icchitabbā ‘‘sabbe dhammā buddhassa bhagavato āvajjanappaṭibaddhā ākaṅkhappaṭibaddhā manasikārappaṭibaddhā cittuppādappaṭibaddhā’’ti (mahāni. 69; paṭi. ma. 3.5) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamatakkagahaṇavirahitattā paccakkhameva.

    ननु च एतस्मिम्पि पक्खे यदा सकलं ञातुं इच्छितं, तदा सकिंयेव सकलविसयताय अनिरूपितरूपेन भगवतो ञाणं पवत्तेय्याति वुत्तदोसा नातिवत्तियेवाति? न, तस्स विसोधितत्ता। विसोधितो हि सो बुद्धविसयो अचिन्तेय्योति। अञ्‍ञथा पचुरजनञाणसमानवुत्तिताय बुद्धानं भगवन्तानं ञाणस्स अचिन्तेय्यता न सिया, तस्मा सकलधम्मारम्मणम्पि तं एकधम्मारम्मणं विय सुववत्थापितेयेव ते धम्मे कत्वा पवत्ततीति इदमेत्थ अचिन्तेय्यं, ‘‘यावतकं ञेय्यं, तावतकं ञाणं। यावतकं ञाणं, तावतकं ञेय्यं। ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्य’’न्ति (पटि॰ म॰ ३.५) एवमेकज्झं विसुं सकिं कमेन वा इच्छानुरूपं सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो।

    Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosā nātivattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamānavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ, ‘‘yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyya’’nti (paṭi. ma. 3.5) evamekajjhaṃ visuṃ sakiṃ kamena vā icchānurūpaṃ sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddho.

    विज्‍जाहीति एत्थ विन्दियं विन्दतीति विज्‍जा, याथावतो उपलब्भतीति अत्थो। अत्तनो वा पटिपक्खस्स विज्झनट्ठेन विज्‍जा, तमोक्खन्धादिकस्स पदालनट्ठेनाति अत्थो। ततो एव अत्तनो विसयस्स विदितकरणट्ठेनपि विज्‍जा। सम्पन्‍नत्ताति समन्‍नागतत्ता परिपुण्णत्ता वा, अविकलत्ताति अत्थो। तत्राति अम्बट्ठसुत्ते। मनोमयिद्धियाति एत्थ ‘‘इध भिक्खु इमम्हा काया अञ्‍ञं कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्‍चङ्गं अहीनिन्द्रिय’’न्ति (दी॰ नि॰ १.२३६) इमिना नयेन आगता इद्धि सरीरब्भन्तरे अञ्‍ञस्सेव झानमनेन निब्बत्तत्ता मनोमयस्स सरीरस्स निब्बत्तिवसेन पवत्ता मनोमयिद्धि नाम। छ अभिञ्‍ञाति आसवक्खयञाणेन सद्धिं इद्धिविधादिका पञ्‍चाभिञ्‍ञायो। तिस्सन्‍नं अट्ठन्‍नञ्‍च विज्‍जानं तत्थ तत्थ सुत्ते गहणं वेनेय्यज्झासयवसेनाति दट्ठब्बं। सत्त सद्धम्मा नाम सद्धा हिरी ओत्तप्पं बाहुसच्‍चं वीरियं सति पञ्‍ञा च। ये सन्धाय वुत्तं ‘‘इध भिक्खु सद्धो होति, हिरिमा, ओत्तप्पी, बहुस्सुतो, आरद्धवीरियो, उपट्ठितस्सति, पञ्‍ञवा होती’’ति (दी॰ नि॰ ३.३३०)। चत्तारि झानानीति यानि कानिचि चत्तारि रूपावचरज्झानानि।

    Vijjāhīti ettha vindiyaṃ vindatīti vijjā, yāthāvato upalabbhatīti attho. Attano vā paṭipakkhassa vijjhanaṭṭhena vijjā, tamokkhandhādikassa padālanaṭṭhenāti attho. Tato eva attano visayassa viditakaraṇaṭṭhenapi vijjā. Sampannattāti samannāgatattā paripuṇṇattā vā, avikalattāti attho. Tatrāti ambaṭṭhasutte. Manomayiddhiyāti ettha ‘‘idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriya’’nti (dī. ni. 1.236) iminā nayena āgatā iddhi sarīrabbhantare aññasseva jhānamanena nibbattattā manomayassa sarīrassa nibbattivasena pavattā manomayiddhi nāma. Cha abhiññāti āsavakkhayañāṇena saddhiṃ iddhividhādikā pañcābhiññāyo. Tissannaṃ aṭṭhannañca vijjānaṃ tattha tattha sutte gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. Satta saddhammā nāma saddhā hirī ottappaṃ bāhusaccaṃ vīriyaṃ sati paññā ca. Ye sandhāya vuttaṃ ‘‘idha bhikkhu saddho hoti, hirimā, ottappī, bahussuto, āraddhavīriyo, upaṭṭhitassati, paññavā hotī’’ti (dī. ni. 3.330). Cattāri jhānānīti yāni kānici cattāri rūpāvacarajjhānāni.

    कस्मा पनेत्थ सीलादयोयेव पन्‍नरस ‘‘चरण’’न्ति वुत्ताति चोदनं सन्धायाह ‘‘इमेयेव ही’’तिआदि। तेन तेसं सिक्खत्तयसङ्गहतो निब्बानुपगमने एकंसतो साधनभावमाह। इदानि तदत्थसाधनाय आगमं दस्सेन्तो ‘‘यथाहा’’तिआदिमाह। भगवातिआदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं। ननु चायं विज्‍जाचरणसम्पदा सावकेसुपि लब्भतीति? किञ्‍चापि लब्भति, न पन तथा, यथा भगवतोति दस्सेतुं ‘‘तत्थ विज्‍जासम्पदा’’तिआदि वुत्तं। आसवक्खयविज्‍जाय सब्बञ्‍ञुभावसिद्धितो आह ‘‘विज्‍जासम्पदा भगवतो सब्बञ्‍ञुतं पूरेत्वा ठिता’’ति। चतूसु झानेसु अन्तोगधभावेन चरणधम्मपरियापन्‍नत्ता करुणाब्रह्मविहारस्स यथारहं तस्स च महाकरुणासमापत्तिवसेन असाधारणसभावस्स भगवति उपलब्भनतो आह ‘‘चरणसम्पदा महाकारुणिकतं पूरेत्वा ठिता’’ति। यथा सत्तानं अनत्थं परिवज्‍जेत्वा अत्थे नियोजनं पञ्‍ञाय विना न होति, एवं नेसं अत्थानत्थजाननं सत्थु करुणाय विना न होतीति उभयम्पि उभयत्थ सकिच्‍चकमेव सिया। यत्थ पन यस्सा पधानभावो, तं दस्सेतुं ‘‘सो सब्बञ्‍ञुताया’’तिआदि वुत्तं। यथा तं विज्‍जाचरणसम्पन्‍नोति एत्थ न्ति निपातमत्तं, यथा अञ्‍ञोपि विज्‍जाचरणसम्पन्‍नो नियोजेति, तथा अयन्ति अत्थो। तेन विज्‍जाचरणसम्पन्‍नस्सेवायं आवेणिका पटिपत्तीति दस्सेति। सा पनायं सत्थु विज्‍जाचरणसम्पदा सासनस्स निय्यानिकताय सावकानं सम्मापटिपत्तिया एकन्तकारणन्ति दस्सेतुं ‘‘तेनस्सा’’तिआदि वुत्तं। तत्थ अत्तन्तपादयोति आदि-सद्देन परन्तपउभयन्तपा गहिता। सेसं सुविञ्‍ञेय्यमेव।

    Kasmā panettha sīlādayoyeva pannarasa ‘‘caraṇa’’nti vuttāti codanaṃ sandhāyāha ‘‘imeyeva hī’’tiādi. Tena tesaṃ sikkhattayasaṅgahato nibbānupagamane ekaṃsato sādhanabhāvamāha. Idāni tadatthasādhanāya āgamaṃ dassento ‘‘yathāhā’’tiādimāha. Bhagavātiādi vuttassevatthassa nigamanavasena vuttaṃ. Nanu cāyaṃ vijjācaraṇasampadā sāvakesupi labbhatīti? Kiñcāpi labbhati, na pana tathā, yathā bhagavatoti dassetuṃ ‘‘tattha vijjāsampadā’’tiādi vuttaṃ. Āsavakkhayavijjāya sabbaññubhāvasiddhito āha ‘‘vijjāsampadā bhagavato sabbaññutaṃ pūretvā ṭhitā’’ti. Catūsu jhānesu antogadhabhāvena caraṇadhammapariyāpannattā karuṇābrahmavihārassa yathārahaṃ tassa ca mahākaruṇāsamāpattivasena asādhāraṇasabhāvassa bhagavati upalabbhanato āha ‘‘caraṇasampadā mahākāruṇikataṃ pūretvā ṭhitā’’ti. Yathā sattānaṃ anatthaṃ parivajjetvā atthe niyojanaṃ paññāya vinā na hoti, evaṃ nesaṃ atthānatthajānanaṃ satthu karuṇāya vinā na hotīti ubhayampi ubhayattha sakiccakameva siyā. Yattha pana yassā padhānabhāvo, taṃ dassetuṃ ‘‘so sabbaññutāyā’’tiādi vuttaṃ. Yathā taṃ vijjācaraṇasampannoti ettha tanti nipātamattaṃ, yathā aññopi vijjācaraṇasampanno niyojeti, tathā ayanti attho. Tena vijjācaraṇasampannassevāyaṃ āveṇikā paṭipattīti dasseti. Sā panāyaṃ satthu vijjācaraṇasampadā sāsanassa niyyānikatāya sāvakānaṃ sammāpaṭipattiyā ekantakāraṇanti dassetuṃ ‘‘tenassā’’tiādi vuttaṃ. Tattha attantapādayoti ādi-saddena parantapaubhayantapā gahitā. Sesaṃ suviññeyyameva.

    एत्थ च विज्‍जासम्पदाय सत्थु पञ्‍ञामहत्तं पकासितं होति, चरणसम्पदाय करुणामहत्तं। तेसु पञ्‍ञाय भगवतो धम्मरज्‍जप्पत्ति, करुणाय धम्मसंविभागो। पञ्‍ञाय संसारदुक्खनिब्बिदा, करुणाय संसारदुक्खसहनं। पञ्‍ञाय परदुक्खपरिजाननं, करुणाय परदुक्खपतिकारारम्भो। पञ्‍ञाय परिनिब्बानाभिमुखभावो, करुणाय तदधिगमो। पञ्‍ञाय सयं तरणं, करुणाय परेसं तारणं। पञ्‍ञाय बुद्धभावसिद्धि, करुणाय बुद्धकिच्‍चसिद्धि। करुणाय वा बोधिसत्तभूमियं संसाराभिमुखभावो, पञ्‍ञाय तत्थ अनभिरति, तथा करुणाय परेसं अभिंसापनं, पञ्‍ञाय सयं परेहि अभायनं। करुणाय परं रक्खन्तो अत्तानं रक्खति, पञ्‍ञाय अत्तानं रक्खन्तो परं रक्खति। तथा करुणाय अपरन्तपो, पञ्‍ञाय अनत्तन्तपो, तेन अत्तहिताय पटिपन्‍नादीसु चतूसु पुग्गलेसु चतुत्थपुग्गलभावो सिद्धो होति। तथा करुणाय लोकनाथता, पञ्‍ञाय अत्तनाथता। करुणाय चस्स निन्‍नताभावो, पञ्‍ञाय उन्‍नमाभावो। तथा करुणाय सब्बसत्तेसु जनितानुग्गहो, पञ्‍ञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो, पञ्‍ञाय सब्बधम्मेसु विरत्तचित्तो, करुणानुगतत्ता न च न सब्बसत्तानुग्गहाय पवत्तो। यथा हि करुणा भगवतो सिनेहसोकविरहिता, एवं पञ्‍ञा अहंकारममंकारविनिमुत्ताति अञ्‍ञमञ्‍ञविसोधिता परमविसुद्धा गुणविसेसा विज्‍जाचरणसम्पदाहि पकासिताति दट्ठब्बं।

    Ettha ca vijjāsampadāya satthu paññāmahattaṃ pakāsitaṃ hoti, caraṇasampadāya karuṇāmahattaṃ. Tesu paññāya bhagavato dhammarajjappatti, karuṇāya dhammasaṃvibhāgo. Paññāya saṃsāradukkhanibbidā, karuṇāya saṃsāradukkhasahanaṃ. Paññāya paradukkhaparijānanaṃ, karuṇāya paradukkhapatikārārambho. Paññāya parinibbānābhimukhabhāvo, karuṇāya tadadhigamo. Paññāya sayaṃ taraṇaṃ, karuṇāya paresaṃ tāraṇaṃ. Paññāya buddhabhāvasiddhi, karuṇāya buddhakiccasiddhi. Karuṇāya vā bodhisattabhūmiyaṃ saṃsārābhimukhabhāvo, paññāya tattha anabhirati, tathā karuṇāya paresaṃ abhiṃsāpanaṃ, paññāya sayaṃ parehi abhāyanaṃ. Karuṇāya paraṃ rakkhanto attānaṃ rakkhati, paññāya attānaṃ rakkhanto paraṃ rakkhati. Tathā karuṇāya aparantapo, paññāya anattantapo, tena attahitāya paṭipannādīsu catūsu puggalesu catutthapuggalabhāvo siddho hoti. Tathā karuṇāya lokanāthatā, paññāya attanāthatā. Karuṇāya cassa ninnatābhāvo, paññāya unnamābhāvo. Tathā karuṇāya sabbasattesu janitānuggaho, paññānugatattā na ca na sabbattha virattacitto, paññāya sabbadhammesu virattacitto, karuṇānugatattā na ca na sabbasattānuggahāya pavatto. Yathā hi karuṇā bhagavato sinehasokavirahitā, evaṃ paññā ahaṃkāramamaṃkāravinimuttāti aññamaññavisodhitā paramavisuddhā guṇavisesā vijjācaraṇasampadāhi pakāsitāti daṭṭhabbaṃ.

    इदानि सुगतोति इमस्स अत्थं दस्सेन्तो आह ‘‘सोभनगमनत्ता’’तिआदि। ‘‘गते ठिते’’तिआदीसु गमनम्पि गतन्ति वुच्‍चतीति आह ‘‘गमनम्पि हि गतन्ति वुच्‍चती’’ति। सोभनन्ति सुभं, सुभभावो विसुद्धताय, विसुद्धता दोसविगमेनाति आह ‘‘परिसुद्धमनवज्‍ज’’न्ति। गमनञ्‍च नाम बहुविधन्ति इधाधिप्पेतं गमनं दस्सेन्तो ‘‘अरियमग्गो’’ति आह। सो हि निब्बानस्स गति अधिगमोति च कत्वा गतं गमनन्ति च वुच्‍चति। इदानि तस्सेव गमने कारणं दस्सेतुं ‘‘तेन हेसा’’तिआदि वुत्तं। खेमं दिसन्ति निब्बानं। असज्‍जमानोति परिपन्थाभावेन सुगतिगमनेपि असज्‍जन्तो सङ्गं अकरोन्तो, पगेव इतरत्थ। अथ वा एकासने निसीदित्वा खिप्पाभिञ्‍ञावसेनेव चतुन्‍नम्पि मग्गानं पटिलद्धभावतो असज्‍जमानो अबज्झन्तो गतो। यं गमनं गच्छन्तो सब्बगमनत्थं आवहति, सब्बञ्‍च अनुत्तरं सम्पत्तिं आवहति, तदेव सोभनं नाम, तेन च भगवा गतोति आह ‘‘इति सोभनगमनत्ता सुगतो’’ति सोभनत्थो सुसद्दोति कत्वा।

    Idāni sugatoti imassa atthaṃ dassento āha ‘‘sobhanagamanattā’’tiādi. ‘‘Gate ṭhite’’tiādīsu gamanampi gatanti vuccatīti āha ‘‘gamanampi hi gatanti vuccatī’’ti. Sobhananti subhaṃ, subhabhāvo visuddhatāya, visuddhatā dosavigamenāti āha ‘‘parisuddhamanavajja’’nti. Gamanañca nāma bahuvidhanti idhādhippetaṃ gamanaṃ dassento ‘‘ariyamaggo’’ti āha. So hi nibbānassa gati adhigamoti ca katvā gataṃ gamananti ca vuccati. Idāni tasseva gamane kāraṇaṃ dassetuṃ ‘‘tena hesā’’tiādi vuttaṃ. Khemaṃ disanti nibbānaṃ. Asajjamānoti paripanthābhāvena sugatigamanepi asajjanto saṅgaṃ akaronto, pageva itarattha. Atha vā ekāsane nisīditvā khippābhiññāvaseneva catunnampi maggānaṃ paṭiladdhabhāvato asajjamāno abajjhanto gato. Yaṃ gamanaṃ gacchanto sabbagamanatthaṃ āvahati, sabbañca anuttaraṃ sampattiṃ āvahati, tadeva sobhanaṃ nāma, tena ca bhagavā gatoti āha ‘‘iti sobhanagamanattā sugato’’ti sobhanattho susaddoti katvā.

    असुन्दरानं दुक्खानं सङ्खारप्पवत्तीनं अभावतो अच्‍चन्तसुखत्ता एकन्ततो सुन्दरं नाम असङ्खता धातूति आह ‘‘सुन्दरञ्‍चेस ठानं गतो अमतं निब्बान’’न्ति। तेनाह भगवा ‘‘निब्बानं परमं सुख’’न्ति (म॰ नि॰ २.२१५; ध॰ प॰ २०३-२०४)। सम्माति सुट्ठु। सुट्ठु गमनञ्‍च नाम पटिपक्खेन अनभिभूतस्स गमनन्ति आह ‘‘पहीने किलेसे पुन अपच्‍चागच्छन्तो’’ति, पहीनानं पुन असमुदाचारवसेन अपच्‍चागच्छन्तो। वुत्तमेवत्थं आगमं दस्सेत्वा विभावेन्तो आह ‘‘वुत्तञ्‍चेत’’न्तिआदि। एतन्ति तेन तेन मग्गेन पहीनकिलेसानं पुन अपच्‍चागमनं, इदञ्‍च सिखाप्पत्तं सम्मागमनं, याय आगमनीयपटिपदाय सिद्धं, सापि सम्मागमनमेवाति एवम्पि भगवा सुगतोति दस्सेतुं ‘‘सम्मा वा आगतो’’तिआदि वुत्तं। सम्मापटिपत्तियाति सम्मासम्बोधिया सम्पापने अविपरीतपटिपत्तिया। सब्बलोकस्स हितसुखमेव करोन्ताति एतेन महाबोधिया पटिपदा अविभागेन सब्बसत्तानं सब्बदा हितसुखावहभावेनेव पवत्ततीति दस्सेति। सस्सतं उच्छेदन्ति इमे अन्ते अनुपगच्छन्तो गतोति एतेन पटिच्‍चसमुप्पादगतिं दस्सेति। कामसुखं अत्तकिलमथन्ति इमे अनुपगच्छन्तो गतोति एतेन अरियमग्गगतिं दस्सेति।

    Asundarānaṃ dukkhānaṃ saṅkhārappavattīnaṃ abhāvato accantasukhattā ekantato sundaraṃ nāma asaṅkhatā dhātūti āha ‘‘sundarañcesa ṭhānaṃ gato amataṃ nibbāna’’nti. Tenāha bhagavā ‘‘nibbānaṃ paramaṃ sukha’’nti (ma. ni. 2.215; dha. pa. 203-204). Sammāti suṭṭhu. Suṭṭhu gamanañca nāma paṭipakkhena anabhibhūtassa gamananti āha ‘‘pahīne kilese puna apaccāgacchanto’’ti, pahīnānaṃ puna asamudācāravasena apaccāgacchanto. Vuttamevatthaṃ āgamaṃ dassetvā vibhāvento āha ‘‘vuttañceta’’ntiādi. Etanti tena tena maggena pahīnakilesānaṃ puna apaccāgamanaṃ, idañca sikhāppattaṃ sammāgamanaṃ, yāya āgamanīyapaṭipadāya siddhaṃ, sāpi sammāgamanamevāti evampi bhagavā sugatoti dassetuṃ ‘‘sammā vā āgato’’tiādi vuttaṃ. Sammāpaṭipattiyāti sammāsambodhiyā sampāpane aviparītapaṭipattiyā. Sabbalokassa hitasukhameva karontāti etena mahābodhiyā paṭipadā avibhāgena sabbasattānaṃ sabbadā hitasukhāvahabhāveneva pavattatīti dasseti. Sassataṃ ucchedanti ime ante anupagacchanto gatoti etena paṭiccasamuppādagatiṃ dasseti. Kāmasukhaṃ attakilamathanti ime anupagacchanto gatoti etena ariyamaggagatiṃ dasseti.

    तत्राति युत्तट्ठाने युत्तस्सेव भासने। निप्फादेतब्बे साधेतब्बे चेतं भुम्मं। अभूतन्ति अभूतत्थं। अत्थमुखेन हि वाचाय अभूतता भूतता वा। अतच्छन्ति तस्सेव वेवचनं। अनत्थसंहितन्ति दिट्ठधम्मिकेन सम्परायिकेन वा अनत्थेन संहितं अनत्थसंहितं, अनत्थावहं। न अत्थोति अनत्थो, अत्थस्स पटिपक्खो अभावो च, तेन संहितं, पिसुणवाचं सम्फप्पलापञ्‍चाति अत्थो। एवमेत्थ चतुब्बिधस्सपि वचीदुच्‍चरितस्स सङ्गहो दट्ठब्बो। एत्थ च पठमा वाचा सीलवन्तं ‘‘दुस्सीलो’’ति, अचण्डालादिं ‘‘चण्डालो’’तिआदिना भासमानस्स दट्ठब्बा। दुतिया दुस्सीलं ‘‘दुस्सीलो’’ति, चण्डालादिमेव ‘‘चण्डालो’’तिआदिना अविनयेन भासमानस्स। ततिया नेरयिकादिकस्स नेरयिकादिभावविभावनीकथा यथा ‘‘आपायिको देवदत्तो नेरयिको’’तिआदिका। चतुत्थी ‘‘वेदविहितेन यञ्‍ञविधिना पाणातिपातादिकतं सुगतिं आवहती’’ति लोकस्स ब्यामोहनकथा। पञ्‍चमी भूतेन पेसुञ्‍ञुपसंहारा कथा। छट्ठा युत्तपत्तट्ठाने पवत्तिता दानसीलादिकथा वेदितब्बा। एवं सम्मा गदत्ताति यथावुत्तं अभूतादिं वज्‍जेत्वा भूतं तच्छं अत्थसंहितं पियं मनापं ततो एव सम्मा सुट्ठु गदनतो सुगतो। आपाथगमनमत्तेन कस्सचि अप्पियम्पि हि भगवतो वचनं पियं मनापमेव अत्थसिद्धिया लोकस्स हितसुखावहत्ता। एत्थ पन द-कारस्स त-कारं कत्वा ‘‘सुगतो’’ति वुत्तन्ति दट्ठब्बं।

    Tatrāti yuttaṭṭhāne yuttasseva bhāsane. Nipphādetabbe sādhetabbe cetaṃ bhummaṃ. Abhūtanti abhūtatthaṃ. Atthamukhena hi vācāya abhūtatā bhūtatā vā. Atacchanti tasseva vevacanaṃ. Anatthasaṃhitanti diṭṭhadhammikena samparāyikena vā anatthena saṃhitaṃ anatthasaṃhitaṃ, anatthāvahaṃ. Na atthoti anattho, atthassa paṭipakkho abhāvo ca, tena saṃhitaṃ, pisuṇavācaṃ samphappalāpañcāti attho. Evamettha catubbidhassapi vacīduccaritassa saṅgaho daṭṭhabbo. Ettha ca paṭhamā vācā sīlavantaṃ ‘‘dussīlo’’ti, acaṇḍālādiṃ ‘‘caṇḍālo’’tiādinā bhāsamānassa daṭṭhabbā. Dutiyā dussīlaṃ ‘‘dussīlo’’ti, caṇḍālādimeva ‘‘caṇḍālo’’tiādinā avinayena bhāsamānassa. Tatiyā nerayikādikassa nerayikādibhāvavibhāvanīkathā yathā ‘‘āpāyiko devadatto nerayiko’’tiādikā. Catutthī ‘‘vedavihitena yaññavidhinā pāṇātipātādikataṃ sugatiṃ āvahatī’’ti lokassa byāmohanakathā. Pañcamī bhūtena pesuññupasaṃhārā kathā. Chaṭṭhā yuttapattaṭṭhāne pavattitā dānasīlādikathā veditabbā. Evaṃ sammā gadattāti yathāvuttaṃ abhūtādiṃ vajjetvā bhūtaṃ tacchaṃ atthasaṃhitaṃ piyaṃ manāpaṃ tato eva sammā suṭṭhu gadanato sugato. Āpāthagamanamattena kassaci appiyampi hi bhagavato vacanaṃ piyaṃ manāpameva atthasiddhiyā lokassa hitasukhāvahattā. Ettha pana da-kārassa ta-kāraṃ katvā ‘‘sugato’’ti vuttanti daṭṭhabbaṃ.

    अपरो नयो – सोभनं गतं गमनं एतस्साति सुगतो। भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं भद्दकं। तथा लक्खणानुब्यञ्‍जनप्पटिमण्डितरूपकायताय दुतविलम्बितखलितानुकड्ढननिप्पीळनुक्‍कुटिककुटिलाकुलतादिदोसविरहितं विलासितराजहंसवसभवारणमिगराजगमनं कायगमनं ञाणगमनञ्‍च विपुलनिम्मलकरुणासतिवीरियादिगुणविसेसहितमभिनीहारतो याव महाबोधि अनवज्‍जताय सत्तानं हितसुखावहताय च सोभनमेव। अथ वा सयम्भूञाणेन सकलम्पि लोकं परिञ्‍ञाभिसमयवसेन परिजानन्तो सम्मा गतो अवगतोति सुगतो। तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो। लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो। लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्‍नोति सुगतो। तथा यं इमस्स सदेवकस्स लोकस्स दिट्ठं सुतं मुतं विञ्‍ञातं पत्तं परियेसितं ञातं अनुविचरितं मनसा, सब्बं तं हत्थतले आमलकं विय सम्मा पच्‍चक्खतो गतो अब्भञ्‍ञासीति सुगतो।

    Aparo nayo – sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ bhaddakaṃ. Tathā lakkhaṇānubyañjanappaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādidosavirahitaṃ vilāsitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesahitamabhinīhārato yāva mahābodhi anavajjatāya sattānaṃ hitasukhāvahatāya ca sobhanameva. Atha vā sayambhūñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto sammā gato avagatoti sugato. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato. Lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato. Lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. Tathā yaṃ imassa sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ ñātaṃ anuvicaritaṃ manasā, sabbaṃ taṃ hatthatale āmalakaṃ viya sammā paccakkhato gato abbhaññāsīti sugato.

    इदानि लोकविदूति इमस्स अत्थं पकासेन्तो आह ‘‘सब्बथा विदितलोकत्ता’’तिआदि। तत्थ सब्बथाति सब्बप्पकारेन, यो यो लोको येन येन पकारेन वेदितब्बो, तेन तेन पकारेनाति अत्थो। ते पन पकारे दस्सेतुं ‘‘सभावतो’’तिआदि वुत्तं। तत्थ सभावतोति दुक्खसभावतो। सब्बो हि लोको दुक्खसभावो। यथाह ‘‘संखित्तेन पञ्‍चुपादानक्खन्धा दुक्खा’’ति। समुदयतोति यतो समुदेति, ततो तण्हादितो। निरोधतोति यत्थ सो निरुज्झति, ततो विसङ्खारतो। निरोधूपायतोति येन विधिना सो निरोधो पत्तब्बो, ततो अरियमग्गतो इतो अञ्‍ञस्स पकारस्स अभावा। इति ‘‘सब्बथा लोकं अवेदी’’ति वत्वा तदत्थसाधकं सुत्तं दस्सेन्तो ‘‘यत्थ खो, आवुसो’’तिआदिमाह। इदञ्‍च सुत्तं ‘‘यत्थ खो, भन्ते, न जायति…पे॰… न उपपज्‍जति, सक्‍का नु खो सो, भन्ते, गमनेन लोकस्स अन्तो ञातुं वा दट्ठुं वा पापुणितुं वा’’ति (सं॰ नि॰ १.१०७; अ॰ नि॰ ४.४५) ओकासलोकस्स गतिं सन्धाय रोहितदेवपुत्तेन पुट्ठो भगवा अभासि। तत्थ न जायतीतिआदिना उजुकं जातिआदीनि पटिक्खिपित्वा न चवति न उपपज्‍जतीति पदद्वयेन अपरापरं चवनुपपतनानि पटिक्खिपति। केचि पन ‘‘न जायतीतिआदि गब्भसेय्यकादिवसेन वुत्तं, इतरं ओपपातिकवसेना’’ति वदन्ति। न्ति जातिआदिरहितं। गमनेनाति पदसा गमनेन। लोकस्सन्तन्ति सङ्खारलोकस्स अन्तभूतं निब्बानं। ञातेय्यन्ति जानितब्बं। दट्ठेय्यन्ति दट्ठब्बं। पत्तेय्यन्ति पत्तब्बं। ‘‘ञातायं दिट्ठायं पत्ताय’’न्ति वा पाठो, तत्थ गमनेन लोकस्सन्तं ञाता अयं दिट्ठा अयं पत्ता अयन्ति न वदामीति अत्थो। अयन्ति निब्बानत्थिको।

    Idāni lokavidūti imassa atthaṃ pakāsento āha ‘‘sabbathā viditalokattā’’tiādi. Tattha sabbathāti sabbappakārena, yo yo loko yena yena pakārena veditabbo, tena tena pakārenāti attho. Te pana pakāre dassetuṃ ‘‘sabhāvato’’tiādi vuttaṃ. Tattha sabhāvatoti dukkhasabhāvato. Sabbo hi loko dukkhasabhāvo. Yathāha ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti. Samudayatoti yato samudeti, tato taṇhādito. Nirodhatoti yattha so nirujjhati, tato visaṅkhārato. Nirodhūpāyatoti yena vidhinā so nirodho pattabbo, tato ariyamaggato ito aññassa pakārassa abhāvā. Iti ‘‘sabbathā lokaṃ avedī’’ti vatvā tadatthasādhakaṃ suttaṃ dassento ‘‘yattha kho, āvuso’’tiādimāha. Idañca suttaṃ ‘‘yattha kho, bhante, na jāyati…pe… na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’’ti (saṃ. ni. 1.107; a. ni. 4.45) okāsalokassa gatiṃ sandhāya rohitadevaputtena puṭṭho bhagavā abhāsi. Tattha na jāyatītiādinā ujukaṃ jātiādīni paṭikkhipitvā na cavati na upapajjatīti padadvayena aparāparaṃ cavanupapatanāni paṭikkhipati. Keci pana ‘‘na jāyatītiādi gabbhaseyyakādivasena vuttaṃ, itaraṃ opapātikavasenā’’ti vadanti. Tanti jātiādirahitaṃ. Gamanenāti padasā gamanena. Lokassantanti saṅkhāralokassa antabhūtaṃ nibbānaṃ. Ñāteyyanti jānitabbaṃ. Daṭṭheyyanti daṭṭhabbaṃ. Patteyyanti pattabbaṃ. ‘‘Ñātāyaṃ diṭṭhāyaṃ pattāya’’nti vā pāṭho, tattha gamanena lokassantaṃ ñātā ayaṃ diṭṭhā ayaṃ pattā ayanti na vadāmīti attho. Ayanti nibbānatthiko.

    कामं पदसा गमनेन गन्त्वा लोकस्सन्तं ञातुं दट्ठुं पत्तुं वा न सक्‍का, अपि च परिमितपरिच्छिन्‍नट्ठाने तं पञ्‍ञापेत्वा दस्सेमीति दस्सेन्तो ‘‘अपि चा’’तिआदिमाह। तत्थ ब्याममत्ते कळेवरेति ब्यामप्पमाणे अत्तभावे। इमिना रूपक्खन्धं दस्सेति। ससञ्‍ञिम्हीति सञ्‍ञाय सहिते। इमिना सञ्‍ञासीसेन वेदनादयो तयो खन्धे दस्सेति सञ्‍ञासहितत्ता एव। समनकेति सविञ्‍ञाणकेति अत्थो। इमिना विञ्‍ञाणक्खन्धं दस्सेति, अविञ्‍ञाणके पन उतुसमुट्ठानरूपसमुदायमत्ते पञ्‍ञापेतुं न सक्‍काति अधिप्पायो। लोकन्ति खन्धादिलोकं। लोकनिरोधन्ति तस्स लोकस्स निरुज्झनं निब्बानमेव वा। निब्बानम्पि हि खन्धे पटिच्‍च पञ्‍ञापनतो सरीरस्मिंयेव पञ्‍ञापेति। अदेसम्पि हि तं येसं निरोधो, तेसं वसेन देसतोपि उपचारवसेन निद्दिसीयति यथा ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’ति (दी॰ नि॰ २.४०१; म॰ नि॰ १.१३४; विभ॰ २०४)।

    Kāmaṃ padasā gamanena gantvā lokassantaṃ ñātuṃ daṭṭhuṃ pattuṃ vā na sakkā, api ca parimitaparicchinnaṭṭhāne taṃ paññāpetvā dassemīti dassento ‘‘api cā’’tiādimāha. Tattha byāmamatte kaḷevareti byāmappamāṇe attabhāve. Iminā rūpakkhandhaṃ dasseti. Sasaññimhīti saññāya sahite. Iminā saññāsīsena vedanādayo tayo khandhe dasseti saññāsahitattā eva. Samanaketi saviññāṇaketi attho. Iminā viññāṇakkhandhaṃ dasseti, aviññāṇake pana utusamuṭṭhānarūpasamudāyamatte paññāpetuṃ na sakkāti adhippāyo. Lokanti khandhādilokaṃ. Lokanirodhanti tassa lokassa nirujjhanaṃ nibbānameva vā. Nibbānampi hi khandhe paṭicca paññāpanato sarīrasmiṃyeva paññāpeti. Adesampi hi taṃ yesaṃ nirodho, tesaṃ vasena desatopi upacāravasena niddisīyati yathā ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’ti (dī. ni. 2.401; ma. ni. 1.134; vibha. 204).

    गमनेनाति पाकतिकगमनेन। लोकस्सन्तोति सङ्खारलोकस्स अन्तो अन्तकिरियाय हेतुभूतं निब्बानं। कुदाचनन्ति कदाचिपि। अप्पत्वाति अग्गमग्गेन अनधिगन्त्वा। पमोचनन्ति पमुत्ति निस्सरणं। तस्माति यस्मा लोकन्तं अप्पत्वा वट्टदुक्खतो मुत्ति नत्थि, तस्मा। हवेति निपातमत्तं। लोकविदूति सभावादितो सब्बं लोकं विजानन्तो। सुमेधोति सुन्दरपञ्‍ञो। लोकन्तगूति परिञ्‍ञाभिसमयेन लोकं विदित्वा पहानाभिसमयेन लोकन्तगू। मग्गब्रह्मचरियस्स परिनिट्ठितत्ता वुसितब्रह्मचरियो। सब्बेसं किलेसानं समितत्ता चतुसच्‍चधम्मानं वा अभिसमितत्ता समितावीनासीसतीति न पत्थेति, यथा इमं लोकं, एवं परञ्‍च लोकं नासीसति अप्पटिसन्धिकत्ता।

    Gamanenāti pākatikagamanena. Lokassantoti saṅkhāralokassa anto antakiriyāya hetubhūtaṃ nibbānaṃ. Kudācananti kadācipi. Appatvāti aggamaggena anadhigantvā. Pamocananti pamutti nissaraṇaṃ. Tasmāti yasmā lokantaṃ appatvā vaṭṭadukkhato mutti natthi, tasmā. Haveti nipātamattaṃ. Lokavidūti sabhāvādito sabbaṃ lokaṃ vijānanto. Sumedhoti sundarapañño. Lokantagūti pariññābhisamayena lokaṃ viditvā pahānābhisamayena lokantagū. Maggabrahmacariyassa pariniṭṭhitattā vusitabrahmacariyo. Sabbesaṃ kilesānaṃ samitattā catusaccadhammānaṃ vā abhisamitattā samitāvī. Nāsīsatīti na pattheti, yathā imaṃ lokaṃ, evaṃ parañca lokaṃ nāsīsati appaṭisandhikattā.

    एवं यदिपि लोकविदुता अनवसेसतो दस्सिता सभावादितो दस्सितत्ता, लोको पन एकदेसेनेव वुत्तोति तं अनवसेसतो दस्सेतुं ‘‘अपि च तयो लोका’’तिआदि वुत्तं। तत्थ इन्द्रियबद्धानं खन्धानं समूहो सन्तानो च सत्तलोको। रूपादीसु सत्तविसत्तताय सत्तो, लोकीयति एत्थ कुसलाकुसलं तब्बिपाको चाति लोको। अनिन्द्रियबद्धानं रूपादीनं समूहो सन्तानो च ओकासलोको लोकीयन्ति एत्थ जङ्गमा थावरा च तेसञ्‍च ओकासभूतोति कत्वा। तदाधारताय हेस ‘‘भाजनलोको’’तिपि वुच्‍चति। उभयेपि खन्धा सङ्खारलोको पच्‍चयेहि सङ्खरीयन्ति लुज्‍जन्ति पलुज्‍जन्ति चाति। आहारट्ठितिकाति पच्‍चयट्ठितिका, पच्‍चयायत्तवुत्तिकाति अत्थो। पच्‍चयत्थो हेत्थ आहारसद्दो ‘‘अयमाहारो अनुप्पन्‍नस्स वा कामच्छन्दस्स उप्पादाया’’तिआदीसु (सं॰ नि॰ ५.२३२) विय। एवञ्हि ‘‘सब्बे सत्ता’’ति इमिना असञ्‍ञसत्तापि परिग्गहिता होन्ति। सा पनायं आहारट्ठितिकता निप्परियायतो सङ्खारधम्मो, न सत्तधम्मोति आह ‘‘आहारट्ठितिकाति आगतट्ठाने सङ्खारलोको वेदितब्बो’’ति।

    Evaṃ yadipi lokavidutā anavasesato dassitā sabhāvādito dassitattā, loko pana ekadeseneva vuttoti taṃ anavasesato dassetuṃ ‘‘api ca tayo lokā’’tiādi vuttaṃ. Tattha indriyabaddhānaṃ khandhānaṃ samūho santāno ca sattaloko. Rūpādīsu sattavisattatāya satto, lokīyati ettha kusalākusalaṃ tabbipāko cāti loko. Anindriyabaddhānaṃ rūpādīnaṃ samūho santāno ca okāsaloko lokīyanti ettha jaṅgamā thāvarā ca tesañca okāsabhūtoti katvā. Tadādhāratāya hesa ‘‘bhājanaloko’’tipi vuccati. Ubhayepi khandhā saṅkhāraloko paccayehi saṅkharīyanti lujjanti palujjanti cāti. Āhāraṭṭhitikāti paccayaṭṭhitikā, paccayāyattavuttikāti attho. Paccayattho hettha āhārasaddo ‘‘ayamāhāro anuppannassa vā kāmacchandassa uppādāyā’’tiādīsu (saṃ. ni. 5.232) viya. Evañhi ‘‘sabbe sattā’’ti iminā asaññasattāpi pariggahitā honti. Sā panāyaṃ āhāraṭṭhitikatā nippariyāyato saṅkhāradhammo, na sattadhammoti āha ‘‘āhāraṭṭhitikāti āgataṭṭhāne saṅkhāraloko veditabbo’’ti.

    यदि एवं ‘‘सब्बे सत्ता’’ति इदं कथन्ति? पुग्गलाधिट्ठानदेसनाति नायं दोसो। कस्मा पन भगवा कत्थचि पुग्गलाधिट्ठानं कत्वा धम्मं देसेति, कत्थचि धम्माधिट्ठानं कत्वा धम्मं देसेतीति? देसनाविलासतो वेनेय्यज्झासयतो च। देसनाविलासप्पत्ता हि बुद्धा भगवन्तो, ते यथारुचि कत्थचि पुग्गलाधिट्ठानं कत्वा कत्थचि धम्माधिट्ठानं कत्वा धम्मं देसेन्ति। ये वा पन वेनेय्या सासनक्‍कमं अनोतिण्णा, तेसं पुग्गलाधिट्ठानं देसनं देसेन्ति। ये च ओतिण्णा, तेसं धम्माधिट्ठानं। सम्मुतिसच्‍चविसया पुग्गलाधिट्ठाना देसना, इतरा परमत्थसच्‍चविसया। पुरिमा करुणानुकूला, इतरा पञ्‍ञानुकूला। सद्धानुसारीगोत्तानं वा पुरिमा। ते हि पुग्गलप्पमाणिका, पच्छिमा धम्मानुसारीगोत्तानं। सद्धाचरितताय वा लोकाधिपतीनं वसेन पुग्गलाधिट्ठाना, पञ्‍ञाचरितताय धम्माधिपतीनं वसेन धम्माधिट्ठाना। पुरिमा च नेय्यत्था, पच्छिमा नीतत्था। इति भगवा तं तं विसेसं अपेक्खित्वा तत्थ तत्थ दुविधं देसनं देसेतीति वेदितब्बं।

    Yadi evaṃ ‘‘sabbe sattā’’ti idaṃ kathanti? Puggalādhiṭṭhānadesanāti nāyaṃ doso. Kasmā pana bhagavā katthaci puggalādhiṭṭhānaṃ katvā dhammaṃ deseti, katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desetīti? Desanāvilāsato veneyyajjhāsayato ca. Desanāvilāsappattā hi buddhā bhagavanto, te yathāruci katthaci puggalādhiṭṭhānaṃ katvā katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desenti. Ye vā pana veneyyā sāsanakkamaṃ anotiṇṇā, tesaṃ puggalādhiṭṭhānaṃ desanaṃ desenti. Ye ca otiṇṇā, tesaṃ dhammādhiṭṭhānaṃ. Sammutisaccavisayā puggalādhiṭṭhānā desanā, itarā paramatthasaccavisayā. Purimā karuṇānukūlā, itarā paññānukūlā. Saddhānusārīgottānaṃ vā purimā. Te hi puggalappamāṇikā, pacchimā dhammānusārīgottānaṃ. Saddhācaritatāya vā lokādhipatīnaṃ vasena puggalādhiṭṭhānā, paññācaritatāya dhammādhipatīnaṃ vasena dhammādhiṭṭhānā. Purimā ca neyyatthā, pacchimā nītatthā. Iti bhagavā taṃ taṃ visesaṃ apekkhitvā tattha tattha duvidhaṃ desanaṃ desetīti veditabbaṃ.

    दिट्ठिगतिकानं सस्सतादिवसेन ‘‘अत्ता लोको’’ति परिकप्पना येभुय्येन सत्तविसया, न सङ्खारविसयाति आह ‘‘सस्सतो लोकोति वा असस्सतो लोकोति वाति आगतट्ठाने सत्तलोको वेदितब्बो’’ति। यावता चन्दिमसूरिया परिहरन्तीति यत्तके ठाने चन्दिमसूरिया परिवत्तन्ति परिब्भमन्ति। दिसा भन्ति विरोचमानाति तेसं परिब्भमनेनेव ता ता दिसा पभस्सरा हुत्वा विरोचन्ति। अथ वा दिसाति उपयोगबहुवचनं, तस्मा सयं विरोचमाना चन्दिमसूरिया यत्तका दिसा भन्ति सोभेन्ति ओभासयन्तीति अत्थो। ताव सहस्सधा लोकोति तत्तकेन पमाणेन सहस्सप्पकारो ओकासलोको, सहस्सलोकधातुयोति अत्थो। ‘‘तावसहस्सवा’’ति वा पाठो, ताव तत्तकं सहस्सं अस्स अत्थीति तावसहस्सवा। एत्थाति सहस्सलोकधातुसङ्खाते लोके।

    Diṭṭhigatikānaṃ sassatādivasena ‘‘attā loko’’ti parikappanā yebhuyyena sattavisayā, na saṅkhāravisayāti āha ‘‘sassato lokoti vā asassato lokoti vāti āgataṭṭhāne sattaloko veditabbo’’ti. Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā parivattanti paribbhamanti. Disā bhanti virocamānāti tesaṃ paribbhamaneneva tā tā disā pabhassarā hutvā virocanti. Atha vā disāti upayogabahuvacanaṃ, tasmā sayaṃ virocamānā candimasūriyā yattakā disā bhanti sobhenti obhāsayantīti attho. Tāva sahassadhā lokoti tattakena pamāṇena sahassappakāro okāsaloko, sahassalokadhātuyoti attho. ‘‘Tāvasahassavā’’ti vā pāṭho, tāva tattakaṃ sahassaṃ assa atthīti tāvasahassavā. Etthāti sahassalokadhātusaṅkhāte loke.

    तम्पीति तिविधम्पि लोकं। सब्बथा अवेदीति सब्बप्पकारतो पटिविज्झि। कथं पटिविज्झीति आह ‘‘तथा ही’’तिआदि। तथा हिस्साति इमस्स ‘‘सब्बथा विदितो’’ति एतेन सम्बन्धो। अस्साति अनेन भगवता। एको लोको सब्बे सत्ता आहारट्ठितिकाति याय पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्‍चयायत्तवुत्तिता वुत्ता, ताय सब्बो सङ्खारलोको एकविधो पकारन्तरस्स अभावतो। द्वे लोकातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो। नामग्गहणेन चेत्थ निब्बानस्स अग्गहणं तस्स अलोकसभावत्ता। ननु च ‘‘आहारट्ठितिका’’ति एत्थ पच्‍चयायत्तवुत्तिताय मग्गफलधम्मानम्पि लोकता आपज्‍जतीति? नापज्‍जति परिञ्‍ञेय्यानं दुक्खसच्‍चधम्मानं इध लोकोति अधिप्पेतत्ता। अथ वा न लुज्‍जति न पलुज्‍जतीति यो गहितो तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता।

    Tampīti tividhampi lokaṃ. Sabbathā avedīti sabbappakārato paṭivijjhi. Kathaṃ paṭivijjhīti āha ‘‘tathā hī’’tiādi. Tathā hissāti imassa ‘‘sabbathā vidito’’ti etena sambandho. Assāti anena bhagavatā. Eko loko sabbe sattā āhāraṭṭhitikāti yāya puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi imināva nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā. Nanu ca ‘‘āhāraṭṭhitikā’’ti ettha paccayāyattavuttitāya maggaphaladhammānampi lokatā āpajjatīti? Nāpajjati pariññeyyānaṃ dukkhasaccadhammānaṃ idha lokoti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā.

    तिस्सो वेदनाति सुखदुक्खउपेक्खावसेन। चत्तारो आहाराति कबळीकाराहारो फस्साहारो मनोसञ्‍चेतनाहारो विञ्‍ञाणाहारोति चत्तारो आहारा। तत्थ कबळीकाराहारो ओजट्ठमकं रूपं आहरतीति आहारो। फस्सो तिस्सो वेदना आहरतीति आहारो। मनोसञ्‍चेतना तीसु भवेसु पटिसन्धिं आहरतीति आहारो। विञ्‍ञाणं पटिसन्धिक्खणे नामरूपं आहरतीति आहारो। उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा। छ अज्झत्तिकानि आयतनानीति चक्खायतनादिमनायतनपरियन्तानि। सत्त विञ्‍ञाणट्ठितियोति नानत्तकाया नानत्तसञ्‍ञिनो, नानत्तकाया एकत्तसञ्‍ञिनो, एकत्तकाया नानत्तसञ्‍ञिनो, एकत्तकाया एकत्तसञ्‍ञिनो, हेट्ठिमा च तयो आरुप्पाति इमा सत्त ‘‘विञ्‍ञाणं तिट्ठति एत्थाति विञ्‍ञाणट्ठितियो’’ति वुच्‍चन्ति। तत्थ नानत्तं कायो एतेसं, नानत्तो वा कायो एतेसन्ति नानत्तकाया, नानत्तसञ्‍ञा एतेसं अत्थीति नानत्तसञ्‍ञिनो। इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो।

    Tisso vedanāti sukhadukkhaupekkhāvasena. Cattāro āhārāti kabaḷīkārāhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro āhārā. Tattha kabaḷīkārāhāro ojaṭṭhamakaṃ rūpaṃ āharatīti āhāro. Phasso tisso vedanā āharatīti āhāro. Manosañcetanā tīsu bhavesu paṭisandhiṃ āharatīti āhāro. Viññāṇaṃ paṭisandhikkhaṇe nāmarūpaṃ āharatīti āhāro. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Cha ajjhattikāni āyatanānīti cakkhāyatanādimanāyatanapariyantāni. Satta viññāṇaṭṭhitiyoti nānattakāyā nānattasaññino, nānattakāyā ekattasaññino, ekattakāyā nānattasaññino, ekattakāyā ekattasaññino, heṭṭhimā ca tayo āruppāti imā satta ‘‘viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhitiyo’’ti vuccanti. Tattha nānattaṃ kāyo etesaṃ, nānatto vā kāyo etesanti nānattakāyā, nānattasaññā etesaṃ atthīti nānattasaññino. Iminā nayena sesapadesupi attho veditabbo.

    सब्बे मनुस्सा (दी॰ नि॰ अट्ठ॰ २.१२७; अ॰ नि॰ अट्ठ॰ ३.७.४४-४५) छकामावचरा च देवा एकच्‍चे च विनिपातिका ‘‘नानत्तकाया नानत्तसञ्‍ञिनो’’ति वुच्‍चन्ति। अपरिमाणेसु हि चक्‍कवाळेसु अपरिमाणानं मनुस्सानं वण्णसण्ठानादिवसेन द्वेपि एकसदिसा नत्थि। येपि कत्थचि यमकभातरो वण्णेन वा सण्ठानेन वा एकसदिसा होन्ति, तेसम्पि आलोकितविलोकितकथितहसितगमनठानादीहि विसेसो होतियेव, पटिसन्धिसञ्‍ञा च नेसं तिहेतुकापि दुहेतुकापि अहेतुकापि होति, तस्मा सब्बेपि मनुस्सा नानत्तकाया नानत्तसञ्‍ञिनो। छकामावचरदेवेसु च केसञ्‍चि कायो नीलो होति, केसञ्‍चि पीतादिवण्णो, पटिसन्धिसञ्‍ञा च नेसं दुहेतुकापि तिहेतुकापि होति, तस्मा तेपि नानत्तकाया नानत्तसञ्‍ञिनो। एकच्‍चे विनिपातिका पन चतुअपायविनिमुत्तका उत्तरमाता यक्खिनी, पियङ्करमाता, धम्मगुत्ताति एवमादयो दट्ठब्बा। एतेसञ्हि ओदातकआळमङ्गुरच्छविसामवण्णादिवसेन चेव किसथूलरस्सदीघादिवसेन च कायो नाना होति, मनुस्सानं विय तिहेतुकदुहेतुकाहेतुकवसेन पटिसन्धिसञ्‍ञापि, ते पन देवा विय न महेसक्खा , कपणमनुस्सा विय अप्पेसक्खा दुल्‍लभघासच्छादना दुक्खपीळिता विहरन्ति, एकच्‍चे काळपक्खे दुक्खिता जुण्हपक्खे सुखिता होन्ति, तस्मा सुखसमुस्सयतो विनिपतितत्ता सुखसमुस्सयतो विनिपातो एतेसं अत्थीति विनिपातिकाति वुत्ता सतिपि देवभावे दिब्बसम्पत्तिया अभावतो। ये पनेत्थ तिहेतुका, तेसं धम्माभिसमयोपि होति। पियङ्करमाता हि यक्खिनी पच्‍चूससमये अनुरुद्धत्थेरस्स धम्मं सज्झायतो सुत्वा –

    Sabbe manussā (dī. ni. aṭṭha. 2.127; a. ni. aṭṭha. 3.7.44-45) chakāmāvacarā ca devā ekacce ca vinipātikā ‘‘nānattakāyā nānattasaññino’’ti vuccanti. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā ekasadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭhānādīhi viseso hotiyeva, paṭisandhisaññā ca nesaṃ tihetukāpi duhetukāpi ahetukāpi hoti, tasmā sabbepi manussā nānattakāyā nānattasaññino. Chakāmāvacaradevesu ca kesañci kāyo nīlo hoti, kesañci pītādivaṇṇo, paṭisandhisaññā ca nesaṃ duhetukāpi tihetukāpi hoti, tasmā tepi nānattakāyā nānattasaññino. Ekacce vinipātikā pana catuapāyavinimuttakā uttaramātā yakkhinī, piyaṅkaramātā, dhammaguttāti evamādayo daṭṭhabbā. Etesañhi odātakaāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghādivasena ca kāyo nānā hoti, manussānaṃ viya tihetukaduhetukāhetukavasena paṭisandhisaññāpi, te pana devā viya na mahesakkhā , kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti, ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā sukhasamussayato vinipāto etesaṃ atthīti vinipātikāti vuttā satipi devabhāve dibbasampattiyā abhāvato. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti. Piyaṅkaramātā hi yakkhinī paccūsasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā –

    ‘‘मा सद्दं करि पियङ्कर, भिक्खु धम्मपदानि भासति।

    ‘‘Mā saddaṃ kari piyaṅkara, bhikkhu dhammapadāni bhāsati;

    अपिच धम्मपदं विजानिय, पटिपज्‍जेम हिताय नो सिया॥

    Apica dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā.

    ‘‘पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे।

    ‘‘Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

    सिक्खेम सुसील्यमत्तनो, अपि मुच्‍चेम पिसाचयोनिया’’ति॥ (सं॰ नि॰ १.२४०) –

    Sikkhema susīlyamattano, api muccema pisācayoniyā’’ti. (saṃ. ni. 1.240) –

    एवं पुत्तकं सञ्‍ञापेत्वा तं दिवसं सोतापत्तिफलं पत्ता। उत्तरमाता पन भगवतो धम्मं सुत्वाव सोतापन्‍ना जाता। एवमिमेपि कायस्स चेव पटिसन्धिसञ्‍ञाय च नानत्ता ‘‘नानत्तकाया नानत्तसञ्‍ञिनो’’त्वेव सङ्ख्यं गच्छन्ति।

    Evaṃ puttakaṃ saññāpetvā taṃ divasaṃ sotāpattiphalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvāva sotāpannā jātā. Evamimepi kāyassa ceva paṭisandhisaññāya ca nānattā ‘‘nānattakāyā nānattasaññino’’tveva saṅkhyaṃ gacchanti.

    ब्रह्मपारिसज्‍जब्रह्मपुरोहितमहाब्रह्मसङ्खाता पन हीनमज्झिमपणीतभेदभिन्‍नेन पठमज्झानेन निब्बत्ता ब्रह्मकायिका चेव चतूसु अपायेसु सत्ता च ‘‘नानत्तकाया एकत्तसञ्‍ञिनो’’ति वुच्‍चन्ति। एतेसु हि ब्रह्मकायिकेसु ब्रह्मपुरोहितानं कायो ब्रह्मपारिसज्‍जेहि पमाणतो विपुलतरो होति, महाब्रह्मानं कायो पन ब्रह्मपुरोहितेहिपि पमाणतो विपुलतरो होति। कामञ्‍च नेसं पभावसेनपि कायो हेट्ठिमहेट्ठिमेहि उळारतरो होति, तं पन इध अप्पमाणं। तथा हि परित्ताभादीनं परित्तसुभादीनञ्‍च काये सतिपि पभावेमत्ते एकत्तवसेनेव ववत्थपीयतीति ‘‘एकत्तकाया’’त्वेव ते वुच्‍चन्ति। एवमिमे ब्रह्मकायिका कायस्स नानत्ता पठमज्झानविपाकवसेन पन पटिसन्धिसञ्‍ञाय च एकत्ता नानत्तकाया एकत्तसञ्‍ञिनो। यथा च ते, एवं चतूसु अपायेसु सत्ता। निरयेसु हि केसञ्‍चि गावुतं, केसञ्‍चि अड्ढयोजनं, केसञ्‍चि योजनं अत्तभावो होति, देवदत्तस्स पन योजनसतिको जातो। तिरच्छानेसुपि केचि खुद्दका, केचि महन्ता, पेत्तिविसयेपि केचि सट्ठिहत्था, केचि असीतिहत्था होन्ति, केचि सुवण्णा, केचि दुब्बण्णा, तथा कालकञ्‍चिका असुरा। अपि चेत्थ दीघपिट्ठिकपेता नाम सट्ठियोजनिकापि होन्ति, पटिसन्धिसञ्‍ञा पन सब्बेसम्पि अकुसलविपाकाहेतुकाव होति। इति आपायिकापि ‘‘नानत्तकाया एकत्तसञ्‍ञिनो’’त्वेव सङ्ख्यं गच्छन्ति।

    Brahmapārisajjabrahmapurohitamahābrahmasaṅkhātā pana hīnamajjhimapaṇītabhedabhinnena paṭhamajjhānena nibbattā brahmakāyikā ceva catūsu apāyesu sattā ca ‘‘nānattakāyā ekattasaññino’’ti vuccanti. Etesu hi brahmakāyikesu brahmapurohitānaṃ kāyo brahmapārisajjehi pamāṇato vipulataro hoti, mahābrahmānaṃ kāyo pana brahmapurohitehipi pamāṇato vipulataro hoti. Kāmañca nesaṃ pabhāvasenapi kāyo heṭṭhimaheṭṭhimehi uḷārataro hoti, taṃ pana idha appamāṇaṃ. Tathā hi parittābhādīnaṃ parittasubhādīnañca kāye satipi pabhāvematte ekattavaseneva vavatthapīyatīti ‘‘ekattakāyā’’tveva te vuccanti. Evamime brahmakāyikā kāyassa nānattā paṭhamajjhānavipākavasena pana paṭisandhisaññāya ca ekattā nānattakāyā ekattasaññino. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā, pettivisayepi keci saṭṭhihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā, tathā kālakañcikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti, paṭisandhisaññā pana sabbesampi akusalavipākāhetukāva hoti. Iti āpāyikāpi ‘‘nānattakāyā ekattasaññino’’tveva saṅkhyaṃ gacchanti.

    दुतियज्झानभूमिका पन परित्ताभा अप्पमाणाभा आभस्सरा ‘‘एकत्तकाया नानत्तसञ्‍ञिनो’’ति वुच्‍चन्ति। नेसञ्हि सब्बेसं कायो एकप्पमाणोव होति, पटिसन्धिसञ्‍ञा पन दुतियततियज्झानविपाकवसेन नाना होति।

    Dutiyajjhānabhūmikā pana parittābhā appamāṇābhā ābhassarā ‘‘ekattakāyā nānattasaññino’’ti vuccanti. Nesañhi sabbesaṃ kāyo ekappamāṇova hoti, paṭisandhisaññā pana dutiyatatiyajjhānavipākavasena nānā hoti.

    परित्तसुभा अप्पमाणसुभा सुभकिण्हा पन ततियज्झानभूमिका एकत्तकाया एकत्तसञ्‍ञिनो। तेसं वुत्तनयेन कायस्स चेव चतुत्थज्झानविपाकवसेन पटिसन्धिसञ्‍ञाय च एकत्ता। ‘‘वेहप्फलापि इमंयेव चतुत्थविञ्‍ञाणट्ठितिं भजन्ति कायस्स चेव पञ्‍चमज्झानविपाकवसेन पटिसन्धिसञ्‍ञाय च एकरूपत्ता। सुद्धावासा पन अपुनरावत्तनतो विवट्टपक्खे ठिता, न सब्बकालिका। कप्पसतसहस्सम्पि असङ्ख्येय्यम्पि बुद्धसुञ्‍ञे लोके नुप्पज्‍जन्ति, सोळसकप्पसहस्सब्भन्तरे बुद्धेसु उप्पज्‍जन्तेसुयेव उप्पज्‍जन्ति, धम्मचक्‍कप्पवत्तिस्स भगवतो खन्धावारट्ठानसदिसा होन्ति, तस्मा नेव विञ्‍ञाणट्ठितिं, न सत्तावासं भजन्ती’’ति वदन्ति। महासीवत्थेरो पन ‘‘न खो पन सो सारिपुत्त आवासो सुलभरूपो, यो मया अनावुट्ठपुब्बो इमिना दीघेन अद्धुना अञ्‍ञत्र सुद्धावासेहि देवेही’’ति (म॰ नि॰ १.१६०) इमिना सुत्तेन ‘‘सुद्धावासापि चतुत्थविञ्‍ञाणट्ठितिं चतुत्थसत्तावासं भजन्ती’’ति वदति, तं अप्पटिबाहियत्ता सुत्तस्स अनुञ्‍ञातं। तस्मा असञ्‍ञसत्तं अपनेत्वा परित्तसुभादीसु अकनिट्ठपरियोसानासु नवसु भूमीसु सत्ता ‘‘एकत्तकाया एकत्तसञ्‍ञिनो’’ति गहेतब्बा।

    Parittasubhā appamāṇasubhā subhakiṇhā pana tatiyajjhānabhūmikā ekattakāyā ekattasaññino. Tesaṃ vuttanayena kāyassa ceva catutthajjhānavipākavasena paṭisandhisaññāya ca ekattā. ‘‘Vehapphalāpi imaṃyeva catutthaviññāṇaṭṭhitiṃ bhajanti kāyassa ceva pañcamajjhānavipākavasena paṭisandhisaññāya ca ekarūpattā. Suddhāvāsā pana apunarāvattanato vivaṭṭapakkhe ṭhitā, na sabbakālikā. Kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke nuppajjanti, soḷasakappasahassabbhantare buddhesu uppajjantesuyeva uppajjanti, dhammacakkappavattissa bhagavato khandhāvāraṭṭhānasadisā honti, tasmā neva viññāṇaṭṭhitiṃ, na sattāvāsaṃ bhajantī’’ti vadanti. Mahāsīvatthero pana ‘‘na kho pana so sāriputta āvāso sulabharūpo, yo mayā anāvuṭṭhapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti (ma. ni. 1.160) iminā suttena ‘‘suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsaṃ bhajantī’’ti vadati, taṃ appaṭibāhiyattā suttassa anuññātaṃ. Tasmā asaññasattaṃ apanetvā parittasubhādīsu akaniṭṭhapariyosānāsu navasu bhūmīsu sattā ‘‘ekattakāyā ekattasaññino’’ti gahetabbā.

    असञ्‍ञसत्ता पन विञ्‍ञाणाभावा एत्थ सङ्गहं न गच्छन्ति। तथा हि अनुप्पन्‍ने बुद्धे तित्थायतने पब्बजिता वायोकसिणे परिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा ततो वुट्ठाय ‘‘धी चित्तं, धी चित्तं, चित्तस्स नाम अभावोयेव साधु। चित्तञ्हि निस्साय वधबन्धादिपच्‍चयं दुक्खं उप्पज्‍जति, चित्ते असति नत्थेत’’न्ति खन्तिं रुचिं उप्पादेत्वा अपरिहीनज्झाना कालं कत्वा रूपपटिसन्धिवसेन असञ्‍ञभवे निब्बत्तन्ति। यो यस्स इरियापथो मनुस्सलोके पणिहितो अहोसि, सो तेन इरियापथेन निब्बत्तित्वा पञ्‍च कप्पसतानि ठितो वा निसिन्‍नो वा निपन्‍नो वा होति। एवं चित्तविरागभावनावसेन तेसं तत्थ विञ्‍ञाणुप्पत्ति न होतीति विञ्‍ञाणाभावतो विञ्‍ञाणट्ठितिं ते न भजन्ति। नेवसञ्‍ञानासञ्‍ञायतनं पन यथेव सञ्‍ञाय, एवं विञ्‍ञाणस्सपि सुखुमत्ता विञ्‍ञाणट्ठितीसु सङ्गहं न गच्छति। तञ्हि सञ्‍ञाय विय विञ्‍ञाणस्सपि सङ्खारावसेससुखुमभावप्पत्तत्ता परिब्यत्तविञ्‍ञाणकिच्‍चाभावतो नेव विञ्‍ञाणं , न च सब्बसो अविञ्‍ञाणं होतीति नेवविञ्‍ञाणा नाविञ्‍ञाणं, तस्मा परिप्फुटविञ्‍ञाणकिच्‍चवन्तीसु विञ्‍ञाणट्ठितीसु सङ्गहं न गच्छति। तस्मा विनिपातिकेहि सद्धिं छकामावचरदेवा मनुस्सा च नानत्तकाया नानत्तसञ्‍ञिनो, पठमज्झानभूमिका अपायसत्ता च नानत्तकाया एकत्तसञ्‍ञिनो, दुतियज्झानभूमिका एकत्तकाया नानत्तसञ्‍ञिनो, ततियज्झानभूमिका असञ्‍ञसत्तं वज्‍जेत्वा सेसा चतुत्थज्झानभूमिका च एकत्तकाया एकत्तसञ्‍ञिनोति इमा चतस्सो विञ्‍ञाणट्ठितियो नेवसञ्‍ञानासञ्‍ञायतनं वज्‍जेत्वा आकासानञ्‍चायतनादिहेट्ठिमारुप्पत्तयेन सद्धिं ‘‘सत्त विञ्‍ञाणट्ठितियो’’ति वेदितब्बा।

    Asaññasattā pana viññāṇābhāvā ettha saṅgahaṃ na gacchanti. Tathā hi anuppanne buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya ‘‘dhī cittaṃ, dhī cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya vadhabandhādipaccayaṃ dukkhaṃ uppajjati, citte asati nattheta’’nti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃ katvā rūpapaṭisandhivasena asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā pañca kappasatāni ṭhito vā nisinno vā nipanno vā hoti. Evaṃ cittavirāgabhāvanāvasena tesaṃ tattha viññāṇuppatti na hotīti viññāṇābhāvato viññāṇaṭṭhitiṃ te na bhajanti. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya, evaṃ viññāṇassapi sukhumattā viññāṇaṭṭhitīsu saṅgahaṃ na gacchati. Tañhi saññāya viya viññāṇassapi saṅkhārāvasesasukhumabhāvappattattā paribyattaviññāṇakiccābhāvato neva viññāṇaṃ , na ca sabbaso aviññāṇaṃ hotīti nevaviññāṇā nāviññāṇaṃ, tasmā paripphuṭaviññāṇakiccavantīsu viññāṇaṭṭhitīsu saṅgahaṃ na gacchati. Tasmā vinipātikehi saddhiṃ chakāmāvacaradevā manussā ca nānattakāyā nānattasaññino, paṭhamajjhānabhūmikā apāyasattā ca nānattakāyā ekattasaññino, dutiyajjhānabhūmikā ekattakāyā nānattasaññino, tatiyajjhānabhūmikā asaññasattaṃ vajjetvā sesā catutthajjhānabhūmikā ca ekattakāyā ekattasaññinoti imā catasso viññāṇaṭṭhitiyo nevasaññānāsaññāyatanaṃ vajjetvā ākāsānañcāyatanādiheṭṭhimāruppattayena saddhiṃ ‘‘satta viññāṇaṭṭhitiyo’’ti veditabbā.

    अट्ठ लोकधम्माति लाभो अलाभो यसो अयसो निन्दा पसंसा सुखं दुक्खन्ति इमे अट्ठ लोकस्स धम्मत्ता लोकधम्मा। इमे हि सत्तलोकस्स अवस्संभाविनो धम्मा, तस्मा एतेहि विनिमुत्तो नाम कोचि सत्तो नत्थि। ते हि अपरापरं कदाचि लोकं अनुपतन्ति, कदाचि ते लोको च अनुपतति। वुत्तम्पि चेतं ‘‘अट्ठिमे, भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तती’’ति (अ॰ नि॰ ८.६)। घासच्छादनादीनं लद्धि, तानि एव वा लद्धब्बतो लाभो। तदभावो अलाभो। लाभग्गहणेन चेत्थ तब्बिसयो अनुरोधो गहितो, अलाभग्गहणेन विरोधो। एवं यसादीसुपि तब्बिसयअनुरोधविरोधानं गहणं वेदितब्बं। लाभे पन आगते अलाभो आगतोयेव होतीति लाभो च अलाभो च वुत्तो। यसादीसुपि एसेव नयो। तथा च लोहिते सति तदुपघातवसेन पुब्बो विय लाभादीसु अनुरोधे सति अलाभादीसु विरोधो लद्धावसरो एव होति।

    Aṭṭha lokadhammāti lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ime aṭṭha lokassa dhammattā lokadhammā. Ime hi sattalokassa avassaṃbhāvino dhammā, tasmā etehi vinimutto nāma koci satto natthi. Te hi aparāparaṃ kadāci lokaṃ anupatanti, kadāci te loko ca anupatati. Vuttampi cetaṃ ‘‘aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattatī’’ti (a. ni. 8.6). Ghāsacchādanādīnaṃ laddhi, tāni eva vā laddhabbato lābho. Tadabhāvo alābho. Lābhaggahaṇena cettha tabbisayo anurodho gahito, alābhaggahaṇena virodho. Evaṃ yasādīsupi tabbisayaanurodhavirodhānaṃ gahaṇaṃ veditabbaṃ. Lābhe pana āgate alābho āgatoyeva hotīti lābho ca alābho ca vutto. Yasādīsupi eseva nayo. Tathā ca lohite sati tadupaghātavasena pubbo viya lābhādīsu anurodhe sati alābhādīsu virodho laddhāvasaro eva hoti.

    नव सत्तावासाति हेट्ठा वुत्तसत्तविञ्‍ञाणट्ठितियो एव असञ्‍ञसत्तचतुत्थारुप्पेहि सद्धिं ‘‘नव सत्तावासा’’ति वुच्‍चन्ति। सत्ता आवसन्ति एतेसूति सत्तावासा, नानत्तकायनानत्तसञ्‍ञीआदिभेदा सत्तनिकाया। ते हि सत्तनिकाया तप्परियापन्‍नानं सत्तानं ताय एव तप्परियापन्‍नताय आधारो विय वत्तब्बतं अरहन्ति समुदायाधारताय अवयवस्स यथा ‘‘रुक्खे साखा’’ति। सुद्धावासानम्पि सत्तावासग्गहणे कारणं हेट्ठा वुत्तमेव।

    Nava sattāvāsāti heṭṭhā vuttasattaviññāṇaṭṭhitiyo eva asaññasattacatutthāruppehi saddhiṃ ‘‘nava sattāvāsā’’ti vuccanti. Sattā āvasanti etesūti sattāvāsā, nānattakāyanānattasaññīādibhedā sattanikāyā. Te hi sattanikāyā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti samudāyādhāratāya avayavassa yathā ‘‘rukkhe sākhā’’ti. Suddhāvāsānampi sattāvāsaggahaṇe kāraṇaṃ heṭṭhā vuttameva.

    दसायतनानीति अरूपसभावं मनायतनं रूपारूपादिमिस्सकं धम्मायतनञ्‍च ठपेत्वा केवलं रूपधम्मानंयेव वसेन चक्खायतनादयो पञ्‍च, रूपायतनादयो पञ्‍चाति दसायतनानि वुत्तानि, मनायतनधम्मायतनेहि पन सद्धिं तानियेव ‘‘द्वादसायतनानी’’ति वुत्तानि।

    Dasāyatanānīti arūpasabhāvaṃ manāyatanaṃ rūpārūpādimissakaṃ dhammāyatanañca ṭhapetvā kevalaṃ rūpadhammānaṃyeva vasena cakkhāyatanādayo pañca, rūpāyatanādayo pañcāti dasāyatanāni vuttāni, manāyatanadhammāyatanehi pana saddhiṃ tāniyeva ‘‘dvādasāyatanānī’’ti vuttāni.

    कस्मा पनेत्थ चक्खादयो ‘‘आयतनानी’’ति वुच्‍चन्ति? आयतनतो (विभ॰ अट्ठ॰ १५४) आयानं वा तननतो आयतस्स च नयनतो आयतनानि। चक्खुरूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिना किच्‍चेन आयतन्ति उट्ठहन्ति घटन्ति वायमन्ति, ते च पन आयभूते धम्मे एतानि तनोन्ति वित्थारेन्ति, इदञ्‍च अनमतग्गे संसारे पवत्तं अतिविय आयतं संसारदुक्खं याव न निवत्तति, ताव नयन्ति पवत्तयन्ति, तस्मा ‘‘आयतनानी’’ति वुच्‍चन्ति। अपि च निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठेन सञ्‍जातिदेसट्ठेन कारणट्ठेन च आयतनानि। तथा हि लोके ‘‘इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्‍चति। ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरो। सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’तिआदीसु (अ॰ नि॰ ५.३८) समोसरणट्ठानं। ‘‘दक्खिणापथो गुन्‍नं आयतन’’न्तिआदीसु सञ्‍जातिदेसो। ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (म॰ नि॰ ३.१५८; अ॰ नि॰ ३.१०२; ५.२३) कारणं आयतनन्ति वुच्‍चति। चक्खुआदीसु च ते ते चित्तचेतसिका धम्मा निवसन्ति तदायत्तवुत्तितायाति चक्खादयो तेसं निवासट्ठानं। चक्खादीसु च ते आकिण्णा तन्‍निस्सितत्ता तदारम्मणत्ता चाति चक्खादयोव नेसं आकरो। तत्थ तत्थ वत्थुद्वारारम्मणवसेन समोसरणतो चक्खादयोव नेसं समोसरणट्ठानं। तन्‍निस्सयारम्मणभावेन तत्थेव उप्पत्तितो चक्खादयोव नेसं सञ्‍जातिदेसो। चक्खादीनं अभावे अभावतो चक्खादयोव नेसं कारणन्ति यथावुत्तेनत्थेन चक्खु च तं आयतनञ्‍चाति चक्खायतनं। एवं सेसानिपि।

    Kasmā panettha cakkhādayo ‘‘āyatanānī’’ti vuccanti? Āyatanato (vibha. aṭṭha. 154) āyānaṃ vā tananato āyatassa ca nayanato āyatanāni. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti, te ca pana āyabhūte dhamme etāni tanonti vitthārenti, idañca anamatagge saṃsāre pavattaṃ ativiya āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayanti pavattayanti, tasmā ‘‘āyatanānī’’ti vuccanti. Api ca nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanāni. Tathā hi loke ‘‘issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (ma. ni. 3.158; a. ni. 3.102; 5.23) kāraṇaṃ āyatananti vuccati. Cakkhuādīsu ca te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo tesaṃ nivāsaṭṭhānaṃ. Cakkhādīsu ca te ākiṇṇā tannissitattā tadārammaṇattā cāti cakkhādayova nesaṃ ākaro. Tattha tattha vatthudvārārammaṇavasena samosaraṇato cakkhādayova nesaṃ samosaraṇaṭṭhānaṃ. Tannissayārammaṇabhāvena tattheva uppattito cakkhādayova nesaṃ sañjātideso. Cakkhādīnaṃ abhāve abhāvato cakkhādayova nesaṃ kāraṇanti yathāvuttenatthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ. Evaṃ sesānipi.

    इमानेव पन द्वादसायतनानि चक्खुविञ्‍ञाणादिछविञ्‍ञाणेहि सद्धिं अट्ठारस विदहनादितो ‘‘धातुयो’’ति वुच्‍चन्ति। तथा हि चक्खादीसु एकेको धम्मो यथासम्भवं विदहति, धीयते, विधानं, विधीयते एताय, एत्थ वा धीयतीति धातूति वुच्‍चति। लोकिया हि धातुयो कारणभावेन ववत्थिताव हुत्वा सुवण्णरजतादिधातुयो विय सुवण्णरजतादिं, अनेकप्पकारं संसारदुक्खं विदहन्ति, भारहारेहि च भारो विय सत्तेहि धीयन्ति धारीयन्ति, दुक्खविधानमत्तमेव चेता अवसवत्तनतो। एताहि च कारणभूताहि संसारदुक्खं सत्तेहि अनुविधीयति, तथाविहितञ्‍च तं एतास्वेव धीयति ठपीयति, तस्मा ‘‘धातुयो’’ति वुच्‍चन्ति। अपि च यथा तित्थियानं अत्ता नाम सभावतो नत्थि, न एवमेता, एता पन अत्तनो सभावं धारेन्तीति धातुयो। यथा च लोके विचित्ता हरितालमनोसिलादयो सेलावयवा ‘‘धातुयो’’ति वुच्‍चन्ति, एवमेतापि धातुयो विय धातुयो। विचित्ता हेता ञाणञेय्यावयवाति। यथा वा सरीरसङ्खातस्स समुदायस्स अवयवभूतेसु रससोणितादीसु अञ्‍ञमञ्‍ञविसभागलक्खणपरिच्छिन्‍नेसु धातुसमञ्‍ञा, एवमेतेसुपि पञ्‍चक्खन्धसङ्खातस्स अत्तभावस्स अवयवेसु धातुसमञ्‍ञा वेदितब्बा। अञ्‍ञमञ्‍ञविसभागलक्खणपरिच्छिन्‍ना हेते चक्खादयोति। अपि च धातूति निज्‍जीवमत्तस्सेतं अधिवचनं। तथा हि भगवा ‘‘छधातुरो अयं भिक्खु पुरिसो’’तिआदीसु (म॰ नि॰ ३.३४३) जीवसञ्‍ञासमूहननत्थं धातुदेसनमकासि। तस्मा निज्‍जीवट्ठेनपि धातुयोति वुच्‍चन्ति।

    Imāneva pana dvādasāyatanāni cakkhuviññāṇādichaviññāṇehi saddhiṃ aṭṭhārasa vidahanādito ‘‘dhātuyo’’ti vuccanti. Tathā hi cakkhādīsu ekeko dhammo yathāsambhavaṃ vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā dhīyatīti dhātūti vuccati. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitāva hutvā suvaṇṇarajatādidhātuyo viya suvaṇṇarajatādiṃ, anekappakāraṃ saṃsāradukkhaṃ vidahanti, bhārahārehi ca bhāro viya sattehi dhīyanti dhārīyanti, dukkhavidhānamattameva cetā avasavattanato. Etāhi ca kāraṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati, tathāvihitañca taṃ etāsveva dhīyati ṭhapīyati, tasmā ‘‘dhātuyo’’ti vuccanti. Api ca yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā, etā pana attano sabhāvaṃ dhārentīti dhātuyo. Yathā ca loke vicittā haritālamanosilādayo selāvayavā ‘‘dhātuyo’’ti vuccanti, evametāpi dhātuyo viya dhātuyo. Vicittā hetā ñāṇañeyyāvayavāti. Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññavisabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamaññavisabhāgalakkhaṇaparicchinnā hete cakkhādayoti. Api ca dhātūti nijjīvamattassetaṃ adhivacanaṃ. Tathā hi bhagavā ‘‘chadhāturo ayaṃ bhikkhu puriso’’tiādīsu (ma. ni. 3.343) jīvasaññāsamūhananatthaṃ dhātudesanamakāsi. Tasmā nijjīvaṭṭhenapi dhātuyoti vuccanti.

    एत्थ च ‘‘आहारट्ठितिका’’ति पच्‍चयायत्तवुत्तितावचनेन सङ्खारानं अनिच्‍चता, ताय च ‘‘यदनिच्‍चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५) वचनतो दुक्खानत्तता च पकासिता होन्तीति तीणिपि सामञ्‍ञलक्खणानि गहितानि। नामन्ति चत्तारो अरूपिनो खन्धा, ते च अत्थतो फस्सादयो। रूपन्ति भूतुपादायरूपानि, तानि च अत्थतो पथवीआदयोति अविसेसेनेव सलक्खणतो सङ्खारा गहिता। तग्गहणेनेव ये ते सविसेसा कुसलादयो हेतुआदयो च, तेपि गहिता एव होन्तीति आह ‘‘इति अयं सङ्खारलोकोपि सब्बथा विदितो’’ति।

    Ettha ca ‘‘āhāraṭṭhitikā’’ti paccayāyattavuttitāvacanena saṅkhārānaṃ aniccatā, tāya ca ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) vacanato dukkhānattatā ca pakāsitā hontīti tīṇipi sāmaññalakkhaṇāni gahitāni. Nāmanti cattāro arūpino khandhā, te ca atthato phassādayo. Rūpanti bhūtupādāyarūpāni, tāni ca atthato pathavīādayoti aviseseneva salakkhaṇato saṅkhārā gahitā. Taggahaṇeneva ye te savisesā kusalādayo hetuādayo ca, tepi gahitā eva hontīti āha ‘‘iti ayaṃ saṅkhāralokopi sabbathā vidito’’ti.

    एवं सङ्खारलोकस्स सब्बथा विदितभावं दस्सेत्वा इदानि सत्तलोकस्सपि सब्बथा विदितभावं दस्सेन्तो ‘‘यस्मा पनेसा’’तिआदिमाह। तत्थ आसयं जानातीति आगम्म चित्तं सेति एत्थाति आसयो मिगासयो विय। यथा मिगो गोचराय गन्त्वा पच्‍चागन्त्वा तत्थेव वनगहने सयतीति सो तस्स आसयो, एवं अञ्‍ञथा पवत्तित्वापि चित्तं आगम्म यत्थ सेति, सो तस्स आसयोति वुच्‍चति। सो पन सस्सतदिट्ठिआदिवसेन चतुब्बिधो। वुत्तञ्‍च –

    Evaṃ saṅkhāralokassa sabbathā viditabhāvaṃ dassetvā idāni sattalokassapi sabbathā viditabhāvaṃ dassento ‘‘yasmā panesā’’tiādimāha. Tattha āsayaṃ jānātīti āgamma cittaṃ seti etthāti āsayo migāsayo viya. Yathā migo gocarāya gantvā paccāgantvā tattheva vanagahane sayatīti so tassa āsayo, evaṃ aññathā pavattitvāpi cittaṃ āgamma yattha seti, so tassa āsayoti vuccati. So pana sassatadiṭṭhiādivasena catubbidho. Vuttañca –

    ‘‘सस्सतुच्छेददिट्ठी च, खन्ति चेवानुलोमिका।

    ‘‘Sassatucchedadiṭṭhī ca, khanti cevānulomikā;

    यथाभूतञ्‍च यं ञाणं, एतं आसयसद्दित’’न्ति॥

    Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita’’nti.

    तत्थ सब्बदिट्ठीनं सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपि दिट्ठिगतिका सत्ता इमा एव द्वे दिट्ठियो सन्‍निस्सिता। यथाह ‘‘द्वयनिस्सितो ख्वायं कच्‍चान लोको येभुय्येन अत्थितञ्‍चेव नत्थितञ्‍चा’’ति (सं॰ नि॰ २.१५)। अत्थिताति हि सस्सतग्गाहो अधिप्पेतो, नत्थिताति उच्छेदग्गाहो। अयं ताव वट्टनिस्सितानं पुथुज्‍जनानं आसयो, विवट्टनिस्सितानं पन सुद्धसत्तानं अनुलोमिका खन्ति यथाभूतञाणन्ति दुविधो आसयो। तत्थ ‘‘अनुलोमिका खन्ति विपस्सनाञाणं, यथाभूतञाणं पन मग्गञाण’’न्ति सम्मोहविनोदनिया विभङ्गट्ठकथायं (विभ॰ अट्ठ॰ ८१५) वुत्तं । तं चतुब्बिधम्पि सत्तानं आसयं जानाति, जानन्तो च तेसं दिट्ठिगतानं तेसञ्‍च ञाणानं अप्पवत्तिक्खणेपि जानाति। वुत्तञ्हेतं –

    Tattha sabbadiṭṭhīnaṃ sassatucchedadiṭṭhīhi saṅgahitattā sabbepi diṭṭhigatikā sattā imā eva dve diṭṭhiyo sannissitā. Yathāha ‘‘dvayanissito khvāyaṃ kaccāna loko yebhuyyena atthitañceva natthitañcā’’ti (saṃ. ni. 2.15). Atthitāti hi sassataggāho adhippeto, natthitāti ucchedaggāho. Ayaṃ tāva vaṭṭanissitānaṃ puthujjanānaṃ āsayo, vivaṭṭanissitānaṃ pana suddhasattānaṃ anulomikā khanti yathābhūtañāṇanti duvidho āsayo. Tattha ‘‘anulomikā khanti vipassanāñāṇaṃ, yathābhūtañāṇaṃ pana maggañāṇa’’nti sammohavinodaniyā vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 815) vuttaṃ . Taṃ catubbidhampi sattānaṃ āsayaṃ jānāti, jānanto ca tesaṃ diṭṭhigatānaṃ tesañca ñāṇānaṃ appavattikkhaṇepi jānāti. Vuttañhetaṃ –

    ‘‘कामं सेवन्तञ्‍ञेव जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति, कामं सेवन्तञ्‍ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’’’तिआदि (पटि॰ म॰ १.११३)।

    ‘‘Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti, kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’’’tiādi (paṭi. ma. 1.113).

    अनुसयं जानातीति अनु अनु सयन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्‍जन्तीति अत्थो। एतेन नेसं कारणलाभे उप्पज्‍जनारहतं दस्सेति। अप्पहीना हि किलेसा कारणलाभे सति उप्पज्‍जन्ति। के पन ते? कामरागादयो सत्त अनागता किलेसा, अतीता पच्‍चुप्पन्‍ना च तंसभावत्ता तथा वुच्‍चन्ति। न हि धम्मानं कालभेदेन सभावभेदो अत्थि, तं सत्तविधं अनुसयं तस्स तस्स सत्तस्स सन्ताने परोपरभावेन पवत्तमानं जानाति।

    Anusayaṃ jānātīti anu anu sayantīti anusayā, anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Etena nesaṃ kāraṇalābhe uppajjanārahataṃ dasseti. Appahīnā hi kilesā kāraṇalābhe sati uppajjanti. Ke pana te? Kāmarāgādayo satta anāgatā kilesā, atītā paccuppannā ca taṃsabhāvattā tathā vuccanti. Na hi dhammānaṃ kālabhedena sabhāvabhedo atthi, taṃ sattavidhaṃ anusayaṃ tassa tassa sattassa santāne paroparabhāvena pavattamānaṃ jānāti.

    चरितं जानातीति एत्थ चरितन्ति सुचरितदुच्‍चरितं। तञ्हि विभङ्गे (विभ॰ ८१४ आदयो) चरितनिद्देसे निद्दिट्ठं। अथ वा चरितन्ति चरिया वेदितब्बा। ता पन रागदोसमोहसद्धाबुद्धिवितक्‍कवसेन छ मूलचरिया, तासं अपरियन्तो अन्तरभेदो, संसग्गभेदो पन तेसट्ठिविधो। तं चरितं सभावतो संकिलेसतो वोदानतो समुट्ठानतो फलतो निस्सन्दतोति एवमादिना पकारेन जानाति।

    Caritaṃ jānātīti ettha caritanti sucaritaduccaritaṃ. Tañhi vibhaṅge (vibha. 814 ādayo) caritaniddese niddiṭṭhaṃ. Atha vā caritanti cariyā veditabbā. Tā pana rāgadosamohasaddhābuddhivitakkavasena cha mūlacariyā, tāsaṃ apariyanto antarabhedo, saṃsaggabhedo pana tesaṭṭhividho. Taṃ caritaṃ sabhāvato saṃkilesato vodānato samuṭṭhānato phalato nissandatoti evamādinā pakārena jānāti.

    अधिमुत्तिं जानातीति एत्थ अधिमुत्तीति अज्झासयधातु। सा दुविधा हीनाधिमुत्ति पणीताधिमुत्तीति। याय हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेयेव सेवन्ति, पणीताधिमुत्तिका च पणीताधिमुत्तिके एव। सचे हि आचरियुपज्झाया न सीलवन्तो होन्ति, सद्धिविहारिका सीलवन्तो होन्ति, ते अत्तनो आचरियुपज्झायेपि न उपसङ्कमन्ति, अत्तना सदिसे सारुप्पभिक्खूयेव उपसङ्कमन्ति। सचे आचरियुपज्झाया सारुप्पभिक्खू, इतरे असारुप्पा, तेपि न आचरियुपज्झाये उपसङ्कमन्ति, अत्तना सदिसे हीनाधिमुत्तिके एव उपसङ्कमन्ति। तिपिटकचूळाभयत्थेरो किर नागदीपे चेतियवन्दनाय पञ्‍चहि भिक्खुसतेहि सद्धिं गच्छन्तो एकस्मिं गामे मनुस्सेहि निमन्तितो थेरेन च सद्धिं एको असारुप्पभिक्खु अत्थि, धुरविहारेपि एको असारुप्पभिक्खु अत्थि, भिक्खुसङ्घेसु गामं ओसरन्तेसु ते उभो जना किञ्‍चापि आगन्तुकेन नेवासिको, नेवासिकेन वा आगन्तुको न दिट्ठपुब्बो, एवं सन्तेपि एकतो हुत्वा हसित्वा हसित्वा कथयमाना अट्ठंसु। थेरो दिस्वा ‘‘सम्मासम्बुद्धेन जानित्वा धातुसंयुत्तं (सं॰ नि॰ २.८५ आदयो) कथित’’न्ति आह। एवमयं हीनाधिमुत्तिकादीनं अञ्‍ञमञ्‍ञोपसेवनादिनियामिका अज्झासयधातु अज्झासयभावो अधिमुत्तीति वुच्‍चति, तं अधिमुत्तिं जानाति। ‘‘इमस्स अधिमुत्ति हीना, इमस्स पणीता। तत्थापि इमस्स मुदु, इमस्स मुदुतरा, इमस्स मुदुतमा’’तिआदिना पटिविज्झति। अधिमुत्तिया पन तिक्खमुदुभावादिको इन्द्रियानं तिक्खमुदुभावादिना वेदितब्बो।

    Adhimuttiṃ jānātīti ettha adhimuttīti ajjhāsayadhātu. Sā duvidhā hīnādhimutti paṇītādhimuttīti. Yāya hīnādhimuttikā sattā hīnādhimuttikeyeva sevanti, paṇītādhimuttikā ca paṇītādhimuttike eva. Sace hi ācariyupajjhāyā na sīlavanto honti, saddhivihārikā sīlavanto honti, te attano ācariyupajjhāyepi na upasaṅkamanti, attanā sadise sāruppabhikkhūyeva upasaṅkamanti. Sace ācariyupajjhāyā sāruppabhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attanā sadise hīnādhimuttike eva upasaṅkamanti. Tipiṭakacūḷābhayatthero kira nāgadīpe cetiyavandanāya pañcahi bhikkhusatehi saddhiṃ gacchanto ekasmiṃ gāme manussehi nimantito therena ca saddhiṃ eko asāruppabhikkhu atthi, dhuravihārepi eko asāruppabhikkhu atthi, bhikkhusaṅghesu gāmaṃ osarantesu te ubho janā kiñcāpi āgantukena nevāsiko, nevāsikena vā āgantuko na diṭṭhapubbo, evaṃ santepi ekato hutvā hasitvā hasitvā kathayamānā aṭṭhaṃsu. Thero disvā ‘‘sammāsambuddhena jānitvā dhātusaṃyuttaṃ (saṃ. ni. 2.85 ādayo) kathita’’nti āha. Evamayaṃ hīnādhimuttikādīnaṃ aññamaññopasevanādiniyāmikā ajjhāsayadhātu ajjhāsayabhāvo adhimuttīti vuccati, taṃ adhimuttiṃ jānāti. ‘‘Imassa adhimutti hīnā, imassa paṇītā. Tatthāpi imassa mudu, imassa mudutarā, imassa mudutamā’’tiādinā paṭivijjhati. Adhimuttiyā pana tikkhamudubhāvādiko indriyānaṃ tikkhamudubhāvādinā veditabbo.

    अप्परजक्खेति पञ्‍ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसन्ति अप्परजक्खा, अप्पं वा रागादिरजं एतेसन्ति अप्परजक्खा, अनुस्सदरागादिरजा सत्ता। ते अप्परजक्खे। महारजक्खेति एत्थापि एसेव नयो, उस्सदरागादिरजा महारजक्खा। जानातीति ‘‘इमस्स रागरजो अप्पो, इमस्स दोसरजो अप्पो’’तिआदिना अप्परजक्खादिके जानाति।

    Apparajakkheti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesanti apparajakkhā, appaṃ vā rāgādirajaṃ etesanti apparajakkhā, anussadarāgādirajā sattā. Te apparajakkhe. Mahārajakkheti etthāpi eseva nayo, ussadarāgādirajā mahārajakkhā. Jānātīti ‘‘imassa rāgarajo appo, imassa dosarajo appo’’tiādinā apparajakkhādike jānāti.

    तिक्खिन्द्रियेति तिखिणेहि सद्धादीहि इन्द्रियेहि समन्‍नागते। मुदिन्द्रियेति मुदुकेहि सद्धादीहि इन्द्रियेहि समन्‍नागते। उभयत्थापि उपनिस्सयभूतिन्द्रियानि अधिप्पेतानि। स्वाकारेति सुन्दराकारे, कल्याणपकतिके विवट्टज्झासयेति अत्थो। येसं वा आसयादयो आकारा कोट्ठासा सुन्दरा, ते स्वाकारा। विपरीता द्वाकारा। सुविञ्‍ञापयेति सम्मत्तनियामं विञ्‍ञापेतुं सुकरे सद्धे पञ्‍ञवन्ते च, ये वा कथितं कारणं सल्‍लक्खेन्ति, सुखेन सक्‍का होन्ति विञ्‍ञापेतुं, ते सुविञ्‍ञापया। विपरीता दुविञ्‍ञापया। भब्बे अभब्बेति एत्थ ये अरियमग्गप्पटिवेधस्स अनुच्छविका उपनिस्सयसम्पन्‍ना कम्मावरणकिलेसावरणविपाकावरणरहिता, ते भब्बा। विपरीता अभब्बा। तस्माति यस्मा भगवा अपरिमाणे सत्ते आसयादितो अनवसेसेत्वा जानाति, तस्मा अस्स भगवतो सत्तलोकोपि सब्बथा विदितो।

    Tikkhindriyeti tikhiṇehi saddhādīhi indriyehi samannāgate. Mudindriyeti mudukehi saddhādīhi indriyehi samannāgate. Ubhayatthāpi upanissayabhūtindriyāni adhippetāni. Svākāreti sundarākāre, kalyāṇapakatike vivaṭṭajjhāsayeti attho. Yesaṃ vā āsayādayo ākārā koṭṭhāsā sundarā, te svākārā. Viparītā dvākārā. Suviññāpayeti sammattaniyāmaṃ viññāpetuṃ sukare saddhe paññavante ca, ye vā kathitaṃ kāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Viparītā duviññāpayā. Bhabbe abhabbeti ettha ye ariyamaggappaṭivedhassa anucchavikā upanissayasampannā kammāvaraṇakilesāvaraṇavipākāvaraṇarahitā, te bhabbā. Viparītā abhabbā. Tasmāti yasmā bhagavā aparimāṇe satte āsayādito anavasesetvā jānāti, tasmā assa bhagavato sattalokopi sabbathā vidito.

    ननु च सत्तेसु पमाणादिपि जानितब्बो अत्थीति? अत्थि, तस्स पन जाननं न निब्बिदाय विरागाय निरोधायाति इध न गहितं, भगवतो पन तम्पि सुविदितं सुववत्थापितमेव, पयोजनाभावा देसनं नारुळ्हं। तेन वुत्तं –

    Nanu ca sattesu pamāṇādipi jānitabbo atthīti? Atthi, tassa pana jānanaṃ na nibbidāya virāgāya nirodhāyāti idha na gahitaṃ, bhagavato pana tampi suviditaṃ suvavatthāpitameva, payojanābhāvā desanaṃ nāruḷhaṃ. Tena vuttaṃ –

    ‘‘अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि – ‘तं किं मञ्‍ञथ, भिक्खवे, कतमं नु खो बहुतरं यो वायं मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी’’’तिआदि (सं॰ नि॰ ५.११२१)।

    ‘‘Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi – ‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī’’’tiādi (saṃ. ni. 5.1121).

    एवं सत्तलोकस्सपि सब्बथा विदितभावं दस्सेत्वा इदानि ओकासलोकस्सपि तथेव विदितभावं दस्सेन्तो आह ‘‘यथा च सत्तलोको’’तिआदि । ओकासलोकोपि सब्बथा विदितोति सम्बन्धो। चक्‍कवाळन्ति लोकधातु। सा हि नेमिमण्डलसदिसेन चक्‍कवाळपब्बतेन समन्ततो परिक्खित्तत्ता ‘‘चक्‍कवाळ’’न्ति वुच्‍चति। अड्ढुड्ढानीति उपड्ढचतुत्थानि, तीणि सतानि पञ्‍ञासञ्‍चाति अत्थो। नहुतानीति दससहस्सानि। सङ्खाताति कथिता। यस्मा पथवी नामायं तिरियं अपरिच्छिन्‍ना, तस्मा ‘‘एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा’’ति बहलतोयेव परिच्छेदो वुत्तो। ननु चक्‍कवाळपब्बतेहि तंतंचक्‍कवाळपथवी परिच्छिन्‍नाति? न तदञ्‍ञचक्‍कवाळपथविया एकाबद्धभावतो। तिण्णं तिण्णञ्हि पत्तानं अन्तराळसदिसे तिण्णं तिण्णं लोकधातूनं अन्तरेयेव पथवी नत्थि लोकन्तरनिरयभावतो, चक्‍कवाळपब्बतानं पन चक्‍कवाळपब्बतन्तरेहि सम्बद्धट्ठाने पथवी एकाबद्धाव, विवट्टकाले सण्ठहमानापि पथवी यथासण्ठितपथविया एकाबद्धाव सण्ठहति।

    Evaṃ sattalokassapi sabbathā viditabhāvaṃ dassetvā idāni okāsalokassapi tatheva viditabhāvaṃ dassento āha ‘‘yathā casattaloko’’tiādi . Okāsalokopi sabbathā viditoti sambandho. Cakkavāḷanti lokadhātu. Sā hi nemimaṇḍalasadisena cakkavāḷapabbatena samantato parikkhittattā ‘‘cakkavāḷa’’nti vuccati. Aḍḍhuḍḍhānīti upaḍḍhacatutthāni, tīṇi satāni paññāsañcāti attho. Nahutānīti dasasahassāni. Saṅkhātāti kathitā. Yasmā pathavī nāmāyaṃ tiriyaṃ aparicchinnā, tasmā ‘‘ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā’’ti bahalatoyeva paricchedo vutto. Nanu cakkavāḷapabbatehi taṃtaṃcakkavāḷapathavī paricchinnāti? Na tadaññacakkavāḷapathaviyā ekābaddhabhāvato. Tiṇṇaṃ tiṇṇañhi pattānaṃ antarāḷasadise tiṇṇaṃ tiṇṇaṃ lokadhātūnaṃ antareyeva pathavī natthi lokantaranirayabhāvato, cakkavāḷapabbatānaṃ pana cakkavāḷapabbatantarehi sambaddhaṭṭhāne pathavī ekābaddhāva, vivaṭṭakāle saṇṭhahamānāpi pathavī yathāsaṇṭhitapathaviyā ekābaddhāva saṇṭhahati.

    सण्ठितीति हेट्ठा उपरितो चाति सब्बसो ठिति। एवं सण्ठितेति एवं अवट्ठिते। एत्थाति चक्‍कवाळे। अज्झोगाळ्होति ओगाहित्वा अनुपविसित्वा ठितो। अच्‍चुग्गतो तावदेवाति तत्तकमेव चतुरासीति योजनसतसहस्सानियेव उग्गतो। न केवलञ्‍चेत्थ उब्बेधोव, अथ खो आयामवित्थारापिस्स तत्तकायेव। वुत्तञ्हेतं –

    Saṇṭhitīti heṭṭhā uparito cāti sabbaso ṭhiti. Evaṃ saṇṭhiteti evaṃ avaṭṭhite. Etthāti cakkavāḷe. Ajjhogāḷhoti ogāhitvā anupavisitvā ṭhito. Accuggato tāvadevāti tattakameva caturāsīti yojanasatasahassāniyeva uggato. Na kevalañcettha ubbedhova, atha kho āyāmavitthārāpissa tattakāyeva. Vuttañhetaṃ –

    ‘‘सिनेरु, भिक्खवे, पब्बतराजा चतुरासीति योजनसहस्सानि आयामेन, चतुरासीति योजनसहस्सानि वित्थारेना’’ति (अ॰ नि॰ ७.६६)।

    ‘‘Sineru, bhikkhave, pabbatarājā caturāsīti yojanasahassāni āyāmena, caturāsīti yojanasahassāni vitthārenā’’ti (a. ni. 7.66).

    सिनेरुपब्बतुत्तमोति पब्बतेसु उत्तमो, पब्बतोयेव वा उत्तमो पब्बतुत्तमो, सिनेरुसङ्खातो पब्बतुत्तमो सिनेरुपब्बतुत्तमो, सिनेरुपब्बतराजाति वुत्तं होति। तस्स च पाचीनपस्सं रजतमयं, तस्मा तस्स पभाय अज्झोत्थरन्तिया पाचीनदिसाय समुद्दोदकं खीरं विय पञ्‍ञायति। दक्खिणपस्सं पन इन्दनीलमणिमयं, तस्मा दक्खिणदिसाय समुद्दोदकं येभुय्येन नीलवण्णं हुत्वा पञ्‍ञायति, तथा आकासं। पच्छिमपस्सं फलिकमयं। उत्तरपस्सं सुवण्णमयं। चत्तारो समुद्दापि सिनेरुरस्मीहि एव परिच्छिन्‍ना। तथा हि पुब्बदक्खिणपस्सेहि निक्खन्ता रजतमणिरस्मियो एकतो हुत्वा महासमुद्दपिट्ठेन गन्त्वा चक्‍कवाळपब्बतं आहच्‍च तिट्ठन्ति, दक्खिणपच्छिमपस्सेहि निक्खन्ता मणिफलिकरस्मियो, पच्छिमुत्तरपस्सेहि निक्खन्ता फलिकसुवण्णरस्मियो, उत्तरपाचीनपस्सेहि निक्खन्ता सुवण्णरजतरस्मियो एकतो हुत्वा महासमुद्दपिट्ठेन गन्त्वा चक्‍कवाळपब्बतं आहच्‍च तिट्ठन्ति, तासं रस्मीनं अन्तरेसु चत्तारो महासमुद्दा होन्ति।

    Sinerupabbatuttamoti pabbatesu uttamo, pabbatoyeva vā uttamo pabbatuttamo, sinerusaṅkhāto pabbatuttamo sinerupabbatuttamo, sinerupabbatarājāti vuttaṃ hoti. Tassa ca pācīnapassaṃ rajatamayaṃ, tasmā tassa pabhāya ajjhottharantiyā pācīnadisāya samuddodakaṃ khīraṃ viya paññāyati. Dakkhiṇapassaṃ pana indanīlamaṇimayaṃ, tasmā dakkhiṇadisāya samuddodakaṃ yebhuyyena nīlavaṇṇaṃ hutvā paññāyati, tathā ākāsaṃ. Pacchimapassaṃ phalikamayaṃ. Uttarapassaṃ suvaṇṇamayaṃ. Cattāro samuddāpi sinerurasmīhi eva paricchinnā. Tathā hi pubbadakkhiṇapassehi nikkhantā rajatamaṇirasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti, dakkhiṇapacchimapassehi nikkhantā maṇiphalikarasmiyo, pacchimuttarapassehi nikkhantā phalikasuvaṇṇarasmiyo, uttarapācīnapassehi nikkhantā suvaṇṇarajatarasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti, tāsaṃ rasmīnaṃ antaresu cattāro mahāsamuddā honti.

    ततोति सिनेरुस्स हेट्ठा उपरि च वुत्तप्पमाणतो। उपड्ढुपड्ढेनाति उपड्ढेन उपड्ढेन। इदं वुत्तं होति – द्वाचत्तालीस योजनसहस्सानि समुद्दे अज्झोगाळ्हो तत्तकमेव उपरि उग्गतो युगन्धरपब्बतो, एकवीसति योजनसहस्सानि महासमुद्दे अज्झोगाळ्हो तत्तकमेव च उपरि उग्गतो ईसधरो पब्बतोति इमिना नयेन सेसेसुपि उपड्ढुपड्ढप्पमाणता वेदितब्बा। यथा महासमुद्दो याव चक्‍कवाळपादमूला अनुपुब्बनिन्‍नो, एवं याव सिनेरुपादमूलाति हेट्ठा सिनेरुप्पमाणतो उपड्ढप्पमाणोपि युगन्धरपब्बतो पथवियं सुप्पतिट्ठितो, एवं ईसधरादयोपीति दट्ठब्बं। वुत्तञ्हेतं ‘‘महासमुद्दो, भिक्खवे, अनुपुब्बनिन्‍नो अनुपुब्बपोणो अनुपुब्बपब्भारो’’ति (चूळव॰ १८४; उदा॰ ४५)। सिनेरुयुगन्धरादीनं अन्तरे सीदन्तरसमुद्दा नाम होन्ति। तत्थ किर उदकं सुखुमं मोरपत्तमत्तम्पि पक्खित्तं पतिट्ठातुं न सक्‍कोति सीदतेव, तस्मा ते सीदसमुद्दा नाम वुच्‍चन्ति। ते पन वित्थारतो यथाक्‍कमं सिनेरुआदीनं अच्‍चुग्गमसमानपअमाणाति वदन्ति। अज्झोगाळ्हुग्गताति अज्झोगाळ्हा च उग्गता च। ब्रहाति महन्ता।

    Tatoti sinerussa heṭṭhā upari ca vuttappamāṇato. Upaḍḍhupaḍḍhenāti upaḍḍhena upaḍḍhena. Idaṃ vuttaṃ hoti – dvācattālīsa yojanasahassāni samudde ajjhogāḷho tattakameva upari uggato yugandharapabbato, ekavīsati yojanasahassāni mahāsamudde ajjhogāḷho tattakameva ca upari uggato īsadharo pabbatoti iminā nayena sesesupi upaḍḍhupaḍḍhappamāṇatā veditabbā. Yathā mahāsamuddo yāva cakkavāḷapādamūlā anupubbaninno, evaṃ yāva sinerupādamūlāti heṭṭhā sineruppamāṇato upaḍḍhappamāṇopi yugandharapabbato pathaviyaṃ suppatiṭṭhito, evaṃ īsadharādayopīti daṭṭhabbaṃ. Vuttañhetaṃ ‘‘mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro’’ti (cūḷava. 184; udā. 45). Sineruyugandharādīnaṃ antare sīdantarasamuddā nāma honti. Tattha kira udakaṃ sukhumaṃ morapattamattampi pakkhittaṃ patiṭṭhātuṃ na sakkoti sīdateva, tasmā te sīdasamuddā nāma vuccanti. Te pana vitthārato yathākkamaṃ sineruādīnaṃ accuggamasamānapaamāṇāti vadanti. Ajjhogāḷhuggatāti ajjhogāḷhā ca uggatā ca. Brahāti mahantā.

    सिनेरुस्स समन्ततोति परिक्खिपनवसेन सिनेरुस्स समन्ततो ठिता। सिनेरुं ताव परिक्खिपित्वा ठितो युगन्धरो, तं परिक्खिपित्वा ईसधरो। एवं तं तं परिक्खिपित्वा ठिता ‘‘सिनेरुस्स समन्ततो’’ति वुत्ता। कत्थचि पन ‘‘सिनेरुं परिक्खिपित्वा अस्सकण्णो नाम पब्बतो पतिट्ठितो, तं परिक्खिपित्वा विनतको नाम पब्बतो’’ति एवं अञ्‍ञोयेव अनुक्‍कमो आगतो। तथा हि निमिजातके

    Sinerussa samantatoti parikkhipanavasena sinerussa samantato ṭhitā. Sineruṃ tāva parikkhipitvā ṭhito yugandharo, taṃ parikkhipitvā īsadharo. Evaṃ taṃ taṃ parikkhipitvā ṭhitā ‘‘sinerussa samantato’’ti vuttā. Katthaci pana ‘‘sineruṃ parikkhipitvā assakaṇṇo nāma pabbato patiṭṭhito, taṃ parikkhipitvā vinatako nāma pabbato’’ti evaṃ aññoyeva anukkamo āgato. Tathā hi nimijātake

    ‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो।

    ‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

    यायमानो महाराजा, अद्दा सीदन्तरे नगे।

    Yāyamāno mahārājā, addā sīdantare nage;

    दिस्वानामन्तयी सूतं, इमे के नाम पब्बता’’ति॥ (जा॰ २.२२.५६६)

    Disvānāmantayī sūtaṃ, ime ke nāma pabbatā’’ti. (jā. 2.22.566)

    एवं निमिमहाराजेन पुट्ठेन मातलिदेवपुत्तेन –

    Evaṃ nimimahārājena puṭṭhena mātalidevaputtena –

    ‘‘सुदस्सनो करवीको, ईसधरो युगन्धरो।

    ‘‘Sudassano karavīko, īsadharo yugandharo;

    नेमिन्धरो विनतको, अस्सकण्णो गिरी ब्रहा॥

    Nemindharo vinatako, assakaṇṇo girī brahā.

    ‘‘एते सीदन्तरे नगा, अनुपुब्बसमुग्गता।

    ‘‘Ete sīdantare nagā, anupubbasamuggatā;

    महाराजानमावासा, यानि त्वं राज पस्ससी’’ति॥ (जा॰ २.२२.५६८-५६९)

    Mahārājānamāvāsā, yāni tvaṃ rāja passasī’’ti. (jā. 2.22.568-569)

    वुत्तं।

    Vuttaṃ.

    तत्थ अट्ठकथायं इदं वुत्तं –

    Tattha aṭṭhakathāyaṃ idaṃ vuttaṃ –

    ‘‘अयं, महाराज, एतेसं सब्बबाहिरो सुदस्सनो पब्बतो नाम, तदनन्तरे करवीको नाम, सो सुदस्सनतो उच्‍चतरो। उभिन्‍नम्पि पन तेसं अन्तरे एकोपि सीदन्तरमहासमुद्दो। करवीकस्स अनन्तरे ईसधरो नाम, सो करवीकतो उच्‍चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। ईसधरस्स अनन्तरे युगन्धरो नाम, सो ईसधरतो उच्‍चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। युगन्धरस्स अनन्तरे नेमिन्धरो नाम, सो युगन्धरतो उच्‍चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। नेमिन्धरस्स अनन्तरे विनतको नाम, सो नेमिन्धरतो उच्‍चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। विनतकस्स अनन्तरे अस्सकण्णो नाम, सो विनतकतो उच्‍चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। एते सीदन्तरमहासमुद्दे सत्त पब्बता अनुपटिपाटिया समुग्गता सोपानसदिसा हुत्वा ठिता’’ति (जा॰ अट्ठ॰ ६.२२.५६९)।

    ‘‘Ayaṃ, mahārāja, etesaṃ sabbabāhiro sudassano pabbato nāma, tadanantare karavīko nāma, so sudassanato uccataro. Ubhinnampi pana tesaṃ antare ekopi sīdantaramahāsamuddo. Karavīkassa anantare īsadharo nāma, so karavīkato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Īsadharassa anantare yugandharo nāma, so īsadharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Yugandharassa anantare nemindharo nāma, so yugandharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Nemindharassa anantare vinatako nāma, so nemindharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Vinatakassa anantare assakaṇṇo nāma, so vinatakato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Ete sīdantaramahāsamudde satta pabbatā anupaṭipāṭiyā samuggatā sopānasadisā hutvā ṭhitā’’ti (jā. aṭṭha. 6.22.569).

    योजनानं सतानुच्‍चो, हिमवा पञ्‍च पब्बतोति हिमवा पब्बतो पञ्‍च योजनसतानि उच्‍चो, उब्बेधोति अत्थो। तत्थ हिमवाति हिमपातसमये हिमयुत्तताय हिमं अस्स अत्थीति हिमवा, गिम्हकाले हिमं वमतीति हिमवा। पब्बतोति सेलो। सेलो हि सन्धिसङ्खातेहि पब्बेहि सहितत्ता ‘‘पब्बतो’’ति वुच्‍चति, पसवनादिवसेन जलस्स सारभूतानं भेसज्‍जादीनं वत्थूनञ्‍च गिरणतो ‘‘गिरी’’ति च वुच्‍चति। योजनानं सहस्सानि, तीणि आयतवित्थतोति योजनानं तीणि सहस्सानि आयामतो च वित्थारतो चाति अत्थो, आयामतो च वित्थारतो च तीणि योजनसहस्सानीति वुत्तं होति।

    Yojanānaṃ satānucco, himavā pañca pabbatoti himavā pabbato pañca yojanasatāni ucco, ubbedhoti attho. Tattha himavāti himapātasamaye himayuttatāya himaṃ assa atthīti himavā, gimhakāle himaṃ vamatīti himavā. Pabbatoti selo. Selo hi sandhisaṅkhātehi pabbehi sahitattā ‘‘pabbato’’ti vuccati, pasavanādivasena jalassa sārabhūtānaṃ bhesajjādīnaṃ vatthūnañca giraṇato ‘‘girī’’ti ca vuccati. Yojanānaṃ sahassāni, tīṇi āyatavitthatoti yojanānaṃ tīṇi sahassāni āyāmato ca vitthārato cāti attho, āyāmato ca vitthārato ca tīṇi yojanasahassānīti vuttaṃ hoti.

    चतुरासीतिसहस्सेहि, कूटेहि पटिमण्डितोति सुदस्सनकूटचित्रकूटादीहि चतुरासीतिकूटसहस्सेहि पटिमण्डितो, सोभितोति अत्थो। अपिचेत्थ अवुत्तोपि अयं विसेसो वेदितब्बो (म॰ नि॰ अट्ठ॰ २.३१; अ॰ नि॰ अट्ठ॰ ३.८.१९; सु॰ नि॰ अट्ठ॰ सेलसुत्तवण्णना) – अयं हिमवा नाम पब्बतो समन्ततो सन्दमानपञ्‍चसतनदीविचित्तो, यत्थ आयामवित्थारेन चेव गम्भीरताय च पण्णास पण्णास योजना दियड्ढयोजनसतपरिमण्डला अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनीदहो सीहप्पपातदहोति सत्त महासरा पतिट्ठिता। तेसु अनोतत्तो सुदस्सनकूटं चित्रकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्‍चहि पब्बतेहि परिक्खित्तो। तत्थ सुदस्सनकूटं सोवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा ठितं। चित्रकूटं सब्बरतनमयं। काळकूटं अञ्‍जनमयं। गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं काळानुसारियादिमूलगन्धो चन्दनादिसारगन्धो सरलादिफेग्गुगन्धो लवङ्गादितचगन्धो कपिट्ठादिपपटिकगन्धो सज्‍जादिरसगन्धो तमालादिपत्तगन्धो नागकुङ्कुमादिपुप्फगन्धो जातिफलादिफलगन्धो सब्बथा गन्धभावतो गन्धगन्धोति इमेहि दसहि गन्धेहि उस्सन्‍नं नानप्पकारओसधसञ्छन्‍नं काळपक्खउपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति।

    Caturāsītisahassehi, kūṭehi paṭimaṇḍitoti sudassanakūṭacitrakūṭādīhi caturāsītikūṭasahassehi paṭimaṇḍito, sobhitoti attho. Apicettha avuttopi ayaṃ viseso veditabbo (ma. ni. aṭṭha. 2.31; a. ni. aṭṭha. 3.8.19; su. ni. aṭṭha. selasuttavaṇṇanā) – ayaṃ himavā nāma pabbato samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ceva gambhīratāya ca paṇṇāsa paṇṇāsa yojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinīdaho sīhappapātadahoti satta mahāsarā patiṭṭhitā. Tesu anotatto sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ. Citrakūṭaṃ sabbaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ kāḷānusāriyādimūlagandho candanādisāragandho saralādipheggugandho lavaṅgāditacagandho kapiṭṭhādipapaṭikagandho sajjādirasagandho tamālādipattagandho nāgakuṅkumādipupphagandho jātiphalādiphalagandho sabbathā gandhabhāvato gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāraosadhasañchannaṃ kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati.

    तत्थेव नन्दमूलकं (सु॰ नि॰ अट्ठ॰ १.३५) नाम पब्भारं पच्‍चेकबुद्धानं वसनोकासो। तिस्सो गुहायो सुवण्णगुहा मणिगुहा रजतगुहाति। तत्थ मणिगुहाद्वारे मञ्‍जूसको नाम रुक्खो योजनं उब्बेधेन, योजनं वित्थारेन, सो यत्तकानि उदके वा थले वा पुप्फानि, सब्बानि पुप्फति विसेसेन पच्‍चेकबुद्धागमनदिवसे, तस्सूपरितो सब्बरतनमाळो होति। तत्थ सम्मज्‍जनकवातो कचवरं छड्डेति, समकरणवातो सब्बरतनमयं वालिकं समं करोति, सिञ्‍चनकवातो अनोतत्तदहतो आनेत्वा उदकं सिञ्‍चति, सुगन्धकरणवातो सब्बेसं गन्धरुक्खानं गन्धे आनेति, ओचिनकवातो पुप्फानि ओचिनित्वा पातेति, सन्थरणकवातो सब्बत्थ सन्थरति, सदा पञ्‍ञत्तानेव चेत्थ आसनानि होन्ति। येसु पच्‍चेकबुद्धुप्पाददिवसे उपोसथदिवसे च सब्बपच्‍चेकबुद्धा सन्‍निपतित्वा निसीदन्ति, अयं तत्थ पकति। अभिसम्बुद्धपच्‍चेकबुद्धो तत्थ गन्त्वा पञ्‍ञत्तासने निसीदति। ततो सचे तस्मिं काले अञ्‍ञेपि पच्‍चेकबुद्धा संविज्‍जन्ति, तेपि तङ्खणं सन्‍निपतित्वा पञ्‍ञत्तासनेसु निसीदन्ति, निसीदित्वा किञ्‍चिदेव समापत्तिं समापज्‍जित्वा वुट्ठहन्ति। ततो सङ्घत्थेरो अधुनागतं पच्‍चेकबुद्धं सब्बेसं अनुमोदनत्थाय ‘‘कथमधिगत’’न्ति कम्मट्ठानं पुच्छति, तदा सो अत्तनो उदानब्याकरणगाथं भासति। एवमिदं गन्धमादनकूटं पच्‍चेकबुद्धानं आवासट्ठानं होतीति वेदितब्बं।

    Tattheva nandamūlakaṃ (su. ni. aṭṭha. 1.35) nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso. Tisso guhāyo suvaṇṇaguhā maṇiguhā rajataguhāti. Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena, so yattakāni udake vā thale vā pupphāni, sabbāni pupphati visesena paccekabuddhāgamanadivase, tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto sabbesaṃ gandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharaṇakavāto sabbattha santharati, sadā paññattāneva cettha āsanāni honti. Yesu paccekabuddhuppādadivase uposathadivase ca sabbapaccekabuddhā sannipatitvā nisīdanti, ayaṃ tattha pakati. Abhisambuddhapaccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇaṃ sannipatitvā paññattāsanesu nisīdanti, nisīditvā kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti. Tato saṅghatthero adhunāgataṃ paccekabuddhaṃ sabbesaṃ anumodanatthāya ‘‘kathamadhigata’’nti kammaṭṭhānaṃ pucchati, tadā so attano udānabyākaraṇagāthaṃ bhāsati. Evamidaṃ gandhamādanakūṭaṃ paccekabuddhānaṃ āvāsaṭṭhānaṃ hotīti veditabbaṃ.

    केलासकूटं पन रजतमयं। सब्बानि चेतानि चित्रकूटादीनि सुदस्सनेन समानुब्बेधसण्ठानानि तमेव सरं पटिच्छादेत्वा ठितानि। सब्बानि पन पुथुलतो पञ्‍ञासयोजनानि, आयामतो पन उब्बेधतो विय द्वियोजनसतानेवाति वदन्ति। तानि सब्बानि देवानुभावेन नागानुभावेन च ठस्सन्ति, नदियो च तेसु सन्दन्ति, तं सब्बम्पि उदकं अनोतत्तमेव पविसति, चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुं गच्छन्ता न करोन्ति, तेनेवस्स ‘‘अनोतत्त’’न्ति सङ्खा उदपादि। तत्थ रतनमयमनुञ्‍ञसोपानसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलूदकानि न्हानतित्थानि तदुपभोगीसत्तानं साधारणकम्मुनाव सुप्पटियत्तानि सुसण्ठितानि होन्ति, येसु बुद्धपच्‍चेकबुद्धखीणासवा च इद्धिमन्तो च इसयो न्हायन्ति, देवयक्खादयो उय्यानकीळं कीळन्ति।

    Kelāsakūṭaṃ pana rajatamayaṃ. Sabbāni cetāni citrakūṭādīni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Sabbāni pana puthulato paññāsayojanāni, āyāmato pana ubbedhato viya dviyojanasatānevāti vadanti. Tāni sabbāni devānubhāvena nāgānubhāvena ca ṭhassanti, nadiyo ca tesu sandanti, taṃ sabbampi udakaṃ anotattameva pavisati, candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti, tenevassa ‘‘anotatta’’nti saṅkhā udapādi. Tattha ratanamayamanuññasopānasilātalāni nimmacchakacchapāni phalikasadisanimmalūdakāni nhānatitthāni tadupabhogīsattānaṃ sādhāraṇakammunāva suppaṭiyattāni susaṇṭhitāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca iddhimanto ca isayo nhāyanti, devayakkhādayo uyyānakīḷaṃ kīḷanti.

    तस्स चतूसु पस्सेसु सीहमुखं हत्थिमुखं अस्समुखं उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति। सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति, हत्थिमुखादीहि हत्थिअस्सउसभा। पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति। पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति। दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठि योजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिक्खेपेन तिगावुतप्पमाणा उदकधारा हुत्वा आकासेन सट्ठि योजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्‍नो। तत्थ पञ्‍ञासयोजनप्पमाणा तियग्गळा नाम महापोक्खरणी जाता, महापोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठि योजनानि गता, ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठि योजनानि गन्त्वा विञ्झं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्‍चङ्गुलिसदिसा पञ्‍चधारा हुत्वा पवत्तति। सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने ‘‘आवट्टगङ्गा’’ति वुच्‍चति, उजुकं पासाणपिट्ठेन सट्ठि योजनानि गतट्ठाने ‘‘कण्हगङ्गा’’ति, आकासेन सट्ठि योजनानि गतट्ठाने ‘‘आकासगङ्गा’’ति, तियग्गळपासाणे पञ्‍ञासयोजनोकासे ठिता ‘‘तियग्गळपोक्खरणी’’ति, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठि योजनानि गतट्ठाने ‘‘बहलगङ्गा’’ति, उमङ्गेन सट्ठि योजनानि गतट्ठाने ‘‘उमङ्गगङ्गा’’ति वुच्‍चति। विञ्झं नाम तिरच्छानपब्बतं पहरित्वा पञ्‍चधारा हुत्वा पवत्तट्ठाने पन गङ्गा यमुना अचिरवती सरभू महीति पञ्‍चधा सङ्ख्यं गता। एवमेता पञ्‍च महानदियो हिमवन्ततो पभवन्ति।

    Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhi yojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā hutvā ākāsena saṭṭhi yojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma mahāpokkharaṇī jātā, mahāpokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gatā, tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhi yojanāni gantvā viñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne ‘‘āvaṭṭagaṅgā’’ti vuccati, ujukaṃ pāsāṇapiṭṭhena saṭṭhi yojanāni gataṭṭhāne ‘‘kaṇhagaṅgā’’ti, ākāsena saṭṭhi yojanāni gataṭṭhāne ‘‘ākāsagaṅgā’’ti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā ‘‘tiyaggaḷapokkharaṇī’’ti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gataṭṭhāne ‘‘bahalagaṅgā’’ti, umaṅgena saṭṭhi yojanāni gataṭṭhāne ‘‘umaṅgagaṅgā’’ti vuccati. Viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne pana gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhyaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti.

    छद्दन्तदहस्स पन (जा॰ अट्ठ॰ ५.१६.छद्दन्तजातकवण्णना) मज्झे द्वादसयोजनप्पमाणे ठाने सेवालो वा पणकं वा नत्थि, मणिक्खन्धवण्णं उदकमेव सन्तिट्ठति, तदनन्तरं योजनवित्थतं सुद्धकल्‍लहारवनं तं उदकं परिक्खिपित्वा ठितं, तदनन्तरं योजनवित्थतमेव सुद्धनीलुप्पलवनं तं परिक्खिपित्वा ठितं, योजनयोजनवित्थतानेव रत्तुप्पलसेतुप्पलरत्तपदुमसेतपदुमकुमुदवनानि पुरिमं पुरिमं परिक्खिपित्वा ठितानि, इमेसं पन सत्तन्‍नं वनानं अनन्तरं सब्बेसम्पि कल्‍लहारादीनं वसेन वोमिस्सकवनं योजनवित्थतमेव तानि परिक्खिपित्वा ठितं, तदनन्तरं नागानं कटिप्पमाणे उदके योजनवित्थतमेव रत्तसालिवनं, तदनन्तरं उदकपरियन्ते नीलपीतलोहितोदातसुरभिसुखुमकुसुमसमाकिण्णं खुद्दकगच्छवनन्ति इमानि दस वनानि योजनयोजनवित्थतानेव। ततो खुद्दकराजमासमहाराजमासमुग्गवनं, तदनन्तरं तिपुसएळालुकअलाबुकुम्भण्डवल्‍लिवनानि, ततो पूगरुक्खप्पमाणं उच्छुवनं, ततो हत्थिदन्तप्पमाणफलं कदलिवनं, ततो सालवनं, तदनन्तरं चाटिप्पमाणफलं पनसवनं, ततो मधुरफलं अम्बवनं, ततो चिञ्‍चवनं, ततो कपिट्ठवनं, ततो वोमिस्सको महावनसण्डो, ततो वेणुवनं, वेणुवनं पन परिक्खिपित्वा सत्त पब्बता ठिता, तेसं बाहिरन्ततो पट्ठाय पठमो चूळकाळपब्बतो नाम, दुतियो महाकाळपब्बतो नाम, ततो उदकपस्सपब्बतो नाम, ततो चन्दपस्सपब्बतो नाम, ततो सूरियपस्सपब्बतो नाम, ततो मणिपस्सपब्बतो नाम, सत्तमो सुवण्णपस्सपब्बतो नाम। सो उब्बेधतो सत्तयोजनिको छद्दन्तदहं परिक्खिपित्वा पत्तस्स मुखवट्टि विय ठितो। तस्स अब्भन्तरिमपस्सं सुवण्णवण्णं, ततो निक्खन्तेन ओभासेन छद्दन्तदहो समुग्गतबालसूरियो विय होति। बाहिरिमपब्बतेसु पन एको उब्बेधतो छ योजनानि, एको पञ्‍च, एको चत्तारि, एको तीणि, एको द्वे, एको योजनं।

    Chaddantadahassa pana (jā. aṭṭha. 5.16.chaddantajātakavaṇṇanā) majjhe dvādasayojanappamāṇe ṭhāne sevālo vā paṇakaṃ vā natthi, maṇikkhandhavaṇṇaṃ udakameva santiṭṭhati, tadanantaraṃ yojanavitthataṃ suddhakallahāravanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ, tadanantaraṃ yojanavitthatameva suddhanīluppalavanaṃ taṃ parikkhipitvā ṭhitaṃ, yojanayojanavitthatāneva rattuppalasetuppalarattapadumasetapadumakumudavanāni purimaṃ purimaṃ parikkhipitvā ṭhitāni, imesaṃ pana sattannaṃ vanānaṃ anantaraṃ sabbesampi kallahārādīnaṃ vasena vomissakavanaṃ yojanavitthatameva tāni parikkhipitvā ṭhitaṃ, tadanantaraṃ nāgānaṃ kaṭippamāṇe udake yojanavitthatameva rattasālivanaṃ, tadanantaraṃ udakapariyante nīlapītalohitodātasurabhisukhumakusumasamākiṇṇaṃ khuddakagacchavananti imāni dasa vanāni yojanayojanavitthatāneva. Tato khuddakarājamāsamahārājamāsamuggavanaṃ, tadanantaraṃ tipusaeḷālukaalābukumbhaṇḍavallivanāni, tato pūgarukkhappamāṇaṃ ucchuvanaṃ, tato hatthidantappamāṇaphalaṃ kadalivanaṃ, tato sālavanaṃ, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tato madhuraphalaṃ ambavanaṃ, tato ciñcavanaṃ, tato kapiṭṭhavanaṃ, tato vomissako mahāvanasaṇḍo, tato veṇuvanaṃ, veṇuvanaṃ pana parikkhipitvā satta pabbatā ṭhitā, tesaṃ bāhirantato paṭṭhāya paṭhamo cūḷakāḷapabbato nāma, dutiyo mahākāḷapabbato nāma, tato udakapassapabbato nāma, tato candapassapabbato nāma, tato sūriyapassapabbato nāma, tato maṇipassapabbato nāma, sattamo suvaṇṇapassapabbato nāma. So ubbedhato sattayojaniko chaddantadahaṃ parikkhipitvā pattassa mukhavaṭṭi viya ṭhito. Tassa abbhantarimapassaṃ suvaṇṇavaṇṇaṃ, tato nikkhantena obhāsena chaddantadaho samuggatabālasūriyo viya hoti. Bāhirimapabbatesu pana eko ubbedhato cha yojanāni, eko pañca, eko cattāri, eko tīṇi, eko dve, eko yojanaṃ.

    एवं सत्तपब्बतपरिक्खित्तस्स पन तस्स दहस्स पुब्बुत्तरकण्णे उदकवातप्पहरणोकासे महानिग्रोधरुक्खो, तस्स खन्धो परिक्खेपतो पञ्‍चयोजनिको, उब्बेधतो सत्तयोजनिको। चतूसु दिसासु चतस्सो साखायो छछयोजनिका, उद्धं उग्गतसाखापि छयोजनिकाव। इति सो मूलतो पट्ठाय उब्बेधेन तेरसयोजनिको साखानं ओरिमन्ततो याव पारिमन्ता द्वादसयोजनिको अट्ठहि पारोहसहस्सेहि पटिमण्डितो मुण्डमणिपब्बतो विय विलासमानो तिट्ठति। छद्दन्तदहस्स पन पच्छिमदिसाभागे सुवण्णपब्बते द्वादसयोजनिका कञ्‍चनगुहा। छद्दन्तो नागराजा वस्सारत्ते अट्ठसहस्सनागपरिवुतो कञ्‍चनगुहायं वसति, गिम्हकाले उदकवातं सम्पटिच्छमानो महानिग्रोधमूले पारोहन्तरे तिट्ठति।

    Evaṃ sattapabbataparikkhittassa pana tassa dahassa pubbuttarakaṇṇe udakavātappaharaṇokāse mahānigrodharukkho, tassa khandho parikkhepato pañcayojaniko, ubbedhato sattayojaniko. Catūsu disāsu catasso sākhāyo chachayojanikā, uddhaṃ uggatasākhāpi chayojanikāva. Iti so mūlato paṭṭhāya ubbedhena terasayojaniko sākhānaṃ orimantato yāva pārimantā dvādasayojaniko aṭṭhahi pārohasahassehi paṭimaṇḍito muṇḍamaṇipabbato viya vilāsamāno tiṭṭhati. Chaddantadahassa pana pacchimadisābhāge suvaṇṇapabbate dvādasayojanikā kañcanaguhā. Chaddanto nāgarājā vassāratte aṭṭhasahassanāgaparivuto kañcanaguhāyaṃ vasati, gimhakāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhati.

    मन्दाकिनिया पन मज्झे पञ्‍चवीसतियोजनमत्ते ठाने सेवालो वा पणकं वा नत्थि, फलिकवण्णं उदकमेव होति, ततो परं पन नागानं कटिप्पमाणे उदके अड्ढयोजनवित्थतं सेतपदुमवनं तं उदकं परिक्खिपित्वा ठितं। तत्थ मुळालं नङ्गलसीसमत्तं होति, भिसं महाभेरिपोक्खरप्पमाणं होति। तस्स एकेकस्मिं पब्बन्तरे आळ्हकप्पमाणं खीरं होति। पदुमानं पुप्फसमये वातो रेणुवट्टिं उट्ठापेत्वा पदुमिनीपत्तेसु ठपेति, तत्थ उदकफुसितानि पतन्ति, ततो आदिच्‍चपाकेन पच्‍चित्वा पक्‍कअयोघटिका विय पोक्खरमधु तिट्ठति, तदनन्तरं तावमहन्तमेव रत्तपदुमवनं, तदनन्तरं रत्तकुमुदवनं, तदनन्तरं सेतकुमुदवनं , तदनन्तरं नीलुप्पलवनं, तदनन्तरं रत्तुप्पलवनं, तदनन्तरं सुगन्धसालिवनं, तदनन्तरं एळालुकअलाबुकुम्भण्डादीनि मधुररसानि वल्‍लिफलानि, तदनन्तरं अड्ढयोजनवित्थतमेव उच्छुवनं, तत्थ पूगरुक्खक्खन्धप्पमाणं उच्छु। तदनन्तरं कदलिवनं, यतो दुवे पक्‍कानि खादन्ता किलमन्ति। तदनन्तरं चाटिप्पमाणफलं पनसवनं, तदनन्तरं अम्बवनं, जम्बुवनं, कपिट्ठवनन्ति सङ्खेपतो तस्मिं दहे खादितब्बयुत्तकं फलं नाम नत्थीति न वत्तब्बं। इति इमस्मिं हिमवति विज्‍जमानकसत्तमहासरप्पभुतीनं पमाणसण्ठानादिभेदं सब्बमेव विसेसं भगवा सब्बथा अवेदि अञ्‍ञासि पटिविज्झियेवाति दट्ठब्बं।

    Mandākiniyā pana majjhe pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva hoti, tato paraṃ pana nāgānaṃ kaṭippamāṇe udake aḍḍhayojanavitthataṃ setapadumavanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ. Tattha muḷālaṃ naṅgalasīsamattaṃ hoti, bhisaṃ mahābheripokkharappamāṇaṃ hoti. Tassa ekekasmiṃ pabbantare āḷhakappamāṇaṃ khīraṃ hoti. Padumānaṃ pupphasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminīpattesu ṭhapeti, tattha udakaphusitāni patanti, tato ādiccapākena paccitvā pakkaayoghaṭikā viya pokkharamadhu tiṭṭhati, tadanantaraṃ tāvamahantameva rattapadumavanaṃ, tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ , tadanantaraṃ nīluppalavanaṃ, tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandhasālivanaṃ, tadanantaraṃ eḷālukaalābukumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthatameva ucchuvanaṃ, tattha pūgarukkhakkhandhappamāṇaṃ ucchu. Tadanantaraṃ kadalivanaṃ, yato duve pakkāni khādantā kilamanti. Tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ ambavanaṃ, jambuvanaṃ, kapiṭṭhavananti saṅkhepato tasmiṃ dahe khāditabbayuttakaṃ phalaṃ nāma natthīti na vattabbaṃ. Iti imasmiṃ himavati vijjamānakasattamahāsarappabhutīnaṃ pamāṇasaṇṭhānādibhedaṃ sabbameva visesaṃ bhagavā sabbathā avedi aññāsi paṭivijjhiyevāti daṭṭhabbaṃ.

    तिपञ्‍चयोजनक्खन्धपरिक्खेपाति पन्‍नरसयोजनप्पमाणक्खन्धपरिक्खेपा, खन्धस्स परिणाहो पन्‍नरसयोजनप्पमाणोति वुत्तं होति। नगव्हयाति नगसद्देन अव्हातब्बा, रुक्खाभिधानाति अत्थो। रुक्खो हि न गच्छतीति नगोति वुच्‍चति। नगव्हया जम्बूति योजेतब्बं। पञ्‍ञासयोजनक्खन्धसाखायामाति उब्बेधतो पञ्‍ञासयोजनप्पमाणक्खन्धायामा उब्बेधतो समन्ततो च पञ्‍ञासयोजनसाखायामा च। ततो एव सतयोजनवित्थिण्णा, तावदेव च उग्गता। जम्बुरुक्खस्स हि मूलतो पट्ठाय याव साखाविटपा, ताव पण्णास योजनानि, ततो परम्पि उजुकं उग्गतसाखा पण्णास योजनानि, समन्ततो च एकेका साखा पण्णास पण्णास योजनानि वड्ढितानि। तासु पन महन्ता महन्ता नदियो सन्दन्ति, तासं नदीनं उभयतीरे जम्बुपक्‍कानं पतितट्ठाने सुवण्णङ्कुरा उट्ठहन्ति, ते नदीजलेन वुय्हमाना अनुपुब्बेन महासमुद्दं पविसन्ति, ततोयेव जम्बुनदियं निब्बत्तत्ता ‘‘जम्बुनद’’न्ति तं सुवण्णं वुच्‍चति।

    Tipañcayojanakkhandhaparikkhepāti pannarasayojanappamāṇakkhandhaparikkhepā, khandhassa pariṇāho pannarasayojanappamāṇoti vuttaṃ hoti. Nagavhayāti nagasaddena avhātabbā, rukkhābhidhānāti attho. Rukkho hi na gacchatīti nagoti vuccati. Nagavhayā jambūti yojetabbaṃ. Paññāsayojanakkhandhasākhāyāmāti ubbedhato paññāsayojanappamāṇakkhandhāyāmā ubbedhato samantato ca paññāsayojanasākhāyāmā ca. Tato eva satayojanavitthiṇṇā, tāvadeva ca uggatā. Jamburukkhassa hi mūlato paṭṭhāya yāva sākhāviṭapā, tāva paṇṇāsa yojanāni, tato parampi ujukaṃ uggatasākhā paṇṇāsa yojanāni, samantato ca ekekā sākhā paṇṇāsa paṇṇāsa yojanāni vaḍḍhitāni. Tāsu pana mahantā mahantā nadiyo sandanti, tāsaṃ nadīnaṃ ubhayatīre jambupakkānaṃ patitaṭṭhāne suvaṇṇaṅkurā uṭṭhahanti, te nadījalena vuyhamānā anupubbena mahāsamuddaṃ pavisanti, tatoyeva jambunadiyaṃ nibbattattā ‘‘jambunada’’nti taṃ suvaṇṇaṃ vuccati.

    यस्सानुभावेनाति यस्सा महन्तता कप्पट्ठायिकादिप्पकारेन पभावेन। यञ्‍चेतं जम्बुया पमाणं, एतदेव असुरानं चित्तपाटलिया, गरुळानं सिम्बलिरुक्खस्स, अपरगोयाने कदम्बस्स, उत्तरकुरूसु कप्परुक्खस्स, पुब्बविदेहे सिरीसस्स, तावतिंसेसु पारिच्छत्तकस्साति। तेनाहु पोराणा –

    Yassānubhāvenāti yassā mahantatā kappaṭṭhāyikādippakārena pabhāvena. Yañcetaṃ jambuyā pamāṇaṃ, etadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ simbalirukkhassa, aparagoyāne kadambassa, uttarakurūsu kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti. Tenāhu porāṇā –

    ‘‘पाटली सिम्बली जम्बू, देवानं पारिछत्तको।

    ‘‘Pāṭalī simbalī jambū, devānaṃ pārichattako;

    कदम्बो कप्परुक्खो च, सिरीसेन भवति सत्तम’’न्ति॥ (विसुद्धि॰ १.१३७; अ॰ नि॰ अट्ठ॰ १.१.३२२)।

    Kadambo kapparukkho ca, sirīsena bhavati sattama’’nti. (visuddhi. 1.137; a. ni. aṭṭha. 1.1.322);

    एत्थ सिरीसेन भवति सत्तमन्ति एत्थ सिरीसेनाति पच्‍चत्ते करणवचनं। सत्तमन्ति लिङ्गविपल्‍लासेन वुत्तं, सिरीसो भवति सत्तमोति अत्थो।

    Ettha sirīsena bhavati sattamanti ettha sirīsenāti paccatte karaṇavacanaṃ. Sattamanti liṅgavipallāsena vuttaṃ, sirīso bhavati sattamoti attho.

    चक्‍कवाळसिलुच्‍चयोति चक्‍कवाळपब्बतो। परिक्खिपित्वा तं सब्बं, लोकधातुमयं ठितोति हेट्ठा वुत्तं सब्बम्पि तं परिक्खिपित्वा चक्‍कवाळसिलुच्‍चयो पतिट्ठितो, अयं एका लोकधातु नामाति अत्थो। म-कारो पदसन्धिवसेन आगतो। ‘‘तं सब्बं लोकधातुं परिक्खिपित्वा अयं चक्‍कवाळसिलुच्‍चयो ठितो’’ति एवम्पेत्थ सम्बन्धं वदन्ति, एवं वुत्तेपि चक्‍कवाळपब्बतोपि लोकधातुयेवाति वेदितब्बं।

    Cakkavāḷasiluccayoti cakkavāḷapabbato. Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitoti heṭṭhā vuttaṃ sabbampi taṃ parikkhipitvā cakkavāḷasiluccayo patiṭṭhito, ayaṃ ekā lokadhātu nāmāti attho. Ma-kāro padasandhivasena āgato. ‘‘Taṃ sabbaṃ lokadhātuṃ parikkhipitvā ayaṃ cakkavāḷasiluccayo ṭhito’’ti evampettha sambandhaṃ vadanti, evaṃ vuttepi cakkavāḷapabbatopi lokadhātuyevāti veditabbaṃ.

    तत्थाति तिस्सं लोकधातुयं। चन्दमण्डलं एकूनपञ्‍ञासयोजनन्ति उजुकं आयामतो वित्थारतो उब्बेधतो च एकूनपञ्‍ञासयोजनं, परिमण्डलतो पन तीहि योजनेहि ऊनदियड्ढसतयोजनं। सूरियमण्डलं पञ्‍ञासयोजनन्ति एत्थापि चन्दमण्डले वुत्तनयेनेव उजुकं पञ्‍ञासयोजनन्ति वेदितब्बं, परिमण्डलतो पन दियड्ढसतयोजनं।

    Tatthāti tissaṃ lokadhātuyaṃ. Candamaṇḍalaṃ ekūnapaññāsayojananti ujukaṃ āyāmato vitthārato ubbedhato ca ekūnapaññāsayojanaṃ, parimaṇḍalato pana tīhi yojanehi ūnadiyaḍḍhasatayojanaṃ. Sūriyamaṇḍalaṃ paññāsayojananti etthāpi candamaṇḍale vuttanayeneva ujukaṃ paññāsayojananti veditabbaṃ, parimaṇḍalato pana diyaḍḍhasatayojanaṃ.

    तेसु पन चन्दमण्डलं (दी॰ नि॰ अट्ठ॰ ३.१२१) हेट्ठा, सूरियमण्डलं उपरि, अन्तरा नेसं योजनं होति। चन्दस्स हेट्ठिमन्ततो सूरियस्स उपरिमन्तं योजनसतं होति, चन्दविमानं अन्तो मणिमयं, बहि रजतेन परिक्खित्तं, अन्तो च बहि च सीतलमेव होति। सूरियविमानं अन्तो कनकमयं, बाहिरं फलिकपरिक्खित्तं होति, अन्तो च बहि च उण्हमेव। चन्दो उजुकं सणिकं गच्छति। सो हि अमावासियं सूरियेन सद्धिं गच्छन्तो दिवसे दिवसे थोकं थोकं ओहीयन्तो पुण्णमासियं उपड्ढमग्गतो ओहीयति, तिरियं पन सीघं गच्छति। तथा हेस एकस्मिं मासे कदाचि दक्खिणतो, कदाचि उत्तरतो दिस्सति, चन्दस्स उभोसु पस्सेसु नक्खत्ततारका गच्छन्ति, चन्दो धेनु विय वच्छं तं तं नक्खत्तं उपसङ्कमति, नक्खत्तानि पन अत्तनो गमनट्ठानं न विजहन्ति, अत्तनो वीथियाव गच्छन्ति। सूरियस्स पन उजुकं गमनं सीघं, तिरियं गमनं दन्धं। तिरियं गमनं नाम दक्खिणदिसतो उत्तरदिसाय, उत्तरदिसतो दक्खिणदिसाय गमनं, तं दन्धं छहि छहि मासेहि इज्झनतो।

    Tesu pana candamaṇḍalaṃ (dī. ni. aṭṭha. 3.121) heṭṭhā, sūriyamaṇḍalaṃ upari, antarā nesaṃ yojanaṃ hoti. Candassa heṭṭhimantato sūriyassa uparimantaṃ yojanasataṃ hoti, candavimānaṃ anto maṇimayaṃ, bahi rajatena parikkhittaṃ, anto ca bahi ca sītalameva hoti. Sūriyavimānaṃ anto kanakamayaṃ, bāhiraṃ phalikaparikkhittaṃ hoti, anto ca bahi ca uṇhameva. Cando ujukaṃ saṇikaṃ gacchati. So hi amāvāsiyaṃ sūriyena saddhiṃ gacchanto divase divase thokaṃ thokaṃ ohīyanto puṇṇamāsiyaṃ upaḍḍhamaggato ohīyati, tiriyaṃ pana sīghaṃ gacchati. Tathā hesa ekasmiṃ māse kadāci dakkhiṇato, kadāci uttarato dissati, candassa ubhosu passesu nakkhattatārakā gacchanti, cando dhenu viya vacchaṃ taṃ taṃ nakkhattaṃ upasaṅkamati, nakkhattāni pana attano gamanaṭṭhānaṃ na vijahanti, attano vīthiyāva gacchanti. Sūriyassa pana ujukaṃ gamanaṃ sīghaṃ, tiriyaṃ gamanaṃ dandhaṃ. Tiriyaṃ gamanaṃ nāma dakkhiṇadisato uttaradisāya, uttaradisato dakkhiṇadisāya gamanaṃ, taṃ dandhaṃ chahi chahi māsehi ijjhanato.

    सूरियो काळपक्खउपोसथे चन्देन सहेव गन्त्वा ततो परं पाटिपददिवसे योजनानं सतसहस्सं चन्दमण्डलं ओहाय गच्छति अत्तनो सीघगामिताय तस्स च दन्धगामिताय, अथ चन्दो लेखा विय पञ्‍ञायति। ततो परम्पि पक्खस्स दुतियाय योजनानं सतसहस्सं चन्दमण्डलं ओहाय गच्छति। एवं दिवसे दिवसे याव सुक्‍कपक्खउपोसथदिवसा सतसहस्सं सतसहस्सं ओहाय गच्छति, अथ चन्दो अनुक्‍कमेन वड्ढित्वा उपोसथदिवसे परिपुण्णो होति। अनुक्‍कमेन वड्ढनञ्‍चेत्थ उपरिभागतो पतितसूरियालोकताय हेट्ठतो पवत्ताय सूरियस्स दूरभावेन दिवसे दिवसे अनुक्‍कमेन परिहायमानाय अत्तनो छायाय वसेन अनुक्‍कमेन चण्डमण्डलप्पदेसस्स वड्ढमानस्स विय दिस्समानतायाति वेदितब्बं, तस्मा अनुक्‍कमेन वड्ढित्वा विय उपोसथदिवसे पुण्णमायं परिपुण्णमण्डलो हुत्वा दिस्सति। अथ सूरियो पाटिपददिवसे योजनानं सतसहस्सं धावित्वा पुन चन्दमण्डलं गण्हाति चन्दस्स दन्धगतिताय अत्तनो च सीघगतिताय, तथा दुतियाय सतसहस्सन्ति एवं याव उपोसथदिवसा सतसहस्सं सतसहस्सं धावित्वा गण्हाति। अथ चन्दो अनुक्‍कमेन हायित्वा काळपक्खउपोसथदिवसे सब्बसो न पञ्‍ञायति, अनुक्‍कमेन हायमानता चेत्थ अनुक्‍कमेन वड्ढमानताय वुत्तनयेन वेदितब्बा। तत्थ पन छायाय हायमानताय मण्डलं वड्ढमानं विय दिस्सति, इध च छायाय वड्ढमानताय मण्डलं हायमानं विय दिस्सति, तस्मा अनुक्‍कमेन हायित्वा विय उपोसथदिवसे सब्बसो न पञ्‍ञायति। चन्दं हेट्ठा कत्वा सूरियो उपरि होति, महतिया पातिया खुद्दकभाजनं विय चन्दमण्डलं पिधीयति, मज्झन्हिके गेहच्छाया विय चन्दस्स छाया न पञ्‍ञायति। सो छायाय अपञ्‍ञायमानाय दूरे ठितानं दिवा पदीपो विय सयम्पि न पञ्‍ञायति।

    Sūriyo kāḷapakkhauposathe candena saheva gantvā tato paraṃ pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati attano sīghagāmitāya tassa ca dandhagāmitāya, atha cando lekhā viya paññāyati. Tato parampi pakkhassa dutiyāya yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati. Evaṃ divase divase yāva sukkapakkhauposathadivasā satasahassaṃ satasahassaṃ ohāya gacchati, atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Anukkamena vaḍḍhanañcettha uparibhāgato patitasūriyālokatāya heṭṭhato pavattāya sūriyassa dūrabhāvena divase divase anukkamena parihāyamānāya attano chāyāya vasena anukkamena caṇḍamaṇḍalappadesassa vaḍḍhamānassa viya dissamānatāyāti veditabbaṃ, tasmā anukkamena vaḍḍhitvā viya uposathadivase puṇṇamāyaṃ paripuṇṇamaṇḍalo hutvā dissati. Atha sūriyo pāṭipadadivase yojanānaṃ satasahassaṃ dhāvitvā puna candamaṇḍalaṃ gaṇhāti candassa dandhagatitāya attano ca sīghagatitāya, tathā dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā kāḷapakkhauposathadivase sabbaso na paññāyati, anukkamena hāyamānatā cettha anukkamena vaḍḍhamānatāya vuttanayena veditabbā. Tattha pana chāyāya hāyamānatāya maṇḍalaṃ vaḍḍhamānaṃ viya dissati, idha ca chāyāya vaḍḍhamānatāya maṇḍalaṃ hāyamānaṃ viya dissati, tasmā anukkamena hāyitvā viya uposathadivase sabbaso na paññāyati. Candaṃ heṭṭhā katvā sūriyo upari hoti, mahatiyā pātiyā khuddakabhājanaṃ viya candamaṇḍalaṃ pidhīyati, majjhanhike gehacchāyā viya candassa chāyā na paññāyati. So chāyāya apaññāyamānāya dūre ṭhitānaṃ divā padīpo viya sayampi na paññāyati.

    इमेसं पन अजवीथि नागवीथि गोवीथीति तिस्सो गमनवीथियो होन्ति। तत्थ अजानं उदकं पटिकूलं होति, हत्थिनागानं मनापं, गुन्‍नं सीतुण्हसमताय फासु होति। तथा च याय वीथिया सूरिये गच्छन्ते वस्सवलाहकदेवपुत्ता सूरियाभितापसन्तत्ता अत्तनो विमानतो न निक्खमन्ति, कीळापसुता हुत्वा न विचरन्ति, तदा किर सूरियविमानं पकतिमग्गतो अधो ओतरित्वा विचरति, तस्स ओरुय्ह चरणेनेव चन्दविमानम्पि अधो ओरुय्ह चरति तग्गतिकत्ता, तस्मा सा वीथि उदकाभावेन अजानुरूपताय ‘‘अजवीथी’’ति समञ्‍ञा गता। याय पन वीथिया सूरिये गच्छन्ते वस्सवलाहकदेवपुत्ता सूरियाभितापाभावतो अभिण्हं अत्तनो विमानतो बहि निक्खमित्वा कीळापसुता हुत्वा इतो चितो च विचरन्ति, तदा किर सूरियविमानं पकतिमग्गतो उद्धं आरुहित्वा विचरति, तस्स उद्धं आरुय्ह चरणेनेव चन्दविमानम्पि उद्धं आरुय्ह चरति तग्गतिकत्ता, तग्गतिकता च समानगति नाम वातमण्डलेन विमानस्स फेल्‍लितब्बत्ता, तस्मा सा वीथि उदकबहुभावेन नागानुरूपताय ‘‘नागवीथी’’ति समञ्‍ञा गता। यदा सूरियो उद्धं अनारोहन्तो अधो च अनोतरन्तो पकतिमग्गेनेव गच्छति, तदा वस्सवलाहका यथाकालं यथारुचिञ्‍च विमानतो निक्खमित्वा सुखेन विचरन्ति, तेन कालेन कालं वस्सनतो लोके उतुसमता होति, ताय उतुसमताय हेतुभूताय सा चन्दिमसूरियानं गति गवानुरूपताय ‘‘गोवीथी’’ति समञ्‍ञा गता। तस्मा यं कालं चन्दिमसूरिया अजवीथिं आरुहन्ति, तदा देवो एकबिन्दुम्पि न वस्सति। यदा नागवीथिं आरोहन्ति, तदा भिन्‍नं विय नभं पग्घरति। यदा गोवीथिं आरोहन्ति, तदा उतुसमता सम्पज्‍जति।

    Imesaṃ pana ajavīthi nāgavīthi govīthīti tisso gamanavīthiyo honti. Tattha ajānaṃ udakaṃ paṭikūlaṃ hoti, hatthināgānaṃ manāpaṃ, gunnaṃ sītuṇhasamatāya phāsu hoti. Tathā ca yāya vīthiyā sūriye gacchante vassavalāhakadevaputtā sūriyābhitāpasantattā attano vimānato na nikkhamanti, kīḷāpasutā hutvā na vicaranti, tadā kira sūriyavimānaṃ pakatimaggato adho otaritvā vicarati, tassa oruyha caraṇeneva candavimānampi adho oruyha carati taggatikattā, tasmā sā vīthi udakābhāvena ajānurūpatāya ‘‘ajavīthī’’ti samaññā gatā. Yāya pana vīthiyā sūriye gacchante vassavalāhakadevaputtā sūriyābhitāpābhāvato abhiṇhaṃ attano vimānato bahi nikkhamitvā kīḷāpasutā hutvā ito cito ca vicaranti, tadā kira sūriyavimānaṃ pakatimaggato uddhaṃ āruhitvā vicarati, tassa uddhaṃ āruyha caraṇeneva candavimānampi uddhaṃ āruyha carati taggatikattā, taggatikatā ca samānagati nāma vātamaṇḍalena vimānassa phellitabbattā, tasmā sā vīthi udakabahubhāvena nāgānurūpatāya ‘‘nāgavīthī’’ti samaññā gatā. Yadā sūriyo uddhaṃ anārohanto adho ca anotaranto pakatimaggeneva gacchati, tadā vassavalāhakā yathākālaṃ yathāruciñca vimānato nikkhamitvā sukhena vicaranti, tena kālena kālaṃ vassanato loke utusamatā hoti, tāya utusamatāya hetubhūtāya sā candimasūriyānaṃ gati gavānurūpatāya ‘‘govīthī’’ti samaññā gatā. Tasmā yaṃ kālaṃ candimasūriyā ajavīthiṃ āruhanti, tadā devo ekabindumpi na vassati. Yadā nāgavīthiṃ ārohanti, tadā bhinnaṃ viya nabhaṃ paggharati. Yadā govīthiṃ ārohanti, tadā utusamatā sampajjati.

    यदा पन राजानो अधम्मिका होन्ति, तेसं अधम्मिकताय उपराजसेनापतिप्पभुतयो सब्बे देवा ब्रह्मानो च अधम्मिका होन्ति, तदा तेसं अधम्मिकताय विसमं चन्दिमसूरिया परिवत्तन्ति। तदा हि बह्वाबाधतादिअनिट्ठफलूपनिस्सयभूतस्स यथावुत्तस्स अधम्मिकतासञ्‍ञितस्स साधारणस्स पापकम्मस्स बलेन विसमं वायन्तेन वायुना फेल्‍लियमाना चन्दिमसूरिया सिनेरुं परिक्खिपन्ता विसमं परिवत्तन्ति, यथामग्गेन न पवत्तन्ति। वातो यथामग्गेन न वायति, अयथामग्गेन वायति, अयथामग्गेन वायन्तो आकासट्ठविमानानि खोभेति, विमानेसु खोभितेसु देवतानं कीळनत्थाय चित्तानि न नमन्ति, चित्तेसु अनमन्तेसु सीतुण्हभेदो उतु यथाकालेन न सम्पज्‍जति, तस्मिं असम्पज्‍जन्ते न सम्मा देवो वस्सति, कदाचि वस्सति, कदाचि न वस्सति, कत्थचि वस्सति, कत्थचि न वस्सति। वस्सन्तोपि वप्पकाले अङ्कुरकाले नाळकाले पुप्फकाले खीरग्गहणादिकालेसु यथा यथा सस्सानं उपकारो न होति, तथा तथा वस्सति च विगच्छति च। तेन सस्सानि विसमपाकानि होन्ति विगतगन्धरसादिसम्पदानि, एकभाजने पक्खित्ततण्डुलेसुपि एकस्मिं पदेसे भत्तं उत्तण्डुलं होति, एकस्मिं अतिकिलिन्‍नं, एकस्मिं समपाकं। तं परिभुत्तं कुच्छियम्पि सब्बसो अपरिणतं, एकदेसेन परिणतं, सुपरिणतन्ति एवं तीहियेव पकारेहि पच्‍चति, पक्‍कासयं न सम्मा उपगच्छति। तेन सत्ता बह्वाबाधा चेव होन्ति अप्पायुका च।

    Yadā pana rājāno adhammikā honti, tesaṃ adhammikatāya uparājasenāpatippabhutayo sabbe devā brahmāno ca adhammikā honti, tadā tesaṃ adhammikatāya visamaṃ candimasūriyā parivattanti. Tadā hi bahvābādhatādianiṭṭhaphalūpanissayabhūtassa yathāvuttassa adhammikatāsaññitassa sādhāraṇassa pāpakammassa balena visamaṃ vāyantena vāyunā phelliyamānā candimasūriyā sineruṃ parikkhipantā visamaṃ parivattanti, yathāmaggena na pavattanti. Vāto yathāmaggena na vāyati, ayathāmaggena vāyati, ayathāmaggena vāyanto ākāsaṭṭhavimānāni khobheti, vimānesu khobhitesu devatānaṃ kīḷanatthāya cittāni na namanti, cittesu anamantesu sītuṇhabhedo utu yathākālena na sampajjati, tasmiṃ asampajjante na sammā devo vassati, kadāci vassati, kadāci na vassati, katthaci vassati, katthaci na vassati. Vassantopi vappakāle aṅkurakāle nāḷakāle pupphakāle khīraggahaṇādikālesu yathā yathā sassānaṃ upakāro na hoti, tathā tathā vassati ca vigacchati ca. Tena sassāni visamapākāni honti vigatagandharasādisampadāni, ekabhājane pakkhittataṇḍulesupi ekasmiṃ padese bhattaṃ uttaṇḍulaṃ hoti, ekasmiṃ atikilinnaṃ, ekasmiṃ samapākaṃ. Taṃ paribhuttaṃ kucchiyampi sabbaso apariṇataṃ, ekadesena pariṇataṃ, supariṇatanti evaṃ tīhiyeva pakārehi paccati, pakkāsayaṃ na sammā upagacchati. Tena sattā bahvābādhā ceva honti appāyukā ca.

    धम्मिकानं पन राजूनं काले वुत्तविपरियायेन चन्दिमसूरिया समं परिवत्तन्ति, यथामग्गेन पवत्तन्ति, उतुसमता च सम्पज्‍जति, चन्दिमसूरिया छ मासे सिनेरुतो बहि निक्खमन्ति, छ मासे अन्तो विचरन्ति। तथा हि सिनेरुसमीपेन तं पदक्खिणं कत्वा गच्छन्ता छ मासे ततो गमनवीथितो बहि अत्तनो तिरियं गमनेन चक्‍कवाळाभिमुखा निक्खमन्ति । एवं छ मासे खणे खणे सिनेरुतो अपसक्‍कनवसेन ततो निक्खमित्वा चक्‍कवाळसमीपं पत्ता। ततोपि छ मासे खणे खणे अपसक्‍कनवसेन निक्खमित्वा सिनेरुसमीपं पापुणन्ता अन्तो विचरन्ति। ते हि आसाळ्हीमासे सिनेरुसमीपेन चरन्ति, ततो द्वे मासे निक्खमित्वा बहि चरन्ति। पठमकत्तिकमासे मज्झेन गच्छन्ति, ततो चक्‍कवाळाभिमुखा गन्त्वा तयो मासे चक्‍कवाळसमीपेन विचरित्वा पुन निक्खमित्वा चित्रमासे मज्झेन गन्त्वा ततो परे द्वे मासे सिनेरुअभिमुखा पक्खन्दित्वा पुन आसाळ्हे सिनेरुसमीपेन चरन्ति। एत्थ च सिनेरुस्स चक्‍कवाळस्स च यं ठानं वेमज्झं, तस्स सिनेरुस्स च यं ठानं वेमज्झं, तेन गच्छन्ता सिनेरुसमीपेन चरन्तीति वेदितब्बा, न सिनेरुस्स अग्गालिन्दं अल्‍लीना, चक्‍कवाळसमीपेन चरणम्पि इमिनाव नयेन वेदितब्बं। यदा पन सिनेरुस्स चक्‍कवाळस्स उजुकं वेमज्झेन गच्छन्ति, तदा वेमज्झेन विचरन्तीति वेदितब्बं।

    Dhammikānaṃ pana rājūnaṃ kāle vuttavipariyāyena candimasūriyā samaṃ parivattanti, yathāmaggena pavattanti, utusamatā ca sampajjati, candimasūriyā cha māse sineruto bahi nikkhamanti, cha māse anto vicaranti. Tathā hi sinerusamīpena taṃ padakkhiṇaṃ katvā gacchantā cha māse tato gamanavīthito bahi attano tiriyaṃ gamanena cakkavāḷābhimukhā nikkhamanti . Evaṃ cha māse khaṇe khaṇe sineruto apasakkanavasena tato nikkhamitvā cakkavāḷasamīpaṃ pattā. Tatopi cha māse khaṇe khaṇe apasakkanavasena nikkhamitvā sinerusamīpaṃ pāpuṇantā anto vicaranti. Te hi āsāḷhīmāse sinerusamīpena caranti, tato dve māse nikkhamitvā bahi caranti. Paṭhamakattikamāse majjhena gacchanti, tato cakkavāḷābhimukhā gantvā tayo māse cakkavāḷasamīpena vicaritvā puna nikkhamitvā citramāse majjhena gantvā tato pare dve māse sineruabhimukhā pakkhanditvā puna āsāḷhe sinerusamīpena caranti. Ettha ca sinerussa cakkavāḷassa ca yaṃ ṭhānaṃ vemajjhaṃ, tassa sinerussa ca yaṃ ṭhānaṃ vemajjhaṃ, tena gacchantā sinerusamīpena carantīti veditabbā, na sinerussa aggālindaṃ allīnā, cakkavāḷasamīpena caraṇampi imināva nayena veditabbaṃ. Yadā pana sinerussa cakkavāḷassa ujukaṃ vemajjhena gacchanti, tadā vemajjhena vicarantīti veditabbaṃ.

    एवं विचरन्ता च एकप्पहारेन तीसुपि दीपेसु आलोकं करोन्ति। एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारं विधमित्वा आलोकं दस्सेन्ति। कथं? इमस्मिञ्हि दीपे सूरियुग्गमनकालो पुब्बविदेहे मज्झन्हिको होति, उत्तरकुरूसु अत्थङ्गमनकालो, अपरगोयाने मज्झिमयामो, पुब्बविदेहम्हि उग्गमनकालो उत्तरकुरूसु मज्झन्हिको, अपरगोयाने अत्थङ्गमनकालो, इध मज्झिमयामो, उत्तरकुरूसु उग्गमनकालो अपरगोयाने मज्झन्हिको, इध अत्थङ्गमनकालो, पुब्बविदेहे मज्झिमयामो, अपरगोयानदीपे उग्गमनकालो इध मज्झन्हिको, पुब्बविदेहदीपे अत्थङ्गमनकालो, उत्तरकुरूसु मज्झिमयामो। इमस्मिञ्हि दीपे ठितमज्झन्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्‍ञायति, अपरगोयानवासीनं उग्गमनवसेन उपड्ढं पञ्‍ञायति। एवं सेसदीपेसुपि। इति इमिनाव पकारेन तीसु दीपेसु एकप्पहारेनेव चन्दिमसूरिया आलोकं दस्सेन्तीति वेदितब्बं।

    Evaṃ vicarantā ca ekappahārena tīsupi dīpesu ālokaṃ karonti. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti. Kathaṃ? Imasmiñhi dīpe sūriyuggamanakālo pubbavidehe majjhanhiko hoti, uttarakurūsu atthaṅgamanakālo, aparagoyāne majjhimayāmo, pubbavidehamhi uggamanakālo uttarakurūsu majjhanhiko, aparagoyāne atthaṅgamanakālo, idha majjhimayāmo, uttarakurūsu uggamanakālo aparagoyāne majjhanhiko, idha atthaṅgamanakālo, pubbavidehe majjhimayāmo, aparagoyānadīpe uggamanakālo idha majjhanhiko, pubbavidehadīpe atthaṅgamanakālo, uttarakurūsu majjhimayāmo. Imasmiñhi dīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena upaḍḍhaṃ paññāyati. Evaṃ sesadīpesupi. Iti imināva pakārena tīsu dīpesu ekappahāreneva candimasūriyā ālokaṃ dassentīti veditabbaṃ.

    इतो अञ्‍ञथा पन द्वीसु एव दीपेसु एकप्पहारेनेव आलोकं दस्सेन्ति। यस्मिञ्हि दीपे अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्‍ञायति, अत्थङ्गमिते तत्थ न पञ्‍ञायति, आलोकं न दस्सेति, द्वीसु एव दीपेसु एकप्पहारेन उभयं। एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारविधमनम्पि इमिनाव नयेन दट्ठब्बं। इमस्मिञ्हि दीपे ठितमज्झन्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्‍ञायतीति पुब्बविदेहे नवयोजनसतसहस्सप्पमाणे ठाने अन्धकारं विधमित्वा आलोकं दस्सेति, तथा अपरगोयाने उग्गमनवसेन तत्थापि उपड्ढस्सेव पञ्‍ञायमानत्ता। पुब्बविदेहानं पन अत्थङ्गमिते न पञ्‍ञायतीति द्वीसु दीपेसु सब्बत्थ अन्धकारं विधमित्वा आलोकं दस्सेति अपरगोयानेपि उग्गते सूरिये सब्बत्थ अन्धकारविधमनतो।

    Ito aññathā pana dvīsu eva dīpesu ekappahāreneva ālokaṃ dassenti. Yasmiñhi dīpe atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, atthaṅgamite tattha na paññāyati, ālokaṃ na dasseti, dvīsu eva dīpesu ekappahārena ubhayaṃ. Ekekāya disāya nava nava yojanasatasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Imasmiñhi dīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyatīti pubbavidehe navayojanasatasahassappamāṇe ṭhāne andhakāraṃ vidhamitvā ālokaṃ dasseti, tathā aparagoyāne uggamanavasena tatthāpi upaḍḍhasseva paññāyamānattā. Pubbavidehānaṃ pana atthaṅgamite na paññāyatīti dvīsu dīpesu sabbattha andhakāraṃ vidhamitvā ālokaṃ dasseti aparagoyānepi uggate sūriye sabbattha andhakāravidhamanato.

    पातुभवन्ता च चन्दिमसूरिया एकतोव लोके पातुभवन्ति, तेसु सूरियो पठमतरं पञ्‍ञायति। पठमकप्पिकानञ्हि सत्तानं सयंपभाय अन्तरहिताय अन्धकारो अहोसि। ते भीततसिता ‘‘भद्दकं वतस्स, सचे अञ्‍ञो आलोको भवेय्या’’ति चिन्तयिंसु। ततो महाजनस्स सूरभावं जनयमानं सूरियमण्डलं उट्ठहि, तेनेवस्स ‘‘सूरियो’’ति नामं अहोसि। तस्मिं दिवसं आलोकं कत्वा अत्थङ्गमिते पुन अन्धकारो अहोसि। ते भीततसिता ‘‘भद्दकं वतस्स, सचे अञ्‍ञो आलोको उप्पज्‍जेय्या’’ति चिन्तयिंसु। अथ नेसं छन्दं ञत्वा विय चन्दमण्डलं उट्ठहि, तेनेवस्स ‘‘चन्दो’’ति नामं अहोसि। एवं चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुभवन्ति , ततो पभुति रत्तिन्दिवा पञ्‍ञायन्ति। अनुक्‍कमेन च मासड्ढमासउतुसंवच्छरा जायन्ति। चन्दिमसूरियानं पन पातुभूतदिवसेयेव सिनेरुचक्‍कवाळहिमवन्तपब्बता चत्तारो च दीपा पातुभवन्ति, ते च खो अपुब्बं अचरिमं फग्गुणपुण्णमदिवसेयेव पातुभवन्तीति वेदितब्बं।

    Pātubhavantā ca candimasūriyā ekatova loke pātubhavanti, tesu sūriyo paṭhamataraṃ paññāyati. Paṭhamakappikānañhi sattānaṃ sayaṃpabhāya antarahitāya andhakāro ahosi. Te bhītatasitā ‘‘bhaddakaṃ vatassa, sace añño āloko bhaveyyā’’ti cintayiṃsu. Tato mahājanassa sūrabhāvaṃ janayamānaṃ sūriyamaṇḍalaṃ uṭṭhahi, tenevassa ‘‘sūriyo’’ti nāmaṃ ahosi. Tasmiṃ divasaṃ ālokaṃ katvā atthaṅgamite puna andhakāro ahosi. Te bhītatasitā ‘‘bhaddakaṃ vatassa, sace añño āloko uppajjeyyā’’ti cintayiṃsu. Atha nesaṃ chandaṃ ñatvā viya candamaṇḍalaṃ uṭṭhahi, tenevassa ‘‘cando’’ti nāmaṃ ahosi. Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti , tato pabhuti rattindivā paññāyanti. Anukkamena ca māsaḍḍhamāsautusaṃvaccharā jāyanti. Candimasūriyānaṃ pana pātubhūtadivaseyeva sinerucakkavāḷahimavantapabbatā cattāro ca dīpā pātubhavanti, te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamadivaseyeva pātubhavantīti veditabbaṃ.

    यस्मा चेत्थ ‘‘एकं चक्‍कवाळं आयामतो च वित्थारतो च योजनानं द्वादस सतसहस्सानि तीणि सहस्सानि चत्तारि सतानि पञ्‍ञासञ्‍च योजनानी’’ति अट्ठकथायं (पारा॰ अट्ठ॰ १.१ वेरञ्‍जकण्डवण्णना) वुत्तं, तस्मा वुत्तप्पमाणतो इमस्स चक्‍कवाळस्स सिनेरुपतिट्ठितोकासे चतुरासीति योजनसहस्सानि परतो याव चक्‍कवाळपब्बता उत्तरदिसाभागप्पमाणञ्‍च पहाय इमिस्सा दक्खिणदिसाय –

    Yasmā cettha ‘‘ekaṃ cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni cattāri satāni paññāsañca yojanānī’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā) vuttaṃ, tasmā vuttappamāṇato imassa cakkavāḷassa sinerupatiṭṭhitokāse caturāsīti yojanasahassāni parato yāva cakkavāḷapabbatā uttaradisābhāgappamāṇañca pahāya imissā dakkhiṇadisāya –

    सिनेरुचक्‍कवाळानं, अन्तरं परिमाणतो।

    Sinerucakkavāḷānaṃ, antaraṃ parimāṇato;

    पञ्‍च सतसहस्सानि, सहस्सानूनसट्ठि च॥

    Pañca satasahassāni, sahassānūnasaṭṭhi ca.

    सतानि सत्त ञेय्यानि, पञ्‍चवीसुत्तरानि च।

    Satāni satta ñeyyāni, pañcavīsuttarāni ca;

    मज्झवीथिगतो नाम, तत्थ वेमज्झगो रवि॥

    Majjhavīthigato nāma, tattha vemajjhago ravi.

    मज्झतो याव मेरुम्हा, चक्‍कवाळानमन्तरे।

    Majjhato yāva merumhā, cakkavāḷānamantare;

    वेमज्झगो यदा होति, उभयन्तगतो तदा॥

    Vemajjhago yadā hoti, ubhayantagato tadā.

    मज्झतो याव मेरुम्हा, चक्‍कवाळा च पब्बता।

    Majjhato yāva merumhā, cakkavāḷā ca pabbatā;

    दुवे सतसहस्सानि, सहस्सानूनसीति च॥

    Duve satasahassāni, sahassānūnasīti ca.

    अट्ठसतं दुवे सट्ठि, योजनानि द्विगावुतं।

    Aṭṭhasataṃ duve saṭṭhi, yojanāni dvigāvutaṃ;

    उभतो अन्ततो मेरु-चक्‍कवाळानमन्तरे॥

    Ubhato antato meru-cakkavāḷānamantare.

    एकं सतसहस्सञ्‍च, सहस्सानूनतालीसं।

    Ekaṃ satasahassañca, sahassānūnatālīsaṃ;

    नवसतानेकतिंस, योजनानि च गावुतं॥

    Navasatānekatiṃsa, yojanāni ca gāvutaṃ.

    पमाणतो समन्ता च, मण्डलं मज्झवीथिया।

    Pamāṇato samantā ca, maṇḍalaṃ majjhavīthiyā;

    सतसहस्सानूनवीस, सहस्सानेकतिंस च॥

    Satasahassānūnavīsa, sahassānekatiṃsa ca.

    सतमेकञ्‍च विञ्‍ञेय्यं, पञ्‍चसत्तति उत्तरं।

    Satamekañca viññeyyaṃ, pañcasattati uttaraṃ;

    दक्खिणं उत्तरञ्‍चापि, गच्छन्तो पन भाणुमा॥

    Dakkhiṇaṃ uttarañcāpi, gacchanto pana bhāṇumā.

    मज्झवीथिप्पमाणेन , मण्डलेनेव गच्छति।

    Majjhavīthippamāṇena , maṇḍaleneva gacchati;

    गच्छन्तो च पनेवं सो, ओरुय्होरुय्ह हेट्ठतो॥

    Gacchanto ca panevaṃ so, oruyhoruyha heṭṭhato.

    आरुय्हारुय्ह उद्धञ्‍च, यतो गच्छति सब्बदा।

    Āruyhāruyha uddhañca, yato gacchati sabbadā;

    ततो गतिवसेनस्स, दूरमद्धानमासि तं॥

    Tato gativasenassa, dūramaddhānamāsi taṃ.

    तिंस सतसहस्सानि, योजनानि पमाणतो।

    Tiṃsa satasahassāni, yojanāni pamāṇato;

    तस्मा सो परितो याति, तत्तकंव दिने दिने॥

    Tasmā so parito yāti, tattakaṃva dine dine.

    सहस्समेकं पञ्‍चसतं, चतुपञ्‍ञासयोजनं।

    Sahassamekaṃ pañcasataṃ, catupaññāsayojanaṃ;

    तिगावुतं तेरसूसभं, तेत्तिंस रतनानि च॥

    Tigāvutaṃ terasūsabhaṃ, tettiṃsa ratanāni ca.

    अट्ठङ्गुलानि च तिरियं, गच्छतेकदिने रवि।

    Aṭṭhaṅgulāni ca tiriyaṃ, gacchatekadine ravi;

    छतालीससहस्सानि, छ सतानि तिगावुतं॥

    Chatālīsasahassāni, cha satāni tigāvutaṃ.

    योजनानं तितालीसं, मासेनेकेन गच्छति।

    Yojanānaṃ titālīsaṃ, māsenekena gacchati;

    तेनवुतिसहस्सानि, द्विसतं सत्तसीति च॥

    Tenavutisahassāni, dvisataṃ sattasīti ca.

    गावुतानि दुवे चापि, द्वीहि मासेहि गच्छति।

    Gāvutāni duve cāpi, dvīhi māsehi gacchati;

    इमाय गतिया अन्त-वीथितो वीथिअन्तिमं॥

    Imāya gatiyā anta-vīthito vīthiantimaṃ.

    गच्छति छहि मासेहि, तिमासेहि च मज्झिमं।

    Gacchati chahi māsehi, timāsehi ca majjhimaṃ;

    सिनेरुसन्तिके अन्त-वीथितो पन भाणुमा।

    Sinerusantike anta-vīthito pana bhāṇumā;

    आगच्छन्तो द्विमासेहि, अस्स दीपस्स मज्झगो॥

    Āgacchanto dvimāsehi, assa dīpassa majjhago.

    तस्मा सीहळदीपस्स, मज्झतो मेरुअन्तरं।

    Tasmā sīhaḷadīpassa, majjhato meruantaraṃ;

    दुवे सतसहस्सानि, द्विसतेनाधिकानि तु॥

    Duve satasahassāni, dvisatenādhikāni tu.

    तेत्तिंसञ्‍च सहस्सानि, अट्ठारस तिगावुतं।

    Tettiṃsañca sahassāni, aṭṭhārasa tigāvutaṃ;

    चक्‍कवाळन्तरञ्‍चस्स, दीपस्सेव च मज्झतो॥

    Cakkavāḷantarañcassa, dīpasseva ca majjhato.

    तीणि सतसहस्सानि, सहस्सानि छवीसति।

    Tīṇi satasahassāni, sahassāni chavīsati;

    छ उत्तरानि पञ्‍चेव, सतानेकञ्‍च गावुतन्ति॥

    Cha uttarāni pañceva, satānekañca gāvutanti.

    एवमेत्थ अयम्पि विसेसो वेदितब्बो।

    Evamettha ayampi viseso veditabbo.

    तावतिंसभवनं दससहस्सयोजनन्ति एत्थ तेत्तिंस सहपुञ्‍ञकारिनो एत्थ निब्बत्ताति तंसहचरितट्ठानं तेत्तिंसं, तदेव तावतिंसं , तं निवासो एतेसन्ति तावतिंसा, देवा, तेसं भवनं तावतिंसभवनं। तथा हि मघेन माणवेन सद्धिं मचलगामके कालं कत्वा तत्थ उप्पन्‍ने तेत्तिंस देवपुत्ते उपादाय अस्स देवलोकस्स अयं पण्णत्ति जाताति वदन्ति। अथ वा यस्मा सेसचक्‍कवाळेसुपि छ कामावचरदेवलोका अत्थि। वुत्तम्पि चेतं ‘‘सहस्सं चातुमहाराजिकानं सहस्सं तावतिंसान’’न्ति। तस्मा नामपण्णत्तियेवेसा तस्स देवलोकस्साति वेदितब्बा। दससहस्सयोजनन्ति इदं पन सक्‍कपुरं सन्धाय वुत्तन्ति वेदितब्बं। तथा हि तावतिंसकायिका देवा अत्थि पब्बतट्ठका, अत्थि आकासट्ठका, तेसं परम्परा चक्‍कवाळपब्बतं पत्ता, तथा चातुमहाराजिकानं यामादीनञ्‍च। एकदेवलोकेपि हि देवानं परम्परा चक्‍कवाळपब्बतं अप्पत्ता नाम नत्थि। इदं पन तावतिंसभवनं सिनेरुस्स उपरिमतले दससहस्सयोजनिके ठाने पतिट्ठितन्ति वेदितब्बं। तस्स पाचीनपच्छिमद्वारानं अन्तरा दसयोजनसहस्सं होति, तथा दक्खिणुत्तरद्वारानं। तं खो पन नगरं द्वारसहस्सयुत्तं अहोसि आरामपोक्खरणीपटिमण्डितं।

    Tāvatiṃsabhavanaṃ dasasahassayojananti ettha tettiṃsa sahapuññakārino ettha nibbattāti taṃsahacaritaṭṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ , taṃ nivāso etesanti tāvatiṃsā, devā, tesaṃ bhavanaṃ tāvatiṃsabhavanaṃ. Tathā hi maghena māṇavena saddhiṃ macalagāmake kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya assa devalokassa ayaṃ paṇṇatti jātāti vadanti. Atha vā yasmā sesacakkavāḷesupi cha kāmāvacaradevalokā atthi. Vuttampi cetaṃ ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti. Tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Dasasahassayojananti idaṃ pana sakkapuraṃ sandhāya vuttanti veditabbaṃ. Tathā hi tāvatiṃsakāyikā devā atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā, tathā cātumahārājikānaṃ yāmādīnañca. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Idaṃ pana tāvatiṃsabhavanaṃ sinerussa uparimatale dasasahassayojanike ṭhāne patiṭṭhitanti veditabbaṃ. Tassa pācīnapacchimadvārānaṃ antarā dasayojanasahassaṃ hoti, tathā dakkhiṇuttaradvārānaṃ. Taṃ kho pana nagaraṃ dvārasahassayuttaṃ ahosi ārāmapokkharaṇīpaṭimaṇḍitaṃ.

    तस्स मज्झे (ध॰ प॰ अट्ठ॰ १.२९ मघवत्थु) तियोजनसतुब्बेधेहि, धजेहि पटिमण्डितो सत्तरतनमयो सत्तयोजनसतुब्बेधो सक्‍कस्स वेजयन्तो नाम पासादो। तत्थ सुवण्णयट्ठीसु मणिधजा अहेसुं, मणियट्ठीसु सुवण्णधजा, पवाळयट्ठीसु मुत्तधजा, मुत्तयट्ठीसु पवाळधजा, सत्तरतनमयासु यट्ठीसु सत्तरतनमया धजा।

    Tassa majjhe (dha. pa. aṭṭha. 1.29 maghavatthu) tiyojanasatubbedhehi, dhajehi paṭimaṇḍito sattaratanamayo sattayojanasatubbedho sakkassa vejayanto nāma pāsādo. Tattha suvaṇṇayaṭṭhīsu maṇidhajā ahesuṃ, maṇiyaṭṭhīsu suvaṇṇadhajā, pavāḷayaṭṭhīsu muttadhajā, muttayaṭṭhīsu pavāḷadhajā, sattaratanamayāsu yaṭṭhīsu sattaratanamayā dhajā.

    दियड्ढयोजनसतायामो वेजयन्तरथो (सं॰ नि॰ अट्ठ॰ १.१.२४९ आदयो)। तस्स हि पच्छिमन्तो पण्णासयोजनो, मज्झे रथपञ्‍जरो पण्णासयोजनो, रथसन्धितो याव रथसीसा पण्णासेव योजनानि। तदेव पमाणं दिगुणं कत्वा ‘‘तियोजनसतायामो’’तिपि वदन्तियेव। तस्मिं योजनिकपल्‍लङ्को अत्थतो तिट्ठति। तत्थ तियोजनिकं सेतच्छत्तं, एकस्मिंयेव युगे सहस्सआजञ्‍ञयुत्तं। सेसालङ्कारस्स पमाणं नत्थि। धजो पनस्स अड्ढतियानि योजनसतानि उग्गतो, यस्स वाताहतस्स पञ्‍चङ्गिकतूरियस्सेव सद्दो निच्छरति।

    Diyaḍḍhayojanasatāyāmo vejayantaratho (saṃ. ni. aṭṭha. 1.1.249 ādayo). Tassa hi pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva rathasīsā paṇṇāseva yojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā ‘‘tiyojanasatāyāmo’’tipi vadantiyeva. Tasmiṃ yojanikapallaṅko atthato tiṭṭhati. Tattha tiyojanikaṃ setacchattaṃ, ekasmiṃyeva yuge sahassaājaññayuttaṃ. Sesālaṅkārassa pamāṇaṃ natthi. Dhajo panassa aḍḍhatiyāni yojanasatāni uggato, yassa vātāhatassa pañcaṅgikatūriyasseva saddo niccharati.

    सक्‍कस्स पन एरावणो नाम हत्थी दियड्ढयोजनसतिको, सोपि देवपुत्तोयेव। न हि देवलोकस्मिं तिरच्छानगता होन्ति, तस्मा सो उय्यानकीळाय निक्खमनकाले अत्तभावं विजहित्वा दियड्ढयोजनसतिको एरावणो नाम हत्थी होति। सो तेत्तिंसकुम्भे मापेति आवट्टेन गावुतअड्ढयोजनप्पमाणे, सब्बेसं मज्झे सक्‍कस्स अत्थाय सुदस्सनं नाम तिंसयोजनिकं कुम्भं मापेति। तस्स उपरि द्वादसयोजनिको रतनमण्डपो होति। तत्थ अन्तरन्तरा सत्तरतनमया योजनुब्बेधा धजा उट्ठहन्ति। परियन्ते किङ्किणिकजाला ओलम्बन्ति, यस्स मन्दवातेरितस्स पञ्‍चङ्गिकतूरियसद्दसदिसो दिब्बगीतसद्दो विय रवो निच्छरति। मण्डपमज्झे सक्‍कस्स योजनिको मणिपल्‍लङ्को पञ्‍ञत्तो होति, तत्थ सक्‍को निसीदति। तेत्तिंसाय कुम्भानं एकेकस्मिं कुम्भे सत्त सत्त दन्ते मापेति, तेसु एकेको पण्णासयोजनायामो। एकेकस्मिञ्‍चेत्थ दन्ते सत्त सत्त पोक्खरणियो होन्ति, एकेकाय पोक्खरणिया सत्त सत्त पदुमिनीगच्छा, एकेकस्मिं गच्छे सत्त सत्त पुप्फानि होन्ति, एकेकस्स पुप्फस्स सत्त सत्त पत्तानि, एकेकस्मिं पत्ते सत्त सत्त देवधीतरो नच्‍चन्ति। एवं समन्ता पण्णासयोजनट्ठाने हत्थिदन्तेसुयेव नच्‍चनटसमज्‍जो होति।

    Sakkassa pana erāvaṇo nāma hatthī diyaḍḍhayojanasatiko, sopi devaputtoyeva. Na hi devalokasmiṃ tiracchānagatā honti, tasmā so uyyānakīḷāya nikkhamanakāle attabhāvaṃ vijahitvā diyaḍḍhayojanasatiko erāvaṇo nāma hatthī hoti. So tettiṃsakumbhe māpeti āvaṭṭena gāvutaaḍḍhayojanappamāṇe, sabbesaṃ majjhe sakkassa atthāya sudassanaṃ nāma tiṃsayojanikaṃ kumbhaṃ māpeti. Tassa upari dvādasayojaniko ratanamaṇḍapo hoti. Tattha antarantarā sattaratanamayā yojanubbedhā dhajā uṭṭhahanti. Pariyante kiṅkiṇikajālā olambanti, yassa mandavāteritassa pañcaṅgikatūriyasaddasadiso dibbagītasaddo viya ravo niccharati. Maṇḍapamajjhe sakkassa yojaniko maṇipallaṅko paññatto hoti, tattha sakko nisīdati. Tettiṃsāya kumbhānaṃ ekekasmiṃ kumbhe satta satta dante māpeti, tesu ekeko paṇṇāsayojanāyāmo. Ekekasmiñcettha dante satta satta pokkharaṇiyo honti, ekekāya pokkharaṇiyā satta satta paduminīgacchā, ekekasmiṃ gacche satta satta pupphāni honti, ekekassa pupphassa satta satta pattāni, ekekasmiṃ patte satta satta devadhītaro naccanti. Evaṃ samantā paṇṇāsayojanaṭṭhāne hatthidantesuyeva naccanaṭasamajjo hoti.

    नन्दा नाम पन पोक्खरणी पञ्‍ञासयोजना। ‘‘पञ्‍चसतयोजनिका’’तिपि वदन्ति।

    Nandā nāma pana pokkharaṇī paññāsayojanā. ‘‘Pañcasatayojanikā’’tipi vadanti.

    चित्तलतावनं पन सट्ठियोजनिकं। ‘‘पञ्‍चयोजनसतिक’’न्तिपि वदन्ति। तं पन दिब्बरुक्खसहस्सपटिमण्डितं, तथा नन्दनवनं फारुसकवनञ्‍च। सक्‍को पनेत्थ अच्छरासङ्घपरिवुतो सट्ठियोजनिकं सुवण्णमहावीथिं ओतरित्वा नक्खत्तं कीळन्तो नन्दनवनादीसु विचरति।

    Cittalatāvanaṃ pana saṭṭhiyojanikaṃ. ‘‘Pañcayojanasatika’’ntipi vadanti. Taṃ pana dibbarukkhasahassapaṭimaṇḍitaṃ, tathā nandanavanaṃ phārusakavanañca. Sakko panettha accharāsaṅghaparivuto saṭṭhiyojanikaṃ suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicarati.

    पारिच्छत्तको पन कोविळारो समन्ता तियोजनसतपरिमण्डलो पञ्‍चदसयोजनपरिणाहक्खन्धो योजनसतुब्बेधो। तस्स मूले सट्ठियोजनायामा पञ्‍ञासयोजनवित्थारा पञ्‍चदसयोजनुब्बेधा जयसुमनपुप्फकवण्णा पण्डुकम्बलसिला, यस्सा मुदुताय सक्‍कस्स निसीदतो उपड्ढकायो अनुपविसति, उट्ठितकाले ऊनं परिपूरति।

    Pāricchattako pana koviḷāro samantā tiyojanasataparimaṇḍalo pañcadasayojanapariṇāhakkhandho yojanasatubbedho. Tassa mūle saṭṭhiyojanāyāmā paññāsayojanavitthārā pañcadasayojanubbedhā jayasumanapupphakavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisati, uṭṭhitakāle ūnaṃ paripūrati.

    सुधम्मा नाम देवसभा आयामतो च वित्थारतो च तियोजनसतिका, परिक्खेपतो नवयोजनसतिका, उब्बेधतो पञ्‍चयोजनसतिका, तस्सा फलिकमया भूमि, थम्भतुलासङ्घाटादीसु वाळरूपादिसङ्घट्टनकआणियो मणिमया, सुवण्णमया थम्भा, रजतमया थम्भघटका च सङ्घाटञ्‍च, पवाळमयानि वाळरूपानि, सत्तरतनमया गोपानसियो च पक्खपासा च मुखवट्टि च, इन्दनीलइट्ठकाहि छदनं, सोवण्णमयं छदनविधं, रजतमया थुपिका।

    Sudhammā nāma devasabhā āyāmato ca vitthārato ca tiyojanasatikā, parikkhepato navayojanasatikā, ubbedhato pañcayojanasatikā, tassā phalikamayā bhūmi, thambhatulāsaṅghāṭādīsu vāḷarūpādisaṅghaṭṭanakaāṇiyo maṇimayā, suvaṇṇamayā thambhā, rajatamayā thambhaghaṭakā ca saṅghāṭañca, pavāḷamayāni vāḷarūpāni, sattaratanamayā gopānasiyo ca pakkhapāsā ca mukhavaṭṭi ca, indanīlaiṭṭhakāhi chadanaṃ, sovaṇṇamayaṃ chadanavidhaṃ, rajatamayā thupikā.

    आसावती नाम एका लता अत्थि, ‘‘सा पुप्फिस्सती’’ति देवा वस्ससहस्सं उपट्ठानं गच्छन्ति, पारिच्छत्तके पुप्फमाने एकं वस्सं उपट्ठानं गच्छन्ति। ते तस्स पण्डुपलासादिभावतो पट्ठाय अत्तमना होन्ति। यथाह –

    Āsāvatī nāma ekā latā atthi, ‘‘sā pupphissatī’’ti devā vassasahassaṃ upaṭṭhānaṃ gacchanti, pāricchattake pupphamāne ekaṃ vassaṃ upaṭṭhānaṃ gacchanti. Te tassa paṇḍupalāsādibhāvato paṭṭhāya attamanā honti. Yathāha –

    ‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पण्डुपलासो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति ‘पण्डुपलासो दानि पारिच्छत्तको कोविळारो, न चिरस्सेव दानि पन्‍नपलासो भविस्सती’’’तिआदि (अ॰ नि॰ ७.६९)।

    ‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti ‘paṇḍupalāso dāni pāricchattako koviḷāro, na cirasseva dāni pannapalāso bhavissatī’’’tiādi (a. ni. 7.69).

    सब्बपालिफुल्‍लस्स पन पारिच्छत्तकस्स कोविळारस्स समन्ता पञ्‍च योजनसतानि आभा फरति, अनुवातं योजनसतं गन्धो गच्छति। पुप्फिते पारिच्छत्तके आरोहणकिच्‍चं वा अङ्कुसं गहेत्वा नामनकिच्‍चं वा पुप्फाहरणत्थं चङ्कोटककिच्‍चं वा नत्थि। कन्तनकवातो उट्ठहित्वा पुप्फानि वण्टतो कन्तति, सम्पटिच्छनकवातो सम्पटिच्छति, पवेसनकवातो सुधम्मदेवसभं पवेसेति, सम्मज्‍जनकवातो पुराणपुप्फानि नीहरति, सन्थरणकवातो पत्तकण्णिककेसरानि रचेन्तो सन्थरति, मज्झट्ठाने धम्मासनं होति योजनप्पमाणो रतनपल्‍लङ्को, तस्स उपरि धारियमानं तियोजनिकं सेतच्छत्तं, तदनन्तरं सक्‍कस्स देवरञ्‍ञो आसनं अत्थरीयति, ततो बात्तिंसाय देवपुत्तानं, ततो अञ्‍ञेसं महेसक्खदेवतानं। अञ्‍ञेसं देवतानं पन पुप्फकण्णिकाव आसनं होति। देवा देवसभं पविसित्वा निसीदन्ति। ततो पुप्फेहि रेणुवट्टि उग्गन्त्वा उपरि कण्णिकं आहच्‍च निपतमाना देवतानं तिगावुतप्पमाणं अत्तभावं लाखापरिकम्मसज्‍जितं विय करोति, तेसं सा कीळा चतूहि मासेहि परियोसानं गच्छति। इति इमाहि सम्पत्तीहि समन्‍नागतं तावतिंसभवनं भगवा सब्बथा अवेदीति वेदितब्बं।

    Sabbapāliphullassa pana pāricchattakassa koviḷārassa samantā pañca yojanasatāni ābhā pharati, anuvātaṃ yojanasataṃ gandho gacchati. Pupphite pāricchattake ārohaṇakiccaṃ vā aṅkusaṃ gahetvā nāmanakiccaṃ vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi. Kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammadevasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni racento santharati, majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo ratanapallaṅko, tassa upari dhāriyamānaṃ tiyojanikaṃ setacchattaṃ, tadanantaraṃ sakkassa devarañño āsanaṃ attharīyati, tato bāttiṃsāya devaputtānaṃ, tato aññesaṃ mahesakkhadevatānaṃ. Aññesaṃ devatānaṃ pana pupphakaṇṇikāva āsanaṃ hoti. Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā upari kaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhāparikammasajjitaṃ viya karoti, tesaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Iti imāhi sampattīhi samannāgataṃ tāvatiṃsabhavanaṃ bhagavā sabbathā avedīti veditabbaṃ.

    तथा असुरभवनन्ति एत्थ देवा विय न सुरन्ति न ईसरन्ति न विरोचन्तीति असुरा। सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा। सक्‍को किर मचलगामके मघो नाम माणवो हुत्वा तेत्तिंस पुरिसे गहेत्वा कल्याणकम्मं करोन्तो सत्त वत्तपदानि पूरेत्वा तत्थ कालकतो देवलोके निब्बत्ति सद्धिं परिसाय। ततो पुब्बदेवा ‘‘आगन्तुकदेवपुत्ता आगता, सक्‍कारं नेसं करोमा’’ति वत्वा दिब्बपदुमानि उपनामेसुं, उपड्ढरज्‍जेन च निमन्तेसुं। सक्‍को उपड्ढरज्‍जेन असन्तुट्ठो अहोसि, अथ नेवासिका ‘‘आगन्तुकदेवपुत्तानं सक्‍कारं करोमा’’ति गन्धपानं सज्‍जयिंसु। सक्‍को सकपरिसाय सञ्‍ञं अदासि ‘‘मारिसा मा गन्धपानं पिवित्थ, पिवमानाकारमत्तमेव दस्सेथा’’ति। ते तथा अकंसु। नेवासिकदेवता सुवण्णसरकेहि उपनीतं गन्धपानं यावदत्थं पिवित्वा मत्ता तत्थ तत्थ सुवण्णपथवियं पतित्वा सयिंसु। सक्‍को ‘‘गण्हथ धुत्ते, हरथ धुत्ते’’ति ते पादेसु गाहापेत्वा सिनेरुपादे खिपापेसि। सक्‍कस्स पुञ्‍ञतेजेन तदनुवत्तकापि सब्बे तत्थेव पतिंसु। अथ नेसं कम्मपच्‍चयउतुसमुट्ठानं सिनेरुस्स हेट्ठिमतले दसयोजनसहस्सं असुरभवनं निब्बत्ति पारिच्छत्तकपटिच्छन्‍नभूताय चित्रपाटलिया उपसोभितं। सक्‍को तेसं निवत्तित्वा अनागमनत्थाय आरक्खं ठपेसि। यं सन्धाय वुत्तं –

    Tathā asurabhavananti ettha devā viya na suranti na īsaranti na virocantīti asurā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā. Sakko kira macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vattapadāni pūretvā tattha kālakato devaloke nibbatti saddhiṃ parisāya. Tato pubbadevā ‘‘āgantukadevaputtā āgatā, sakkāraṃ nesaṃ karomā’’ti vatvā dibbapadumāni upanāmesuṃ, upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho ahosi, atha nevāsikā ‘‘āgantukadevaputtānaṃ sakkāraṃ karomā’’ti gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi ‘‘mārisā mā gandhapānaṃ pivittha, pivamānākāramattameva dassethā’’ti. Te tathā akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko ‘‘gaṇhatha dhutte, haratha dhutte’’ti te pādesu gāhāpetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti pāricchattakapaṭicchannabhūtāya citrapāṭaliyā upasobhitaṃ. Sakko tesaṃ nivattitvā anāgamanatthāya ārakkhaṃ ṭhapesi. Yaṃ sandhāya vuttaṃ –

    ‘‘अन्तरा द्विन्‍नं अयुज्झपुरानं, पञ्‍चविधा ठपिता अभिरक्खा।

    ‘‘Antarā dvinnaṃ ayujjhapurānaṃ, pañcavidhā ṭhapitā abhirakkhā;

    उरगकरोटिपयस्स च हारी, मदनयुता चतुरो च महत्था’’ति॥ (सं॰ नि॰ अट्ठ॰ १.१.२४७; जा॰ अट्ठ॰ १.१.३१)।

    Uragakaroṭipayassa ca hārī, madanayutā caturo ca mahatthā’’ti. (saṃ. ni. aṭṭha. 1.1.247; jā. aṭṭha. 1.1.31);

    तत्थ द्विन्‍नं अयुज्झपुरानन्ति द्विन्‍नं देवासुरनगरानं अन्तराति अत्थो। द्वे किर नगरानि युद्धेन गहेतुं असक्‍कुणेय्यताय अयुज्झपुरानि नाम जातानि। यदा हि असुरा बलवन्तो होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिहिते असुरानं सतसहस्सम्पि किञ्‍चि कातुं न सक्‍कोति। यदा देवा बलवन्तो होन्ति, अथ असुरेहि पलायित्वा असुरनगरं पविसित्वा द्वारे पिहिते सक्‍कानं सतसहस्सम्पि किञ्‍चि कातुं न सक्‍कोति। इति इमानि द्वे नगरानि अयुज्झपुरानि नाम। तेसं अन्तरा एतेसु उरगादीसु पञ्‍चसु ठानेसु सक्‍केन आरक्खा ठपिता। तत्थ उरगसद्देन नागा गहिता। ते उदके महब्बला होन्ति, तस्मा सिनेरुस्स पठमालिन्दे एतेसं आरक्खा। सिनेरुस्स किर समन्ततो बहलतो पुथुलतो च पञ्‍चयोजनसहस्सपरिमाणानि चत्तारि परिभण्डानि तावतिंसभवनस्स आरक्खाय नागेहि गरुळेहि कुम्भण्डेहि यक्खेहि च अधिट्ठितानि। तेहि किर सिनेरुस्स उपड्ढं परियादिन्‍नं, एतानियेव च सिनेरुस्स आलिन्दानि मेखलानि च वुच्‍चन्ति। करोटिसद्देन सुपण्णा गहिता। तेसं किर करोटि नाम पानभोजनं, तेन नामं लभिंसु, दुतियालिन्दे तेसं आरक्खा। पयस्सहारीसद्देन कुम्भण्डा गहिता। दानवरक्खसा किर ते, ततियालिन्दे तेसं आरक्खा। मदनयुतसद्देन यक्खा गहिता। विसमचारिनो किर ते युद्धसोण्डा, चतुत्थालिन्दे तेसं आरक्खा। चतुरो च महत्थाति चत्तारो महाराजानो वुत्ता। ते हि सिनेरुस्स तस्मिं तस्मिं पस्से युगन्धरादीसु पञ्‍चसतपरित्तदीपपरिवारे महादीपे च सासितब्बस्स महतो अत्थस्स वसेन ‘‘महत्था’’ति वुच्‍चन्ति, पञ्‍चमालिन्दे तेसं आरक्खा।

    Tattha dvinnaṃ ayujjhapurānanti dvinnaṃ devāsuranagarānaṃ antarāti attho. Dve kira nagarāni yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pihite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, atha asurehi palāyitvā asuranagaraṃ pavisitvā dvāre pihite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu uragādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha uragasaddena nāgā gahitā. Te udake mahabbalā honti, tasmā sinerussa paṭhamālinde etesaṃ ārakkhā. Sinerussa kira samantato bahalato puthulato ca pañcayojanasahassaparimāṇāni cattāri paribhaṇḍāni tāvatiṃsabhavanassa ārakkhāya nāgehi garuḷehi kumbhaṇḍehi yakkhehi ca adhiṭṭhitāni. Tehi kira sinerussa upaḍḍhaṃ pariyādinnaṃ, etāniyeva ca sinerussa ālindāni mekhalāni ca vuccanti. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena nāmaṃ labhiṃsu, dutiyālinde tesaṃ ārakkhā. Payassahārīsaddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te, tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kira te yuddhasoṇḍā, catutthālinde tesaṃ ārakkhā. Caturo ca mahatthāti cattāro mahārājāno vuttā. Te hi sinerussa tasmiṃ tasmiṃ passe yugandharādīsu pañcasataparittadīpaparivāre mahādīpe ca sāsitabbassa mahato atthassa vasena ‘‘mahatthā’’ti vuccanti, pañcamālinde tesaṃ ārakkhā.

    ते पन असुरा आयुवण्णयसइस्सरियसम्पत्तीहि तावतिंससदिसाव। तस्मा अन्तरा अत्तानं अजानित्वा पाटलिया पुप्फिताय ‘‘नयिदं देवनगरं, तत्थ पारिच्छत्तको पुप्फति, इध पन चित्तपाटली, जरसक्‍केन मयं सुरं पायेत्वा वञ्‍चिता, देवनगरञ्‍च नो गहितं, गच्छाम तेन सद्धिं युज्झिस्सामा’’ति हत्थिअस्सरथे आरुय्ह सुवण्णरजतमणिफलकानि गहेत्वा युद्धसज्‍जा हुत्वा असुरभेरियो वादेन्ता महासमुद्दे उदकं द्विधा भिन्दित्वा उट्ठहन्ति। ते देवे वुट्ठे वम्मिकमक्खिका वम्मिकं विय सिनेरुं अभिरुहितुं आरभन्ति। अथ नेसं पठमं नागेहि सद्धिं युद्धं होति। तस्मिं खो पन युद्धे न कस्सचि छवि वा चम्मं वा छिज्‍जति, न लोहितं उप्पज्‍जति, केवलं कुमारकानं दारुमेण्डकयुद्धं विय अञ्‍ञमञ्‍ञं सन्तासनमत्तमेव होति। कोटिसतापि कोटिसहस्सापि नागा तेहि सद्धिं युज्झित्वा असुरपुरंयेव पवेसेत्वा निवत्तन्ति। सचे पन असुरा बलवन्तो होन्ति, अथ नागा ओसक्‍कित्वा दुतिये आलिन्दे सुपण्णेहि सद्धिं एकतो हुत्वा युज्झन्ति। एस नयो सुपण्णादीसुपि। यदा पन तानि पञ्‍चपि ठानानि असुरा मद्दन्ति, तदा एकतो सम्पिण्डितानिपि तानि पञ्‍च बलानि ओसक्‍कन्ति । अथ चत्तारो महाराजानो गन्त्वा सक्‍कस्स पवत्तिं आरोचेन्ति। सक्‍को तेसं वचनं सुत्वा दियड्ढयोजनसतिकं वेजयन्तरथं आरुय्ह सयं वा निक्खमति, एकं वा पुत्तं पेसेति। एकस्मिं पन दिवसे एवं निक्खमित्वा असुरे युद्धेन अब्भुग्गन्त्वा समुद्दे पक्खिपित्वा चतूसु द्वारेसु अत्तना सदिसा पटिमा मापेत्वा ठपेति, तस्मा असुरा नागादयो जिनित्वा आगतापि इन्दपटिमा दिस्वा ‘‘सक्‍को निक्खन्तो’’ति पलायन्ति। इति सुरानं पटिपक्खाति असुरा, वेपचित्तिपहारादादयो, तेसं भवनं असुरभवनं। तं पन आयामतो च वित्थारतो च दससहस्सयोजनन्ति दस्सेतुं ‘‘तथा असुरभवन’’न्ति वुत्तं।

    Te pana asurā āyuvaṇṇayasaissariyasampattīhi tāvatiṃsasadisāva. Tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya ‘‘nayidaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkena mayaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma tena saddhiṃ yujjhissāmā’’ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā yuddhasajjā hutvā asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhinditvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ abhiruhituṃ ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā asurapuraṃyeva pavesetvā nivattanti. Sace pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekato hutvā yujjhanti. Esa nayo supaṇṇādīsupi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi tāni pañca balāni osakkanti . Atha cattāro mahārājāno gantvā sakkassa pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Ekasmiṃ pana divase evaṃ nikkhamitvā asure yuddhena abbhuggantvā samudde pakkhipitvā catūsu dvāresu attanā sadisā paṭimā māpetvā ṭhapeti, tasmā asurā nāgādayo jinitvā āgatāpi indapaṭimā disvā ‘‘sakko nikkhanto’’ti palāyanti. Iti surānaṃ paṭipakkhāti asurā, vepacittipahārādādayo, tesaṃ bhavanaṃ asurabhavanaṃ. Taṃ pana āyāmato ca vitthārato ca dasasahassayojananti dassetuṃ ‘‘tathā asurabhavana’’nti vuttaṃ.

    अवीचिमहानिरयो जम्बुदीपो चाति एत्थापि तथा-सद्दो योजेतब्बो, अवीचिमहानिरयो जम्बुदीपो च तथा दससहस्सयोजनमेवाति अत्थो। एत्थ च अवीचिमहानिरयस्स अब्भन्तरं आयामेन च वित्थारेन च योजनसतं होति, लोहपथवी लोहछदनं एकेका च भित्ति नवनवयोजनिका होति। पुरत्थिमाय भित्तिया अच्‍चि उट्ठहित्वा पच्छिमं भित्तिं गहेत्वा तं विनिविज्झित्वा परतो योजनसतं गच्छति। सेसदिसासुपि एसेव नयो। इति जालपरियन्तवसेन आयामवित्थारतो अट्ठारसयोजनाधिकानि तीणि योजनसतानि होन्ति, परिक्खेपेन नव योजनसतानि चतुपण्णासञ्‍च योजनानि। समन्ता पन उस्सदेहि सद्धिं दसयोजनसहस्सं होति। कस्मा पनेस नरको ‘‘अवीची’’ति सङ्ख्यं गतोति? वीचि नाम अन्तरं वुच्‍चति, तत्थ च अग्गिजालानं वा सत्तानं वा दुक्खस्स वा अन्तरं नत्थि, तस्मा सो ‘‘अवीची’’ति सङ्ख्यं गतो। तस्स हि पुरत्थिमभित्तितो जाला उट्ठहित्वा संसिब्बमानयोजनसतं गन्त्वा भित्तिं विनिविज्झित्वा परतो योजनसतं गच्छति। सेसदिसासुपि एसेव नयो। एवं जालानं निरन्तरताय अवीचि। अब्भन्तरे पनस्स योजनसतिके ठाने नाळियं कोट्टेत्वा पूरिततिपुपिट्ठं विय सत्ता निरन्तरा, ‘‘इमस्मिं ठाने सत्तो अत्थि, इमस्मिं ठाने नत्थी’’ति न वत्तब्बं, गच्छन्तानं ठितानं निसिन्‍नानं निपन्‍नानञ्‍च पच्‍चमानानं अन्तो नत्थि, गच्छन्ता ठिते वा निसिन्‍ने वा निपन्‍ने वा न बाधेन्ति। एवं सत्तानं निरन्तरताय अवीचि। कायद्वारे पन छ उपेक्खासहगतानि चित्तानि उप्पज्‍जन्ति, एकं दुक्खसहगतं। एवं सन्तेपि यथा जिव्हाग्गे छ मधुबिन्दूनि ठपेत्वा एकस्मिं तम्बलोहबिन्दुम्हि ठपिते अनुदहनबलवताय तदेव पञ्‍ञायति, इतरानि अब्बोहारिकानि होन्ति, एवं अनुदहनबलवताय दुक्खमेवेत्थ निरन्तरं, इतरानि अब्बोहारिकानीति एवं दुक्खस्स निरन्तरताय अवीचीति वुच्‍चति। ‘‘अयञ्‍च अवीचिमहानिरयो जम्बुदीपस्स हेट्ठा पतिट्ठितो’’ति वदन्ति।

    Avīcimahānirayo jambudīpo cāti etthāpi tathā-saddo yojetabbo, avīcimahānirayo jambudīpo ca tathā dasasahassayojanamevāti attho. Ettha ca avīcimahānirayassa abbhantaraṃ āyāmena ca vitthārena ca yojanasataṃ hoti, lohapathavī lohachadanaṃ ekekā ca bhitti navanavayojanikā hoti. Puratthimāya bhittiyā acci uṭṭhahitvā pacchimaṃ bhittiṃ gahetvā taṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Iti jālapariyantavasena āyāmavitthārato aṭṭhārasayojanādhikāni tīṇi yojanasatāni honti, parikkhepena nava yojanasatāni catupaṇṇāsañca yojanāni. Samantā pana ussadehi saddhiṃ dasayojanasahassaṃ hoti. Kasmā panesa narako ‘‘avīcī’’ti saṅkhyaṃ gatoti? Vīci nāma antaraṃ vuccati, tattha ca aggijālānaṃ vā sattānaṃ vā dukkhassa vā antaraṃ natthi, tasmā so ‘‘avīcī’’ti saṅkhyaṃ gato. Tassa hi puratthimabhittito jālā uṭṭhahitvā saṃsibbamānayojanasataṃ gantvā bhittiṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Evaṃ jālānaṃ nirantaratāya avīci. Abbhantare panassa yojanasatike ṭhāne nāḷiyaṃ koṭṭetvā pūritatipupiṭṭhaṃ viya sattā nirantarā, ‘‘imasmiṃ ṭhāne satto atthi, imasmiṃ ṭhāne natthī’’ti na vattabbaṃ, gacchantānaṃ ṭhitānaṃ nisinnānaṃ nipannānañca paccamānānaṃ anto natthi, gacchantā ṭhite vā nisinne vā nipanne vā na bādhenti. Evaṃ sattānaṃ nirantaratāya avīci. Kāyadvāre pana cha upekkhāsahagatāni cittāni uppajjanti, ekaṃ dukkhasahagataṃ. Evaṃ santepi yathā jivhāgge cha madhubindūni ṭhapetvā ekasmiṃ tambalohabindumhi ṭhapite anudahanabalavatāya tadeva paññāyati, itarāni abbohārikāni honti, evaṃ anudahanabalavatāya dukkhamevettha nirantaraṃ, itarāni abbohārikānīti evaṃ dukkhassa nirantaratāya avīcīti vuccati. ‘‘Ayañca avīcimahānirayo jambudīpassa heṭṭhā patiṭṭhito’’ti vadanti.

    जम्बुदीपो पन आयामतो च वित्थारतो च दससहस्सयोजनपरिमाणो। तत्थ च चतुसहस्सयोजनप्पमाणो पदेसो तदुपभोगीसत्तानं पुञ्‍ञक्खया उदकेन अज्झोत्थटो ‘‘समुद्दो’’ति सङ्ख्यं गतो। तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति, तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितोति वेदितब्बो।

    Jambudīpo pana āyāmato ca vitthārato ca dasasahassayojanaparimāṇo. Tattha ca catusahassayojanappamāṇo padeso tadupabhogīsattānaṃ puññakkhayā udakena ajjhotthaṭo ‘‘samuddo’’ti saṅkhyaṃ gato. Tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhitoti veditabbo.

    अपरगोयानं सत्तसहस्सयोजनन्तिआदीसु आयामतो च वित्थारतो च पमाणं दस्सितन्ति वेदितब्बं। तत्थ जम्बुदीपो सकटसण्ठानो, छन्‍नवुतिया पट्टनकोटिसतसहस्सेहि छपण्णासरतनागारेहि नवनवुतिया दोणमुखसतसहस्सेहि तिक्खत्तुं तेसट्ठिया नगरसहस्सेहि च समन्‍नागतो। जम्बुदीपे किर आदितो तेसट्ठिमत्तानि नगरसहस्सानि उप्पन्‍नानि, तथा दुतियं, तथा ततियं। तानि पन सम्पिण्डेत्वा सतसहस्सं, ततो परं असीति सहस्सानि च नव सहस्सानि च होन्ति। दोणमुखन्ति च महानगरस्स आयुप्पत्तिट्ठानभूतं पधानघरं वुच्‍चति। अपरगोयानो आदाससण्ठानो, पुब्बविदेहो अड्ढचन्दसण्ठानो, उत्तरकुरु पीठसण्ठानो। ‘‘तंतंनिवासीनं तंतंपरिवारदीपवासीनञ्‍च मनुस्सानं मुखम्पि तंतंसण्ठान’’न्ति वदन्ति।

    Aparagoyānaṃ sattasahassayojanantiādīsu āyāmato ca vitthārato ca pamāṇaṃ dassitanti veditabbaṃ. Tattha jambudīpo sakaṭasaṇṭhāno, channavutiyā paṭṭanakoṭisatasahassehi chapaṇṇāsaratanāgārehi navanavutiyā doṇamukhasatasahassehi tikkhattuṃ tesaṭṭhiyā nagarasahassehi ca samannāgato. Jambudīpe kira ādito tesaṭṭhimattāni nagarasahassāni uppannāni, tathā dutiyaṃ, tathā tatiyaṃ. Tāni pana sampiṇḍetvā satasahassaṃ, tato paraṃ asīti sahassāni ca nava sahassāni ca honti. Doṇamukhanti ca mahānagarassa āyuppattiṭṭhānabhūtaṃ padhānagharaṃ vuccati. Aparagoyāno ādāsasaṇṭhāno, pubbavideho aḍḍhacandasaṇṭhāno, uttarakuru pīṭhasaṇṭhāno. ‘‘Taṃtaṃnivāsīnaṃ taṃtaṃparivāradīpavāsīnañca manussānaṃ mukhampi taṃtaṃsaṇṭhāna’’nti vadanti.

    अपि चेत्थ उत्तरकुरुकानं पुञ्‍ञानुभावसिद्धो अयम्पि विसेसो वेदितब्बो। तत्थ किर तेसु तेसु पदेसेसु घननिचितपत्तसञ्छन्‍नसाखापसाखा कूटागारुपमा मनोरमा रुक्खा तेसं मनुस्सानं निवेसनकिच्‍चं साधेन्ति। यत्थ सुखं निवसन्ति, अञ्‍ञेपि तत्थ रुक्खा सुजाता सब्बदापि पुप्फितग्गा तिट्ठन्ति। जलासयापि विकसितपदुमपुण्डरीकसोगन्धिकादिपुप्फसञ्छन्‍ना सब्बकालं परमसुगन्धा समन्ततो पवायन्ता तिट्ठन्ति।

    Api cettha uttarakurukānaṃ puññānubhāvasiddho ayampi viseso veditabbo. Tattha kira tesu tesu padesesu ghananicitapattasañchannasākhāpasākhā kūṭāgārupamā manoramā rukkhā tesaṃ manussānaṃ nivesanakiccaṃ sādhenti. Yattha sukhaṃ nivasanti, aññepi tattha rukkhā sujātā sabbadāpi pupphitaggā tiṭṭhanti. Jalāsayāpi vikasitapadumapuṇḍarīkasogandhikādipupphasañchannā sabbakālaṃ paramasugandhā samantato pavāyantā tiṭṭhanti.

    सरीरम्पि तेसं अतिदीघतादिदोसरहितं आरोहपरिणाहसम्पन्‍नं जराय अनभिभूतत्ता वलितपलितादिदोसविरहितं यावतायुकं अपरिक्खीणजवबलपरक्‍कमसोभमेव हुत्वा तिट्ठति। अनुट्ठानफलूपजीविताय न च तेसं कसिवणिज्‍जादिवसेन आहारपरियेट्ठिवसेन दुक्खं अत्थि, ततो एव न दासदासीकम्मकरादिपरिग्गहो अत्थि। न च तत्थ सीतुण्हडंसमकसवातातपसरीसपवाळादिपरिस्सयो अत्थि। यथा नामेत्थ गिम्हानं पच्छिमे मासे पच्‍चूसवेलायं समसीतुण्हो उतु होति, एवमेव सब्बकालं तत्थ समसीतुण्होव उतु होति, न च नेसं कोचि उपघातो विहेसा वा उप्पज्‍जति।

    Sarīrampi tesaṃ atidīghatādidosarahitaṃ ārohapariṇāhasampannaṃ jarāya anabhibhūtattā valitapalitādidosavirahitaṃ yāvatāyukaṃ aparikkhīṇajavabalaparakkamasobhameva hutvā tiṭṭhati. Anuṭṭhānaphalūpajīvitāya na ca tesaṃ kasivaṇijjādivasena āhārapariyeṭṭhivasena dukkhaṃ atthi, tato eva na dāsadāsīkammakarādipariggaho atthi. Na ca tattha sītuṇhaḍaṃsamakasavātātapasarīsapavāḷādiparissayo atthi. Yathā nāmettha gimhānaṃ pacchime māse paccūsavelāyaṃ samasītuṇho utu hoti, evameva sabbakālaṃ tattha samasītuṇhova utu hoti, na ca nesaṃ koci upaghāto vihesā vā uppajjati.

    अकट्ठपाकिममेव सालिं अकणं अथुसं सुद्धं सुगन्धं तण्डुलफलं निद्धूमङ्गारेन अग्गिना पचित्वा परिभुञ्‍जन्ति। तत्थ किर जोतिकपासाणा नाम होन्ति, अथ ते तयो पासाणे ठपेत्वा तत्थ उक्खलिं आरोपेन्ति, पासाणेहि तेजो समुट्ठहित्वा तं पाचेति, अञ्‍ञो सूपो वा ब्यञ्‍जनो वा न होति, भुञ्‍जन्तानं चित्तानुकूलोयेवस्स रसो होति। तं पन भुञ्‍जन्तानं नेसं कुट्ठं गण्डो किलासो सोसो कासो अपमारो जरोति एवमादिको न कोचि रोगो उप्पज्‍जति। ते तं ठानं सम्पत्तानं देन्तियेव, मच्छरियचित्तं नाम नेव होति, बुद्धपच्‍चेकबुद्धादयोपि महिद्धिका तत्थ गन्त्वा पिण्डपातं गण्हन्ति। न च ते खुज्‍जा वा वामना वा काणा वा कुणी वा खञ्‍जा वा पक्खहता वा विकलङ्गा वा विकलिन्द्रिया वा होन्ति।

    Akaṭṭhapākimameva sāliṃ akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulaphalaṃ niddhūmaṅgārena agginā pacitvā paribhuñjanti. Tattha kira jotikapāsāṇā nāma honti, atha te tayo pāsāṇe ṭhapetvā tattha ukkhaliṃ āropenti, pāsāṇehi tejo samuṭṭhahitvā taṃ pāceti, añño sūpo vā byañjano vā na hoti, bhuñjantānaṃ cittānukūloyevassa raso hoti. Taṃ pana bhuñjantānaṃ nesaṃ kuṭṭhaṃ gaṇḍo kilāso soso kāso apamāro jaroti evamādiko na koci rogo uppajjati. Te taṃ ṭhānaṃ sampattānaṃ dentiyeva, macchariyacittaṃ nāma neva hoti, buddhapaccekabuddhādayopi mahiddhikā tattha gantvā piṇḍapātaṃ gaṇhanti. Na ca te khujjā vā vāmanā vā kāṇā vā kuṇī vā khañjā vā pakkhahatā vā vikalaṅgā vā vikalindriyā vā honti.

    इत्थियोपि तत्थ नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळिका नाच्‍चोदाता सोभग्गप्पत्तरूपा होन्ति। तथा हि दीघङ्गुली तम्बनखा अलम्बथना तनुमज्झा पुण्णचन्दमुखी विसालक्खी मुदुगत्ता सहिभोरू ओदातदन्ता गम्भीरनाभी तनुजङ्घा दीघनीलवेल्‍लितकेसी पुथुलसुस्सोणी नातिलोमा नालोमा सुभगा उतुसुखसम्फस्सा सण्हा सखिलसम्भासा नानाभरणविभूसिता विचरन्ति, सब्बदापि सोळसवस्सुद्देसिका विय होन्ति।

    Itthiyopi tattha nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā sobhaggappattarūpā honti. Tathā hi dīghaṅgulī tambanakhā alambathanā tanumajjhā puṇṇacandamukhī visālakkhī mudugattā sahibhorū odātadantā gambhīranābhī tanujaṅghā dīghanīlavellitakesī puthulasussoṇī nātilomā nālomā subhagā utusukhasamphassā saṇhā sakhilasambhāsā nānābharaṇavibhūsitā vicaranti, sabbadāpi soḷasavassuddesikā viya honti.

    पुरिसापि पञ्‍चवीसतिवस्सुद्देसिका विय, न पुत्ता मातादीसु रज्‍जन्ति, अयं तत्थ धम्मता। सत्ताहिकमेव च तत्थ इत्थिपुरिसा कामरतिया विहरन्ति , ततो वीतरागा विय यथासुखं गच्छन्ति, न तत्थ इध विय गब्भोक्‍कन्तिमूलकं गब्भपरिहरणमूलकं वा दुक्खं विजायनमूलकं वा दुक्खं होति, रत्तकञ्‍चुकतो कञ्‍चनपटिमा विय दारका मातुकुच्छितो अमक्खिता एव सेम्हादिना सुखेनेव निक्खमन्ति, अयं तत्थ धम्मता। माता पन पुत्तं वा धीतरं वा विजायित्वा तेसं विचरणकप्पदेसे ठपेत्वा अनपेक्खा यथारुचि गच्छति। तेसं तत्थ सयितानं ये पस्सन्ति पुरिसा वा इत्थियो वा, ते अत्तनो अङ्गुलियो उपनामेन्ति, तेसं कम्मबलेन ततो खीरं पवत्तति, तेन ते दारका यापेन्ति। एवं पन वड्ढन्ता कतिपयदिवसेयेव लद्धबला हुत्वा दारिका इत्थियो उपगच्छन्ति, दारका पुरिसे।

    Purisāpi pañcavīsativassuddesikā viya, na puttā mātādīsu rajjanti, ayaṃ tattha dhammatā. Sattāhikameva ca tattha itthipurisā kāmaratiyā viharanti , tato vītarāgā viya yathāsukhaṃ gacchanti, na tattha idha viya gabbhokkantimūlakaṃ gabbhapariharaṇamūlakaṃ vā dukkhaṃ vijāyanamūlakaṃ vā dukkhaṃ hoti, rattakañcukato kañcanapaṭimā viya dārakā mātukucchito amakkhitā eva semhādinā sukheneva nikkhamanti, ayaṃ tattha dhammatā. Mātā pana puttaṃ vā dhītaraṃ vā vijāyitvā tesaṃ vicaraṇakappadese ṭhapetvā anapekkhā yathāruci gacchati. Tesaṃ tattha sayitānaṃ ye passanti purisā vā itthiyo vā, te attano aṅguliyo upanāmenti, tesaṃ kammabalena tato khīraṃ pavattati, tena te dārakā yāpenti. Evaṃ pana vaḍḍhantā katipayadivaseyeva laddhabalā hutvā dārikā itthiyo upagacchanti, dārakā purise.

    कप्परुक्खतो एव च तेसं तत्थ वत्थाभरणानि निप्फज्‍जन्ति। नानाविरागवण्णविचित्तानि हि वत्थानि सुखुमानि मुदुसुखसम्फस्सानि तत्थ तत्थ कप्परुक्खेसु ओलम्बन्तानि तिट्ठन्ति। नानाविधरंसिजालसमुज्‍जलविविधवण्णरतनविनद्धानि अनेकविधमालाकम्मलताकम्मभित्तिकम्मविचित्तानि सीसूपगगीवूपगकटूपगहत्थूपगपादूपगानि सोवण्णमयानि आभरणानि च कप्परुक्खतो ओलम्बन्ति। तथा वीणामुदिङ्गपणवसम्मताळसङ्खवंसवेताळपरिवारादीनि वल्‍लकीपभउतिकानि तूरियभण्डानिपि ततो ओलम्बन्ति। तत्थ च बहू फलरुक्खा कुम्भमत्तानि फलानि फलन्ति, मधुररसानि यानि परिभुञ्‍जित्वा ते सत्ताहम्पि खुप्पिपासाहि न बाधीयन्ति।

    Kapparukkhato eva ca tesaṃ tattha vatthābharaṇāni nipphajjanti. Nānāvirāgavaṇṇavicittāni hi vatthāni sukhumāni mudusukhasamphassāni tattha tattha kapparukkhesu olambantāni tiṭṭhanti. Nānāvidharaṃsijālasamujjalavividhavaṇṇaratanavinaddhāni anekavidhamālākammalatākammabhittikammavicittāni sīsūpagagīvūpagakaṭūpagahatthūpagapādūpagāni sovaṇṇamayāni ābharaṇāni ca kapparukkhato olambanti. Tathā vīṇāmudiṅgapaṇavasammatāḷasaṅkhavaṃsavetāḷaparivārādīni vallakīpabhautikāni tūriyabhaṇḍānipi tato olambanti. Tattha ca bahū phalarukkhā kumbhamattāni phalāni phalanti, madhurarasāni yāni paribhuñjitvā te sattāhampi khuppipāsāhi na bādhīyanti.

    नज्‍जोपि तत्थ सुविसुद्धजला सुपतित्था रमणीया अकद्दमा वालुकतला नातिसीता नातिउण्हा सुरभिगन्धीहि जलजपुप्फेहि सञ्छन्‍ना सब्बकालं सुरभी वायन्तियो सन्दन्ति, न तत्थ कण्टकिना कक्खळगच्छलता होन्ति, अकण्टका पुप्फफलसच्छन्‍ना एव होन्ति, चन्दननागरुक्खा सयमेव रसं पग्घरन्ति। नहायितुकामा च नदीतित्थे एकज्झं वत्थाभरणानि ठपेत्वा नदिं ओतरित्वा नहायित्वा उत्तिण्णा उत्तिण्णा उपरिट्ठिमं उपरिट्ठिमं वत्थाभरणं गण्हन्ति, न तेसं एवं होति ‘‘इदं मम, इदं परस्सा’’ति। ततो एव न तेसं कोचि विग्गहो वा विवादो वा, सत्ताहिका एव च नेसं कामरतिकीळा होति, ततो वीतरागा विय विचरन्ति। यत्थ च रुक्खे सयितुकामा होन्ति, तत्थेव सयनं उपलब्भति।

    Najjopi tattha suvisuddhajalā supatitthā ramaṇīyā akaddamā vālukatalā nātisītā nātiuṇhā surabhigandhīhi jalajapupphehi sañchannā sabbakālaṃ surabhī vāyantiyo sandanti, na tattha kaṇṭakinā kakkhaḷagacchalatā honti, akaṇṭakā pupphaphalasacchannā eva honti, candananāgarukkhā sayameva rasaṃ paggharanti. Nahāyitukāmā ca nadītitthe ekajjhaṃ vatthābharaṇāni ṭhapetvā nadiṃ otaritvā nahāyitvā uttiṇṇā uttiṇṇā upariṭṭhimaṃ upariṭṭhimaṃ vatthābharaṇaṃ gaṇhanti, na tesaṃ evaṃ hoti ‘‘idaṃ mama, idaṃ parassā’’ti. Tato eva na tesaṃ koci viggaho vā vivādo vā, sattāhikā eva ca nesaṃ kāmaratikīḷā hoti, tato vītarāgā viya vicaranti. Yattha ca rukkhe sayitukāmā honti, tattheva sayanaṃ upalabbhati.

    मते च सत्ते न रोदन्ति न सोचन्ति, तञ्‍च मण्डयित्वा निक्खिपन्ति। तावदेव च तथारूपा सकुणा उपगन्त्वा मतं दीपन्तरं नेन्ति, तस्मा सुसानं वा असुचिट्ठानं वा तत्थ नत्थि, न च ततो मता निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्‍जन्ति। ‘‘धम्मतासिद्धस्स पञ्‍चसीलस्स आनुभावेन ते देवलोके निब्बत्तन्ती’’ति वदन्ति। वस्ससहस्समेव च नेसं सब्बकालं आयुप्पमाणं, सब्बमेतं नेसं पञ्‍चसीलं विय धम्मतासिद्धमेवाति वेदितब्बं।

    Mate ca satte na rodanti na socanti, tañca maṇḍayitvā nikkhipanti. Tāvadeva ca tathārūpā sakuṇā upagantvā mataṃ dīpantaraṃ nenti, tasmā susānaṃ vā asuciṭṭhānaṃ vā tattha natthi, na ca tato matā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjanti. ‘‘Dhammatāsiddhassa pañcasīlassa ānubhāvena te devaloke nibbattantī’’ti vadanti. Vassasahassameva ca nesaṃ sabbakālaṃ āyuppamāṇaṃ, sabbametaṃ nesaṃ pañcasīlaṃ viya dhammatāsiddhamevāti veditabbaṃ.

    तदन्तरेसूति तेसं चक्‍कवाळानं अन्तरेसु। लोकन्तरिकनिरयाति लोकानं लोकधातूनं अन्तरो विवरो लोकन्तरो, तत्थ भवा लोकन्तरिका, निरया। तिण्णञ्हि सकटचक्‍कानं पत्तानं वा अञ्‍ञमञ्‍ञं आसन्‍नभावेन ठपितानं अन्तरसदिसेसु तिण्णं तिण्णं चक्‍कवाळानं अन्तरेसु एकेको लोकन्तरिकनिरयो। सो पन परिमाणतो अट्ठयोजनसहस्सप्पमाणो होति निच्‍चविवटो हेट्ठा उपरि च केनचि न पिहितो। यथा हि हेट्ठा उदकस्स पिधायिका पथवी नत्थीति असंवुता लोकन्तरिकनिरया, एवं उपरिपि चक्‍कवाळेसु विय देवविमानानं अभावतो असंवुता अपिहिता चक्खुविञ्‍ञाणुप्पत्तिनिवारणसमत्थेन च अन्धकारेन समन्‍नागता। तत्थ किर चक्खुविञ्‍ञाणं न जायति आलोकस्स अभावतो। तीसु दीपेसु एकप्पहारेन आलोककरणसमत्थापि चन्दिमसूरिया तत्थ आलोकं न दस्सेन्ति। ते हि युगन्धरसमप्पमाणे आकासप्पदेसे विचरणतो चक्‍कवाळपब्बतस्स वेमज्झेन विचरन्ति, चक्‍कवाळपब्बतञ्‍च अतिक्‍कम्म लोकन्तरिकनिरया, तस्मा ते तत्थ आलोकं न दस्सेन्तीति चक्खुविञ्‍ञाणं नुप्पज्‍जति। यदा पन सब्बञ्‍ञुबोधिसत्तस्स पटिसन्धिग्गहणादीसु ओभासो उप्पज्‍जति, तदा चक्खुविञ्‍ञाणं उप्पज्‍जति। ‘‘अञ्‍ञेपि किर भो सन्ति सत्ता इधूपपन्‍ना’’ति तं दिवसं अञ्‍ञमञ्‍ञं पस्सन्ति। अयं पन ओभासो एकं यागुपानमत्तम्पि न तिट्ठति, अच्छरासङ्घाटमत्तमेव विज्‍जोभासो विय निच्छरित्वा ‘‘किं इद’’न्ति भणन्तानंयेव अन्तरधायति।

    Tadantaresūti tesaṃ cakkavāḷānaṃ antaresu. Lokantarikanirayāti lokānaṃ lokadhātūnaṃ antaro vivaro lokantaro, tattha bhavā lokantarikā, nirayā. Tiṇṇañhi sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āsannabhāvena ṭhapitānaṃ antarasadisesu tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antaresu ekeko lokantarikanirayo. So pana parimāṇato aṭṭhayojanasahassappamāṇo hoti niccavivaṭo heṭṭhā upari ca kenaci na pihito. Yathā hi heṭṭhā udakassa pidhāyikā pathavī natthīti asaṃvutā lokantarikanirayā, evaṃ uparipi cakkavāḷesu viya devavimānānaṃ abhāvato asaṃvutā apihitā cakkhuviññāṇuppattinivāraṇasamatthena ca andhakārena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati ālokassa abhāvato. Tīsu dīpesu ekappahārena ālokakaraṇasamatthāpi candimasūriyā tattha ālokaṃ na dassenti. Te hi yugandharasamappamāṇe ākāsappadese vicaraṇato cakkavāḷapabbatassa vemajjhena vicaranti, cakkavāḷapabbatañca atikkamma lokantarikanirayā, tasmā te tattha ālokaṃ na dassentīti cakkhuviññāṇaṃ nuppajjati. Yadā pana sabbaññubodhisattassa paṭisandhiggahaṇādīsu obhāso uppajjati, tadā cakkhuviññāṇaṃ uppajjati. ‘‘Aññepi kira bho santi sattā idhūpapannā’’ti taṃ divasaṃ aññamaññaṃ passanti. Ayaṃ pana obhāso ekaṃ yāgupānamattampi na tiṭṭhati, accharāsaṅghāṭamattameva vijjobhāso viya niccharitvā ‘‘kiṃ ida’’nti bhaṇantānaṃyeva antaradhāyati.

    किं पन कम्मं कत्वा तत्थ सत्ता निब्बत्तन्तीति? भारियं दारुणं गरुकं मातापितूनं धम्मिकसमणब्राह्मणानञ्‍च उपरि अपराधं अञ्‍ञञ्‍च दिवसे दिवसे पाणवधादिं साहसिककम्मं कत्वा उप्पज्‍जन्ति तम्बपण्णिदीपे अभयचोरनागचोरादयो विय। तेसं अत्तभावो तिगावुतिको होति, वग्गुलीनं विय दीघनखा होन्ति। ते रुक्खे वग्गुलियो विय नखेहि चक्‍कवाळपादे लग्गन्ति, यदा संसप्पन्ता अञ्‍ञमञ्‍ञस्स हत्थपासगता होन्ति, अथ ‘‘भक्खो नो लद्धो’’ति मञ्‍ञमाना खादनत्थं गण्हितुं उपक्‍कमन्ता विपरिवत्तित्वा लोकसन्धारके उदके पतन्ति, वाते पहरन्तेपि मधुकफलानि विय छिज्‍जित्वा उदके पतन्ति, पतितमत्ताव अच्‍चन्तखारे उदके पिट्ठपिण्डं विय विलीयन्ति अतिसीतलभावतो आतपसन्तापाभावेन। अतिसीतलभावमेव हि सन्धाय अच्‍चन्तखारता वुत्ता। न हि तं कप्पसण्ठहनउदकं सम्पत्तिकरमहामेघवुट्ठं पथवीसन्धारकं कप्पविनासकउदकं विय खारं भवितुं अरहति। तथा हि सति पथवीपि विलीयेय्य, तेसं वा पापकम्मबलेन पेतानं पकतिउदकस्स पुब्बखेळभावापत्ति विय तस्स उदकस्स तदा खारभावप्पत्ति होतीति वुत्तं ‘‘अच्‍चन्तखारे उदके पिट्ठपिण्डं विय विलीयन्ती’’ति।

    Kiṃ pana kammaṃ katvā tattha sattā nibbattantīti? Bhāriyaṃ dāruṇaṃ garukaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ aññañca divase divase pāṇavadhādiṃ sāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapāde lagganti, yadā saṃsappantā aññamaññassa hatthapāsagatā honti, atha ‘‘bhakkho no laddho’’ti maññamānā khādanatthaṃ gaṇhituṃ upakkamantā viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍaṃ viya vilīyanti atisītalabhāvato ātapasantāpābhāvena. Atisītalabhāvameva hi sandhāya accantakhāratā vuttā. Na hi taṃ kappasaṇṭhahanaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavīsandhārakaṃ kappavināsakaudakaṃ viya khāraṃ bhavituṃ arahati. Tathā hi sati pathavīpi vilīyeyya, tesaṃ vā pāpakammabalena petānaṃ pakatiudakassa pubbakheḷabhāvāpatti viya tassa udakassa tadā khārabhāvappatti hotīti vuttaṃ ‘‘accantakhāre udake piṭṭhapiṇḍaṃ viya vilīyantī’’ti.

    अनन्तानीति अपरिमाणानि, ‘‘एत्तकानी’’ति अञ्‍ञेहि मिनितुं असक्‍कुणेय्यानि। तानि च भगवा अनन्तेन बुद्धञाणेन अवेदि ‘‘अनन्तो आकासो, अनन्तो सत्तनिकायो, अनन्तानि चक्‍कवाळानी’’ति। तिविधम्पि हि अनन्तं बुद्धञाणेन परिच्छिन्दति सयम्पि अनन्तत्ता। यावतकञ्हि ञेय्यं, तावतकं ञाणं। यावतकं ञाणं, तावतकमेव ञेय्यं। ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्यन्ति। तेन वुत्तं ‘‘अनन्तेन बुद्धञाणेन अवेदी’’तिआदि। अनन्तता चस्स अनन्तञेय्यप्पटिविज्झनेनेव वेदितब्बा तत्थ अप्पटिहतचारत्ता। इदानि यथावुत्तमत्थं निगमेन्तो आह ‘‘एवमस्स ओकासलोकोपि सब्बथा विदितो’’ति।

    Anantānīti aparimāṇāni, ‘‘ettakānī’’ti aññehi minituṃ asakkuṇeyyāni. Tāni ca bhagavā anantena buddhañāṇena avedi ‘‘ananto ākāso, ananto sattanikāyo, anantāni cakkavāḷānī’’ti. Tividhampi hi anantaṃ buddhañāṇena paricchindati sayampi anantattā. Yāvatakañhi ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakameva ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyanti. Tena vuttaṃ ‘‘anantena buddhañāṇena avedī’’tiādi. Anantatā cassa anantañeyyappaṭivijjhaneneva veditabbā tattha appaṭihatacārattā. Idāni yathāvuttamatthaṃ nigamento āha ‘‘evamassa okāsalokopi sabbathā vidito’’ti.

    अपि चेत्थ विवट्टादीनम्पि विदितता वत्तब्बा, तस्मा विवट्टादयोपि आदितो पभुति एवं वेदितब्बा – संवट्टो संवट्टट्ठायी विवट्टो विवट्टट्ठायीति कप्पस्स चत्तारि असङ्ख्येय्यानि। तत्थ संवट्टनं विनस्सनं संवट्टो, विनस्समानो असङ्ख्येय्यकप्पो। सो पन अत्थतो कालोयेव, तदा पवत्तमानसङ्खारवसेनस्स विनासो वेदितब्बो। संवट्टतो उद्धं तथाठायीकालो संवट्टट्ठायी। विवट्टनं निब्बत्तनं वड्ढनं वा विवट्टो, वड्ढमानो असङ्ख्येय्यकप्पो। सोपि अत्थतो कालोयेव, तदा पवत्तमानसङ्खारवसेनस्स वड्ढि वेदितब्बा। विवट्टतो उद्धं तथाठायीकालो विवट्टट्ठायी। तत्थ तयो संवट्टा तेजोसंवट्टो आपोसंवट्टो वायोसंवट्टोति। तिस्सो संवट्टसीमा आभस्सरा सुभकिण्हा वेहप्फलाति। यदा कप्पो तेजेन संवट्टति, तदा आभस्सरतो हेट्ठा अग्गिना डय्हति। यदा आपेन संवट्टति, तदा सुभकिण्हतो हेट्ठा उदकेन विलीयति। यदा वायुना संवट्टति, तदा वेहप्फलतो हेट्ठा वातेन विद्धंसति।

    Api cettha vivaṭṭādīnampi viditatā vattabbā, tasmā vivaṭṭādayopi ādito pabhuti evaṃ veditabbā – saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyīti kappassa cattāri asaṅkhyeyyāni. Tattha saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, vinassamāno asaṅkhyeyyakappo. So pana atthato kāloyeva, tadā pavattamānasaṅkhāravasenassa vināso veditabbo. Saṃvaṭṭato uddhaṃ tathāṭhāyīkālo saṃvaṭṭaṭṭhāyī. Vivaṭṭanaṃ nibbattanaṃ vaḍḍhanaṃ vā vivaṭṭo, vaḍḍhamāno asaṅkhyeyyakappo. Sopi atthato kāloyeva, tadā pavattamānasaṅkhāravasenassa vaḍḍhi veditabbā. Vivaṭṭato uddhaṃ tathāṭhāyīkālo vivaṭṭaṭṭhāyī. Tattha tayo saṃvaṭṭā tejosaṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā ābhassarā subhakiṇhā vehapphalāti. Yadā kappo tejena saṃvaṭṭati, tadā ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, tadā subhakiṇhato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati, tadā vehapphalato heṭṭhā vātena viddhaṃsati.

    वित्थारतो पन तीसुपि संवट्टकालेसु एकं बुद्धक्खेत्तं विनस्सति। बुद्धक्खेत्तं नाम तिविधं होति जातिक्खेत्तं आणाक्खेत्तं विसयक्खेत्तञ्‍च। तत्थ जातिक्खेत्तं दससहस्सचक्‍कवाळपरियन्तं होति, यं तथागतस्स पटिसन्धिग्गहणादीसु कम्पति। यत्तके हि ठाने तथागतस्स पटिसन्धिञाणादिञाणानुभावो पुञ्‍ञफलसमुत्तेजितो सरसेनेव पटिविजम्भति, तं सब्बम्पि बुद्धङ्कुरस्स निब्बत्तनक्खेत्तं नामाति बुद्धक्खेत्तन्ति वुच्‍चति। आणाक्खेत्तं पन कोटिसतसहस्सचक्‍कवाळपरियन्तं, यत्थ रतनसुत्तं (खु॰ पा॰ ६.१ आदयो; सु॰ नि॰ २२४ आदयो) खन्धपरित्तं (अ॰ नि॰ ४.६७; जा॰ १.२.१०५-१०६; चूळव॰ २५१ आदयो) धजग्गपरित्तं (सं॰ नि॰ १.२४९) आटानाटियपरित्तं (दी॰ नि॰ ३.२७५ आदयो) मोरपरित्तन्ति (जा॰ १.२.१७-१८) इमेसं परित्तानं आनुभावो वत्तति। इद्धिमा हि चेतोवसिप्पत्तो आणाक्खेत्तपरियापन्‍ने यत्थ कत्थचि चक्‍कवाळे ठत्वा अत्तनो अत्थाय परित्तं कत्वा तत्थेव अञ्‍ञं चक्‍कवाळं गतोपि कतपरित्तो एव होति। एकचक्‍कवाळे ठत्वा सब्बसत्तानं अत्थाय परित्ते कते आणाक्खेत्ते सब्बसत्तानम्पि अभिसम्भुणातेव परित्तानुभावो तत्थ देवताहि परित्तानं सम्पटिच्छितब्बतो, तस्मा तं आणाक्खेत्तन्ति वुच्‍चति। विसयक्खेत्तं पन अनन्तं अपरिमाणं। अनन्तापरिमाणेसु हि चक्‍कवाळेसु यं यं तथागतो आकङ्खति, तं तं जानाति आकङ्खप्पटिबद्धवुत्तिताय बुद्धञाणस्स। एवमेतेसु तीसु बुद्धक्खेत्तेसु एकं आणाक्खेत्तं विनस्सति, तस्मिं पन विनस्सन्ते जातिक्खेत्तं विनट्ठमेव होति। विनस्सन्तम्पि एकतोव विनस्सति, सण्ठहन्तम्पि एकतोव सण्ठहति, तस्सेवं विनासो सण्ठहनञ्‍च वेदितब्बं।

    Vitthārato pana tīsupi saṃvaṭṭakālesu ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti jātikkhettaṃ āṇākkhettaṃ visayakkhettañca. Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhiggahaṇādīsu kampati. Yattake hi ṭhāne tathāgatassa paṭisandhiñāṇādiñāṇānubhāvo puññaphalasamuttejito saraseneva paṭivijambhati, taṃ sabbampi buddhaṅkurassa nibbattanakkhettaṃ nāmāti buddhakkhettanti vuccati. Āṇākkhettaṃ pana koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanasuttaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) khandhaparittaṃ (a. ni. 4.67; jā. 1.2.105-106; cūḷava. 251 ādayo) dhajaggaparittaṃ (saṃ. ni. 1.249) āṭānāṭiyaparittaṃ (dī. ni. 3.275 ādayo) moraparittanti (jā. 1.2.17-18) imesaṃ parittānaṃ ānubhāvo vattati. Iddhimā hi cetovasippatto āṇākkhettapariyāpanne yattha katthaci cakkavāḷe ṭhatvā attano atthāya parittaṃ katvā tattheva aññaṃ cakkavāḷaṃ gatopi kataparitto eva hoti. Ekacakkavāḷe ṭhatvā sabbasattānaṃ atthāya paritte kate āṇākkhette sabbasattānampi abhisambhuṇāteva parittānubhāvo tattha devatāhi parittānaṃ sampaṭicchitabbato, tasmā taṃ āṇākkhettanti vuccati. Visayakkhettaṃ pana anantaṃ aparimāṇaṃ. Anantāparimāṇesu hi cakkavāḷesu yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti ākaṅkhappaṭibaddhavuttitāya buddhañāṇassa. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati, tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti. Vinassantampi ekatova vinassati, saṇṭhahantampi ekatova saṇṭhahati, tassevaṃ vināso saṇṭhahanañca veditabbaṃ.

    यस्मिं समये कप्पो अग्गिना नस्सति, आदितोव कप्पविनासकमहामेघो उट्ठहित्वा कोटिसतसहस्सचक्‍कवाळे एकं महावस्सं वस्सति , मनुस्सा तुट्ठा सब्बबीजानि नीहरित्वा वपन्ति, सस्सेसु पन गोखायितमत्तेसु जातेसु गद्रभरवं रवन्तो एकबिन्दुम्पि न वस्सति, तदा पच्छिन्‍नपच्छिन्‍नमेव होति वस्सं। इदं सन्धाय हि भगवता ‘‘होति सो, भिक्खवे, समयो यं बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि देवो न वस्सती’’ति (अ॰ नि॰ ७.६६) वुत्तं। वस्सूपजीविनोपि सत्ता कालं कत्वा परित्ताभादिब्रह्मलोके निब्बत्तन्ति, पुप्फफलूपजीविनियो च देवता। एवं दीघे अद्धाने वीतिवत्ते तत्थ तत्थ उदकं परिक्खयं गच्छति, अथानुपुब्बेन मच्छकच्छपापि कालं कत्वा ब्रह्मलोके निब्बत्तन्ति नेरयिकसत्तापि। तत्थ नेरयिका सत्तमसूरियपातुभावे विनस्सन्तीति एके।

    Yasmiṃ samaye kappo agginā nassati, āditova kappavināsakamahāmegho uṭṭhahitvā koṭisatasahassacakkavāḷe ekaṃ mahāvassaṃ vassati , manussā tuṭṭhā sabbabījāni nīharitvā vapanti, sassesu pana gokhāyitamattesu jātesu gadrabharavaṃ ravanto ekabindumpi na vassati, tadā pacchinnapacchinnameva hoti vassaṃ. Idaṃ sandhāya hi bhagavatā ‘‘hoti so, bhikkhave, samayo yaṃ bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassatī’’ti (a. ni. 7.66) vuttaṃ. Vassūpajīvinopi sattā kālaṃ katvā parittābhādibrahmaloke nibbattanti, pupphaphalūpajīviniyo ca devatā. Evaṃ dīghe addhāne vītivatte tattha tattha udakaṃ parikkhayaṃ gacchati, athānupubbena macchakacchapāpi kālaṃ katvā brahmaloke nibbattanti nerayikasattāpi. Tattha nerayikā sattamasūriyapātubhāve vinassantīti eke.

    झानं पन विना नत्थि ब्रह्मलोके निब्बत्ति, एतेसञ्‍च केचि दुब्भिक्खपीळिता, केचि अभब्बा झानाधिगमाय, ते कथं तत्थ निब्बत्तन्तीति? देवलोके पटिलद्धज्झानवसेन। तदा हि ‘‘वस्ससतसहस्सस्स अच्‍चयेन कप्पवुट्ठानं भविस्सती’’ति लोकब्यूहा नाम कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदम्मुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति ‘‘मारिसा मारिसा इतो वस्ससतसहस्सस्स अच्‍चयेन कप्पवुट्ठानं भविस्सति, अयं लोको विनस्सिस्सति, महासमुद्दोपि उस्सुस्सिस्सति, अयञ्‍च महापथवी सिनेरु च पब्बतराजा डय्हिस्सन्ति विनस्सिस्सन्ति, याव ब्रह्मलोका लोकविनासो भविस्सति, मेत्तं मारिसा भावेथ, करुणं, मुदितं, उपेक्खं मारिसा भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा’’ति। ते पन देवा लोकं ब्यूहेन्ति सम्पिण्डेन्तीति ‘‘लोकब्यूहा’’ति वुच्‍चन्ति। ते किर दिस्वा मनुस्सा यत्थ कत्थचि ठितापि निसिन्‍नापि संवेगजाता सम्भमप्पत्ताव हुत्वा तेसं आसन्‍ने ठाने सन्‍निपतन्ति।

    Jhānaṃ pana vinā natthi brahmaloke nibbatti, etesañca keci dubbhikkhapīḷitā, keci abhabbā jhānādhigamāya, te kathaṃ tattha nibbattantīti? Devaloke paṭiladdhajjhānavasena. Tadā hi ‘‘vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissatī’’ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti ‘‘mārisā mārisā ito vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi ussussissati, ayañca mahāpathavī sineru ca pabbatarājā ḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā’’ti. Te pana devā lokaṃ byūhenti sampiṇḍentīti ‘‘lokabyūhā’’ti vuccanti. Te kira disvā manussā yattha katthaci ṭhitāpi nisinnāpi saṃvegajātā sambhamappattāva hutvā tesaṃ āsanne ṭhāne sannipatanti.

    कथं पनेते कप्पवुट्ठानं जानन्तीति? ‘‘धम्मताय सञ्‍चोदिता’’ति आचरिया। ‘‘तादिसनिमित्तदस्सनेना’’ति एके। ‘‘ब्रह्मदेवताहि उय्योजिता’’ति अपरे। तेसं पन वचनं सुत्वा येभुय्येन मनुस्सा च भुम्मदेवता च संवेगजाता अञ्‍ञमञ्‍ञं मुदुचित्ता हुत्वा मेत्तादीनि पुञ्‍ञानि करित्वा देवलोके निब्बत्तन्ति। तत्थ दिब्बसुधाभोजनं भुञ्‍जित्वा ततो वायोकसिणे परिकम्मं कत्वा झानं पटिलभन्ति। देवानं किर सुखसम्फस्सवातग्गहणपअचयेन वायोकसिणे झानानि सुखेनेव इज्झन्ति। तदञ्‍ञे पन आपायिका सत्ता अपरापरियवेदनीयेन कम्मेन देवलोके निब्बत्तन्ति। अपरापरियवेदनीयकम्मरहितो हि संसारे संसरन्तो नाम सत्तो नत्थि। तेपि तत्थ तथेव झानं पटिलभन्ति। एवं देवलोके पटिलद्धज्झानवसेन सब्बेपि ब्रह्मलोके निब्बत्तन्ति। इदञ्‍च येभुय्यवसेन वुत्तं।

    Kathaṃ panete kappavuṭṭhānaṃ jānantīti? ‘‘Dhammatāya sañcoditā’’ti ācariyā. ‘‘Tādisanimittadassanenā’’ti eke. ‘‘Brahmadevatāhi uyyojitā’’ti apare. Tesaṃ pana vacanaṃ sutvā yebhuyyena manussā ca bhummadevatā ca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññāni karitvā devaloke nibbattanti. Tattha dibbasudhābhojanaṃ bhuñjitvā tato vāyokasiṇe parikammaṃ katvā jhānaṃ paṭilabhanti. Devānaṃ kira sukhasamphassavātaggahaṇapaacayena vāyokasiṇe jhānāni sukheneva ijjhanti. Tadaññe pana āpāyikā sattā aparāpariyavedanīyena kammena devaloke nibbattanti. Aparāpariyavedanīyakammarahito hi saṃsāre saṃsaranto nāma satto natthi. Tepi tattha tatheva jhānaṃ paṭilabhanti. Evaṃ devaloke paṭiladdhajjhānavasena sabbepi brahmaloke nibbattanti. Idañca yebhuyyavasena vuttaṃ.

    केचि पन ‘‘अपायसत्ता संवट्टमानलोकधातूहि अञ्‍ञेसु लोकधातूसुपि निब्बत्तन्ति। न हि सब्बे अपायसत्ता तदा रूपारूपभवेसु उप्पज्‍जन्तीति सक्‍का विञ्‍ञातुं अपायेसु दीघायुकानं देवलोकूपपत्तिया असम्भवतो। नियतमिच्छादिट्ठिको पन विनस्समानेपि कप्पे निरयतो न मुच्‍चतियेव, तस्मा सो तत्थ अनिब्बत्तित्वा पिट्ठिचक्‍कवाळे निब्बत्तति। नियतमिच्छादिट्ठिया हि समन्‍नागतस्स भवतो वुट्ठानं नाम नत्थि। ताय हि समन्‍नागतस्स नेव सग्गो अत्थि, न मग्गो, तस्मा सो संवट्टमानचक्‍कवाळतो अञ्‍ञत्थ निरये निब्बत्तित्वा पच्‍चति। किं पन पिट्ठिचक्‍कवाळं न झायतीति? झायति। तस्मिं झायमानेपि एस आकासे एकस्मिं पदेसे पच्‍चती’’ति वदन्ति।

    Keci pana ‘‘apāyasattā saṃvaṭṭamānalokadhātūhi aññesu lokadhātūsupi nibbattanti. Na hi sabbe apāyasattā tadā rūpārūpabhavesu uppajjantīti sakkā viññātuṃ apāyesu dīghāyukānaṃ devalokūpapattiyā asambhavato. Niyatamicchādiṭṭhiko pana vinassamānepi kappe nirayato na muccatiyeva, tasmā so tattha anibbattitvā piṭṭhicakkavāḷe nibbattati. Niyatamicchādiṭṭhiyā hi samannāgatassa bhavato vuṭṭhānaṃ nāma natthi. Tāya hi samannāgatassa neva saggo atthi, na maggo, tasmā so saṃvaṭṭamānacakkavāḷato aññattha niraye nibbattitvā paccati. Kiṃ pana piṭṭhicakkavāḷaṃ na jhāyatīti? Jhāyati. Tasmiṃ jhāyamānepi esa ākāse ekasmiṃ padese paccatī’’ti vadanti.

    वस्सूपच्छेदतो पन उद्धं दीघस्स अद्धुनो अच्‍चयेन दुतियो सूरियो पातुभवति, पातुभूते पन तस्मिं नेव रत्तिपरिच्छेदो, न दिवापरिच्छेदो पञ्‍ञायति। एको सूरियो उट्ठेति, एको अत्थं गच्छति, अविच्छिन्‍नसूरियसन्तापोव लोको होति। यथा च कप्पवुट्ठानकालतो पुब्बे उप्पन्‍नसूरियविमाने सूरियदेवपुत्तो होति, एवं कप्पविनासकसूरिये नत्थि। कप्पवुट्ठानकाले पन यथा अञ्‍ञे कामावचरदेवा, एवं सूरियदेवपुत्तोपि झानं निब्बत्तेत्वा ब्रह्मलोकं उपपज्‍जति। सूरियमण्डलं पन पभस्सरतरञ्‍चेव तेजवन्ततरञ्‍च हुत्वा पवत्तति। तं अन्तरधायित्वा अञ्‍ञमेव उप्पज्‍जतीति अपरे। तत्थ पकतिसूरिये वत्तमाने आकासे वलाहकापि धूमसिखापि वत्तन्ति, कप्पविनासकसूरिये वत्तमाने विगतधूमवलाहकं आदासमण्डलं विय निम्मलं नभं होति। ठपेत्वा पञ्‍च महानदियो सेसकुन्‍नदिआदीसु उदकं सुस्सति।

    Vassūpacchedato pana uddhaṃ dīghassa addhuno accayena dutiyo sūriyo pātubhavati, pātubhūte pana tasmiṃ neva rattiparicchedo, na divāparicchedo paññāyati. Eko sūriyo uṭṭheti, eko atthaṃ gacchati, avicchinnasūriyasantāpova loko hoti. Yathā ca kappavuṭṭhānakālato pubbe uppannasūriyavimāne sūriyadevaputto hoti, evaṃ kappavināsakasūriye natthi. Kappavuṭṭhānakāle pana yathā aññe kāmāvacaradevā, evaṃ sūriyadevaputtopi jhānaṃ nibbattetvā brahmalokaṃ upapajjati. Sūriyamaṇḍalaṃ pana pabhassaratarañceva tejavantatarañca hutvā pavattati. Taṃ antaradhāyitvā aññameva uppajjatīti apare. Tattha pakatisūriye vattamāne ākāse valāhakāpi dhūmasikhāpi vattanti, kappavināsakasūriye vattamāne vigatadhūmavalāhakaṃ ādāsamaṇḍalaṃ viya nimmalaṃ nabhaṃ hoti. Ṭhapetvā pañca mahānadiyo sesakunnadiādīsu udakaṃ sussati.

    ततोपि दीघस्स अद्धुनो अच्‍चयेन ततियो सूरियो पातुभवति, यस्स पातुभावा महानदियोपि सुस्सन्ति।

    Tatopi dīghassa addhuno accayena tatiyo sūriyo pātubhavati, yassa pātubhāvā mahānadiyopi sussanti.

    ततोपि दीघस्स अद्धुनो अच्‍चयेन चतुत्थो सूरियो पातुभवति, यस्स पातुभावा हिमवति महानदीनं पभवा सीहप्पपातदहो मन्दाकिनीदहो कण्णमुण्डदहो रथकारदहो अनोतत्तदहो छद्दन्तदहो कुणालदहोति इमे सत्त महासरा सुस्सन्ति।

    Tatopi dīghassa addhuno accayena catuttho sūriyo pātubhavati, yassa pātubhāvā himavati mahānadīnaṃ pabhavā sīhappapātadaho mandākinīdaho kaṇṇamuṇḍadaho rathakāradaho anotattadaho chaddantadaho kuṇāladahoti ime satta mahāsarā sussanti.

    ततोपि दीघस्स अद्धुनो अच्‍चयेन पञ्‍चमो सूरियो पातुभवति, यस्स पातुभावा अनुपुब्बेन महासमुद्दे अङ्गुलिपब्बतेमनमत्तम्पि उदकं न सण्ठाति।

    Tatopi dīghassa addhuno accayena pañcamo sūriyo pātubhavati, yassa pātubhāvā anupubbena mahāsamudde aṅgulipabbatemanamattampi udakaṃ na saṇṭhāti.

    ततोपि दीघस्स अद्धुनो अच्‍चयेन छट्ठो सूरियो पातुभवति, यस्स पातुभावा सकलचक्‍कवाळं एकधूमं होति परियादिन्‍नसिनेहं धूमेन। याय हि आपोधातुया तत्थ तत्थ पथवीधातु आबन्धत्ता सम्पिण्डिता हुत्वा तिट्ठति, सा छट्ठसूरियपातुभावेन परिक्खयं गच्छति। यथा चिदं, एवं कोटिसतसहस्सचक्‍कवाळानिपि।

    Tatopi dīghassa addhuno accayena chaṭṭho sūriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekadhūmaṃ hoti pariyādinnasinehaṃ dhūmena. Yāya hi āpodhātuyā tattha tattha pathavīdhātu ābandhattā sampiṇḍitā hutvā tiṭṭhati, sā chaṭṭhasūriyapātubhāvena parikkhayaṃ gacchati. Yathā cidaṃ, evaṃ koṭisatasahassacakkavāḷānipi.

    ततोपि दीघस्स अद्धुनो अच्‍चयेन सत्तमो सूरियो पातुभवति, यस्स पातुभावा सकलचक्‍कवाळं एकजालं होति सद्धिं कोटिसतसहस्सचक्‍कवाळेहि, योजनसतिकादिभेदानि सिनेरुकूटानि पलुज्‍जित्वा आकासेयेव अन्तरधायन्ति। सा अग्गिजाला उट्ठहित्वा चातुमहाराजिके गण्हाति। तत्थ कनकविमानरतनविमानमणिविमानानि झापेत्वा तावतिंसभवनं गण्हाति। एतेनेवूपायेन याव पठमज्झानभूमिं गण्हाति, तत्थ तयोपि ब्रह्मलोके झापेत्वा आभस्सरे आहच्‍च तिट्ठति। सा याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव न निब्बायति। सब्बसङ्खारपरिक्खया पन सप्पितेलज्झापनग्गिसिखा विय छारिकम्पि अनवसेसेत्वा निब्बायति। हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारो।

    Tatopi dīghassa addhuno accayena sattamo sūriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekajālaṃ hoti saddhiṃ koṭisatasahassacakkavāḷehi, yojanasatikādibhedāni sinerukūṭāni palujjitvā ākāseyeva antaradhāyanti. Sā aggijālā uṭṭhahitvā cātumahārājike gaṇhāti. Tattha kanakavimānaratanavimānamaṇivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti. Etenevūpāyena yāva paṭhamajjhānabhūmiṃ gaṇhāti, tattha tayopi brahmaloke jhāpetvā ābhassare āhacca tiṭṭhati. Sā yāva aṇumattampi saṅkhāragataṃ atthi, tāva na nibbāyati. Sabbasaṅkhāraparikkhayā pana sappitelajjhāpanaggisikhā viya chārikampi anavasesetvā nibbāyati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāro.

    एवं एकमसङ्ख्येय्यं एकङ्गणं हुत्वा ठिते लोकसन्‍निवासे लोकस्स सण्ठानत्थाय देवो वस्सितुं आरभति, आदितोव अन्तरट्ठके हिमपातो विय होति। ततो कणमत्ता तण्डुलमत्ता मुग्गमासबदरआमलकएळालुककुम्भण्डअलाबुमत्ता उदकधारा हुत्वा अनुक्‍कमेन उसभद्वेउसभअड्ढगावुतगावुतअड्ढयोजनयोजनद्वियोजन…पे॰… योजनसतयोजनसहस्समत्ता हुत्वा कोटिसतसहस्सचक्‍कवाळगब्भन्तरं याव अविनट्ठब्रह्मलोका पूरेत्वा अन्तरधायति। तं उदकं हेट्ठा च तिरियञ्‍च वातो समुट्ठहित्वा घनं करोति परिवटुमं पदुमिनीपत्ते उदकबिन्दुसदिसं।

    Evaṃ ekamasaṅkhyeyyaṃ ekaṅgaṇaṃ hutvā ṭhite lokasannivāse lokassa saṇṭhānatthāya devo vassituṃ ārabhati, āditova antaraṭṭhake himapāto viya hoti. Tato kaṇamattā taṇḍulamattā muggamāsabadaraāmalakaeḷālukakumbhaṇḍaalābumattā udakadhārā hutvā anukkamena usabhadveusabhaaḍḍhagāvutagāvutaaḍḍhayojanayojanadviyojana…pe… yojanasatayojanasahassamattā hutvā koṭisatasahassacakkavāḷagabbhantaraṃ yāva avinaṭṭhabrahmalokā pūretvā antaradhāyati. Taṃ udakaṃ heṭṭhā ca tiriyañca vāto samuṭṭhahitvā ghanaṃ karoti parivaṭumaṃ paduminīpatte udakabindusadisaṃ.

    कथं तावमहन्तं उदकरासिं घनं करोतीति चे? विवरसम्पदानतो वातस्साति। तञ्हिस्स तहिं तहिं विवरं देति। तं एवं वातेन सम्पिण्डियमानं घनं करियमानं परिक्खयमानं अनुपुब्बेन हेट्ठा ओतरति। ओतिण्णे ओतिण्णे उदके ब्रह्मलोकट्ठाने ब्रह्मलोको, उपरिचतुकामावचरदेवलोकट्ठाने च देवलोका पातुभवन्ति। चातुमहाराजिकतावतिंसभवनानि पन पथवीसम्बन्धताय न ताव पातुभवन्ति। पुरिमपथविट्ठानं ओतिण्णे पन बलववाता उप्पज्‍जन्ति, ते तं पिहितद्वारे धम्मकरणे ठितउदकमिव निरुस्सासं कत्वा रुम्भन्ति । मधुरोदकं परिक्खयं गच्छमानं उपरि रसपथविं समुट्ठापेति, उदकपिट्ठे उप्पलिनीपत्तं विय पथवी सण्ठाति। सा वण्णसम्पन्‍ना चेव होति गन्धरससम्पन्‍ना च निरुदकपायासस्स उपरि पटलं विय। एत्थ पन महाबोधिपल्‍लङ्कट्ठानं विनस्समाने लोके पच्छा विनस्सति, सण्ठहमाने पठमं सण्ठहतीति वेदितब्बं।

    Kathaṃ tāvamahantaṃ udakarāsiṃ ghanaṃ karotīti ce? Vivarasampadānato vātassāti. Tañhissa tahiṃ tahiṃ vivaraṃ deti. Taṃ evaṃ vātena sampiṇḍiyamānaṃ ghanaṃ kariyamānaṃ parikkhayamānaṃ anupubbena heṭṭhā otarati. Otiṇṇe otiṇṇe udake brahmalokaṭṭhāne brahmaloko, uparicatukāmāvacaradevalokaṭṭhāne ca devalokā pātubhavanti. Cātumahārājikatāvatiṃsabhavanāni pana pathavīsambandhatāya na tāva pātubhavanti. Purimapathaviṭṭhānaṃ otiṇṇe pana balavavātā uppajjanti, te taṃ pihitadvāre dhammakaraṇe ṭhitaudakamiva nirussāsaṃ katvā rumbhanti . Madhurodakaṃ parikkhayaṃ gacchamānaṃ upari rasapathaviṃ samuṭṭhāpeti, udakapiṭṭhe uppalinīpattaṃ viya pathavī saṇṭhāti. Sā vaṇṇasampannā ceva hoti gandharasasampannā ca nirudakapāyāsassa upari paṭalaṃ viya. Ettha pana mahābodhipallaṅkaṭṭhānaṃ vinassamāne loke pacchā vinassati, saṇṭhahamāne paṭhamaṃ saṇṭhahatīti veditabbaṃ.

    तदा च आभस्सरब्रह्मलोके पठमतराभिनिब्बत्ता सत्ता आयुक्खया वा पुञ्‍ञक्खया वा ततो चवित्वा ओपपातिका हुत्वा इधूपपज्‍जन्ति, ते होन्ति सयंपभा अन्तलिक्खचरा, ते तं रसपथविं सायित्वा तण्हाभिभूता आलुप्पकारकं परिभुञ्‍जितुं उपक्‍कमन्ति। अथ तेसं सयंपभा अन्तरधायति, अन्धकारो होति। ते अन्धकारं दिस्वा भायन्ति। ततो तेसं भयं नासेत्वा सूरभावं जनयन्तं परिपुण्णपञ्‍ञासयोजनं सूरियमण्डलं पातुभवति। ते तं दिस्वा ‘‘आलोकं पटिलभिम्हा’’ति हट्ठतुट्ठा हुत्वा ‘‘अम्हाकं भीतानं भयं नासेत्वा सूरभावं जनयन्तो उट्ठितो, तस्मा सूरियो होतू’’ति सूरियोत्वेवस्स नामं करोन्ति।

    Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā sattā āyukkhayā vā puññakkhayā vā tato cavitvā opapātikā hutvā idhūpapajjanti, te honti sayaṃpabhā antalikkhacarā, te taṃ rasapathaviṃ sāyitvā taṇhābhibhūtā āluppakārakaṃ paribhuñjituṃ upakkamanti. Atha tesaṃ sayaṃpabhā antaradhāyati, andhakāro hoti. Te andhakāraṃ disvā bhāyanti. Tato tesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇapaññāsayojanaṃ sūriyamaṇḍalaṃ pātubhavati. Te taṃ disvā ‘‘ālokaṃ paṭilabhimhā’’ti haṭṭhatuṭṭhā hutvā ‘‘amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayanto uṭṭhito, tasmā sūriyo hotū’’ti sūriyotvevassa nāmaṃ karonti.

    अथ सूरिये दिवसं आलोकं कत्वा अत्थङ्गते ‘‘यम्पि आलोकं लभिम्ह, सोपि नो नट्ठो’’ति पुन भीता होन्ति। तेसं एवं होति ‘‘साधु वतस्स, सचे अञ्‍ञं आलोकं लभेय्यामा’’ति। तेसं चित्तं ञत्वा विय एकूनपञ्‍ञासयोजनं चन्दमण्डलं पातुभवति। ते तं दिस्वा भिय्योसो मत्ताय हट्ठतुट्ठा हुत्वा ‘‘अम्हाकं छन्दं ञत्वा विय उट्ठितो, तस्मा चन्दो होतू’’ति चन्दोत्वेवस्स नामं करोन्ति।

    Atha sūriye divasaṃ ālokaṃ katvā atthaṅgate ‘‘yampi ālokaṃ labhimha, sopi no naṭṭho’’ti puna bhītā honti. Tesaṃ evaṃ hoti ‘‘sādhu vatassa, sace aññaṃ ālokaṃ labheyyāmā’’ti. Tesaṃ cittaṃ ñatvā viya ekūnapaññāsayojanaṃ candamaṇḍalaṃ pātubhavati. Te taṃ disvā bhiyyoso mattāya haṭṭhatuṭṭhā hutvā ‘‘amhākaṃ chandaṃ ñatvā viya uṭṭhito, tasmā cando hotū’’ti candotvevassa nāmaṃ karonti.

    एवं चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुभवन्ति, ततो पभुति रत्तिन्दिवा पञ्‍ञायन्ति, अनुक्‍कमेन च मासड्ढमासउतुसंवच्छरा, चन्दिमसूरियानं पातुभूतदिवसेयेव सिनेरुचक्‍कवाळहिमवन्तपब्बता दीपसमुद्दा च पातुभवन्ति। ते च खो अपुब्बं अचरिमं फग्गुणपुण्णमदिवसेयेव पातुभवन्ति। कथं? यथा नाम कङ्गुभत्ते पच्‍चमाने एकप्पहारेनेव पुब्बुळका उट्ठहन्ति, एके पदेसा थूपथूपा होन्ति, एके निन्‍ननिन्‍ना, एके समसमा, एवमेव थूपथूपट्ठाने पब्बता होन्ति, निन्‍ननिन्‍नट्ठाने समुद्दा, समसमट्ठाने दीपाति।

    Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti, tato pabhuti rattindivā paññāyanti, anukkamena ca māsaḍḍhamāsautusaṃvaccharā, candimasūriyānaṃ pātubhūtadivaseyeva sinerucakkavāḷahimavantapabbatā dīpasamuddā ca pātubhavanti. Te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamadivaseyeva pātubhavanti. Kathaṃ? Yathā nāma kaṅgubhatte paccamāne ekappahāreneva pubbuḷakā uṭṭhahanti, eke padesā thūpathūpā honti, eke ninnaninnā, eke samasamā, evameva thūpathūpaṭṭhāne pabbatā honti, ninnaninnaṭṭhāne samuddā, samasamaṭṭhāne dīpāti.

    अथ तेसं सत्तानं रसपथविं परिभुञ्‍जन्तानं कम्मेन एकच्‍चे वण्णवन्तो होन्ति, एकच्‍चे दुब्बण्णा होन्ति। तत्थ वण्णवन्तो दुब्बण्णे अतिमञ्‍ञन्ति, तेसं अतिमानपच्‍चया सापि रसपथवी अन्तरधायति, भूमिपप्पटको पातुभवति। अथ नेसं तेनेव नयेन सोपि अन्तरधायति, अथ पदालता पातुभवति। तेनेव नयेन सापि अन्तरधायति, अकट्ठपाको सालि पातुभवति अकणो अथुसो सुगन्धो तण्डुलफलो। ततो नेसं भाजनानि उप्पज्‍जन्ति। ते सालिं भाजने ठपेत्वा पासाणपिट्ठियं ठपेन्ति, सयमेव जालसिखा उट्ठहित्वा तं पचति। सो होति ओदनो सुमनजातिपुप्फसदिसो, न तस्स सूपेन वा ब्यञ्‍जनेन वा करणीयं अत्थि, यं यं रसं भुञ्‍जितुकामा होन्ति, तंतंरसोव होति। तेसं तं ओळारिकं आहारं आहरयतं ततो पभुति मुत्तकरीसं सञ्‍जायति। तथा हि रसपथवी भूमिपप्पटको पदालताति इमे ताव परिभुत्ता सुधाहारो विय खुदं विनोदेत्वा रसहरणीहि रसमेव परिब्यूहेन्ता तिट्ठन्ति वत्थुनो सुखुमभावेन, न निस्सन्दा, सुखुमभावेनेव गहणिन्धनमेव च होति। ओदनो पन परिभुत्तो रसं वड्ढेन्तोपि वत्थुनो ओळारिकभावेनेव निस्सन्दं विस्सज्‍जेन्तो पस्सावं करीसञ्‍च उप्पादेति।

    Atha tesaṃ sattānaṃ rasapathaviṃ paribhuñjantānaṃ kammena ekacce vaṇṇavanto honti, ekacce dubbaṇṇā honti. Tattha vaṇṇavanto dubbaṇṇe atimaññanti, tesaṃ atimānapaccayā sāpi rasapathavī antaradhāyati, bhūmipappaṭako pātubhavati. Atha nesaṃ teneva nayena sopi antaradhāyati, atha padālatā pātubhavati. Teneva nayena sāpi antaradhāyati, akaṭṭhapāko sāli pātubhavati akaṇo athuso sugandho taṇḍulaphalo. Tato nesaṃ bhājanāni uppajjanti. Te sāliṃ bhājane ṭhapetvā pāsāṇapiṭṭhiyaṃ ṭhapenti, sayameva jālasikhā uṭṭhahitvā taṃ pacati. So hoti odano sumanajātipupphasadiso, na tassa sūpena vā byañjanena vā karaṇīyaṃ atthi, yaṃ yaṃ rasaṃ bhuñjitukāmā honti, taṃtaṃrasova hoti. Tesaṃ taṃ oḷārikaṃ āhāraṃ āharayataṃ tato pabhuti muttakarīsaṃ sañjāyati. Tathā hi rasapathavī bhūmipappaṭako padālatāti ime tāva paribhuttā sudhāhāro viya khudaṃ vinodetvā rasaharaṇīhi rasameva paribyūhentā tiṭṭhanti vatthuno sukhumabhāvena, na nissandā, sukhumabhāveneva gahaṇindhanameva ca hoti. Odano pana paribhutto rasaṃ vaḍḍhentopi vatthuno oḷārikabhāveneva nissandaṃ vissajjento passāvaṃ karīsañca uppādeti.

    अथ तेसं निक्खमनत्थाय वणमुखानि पभिज्‍जन्ति। पुरिसस्स पुरिसभावो, इत्थिया इत्थिभावो पातुभवति। पुरिमत्तभावेसु हि पवत्तउपचारज्झानानुभावेन याव सत्तसन्तानेसु कामरागो विक्खम्भनवेगेन समितो , न ताव बहलकामरागूपनिस्सयानि इत्थिपुरिसिन्द्रियानि पातुरहेसुं। यदा पनस्स विच्छिन्‍नताय बहलकामरागो लद्धावसरो अहोसि, तदा तदुपनिस्सयानि तानि सत्तानं अत्तभावेसु सञ्‍जायिंसु, तदा इत्थी पुरिसं, पुरिसो च इत्थिं अतिवेलं उपनिज्झायति। तेसं अतिवेलं उपनिज्झायनपच्‍चया कामपरिळाहो उप्पज्‍जति, ततो मेथुनं धम्मं पटिसेवन्ति। ते असद्धम्मपटिसेवनपच्‍चया विञ्‍ञूहि गरहियमाना विहेठियमाना तस्स असद्धम्मस्स पटिच्छादनहेतु अगारानि करोन्ति। ते अगारं अज्झावसमाना अनुक्‍कमेन अञ्‍ञतरस्स अलसजातिकस्स सत्तस्स दिट्ठानुगतिं आपज्‍जन्ता सन्‍निधिं करोन्ति। ततो पभुति कणोपि थुसोपि तण्डुलं परियोनन्धन्ति, लायितट्ठानम्पि न पटिविरुहति।

    Atha tesaṃ nikkhamanatthāya vaṇamukhāni pabhijjanti. Purisassa purisabhāvo, itthiyā itthibhāvo pātubhavati. Purimattabhāvesu hi pavattaupacārajjhānānubhāvena yāva sattasantānesu kāmarāgo vikkhambhanavegena samito , na tāva bahalakāmarāgūpanissayāni itthipurisindriyāni pāturahesuṃ. Yadā panassa vicchinnatāya bahalakāmarāgo laddhāvasaro ahosi, tadā tadupanissayāni tāni sattānaṃ attabhāvesu sañjāyiṃsu, tadā itthī purisaṃ, puriso ca itthiṃ ativelaṃ upanijjhāyati. Tesaṃ ativelaṃ upanijjhāyanapaccayā kāmapariḷāho uppajjati, tato methunaṃ dhammaṃ paṭisevanti. Te asaddhammapaṭisevanapaccayā viññūhi garahiyamānā viheṭhiyamānā tassa asaddhammassa paṭicchādanahetu agārāni karonti. Te agāraṃ ajjhāvasamānā anukkamena aññatarassa alasajātikassa sattassa diṭṭhānugatiṃ āpajjantā sannidhiṃ karonti. Tato pabhuti kaṇopi thusopi taṇḍulaṃ pariyonandhanti, lāyitaṭṭhānampi na paṭiviruhati.

    ते सन्‍निपतित्वा अनुत्थुनन्ति ‘‘पापका वत भो धम्मा सत्तेसु पातुभूता, मयञ्हि पुब्बे मनोमया अहुम्हा’’ति, अग्गञ्‍ञसुत्ते (दी॰ नि॰ ३.१२८) वुत्तनयेन वित्थारेतब्बं। ततो मरियादं ठपेन्ति, अथञ्‍ञतरो सत्तो अञ्‍ञस्स भागं अदिन्‍नं आदियति, तं द्विक्खत्तुं परिभासेत्वा ततियवारे पाणिलेड्डुदण्डेहि पहरन्ति। ते एवं अदिन्‍नादाने कलहमुसावाददण्डादानेसु उप्पन्‍नेसु च सन्‍निपतित्वा चिन्तयन्ति ‘‘यन्‍नून मयं एकं सत्तं सम्मन्‍नेय्याम, यो नो सम्मा खीयितब्बं खीयेय्य, गरहितब्बं गरहेय्य, पब्बाजेतब्बं पब्बाजेय्य, मयं पनस्स सालीनं भागमनुप्पदस्सामा’’ति। एवं कतसन्‍निट्ठानेसु पन सत्तेसु इमस्मिं ताव कप्पे अयमेव भगवा बोधिसत्तभूतो तेन समयेन तेसु सत्तेसु अभिरूपतरो च दस्सनीयतरो च महेसक्खतरो च बुद्धिसम्पन्‍नो पटिबलो निग्गहपग्गहं कातुं। ते तं उपसङ्कमित्वा याचित्वा सम्मन्‍निंसु। सो तेन महाजनेन सम्मतोति महासम्मतो, खेत्तानं अधिपतीति खत्तियो, धम्मेन समेन परेसं रञ्‍जेतीति राजाति तीहि नामेहि पञ्‍ञायित्थ। यञ्हि लोके अच्छरियट्ठानं, बोधिसत्तोव तत्थ आदिपुरिसोति एवं बोधिसत्तं आदिं कत्वा खत्तियमण्डले सण्ठिते अनुपुब्बेन ब्राह्मणादयोपि वण्णा सण्ठहिंसु।

    Te sannipatitvā anutthunanti ‘‘pāpakā vata bho dhammā sattesu pātubhūtā, mayañhi pubbe manomayā ahumhā’’ti, aggaññasutte (dī. ni. 3.128) vuttanayena vitthāretabbaṃ. Tato mariyādaṃ ṭhapenti, athaññataro satto aññassa bhāgaṃ adinnaṃ ādiyati, taṃ dvikkhattuṃ paribhāsetvā tatiyavāre pāṇileḍḍudaṇḍehi paharanti. Te evaṃ adinnādāne kalahamusāvādadaṇḍādānesu uppannesu ca sannipatitvā cintayanti ‘‘yannūna mayaṃ ekaṃ sattaṃ sammanneyyāma, yo no sammā khīyitabbaṃ khīyeyya, garahitabbaṃ garaheyya, pabbājetabbaṃ pabbājeyya, mayaṃ panassa sālīnaṃ bhāgamanuppadassāmā’’ti. Evaṃ katasanniṭṭhānesu pana sattesu imasmiṃ tāva kappe ayameva bhagavā bodhisattabhūto tena samayena tesu sattesu abhirūpataro ca dassanīyataro ca mahesakkhataro ca buddhisampanno paṭibalo niggahapaggahaṃ kātuṃ. Te taṃ upasaṅkamitvā yācitvā sammanniṃsu. So tena mahājanena sammatoti mahāsammato, khettānaṃ adhipatīti khattiyo, dhammena samena paresaṃ rañjetīti rājāti tīhi nāmehi paññāyittha. Yañhi loke acchariyaṭṭhānaṃ, bodhisattova tattha ādipurisoti evaṃ bodhisattaṃ ādiṃ katvā khattiyamaṇḍale saṇṭhite anupubbena brāhmaṇādayopi vaṇṇā saṇṭhahiṃsu.

    तत्थ कप्पविनासकमहामेघतो याव जालोपच्छेदो, इदमेकमसङ्ख्येय्यं संवट्टोति वुच्‍चति। कप्पविनासकजालोपच्छेदतो याव कोटिसतसहस्सचक्‍कवाळपरिपूरको सम्पत्तिमहामेघो, इदं दुतियमसङ्ख्येय्यं संवट्टट्ठायीति वुच्‍चति। सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं ततियमसङ्ख्येय्यं विवट्टोति वुच्‍चति। चन्दिमसूरियपातुभावतो याव पुन कप्पविनासकमहामेघो, इदं चतुत्थमसङ्ख्येय्यं विवट्टट्ठायीति वुच्‍चति। विवट्टट्ठायीअसङ्ख्येय्यं चतुसट्ठिअन्तरकप्पसङ्गहं। ‘‘वीसतिअन्तरकप्पसङ्गह’’न्ति केचि। सेसासङ्ख्येय्यानि कालतो तेन समप्पमाणानेव। इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति। एवं ताव अग्गिना विनासो च सण्ठहनञ्‍च वेदितब्बं।

    Tattha kappavināsakamahāmeghato yāva jālopacchedo, idamekamasaṅkhyeyyaṃ saṃvaṭṭoti vuccati. Kappavināsakajālopacchedato yāva koṭisatasahassacakkavāḷaparipūrako sampattimahāmegho, idaṃ dutiyamasaṅkhyeyyaṃ saṃvaṭṭaṭṭhāyīti vuccati. Sampattimahāmeghato yāva candimasūriyapātubhāvo, idaṃ tatiyamasaṅkhyeyyaṃ vivaṭṭoti vuccati. Candimasūriyapātubhāvato yāva puna kappavināsakamahāmegho, idaṃ catutthamasaṅkhyeyyaṃ vivaṭṭaṭṭhāyīti vuccati. Vivaṭṭaṭṭhāyīasaṅkhyeyyaṃ catusaṭṭhiantarakappasaṅgahaṃ. ‘‘Vīsatiantarakappasaṅgaha’’nti keci. Sesāsaṅkhyeyyāni kālato tena samappamāṇāneva. Imāni cattāri asaṅkhyeyyāni eko mahākappo hoti. Evaṃ tāva agginā vināso ca saṇṭhahanañca veditabbaṃ.

    यस्मिं पन समये कप्पो उदकेन नस्सति, आदितोव कप्पविनासकमहामेघो वुट्ठहित्वाति पुब्बे वुत्तनयेनेव वित्थारेतब्बं। अयं पन विसेसो – यथा तत्थ दुतियसूरियो, एवमिध कप्पविनासको खारुदकमहामेघो वुट्ठाति। सो आदितो सुखुमं सुखुमं वस्सन्तो अनुक्‍कमेन महाधाराहि कोटिसतसहस्सचक्‍कवाळानं पूरेन्तो वस्सति। खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो विलीयन्ति, उदकं समन्ततो वातेहि धारीयति। पथविया हेट्ठिमन्ततो पभुति याव दुतियज्झानभूमिं उदकं गण्हाति। तेन हि खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो उदके पक्खित्तलोणसक्खरा विय विलीयन्तेव, तस्मा पथवीसन्धारकउदकेन सद्धिं एकूदकमेव तं होतीति केचि। अपरे पन ‘‘पथवीसन्धारकउदकं तं सन्धारकवायुक्खन्धञ्‍च अनवसेसतो विनासेत्वा सब्बत्थ सयमेव एको घनभूतो तिट्ठती’’ति वदन्ति, तं युत्तं। उपरि पन छपि ब्रह्मलोके विलीयापेत्वा सुभकिण्हे आहच्‍च तिट्ठति, तं याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव न वूपसम्मति, उदकानुगतं पन सब्बं सङ्खारगतं अभिभवित्वा सहसा वूपसम्मति, अन्तरधानं गच्छति। हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारोति सब्बं वुत्तसदिसं। केवलं पनिध आभस्सरब्रह्मलोकं आदिं कत्वा लोको पातुभवति। सुभकिण्हतो चवित्वा आभस्सरट्ठानादीसु सत्ता निब्बत्तन्ति। तत्थ कप्पविनासकमहामेघतो याव कप्पविनासकखारुदकोपच्छेदो, इदमेकमसङ्ख्येय्यं । उदकुपच्छेदतो याव सम्पत्तिमहामेघो, इदं दुतियमसङ्ख्येय्यं। सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं ततियमसङ्ख्येय्यं। चन्दिमसूरियपातुभावतो याव कप्पविनासकमहआमेघो, इदं चतुत्थमसङ्ख्येय्यं। इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति। एवं उदकेन विनासो च सण्ठहनञ्‍च वेदितब्बं।

    Yasmiṃ pana samaye kappo udakena nassati, āditova kappavināsakamahāmegho vuṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso – yathā tattha dutiyasūriyo, evamidha kappavināsako khārudakamahāmegho vuṭṭhāti. So ādito sukhumaṃ sukhumaṃ vassanto anukkamena mahādhārāhi koṭisatasahassacakkavāḷānaṃ pūrento vassati. Khārudakena phuṭṭhaphuṭṭhā pathavīpabbatādayo vilīyanti, udakaṃ samantato vātehi dhārīyati. Pathaviyā heṭṭhimantato pabhuti yāva dutiyajjhānabhūmiṃ udakaṃ gaṇhāti. Tena hi khārudakena phuṭṭhaphuṭṭhā pathavīpabbatādayo udake pakkhittaloṇasakkharā viya vilīyanteva, tasmā pathavīsandhārakaudakena saddhiṃ ekūdakameva taṃ hotīti keci. Apare pana ‘‘pathavīsandhārakaudakaṃ taṃ sandhārakavāyukkhandhañca anavasesato vināsetvā sabbattha sayameva eko ghanabhūto tiṭṭhatī’’ti vadanti, taṃ yuttaṃ. Upari pana chapi brahmaloke vilīyāpetvā subhakiṇhe āhacca tiṭṭhati, taṃ yāva aṇumattampi saṅkhāragataṃ atthi, tāva na vūpasammati, udakānugataṃ pana sabbaṃ saṅkhāragataṃ abhibhavitvā sahasā vūpasammati, antaradhānaṃ gacchati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Kevalaṃ panidha ābhassarabrahmalokaṃ ādiṃ katvā loko pātubhavati. Subhakiṇhato cavitvā ābhassaraṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakakhārudakopacchedo, idamekamasaṅkhyeyyaṃ . Udakupacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkhyeyyaṃ. Sampattimahāmeghato yāva candimasūriyapātubhāvo, idaṃ tatiyamasaṅkhyeyyaṃ. Candimasūriyapātubhāvato yāva kappavināsakamahaāmegho, idaṃ catutthamasaṅkhyeyyaṃ. Imāni cattāri asaṅkhyeyyāni eko mahākappo hoti. Evaṃ udakena vināso ca saṇṭhahanañca veditabbaṃ.

    यस्मिं समये कप्पो वातेन नस्सति, आदितोव कप्पविनासकमहामेघो वुट्ठहित्वाति पुब्बे वुत्तनयेनेव वित्थारेतब्बं। अयं पन विसेसो – यथा तत्थ दुतियसूरियो, एवमिध कप्पविनासनत्थं वातो समुट्ठाति। सो पठमं थूलरजं उट्ठापेति, ततो सण्हरजं सुखुमवालिकं थूलवालिकं सक्खरपासाणादयोति यावकूटागारमत्ते पासाणे विसमट्ठाने ठितमहारुक्खे च उट्ठापेति। ते पथवितो नभमुग्गता न पुन पतन्ति, तत्थेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति। अथानुक्‍कमेन हेट्ठा महापथविया वातो समुट्ठहित्वा पथविं परिवत्तेत्वा उद्धं मूलं कत्वा आकासे खिपति। योजनसतप्पमाणापि पथविप्पदेसा द्वियोजनतियोजनचतुयोजनपञ्‍चयोजनछयोजनसत्तयोजनप्पमाणापि पभिज्‍जित्वा वातवेगुक्खित्ता आकासेयेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति। चक्‍कवाळपब्बतम्पि सिनेरुपब्बतम्पि वातो उक्खिपित्वा आकासे खिपति। ते अञ्‍ञमञ्‍ञं अभिहन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति। एतेनेवूपायेन भूमट्ठकविमानानि च आकासट्ठकविमानानि च विनासेन्तो छकामावचरदेवलोके विनासेत्वा कोटिसतसहस्सचक्‍कवाळानि विनासेति। तत्थ चक्‍कवाळा चक्‍कवाळेहि, हिमवन्ता हिमवन्तेहि, सिनेरू सिनेरूहि अञ्‍ञमञ्‍ञं समागन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति। पथवितो याव ततियज्झानभूमि वातो गण्हाति, नवपि ब्रह्मलोके विनासेत्वा वेहप्फले आहच्‍च तिट्ठति। एवं पथवीसन्धारकउदकेन तंसन्धारकवातेन च सद्धिं सब्बसङ्खारगतं विनासेत्वा सयम्पि विनस्सति अवट्ठानस्स कारणाभावतो। हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारोति सब्बं वुत्तसदिसं। इध पन सुभकिण्हब्रह्मलोकं आदिं कत्वा लोको पातुभवति। वेहप्फलतो चवित्वा सुभकिण्हट्ठानादीसु सत्ता निब्बत्तन्ति। तत्थ कप्पविनासकमहामेघतो याव कप्पविनासकवातुपच्छेदो, इदमेकमसङ्ख्येय्यं। वातुपच्छेदतो याव सम्पत्तिमहामेघो, इदं दुतियमसङ्ख्येय्यन्तिआदि वुत्तनयमेव। एवं वातेन विनासो च सण्ठहनञ्‍च वेदितब्बं।

    Yasmiṃ samaye kappo vātena nassati, āditova kappavināsakamahāmegho vuṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso – yathā tattha dutiyasūriyo, evamidha kappavināsanatthaṃ vāto samuṭṭhāti. So paṭhamaṃ thūlarajaṃ uṭṭhāpeti, tato saṇharajaṃ sukhumavālikaṃ thūlavālikaṃ sakkharapāsāṇādayoti yāvakūṭāgāramatte pāsāṇe visamaṭṭhāne ṭhitamahārukkhe ca uṭṭhāpeti. Te pathavito nabhamuggatā na puna patanti, tattheva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Athānukkamena heṭṭhā mahāpathaviyā vāto samuṭṭhahitvā pathaviṃ parivattetvā uddhaṃ mūlaṃ katvā ākāse khipati. Yojanasatappamāṇāpi pathavippadesā dviyojanatiyojanacatuyojanapañcayojanachayojanasattayojanappamāṇāpi pabhijjitvā vātavegukkhittā ākāseyeva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā vinassanti. Etenevūpāyena bhūmaṭṭhakavimānāni ca ākāsaṭṭhakavimānāni ca vināsento chakāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināseti. Tattha cakkavāḷā cakkavāḷehi, himavantā himavantehi, sinerū sinerūhi aññamaññaṃ samāgantvā cuṇṇavicuṇṇā hutvā vinassanti. Pathavito yāva tatiyajjhānabhūmi vāto gaṇhāti, navapi brahmaloke vināsetvā vehapphale āhacca tiṭṭhati. Evaṃ pathavīsandhārakaudakena taṃsandhārakavātena ca saddhiṃ sabbasaṅkhāragataṃ vināsetvā sayampi vinassati avaṭṭhānassa kāraṇābhāvato. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Idha pana subhakiṇhabrahmalokaṃ ādiṃ katvā loko pātubhavati. Vehapphalato cavitvā subhakiṇhaṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakavātupacchedo, idamekamasaṅkhyeyyaṃ. Vātupacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkhyeyyantiādi vuttanayameva. Evaṃ vātena vināso ca saṇṭhahanañca veditabbaṃ.

    अथ किंकारणा एवं लोको विनस्सति। यदिपि हि सङ्खारानं अहेतुको सरसनिरोधो विनासकाभावतो, सन्ताननिरोधो पन हेतुविरहितो नत्थि। यथा तं सत्तनिकायेसूति भाजनलोकस्सपि सहेतुकेन विनासेन भवितब्बं, तस्मा किमेवं लोकविनासे कारणन्ति? अकुसलमूलं कारणं। यथा हि तत्थ निब्बत्तनकसत्तानं पुञ्‍ञबलेन पठमं लोको विवट्टति, एवं तेसं पापकम्मबलेन संवट्टति, तस्मा अकुसलमूलेसु उस्सन्‍नेसु एवं लोको विनस्सति। यथा हि रागदोसमोहानं अधिकभावेन यथाक्‍कमं रोगन्तरकप्पो सत्थन्तरकप्पो दुब्भिक्खन्तरकप्पोति इमे तिविधा अन्तरकप्पा विवट्टट्ठायिम्हि असङ्ख्येय्यकप्पे जायन्ति। एवमेते यथावुत्ता तयो संवट्टा रागादीनं अधिकभावेनेव होन्ति।

    Atha kiṃkāraṇā evaṃ loko vinassati. Yadipi hi saṅkhārānaṃ ahetuko sarasanirodho vināsakābhāvato, santānanirodho pana hetuvirahito natthi. Yathā taṃ sattanikāyesūti bhājanalokassapi sahetukena vināsena bhavitabbaṃ, tasmā kimevaṃ lokavināse kāraṇanti? Akusalamūlaṃ kāraṇaṃ. Yathā hi tattha nibbattanakasattānaṃ puññabalena paṭhamaṃ loko vivaṭṭati, evaṃ tesaṃ pāpakammabalena saṃvaṭṭati, tasmā akusalamūlesu ussannesu evaṃ loko vinassati. Yathā hi rāgadosamohānaṃ adhikabhāvena yathākkamaṃ rogantarakappo satthantarakappo dubbhikkhantarakappoti ime tividhā antarakappā vivaṭṭaṭṭhāyimhi asaṅkhyeyyakappe jāyanti. Evamete yathāvuttā tayo saṃvaṭṭā rāgādīnaṃ adhikabhāveneva honti.

    तत्थ रागे उस्सन्‍नतरे अग्गिना विनस्सति, दोसे उस्सन्‍नतरे उदकेन विनस्सति। दोसे हि उस्सन्‍नतरे अधिकतरेन दोसेन विय तिक्खतरेन खारुदकेन विनासो युत्तोति। केचि पन ‘‘दोसे उस्सन्‍नतरे अग्गिना, रागे उदकेना’’ति वदन्ति, तेसं किर अयमधिप्पायो – पाकटसत्तुसदिसस्स दोसस्स अग्गिसदिसता, अपाकटसत्तुसदिसस्स रागस्स खारुदकसदिसता च युत्ताति। मोहे पन उस्सन्‍नतरे वातेन विनस्सति। एवं विनस्सन्तोपि च निरन्तरमेव सत्त वारे अग्गिना नस्सति, अट्ठमे वारे उदकेन, पुन सत्त वारे अग्गिना, अट्ठमे उदकेनाति एवं अट्ठमे अट्ठमे वारे विनस्सन्तो सत्तक्खत्तुं उदकेन विनस्सित्वा पुन सत्त वारे अग्गिना नस्सति। एत्तावता तेसट्ठि कप्पा अतीता होन्ति। एत्थन्तरे उदकेन नस्सनवारं सम्पत्तम्पि पटिबाहित्वा लद्धोकासो वातो परिपुण्णचतुसट्ठिकप्पायुके सुभकिण्हे विद्धंसेन्तो लोकं विनासेति। एत्थ पन रागो सत्तानं बहुलं पवत्ततीति अग्गिवसेन बहुसो लोकविनासो वेदितब्बो। इति एवं इमेहि कारणेहि विनस्सित्वा सण्ठहन्तं सण्ठहित्वा ठितञ्‍च ओकासलोकं भगवा याथावतो अवेदीति एवम्पिस्स सब्बथा ओकासलोको विदितोति दट्ठब्बं।

    Tattha rāge ussannatare agginā vinassati, dose ussannatare udakena vinassati. Dose hi ussannatare adhikatarena dosena viya tikkhatarena khārudakena vināso yuttoti. Keci pana ‘‘dose ussannatare agginā, rāge udakenā’’ti vadanti, tesaṃ kira ayamadhippāyo – pākaṭasattusadisassa dosassa aggisadisatā, apākaṭasattusadisassa rāgassa khārudakasadisatā ca yuttāti. Mohe pana ussannatare vātena vinassati. Evaṃ vinassantopi ca nirantarameva satta vāre agginā nassati, aṭṭhame vāre udakena, puna satta vāre agginā, aṭṭhame udakenāti evaṃ aṭṭhame aṭṭhame vāre vinassanto sattakkhattuṃ udakena vinassitvā puna satta vāre agginā nassati. Ettāvatā tesaṭṭhi kappā atītā honti. Etthantare udakena nassanavāraṃ sampattampi paṭibāhitvā laddhokāso vāto paripuṇṇacatusaṭṭhikappāyuke subhakiṇhe viddhaṃsento lokaṃ vināseti. Ettha pana rāgo sattānaṃ bahulaṃ pavattatīti aggivasena bahuso lokavināso veditabbo. Iti evaṃ imehi kāraṇehi vinassitvā saṇṭhahantaṃ saṇṭhahitvā ṭhitañca okāsalokaṃ bhagavā yāthāvato avedīti evampissa sabbathā okāsaloko viditoti daṭṭhabbaṃ.

    यं पन हेट्ठा वुत्तं ‘‘सब्बथा विदितलोकत्ता लोकविदू’’ति, इदानि तं निगमेन्तो आह ‘‘एवं सब्बथा विदितलोकत्ता लोकविदू’’ति। तत्थ सब्बथाति लक्खणादिप्पभेदतो सङ्खारलोकस्स, आसयादिप्पभेदतो सत्तलोकस्स, परिमाणसण्ठानादिप्पभेदतो ओकासलोकस्साति एवं सब्बप्पकारेन विदितलोकत्ताति अत्थो।

    Yaṃ pana heṭṭhā vuttaṃ ‘‘sabbathā viditalokattā lokavidū’’ti, idāni taṃ nigamento āha ‘‘evaṃ sabbathā viditalokattā lokavidū’’ti. Tattha sabbathāti lakkhaṇādippabhedato saṅkhāralokassa, āsayādippabhedato sattalokassa, parimāṇasaṇṭhānādippabhedato okāsalokassāti evaṃ sabbappakārena viditalokattāti attho.

    इदानि अनुत्तरोति पदस्स अत्थं संवण्णेन्तो आह ‘‘अत्तनो पन गुणेही’’तिआदि। तत्थ अत्तनोति निस्सक्‍कत्थे सामिवचनमेतं, अत्ततोति अत्थो। गुणेहि अत्तनो विसिट्ठतरस्साति सम्बन्धो। तरग्गहणञ्‍चेत्थ ‘‘अनुत्तरो’’ति पदस्स अत्थनिद्देसताय कतं, न विसिट्ठस्स कस्सचि अत्थिताय। सदेवके हि लोके सदिसकप्पोपि नाम कोचि तथागतस्स नत्थि, कुतो सदिसो, विसिट्ठे पन का कथा। कस्सचीति कस्सचिपि। अभिभवतीति सीलसम्पदाय उपनिस्सयभूतानं हिरोत्तप्पमेत्ताकरुणानं विसेसपच्‍चयानं सद्धासतिवीरियपञ्‍ञानञ्‍च उक्‍कंसप्पत्तिया समुदागमतो पट्ठाय न अञ्‍ञसाधारणो सवासनपटिपक्खस्स पहीनत्ता उक्‍कंसपारमिप्पत्तो सत्थु सीलगुणो, तेन भगवा सदेवकं लोकं अञ्‍ञदत्थु अभिभुय्य पवत्तति, न सयं केनचि अभिभुय्यतीति अधिप्पायो। एवं समाधिगुणादीसुपि यथारहं वत्तब्बं। सीलादयो चेते लोकियलोकुत्तरमिस्सका वेदितब्बा, विमुत्तिञाणदस्सनं पन लोकियं कामावचरमेव।

    Idāni anuttaroti padassa atthaṃ saṃvaṇṇento āha ‘‘attano pana guṇehī’’tiādi. Tattha attanoti nissakkatthe sāmivacanametaṃ, attatoti attho. Guṇehi attano visiṭṭhatarassāti sambandho. Taraggahaṇañcettha ‘‘anuttaro’’ti padassa atthaniddesatāya kataṃ, na visiṭṭhassa kassaci atthitāya. Sadevake hi loke sadisakappopi nāma koci tathāgatassa natthi, kuto sadiso, visiṭṭhe pana kā kathā. Kassacīti kassacipi. Abhibhavatīti sīlasampadāya upanissayabhūtānaṃ hirottappamettākaruṇānaṃ visesapaccayānaṃ saddhāsativīriyapaññānañca ukkaṃsappattiyā samudāgamato paṭṭhāya na aññasādhāraṇo savāsanapaṭipakkhassa pahīnattā ukkaṃsapāramippatto satthu sīlaguṇo, tena bhagavā sadevakaṃ lokaṃ aññadatthu abhibhuyya pavattati, na sayaṃ kenaci abhibhuyyatīti adhippāyo. Evaṃ samādhiguṇādīsupi yathārahaṃ vattabbaṃ. Sīlādayo cete lokiyalokuttaramissakā veditabbā, vimuttiñāṇadassanaṃ pana lokiyaṃ kāmāvacarameva.

    यदि एवं कथं तेन सदेवकं लोकं अभिभवतीति? तस्सपि आनुभावतो असदिसत्ता। तम्पि हि विसयतो पवत्तितो पवत्तिआकारतो च उत्तरितरमेव। तञ्हि अनञ्‍ञसाधारणं सत्थु विमुत्तिगुणं आरब्भ पवत्तति, पवत्तमानञ्‍च अतक्‍कावचरं परमगम्भीरं सण्हं सुखुमं सातिसयं पटिपक्खधम्मानं सुप्पहीनत्ता सुट्ठु पाकटं विभूततरं कत्वा पवत्तति, सम्मदेव च वसीभावस्स पापकत्ता भवङ्गपरिवासस्स च अतिपरित्तकत्ता लहु लहु पवत्ततीति।

    Yadi evaṃ kathaṃ tena sadevakaṃ lokaṃ abhibhavatīti? Tassapi ānubhāvato asadisattā. Tampi hi visayato pavattito pavattiākārato ca uttaritarameva. Tañhi anaññasādhāraṇaṃ satthu vimuttiguṇaṃ ārabbha pavattati, pavattamānañca atakkāvacaraṃ paramagambhīraṃ saṇhaṃ sukhumaṃ sātisayaṃ paṭipakkhadhammānaṃ suppahīnattā suṭṭhu pākaṭaṃ vibhūtataraṃ katvā pavattati, sammadeva ca vasībhāvassa pāpakattā bhavaṅgaparivāsassa ca atiparittakattā lahu lahu pavattatīti.

    एवं सीलादिगुणेहि भगवतो उत्तरितरस्स अभावं दस्सेत्वा इदानि सदिसस्सपि अभावं दस्सेतुं ‘‘सीलगुणेनपि असमो’’तिआदि वुत्तं। तत्थ असमोति एकस्मिं काले नत्थि एतस्स सीलादिगुणेन समो सदिसोति असमो। तथा असमेहि समो असमसमो। असमा वा समा एतस्साति असमसमो। सीलादिगुणेन नत्थि एतस्स पटिमाति अप्पटिमो। सेसपदद्वयेपि एसेव नयो। तत्थ उपमामत्तं पटिमा, सदिसूपमा पटिभागो, युगग्गाहवसेन ठितो पटिपुग्गलोति वेदितब्बो।

    Evaṃ sīlādiguṇehi bhagavato uttaritarassa abhāvaṃ dassetvā idāni sadisassapi abhāvaṃ dassetuṃ ‘‘sīlaguṇenapi asamo’’tiādi vuttaṃ. Tattha asamoti ekasmiṃ kāle natthi etassa sīlādiguṇena samo sadisoti asamo. Tathā asamehi samo asamasamo. Asamā vā samā etassāti asamasamo. Sīlādiguṇena natthi etassa paṭimāti appaṭimo. Sesapadadvayepi eseva nayo. Tattha upamāmattaṃ paṭimā, sadisūpamā paṭibhāgo, yugaggāhavasena ṭhito paṭipuggaloti veditabbo.

    न खो पनाहं भिक्खवे समनुपस्सामीतिआदीसु मम समन्तचक्खुना हत्थतले आमलकं विय सब्बं लोकं पस्सन्तोपि तत्थ सदेवके…पे॰… पजाय अत्तनो अत्ततो सीलसम्पन्‍नतरं सम्पन्‍नतरसीलं कञ्‍चिपि पुग्गलं न खो पन पस्सामि तादिसस्स अभावतोति अधिप्पायो।

    Na kho panāhaṃ bhikkhave samanupassāmītiādīsu mama samantacakkhunā hatthatale āmalakaṃ viya sabbaṃ lokaṃ passantopi tattha sadevake…pe… pajāya attano attato sīlasampannataraṃ sampannatarasīlaṃ kañcipi puggalaṃ na kho pana passāmi tādisassa abhāvatoti adhippāyo.

    अग्गप्पसादसुत्तादीनीति एत्थ –

    Aggappasādasuttādīnīti ettha –

    ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्‍ञिनो वा असञ्‍ञिनो वा नेवसञ्‍ञीनासञ्‍ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो। ये, भिक्खवे, बुद्धे पसन्‍ना, अग्गे ते पसन्‍ना। अग्गे खो पन पसन्‍नानं अग्गो विपाको होती’’ति (अ॰ नि॰ ४.३४; इतिवु॰ ९०) –

    ‘‘Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hotī’’ti (a. ni. 4.34; itivu. 90) –

    इदं अग्गप्पसादसुत्तं। आदि-सद्देन –

    Idaṃ aggappasādasuttaṃ. Ādi-saddena –

    ‘‘सदेवके, भिक्खवे, लोके…पे॰… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्‍ञदत्थु दसो वसवत्ती, तस्मा तथागतोति वुच्‍चती’’ति (अ॰ नि॰ ४.२३; दी॰ नि॰ ३.१८८) –

    ‘‘Sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23; dī. ni. 3.188) –

    एवमादीनि सुत्तपदानि वेदितब्बानि। आदिका गाथायोति –

    Evamādīni suttapadāni veditabbāni. Ādikā gāthāyoti –

    ‘‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो।

    ‘‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

    एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो॥ (महाव॰ ११; म॰ नि॰ १.२८५; २.३४१)।

    Ekomhi sammāsambuddho, sītibhūtosmi nibbuto. (mahāva. 11; ma. ni. 1.285; 2.341);

    ‘‘दन्तो दमयतं सेट्ठो, सन्तो समयतं इसि।

    ‘‘Danto damayataṃ seṭṭho, santo samayataṃ isi;

    मुत्तो मोचयतं अग्गो, तिण्णो तारयतं वरो॥ (इतिवु॰ ११२)

    Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo. (itivu. 112)

    ‘‘नयिमस्मिं लोके परस्मिं वा पन,

    ‘‘Nayimasmiṃ loke parasmiṃ vā pana,

    बुद्धेन सेट्ठो सदिसो च विज्‍जति।

    Buddhena seṭṭho sadiso ca vijjati;

    आहुनेय्यानं परमाहुतिं गतो,

    Āhuneyyānaṃ paramāhutiṃ gato,

    पुञ्‍ञत्थिकानं विपुलप्फलेसिन’’न्ति॥ (वि॰ व॰ १०४७; कथा॰ ७९९) –

    Puññatthikānaṃ vipulapphalesina’’nti. (vi. va. 1047; kathā. 799) –

    एवमादिका गाथा वित्थारेतब्बा।

    Evamādikā gāthā vitthāretabbā.

    पुरिसदम्मसारथीतिआदीसु दमितब्बाति दम्मा, दमितुं अरहरूपा। पुरिसा च ते दम्मा चाति पुरिसदम्मा। विसेसनस्स चेत्थ परनिपातं कत्वा निद्देसो, दम्मपुरिसाति अत्थो। ‘‘सतिपि मातुगामस्सपि दम्मभावे पुरिसग्गहणं उक्‍कट्ठपरिच्छेदवसेना’’ति वदन्ति। सारेतीति इमस्स अत्थं दस्सेन्तो आह ‘‘दमेती’’तिआदि। तत्थ दमेतीति समेति, कायसमादीहि योजेतीति अत्थो। तं पन कायसमादीहि योजनं यथारहं तदङ्गविनयादीसु पतिट्ठापनं होतीति आह ‘‘विनेतीति वुत्तं होती’’ति। अदन्ताति इदं सब्बेन सब्बं दमतं अनुपगता पुरिसदम्माति वुत्ताति कत्वा वुत्तं। ये पन विप्पकतदम्मभावा सब्बथा दमेतब्बतं नातिवत्ता, तेपि पुरिसदम्मा एव, यतो ते सत्था दमेति। भगवा हि विसुद्धसीलस्स पठमज्झानं आचिक्खति, पठमज्झानलाभिनो दुतियज्झानन्तिआदिना तस्स तस्स उपरूपरि विसेसं आचिक्खन्तो एकदेसेन दन्तेपि समेति। तेनेव वुत्तं विसुद्धिमग्गे (विसुद्धि॰ १.१३९) ‘‘अपि च सो भगवा विसुद्धसीलादीनं पठमज्झानादीनि सोतापन्‍नादीनञ्‍च उत्तरिमग्गप्पटिपदं आचिक्खन्तो दन्तेपि दमेतियेवा’’ति। अथ वा सब्बेन सब्बं अदन्ता एकदेसेन दन्ता च इध अदन्तग्गहणेनेव सङ्गहिताति वेदितब्बं। दमेतुं युत्ताति दमनारहा।

    Purisadammasārathītiādīsu damitabbāti dammā, damituṃ araharūpā. Purisā ca te dammā cāti purisadammā. Visesanassa cettha paranipātaṃ katvā niddeso, dammapurisāti attho. ‘‘Satipi mātugāmassapi dammabhāve purisaggahaṇaṃ ukkaṭṭhaparicchedavasenā’’ti vadanti. Sāretīti imassa atthaṃ dassento āha ‘‘dametī’’tiādi. Tattha dametīti sameti, kāyasamādīhi yojetīti attho. Taṃ pana kāyasamādīhi yojanaṃ yathārahaṃ tadaṅgavinayādīsu patiṭṭhāpanaṃ hotīti āha ‘‘vinetīti vuttaṃ hotī’’ti. Adantāti idaṃ sabbena sabbaṃ damataṃ anupagatā purisadammāti vuttāti katvā vuttaṃ. Ye pana vippakatadammabhāvā sabbathā dametabbataṃ nātivattā, tepi purisadammā eva, yato te satthā dameti. Bhagavā hi visuddhasīlassa paṭhamajjhānaṃ ācikkhati, paṭhamajjhānalābhino dutiyajjhānantiādinā tassa tassa uparūpari visesaṃ ācikkhanto ekadesena dantepi sameti. Teneva vuttaṃ visuddhimagge (visuddhi. 1.139) ‘‘api ca so bhagavā visuddhasīlādīnaṃ paṭhamajjhānādīni sotāpannādīnañca uttarimaggappaṭipadaṃ ācikkhanto dantepi dametiyevā’’ti. Atha vā sabbena sabbaṃ adantā ekadesena dantā ca idha adantaggahaṇeneva saṅgahitāti veditabbaṃ. Dametuṃ yuttāti damanārahā.

    तिरच्छानपुरिसातिआदीसु उद्धं अनुग्गन्त्वा तिरियं अञ्‍चिता गता वड्ढिताति तिरच्छाना, देवमनुस्सादयो विय उद्धं दीघं अहुत्वा तिरियं दीघाति अत्थो। तिरच्छानायेव पुरिसा तिरच्छानपुरिसा। मनस्स उस्सन्‍नताय मनुस्सा। सतिसूरभावब्रह्मचरिययोग्यतादिगुणवसेन उपचितमानसा उक्‍कट्ठगुणचित्ता। के पन ते? जम्बुदीपवासिनो सत्तविसेसा। तेनाह भगवा –

    Tiracchānapurisātiādīsu uddhaṃ anuggantvā tiriyaṃ añcitā gatā vaḍḍhitāti tiracchānā, devamanussādayo viya uddhaṃ dīghaṃ ahutvā tiriyaṃ dīghāti attho. Tiracchānāyeva purisā tiracchānapurisā. Manassa ussannatāya manussā. Satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā. Ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā –

    ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे। कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ॰ नि॰ ९.२१)।

    ‘‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21).

    तथा हि बुद्धा भगवन्तो पच्‍चेकबुद्धा अग्गसावका महासावका चक्‍कवत्तिनो अञ्‍ञे च महानुभावा सत्ता तत्थेव उप्पज्‍जन्ति। तेहि समानरूपादिताय पन सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि मनुस्सात्वेव पञ्‍ञायिंसूति एके। अपरे पन भणन्ति – लोभादीहि च अलोभादीहि च सहितस्स मनस्स उस्सन्‍नताय मनुस्सा। ये हि सत्ता मनुस्सजातिका, तेसु विसेसतो लोभादयो अलोभादयो च उस्सन्‍ना, ते लोभादिउस्सन्‍नताय अपायमग्गं, अलोभादिउस्सन्‍नताय सुगतिमग्गं निब्बानगामिमग्गञ्‍च पूरेन्ति, तस्मा लोभादीहि अलोभादीहि च सहितस्स मनस्स उस्सन्‍नताय परित्तदीपवासीहि सद्धिं चतुमहादीपवासिनो सत्तविसेसा मनुस्साति वुच्‍चन्ति। लोकिया पन ‘‘मनुनो अपच्‍चभावेन मनुस्सा’’ति वदन्ति। मनु नाम पठमकप्पिको लोकमरियादाय आदिभूतो हिताहितविधायको सत्तानं पितुट्ठानियो, यो सासने महासम्मतोति वुच्‍चति, पच्‍चक्खतो परम्पराय च तस्स ओवादानुसासनियं ठिता तस्स पुत्तसदिसताय मनुस्सा मानुसाति च वुच्‍चन्ति। ततो एव हि ते माणवा ‘‘मनुजा’’ति च वोहरीयन्ति, मनुस्सा च ते पुरिसा चाति मनुस्सपुरिसा।

    Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā tattheva uppajjanti. Tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussātveva paññāyiṃsūti eke. Apare pana bhaṇanti – lobhādīhi ca alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca pūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā manussāti vuccanti. Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane mahāsammatoti vuccati, paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā tassa puttasadisatāya manussā mānusāti ca vuccanti. Tato eva hi te māṇavā ‘‘manujā’’ti ca voharīyanti, manussā ca te purisā cāti manussapurisā.

    अमनुस्सपुरिसाति एत्थ न मनुस्साति अमनुस्सा। तंसदिसता एत्थ जोतीयति। तेन मनुस्सत्तमत्तं नत्थि, अञ्‍ञं समानन्ति यक्खादयो अमनुस्साति अधिप्पेता। न ये केचि मनुस्सेहि अञ्‍ञे, तथा तिरच्छानपुरिसानं विसुं गहणं कतं। यक्खादयो एव च निद्दिट्ठा। अपलालो हिमवन्तवासी, चूळोदरमहोदरा नागदीपवासिनो, अग्गिसिखधूमसिखा सीहळदीपवासिनो निब्बिसा कता दोसविसस्स विनोदनेन। तेनाह ‘‘सरणेसु च सीलेसु च पतिट्ठापिता’’ति। कूटदन्तादयोति आदि-सद्देन घोरमुखउपालिगहपतिआदीनं सङ्गहो दट्ठब्बो। सक्‍कादयोति आदि-सद्देन अजकलापयक्खबकब्रह्मादीनं सङ्गहो दट्ठब्बो। एतेसं पन दमनं तत्थ तत्थ वुत्तनयेनेव सक्‍का विञ्‍ञातुन्ति अतिप्पपञ्‍चभावतो इध न वुच्‍चति। इदञ्‍चेत्थ सुत्तं वित्थारेतब्बन्ति इदं केसीसुत्तं ‘‘विनीता विचित्रेहि विनयनूपायेही’’ति एतस्मिं अत्थे वित्थारेतब्बं यथारहं सण्हादीहि उपायेहि विनयनस्स दीपनतो।

    Amanussapurisāti ettha na manussāti amanussā. Taṃsadisatā ettha jotīyati. Tena manussattamattaṃ natthi, aññaṃ samānanti yakkhādayo amanussāti adhippetā. Na ye keci manussehi aññe, tathā tiracchānapurisānaṃ visuṃ gahaṇaṃ kataṃ. Yakkhādayo eva ca niddiṭṭhā. Apalālo himavantavāsī, cūḷodaramahodarā nāgadīpavāsino, aggisikhadhūmasikhā sīhaḷadīpavāsino nibbisā katā dosavisassa vinodanena. Tenāha ‘‘saraṇesu ca sīlesu ca patiṭṭhāpitā’’ti. Kūṭadantādayoti ādi-saddena ghoramukhaupāligahapatiādīnaṃ saṅgaho daṭṭhabbo. Sakkādayoti ādi-saddena ajakalāpayakkhabakabrahmādīnaṃ saṅgaho daṭṭhabbo. Etesaṃ pana damanaṃ tattha tattha vuttanayeneva sakkā viññātunti atippapañcabhāvato idha na vuccati. Idañcettha suttaṃ vitthāretabbanti idaṃ kesīsuttaṃ ‘‘vinītā vicitrehi vinayanūpāyehī’’ti etasmiṃ atthe vitthāretabbaṃ yathārahaṃ saṇhādīhi upāyehi vinayanassa dīpanato.

    अत्थपदन्ति अत्थाभिब्यञ्‍जनकं पदं, वाक्यन्ति अत्थो। वाक्येन हि अत्थाभिब्यत्ति, न नामादिपदमत्तेन, एकपदभावेन च अनञ्‍ञसाधारणो सत्थु पुरिसदम्मसारथिभावो दस्सितो होति। तेनाह ‘‘भगवा ही’’तिआदि। अट्ठ दिसाति अट्ठ समापत्तियो। ता हि अञ्‍ञमञ्‍ञं सम्बन्धापि असंकिण्णभावेन दिस्सन्ति अपदिस्सन्ति, दिसा वियाति वा दिसा। असज्‍जमानाति न सज्‍जमाना वसीभावप्पत्तिया निस्सङ्गचारा। धावन्तीति जवनवुत्तियोगतो धावन्ति। एकंयेव दिसं धावतीति अत्तनो कायं अपरिवत्तन्तोति अधिप्पायो, सत्थारा पन दमिता पुरिसदम्मा एकिरियापथेनेव अट्ठ दिसा धावन्ति। तेनाह ‘‘एकपल्‍लङ्केनेव निसिन्‍ना’’ति। अट्ठ दिसाति च निदस्सनमत्तमेतं लोकियेहि अगतपुब्बं निरोधसमापत्तिदिसं अमतदिसञ्‍च पक्खन्दनतो।

    Atthapadanti atthābhibyañjanakaṃ padaṃ, vākyanti attho. Vākyena hi atthābhibyatti, na nāmādipadamattena, ekapadabhāvena ca anaññasādhāraṇo satthu purisadammasārathibhāvo dassito hoti. Tenāha ‘‘bhagavā hī’’tiādi. Aṭṭha disāti aṭṭha samāpattiyo. Tā hi aññamaññaṃ sambandhāpi asaṃkiṇṇabhāvena dissanti apadissanti, disā viyāti vā disā. Asajjamānāti na sajjamānā vasībhāvappattiyā nissaṅgacārā. Dhāvantīti javanavuttiyogato dhāvanti. Ekaṃyeva disaṃ dhāvatīti attano kāyaṃ aparivattantoti adhippāyo, satthārā pana damitā purisadammā ekiriyāpatheneva aṭṭha disā dhāvanti. Tenāha ‘‘ekapallaṅkeneva nisinnā’’ti. Aṭṭha disāti ca nidassanamattametaṃ lokiyehi agatapubbaṃ nirodhasamāpattidisaṃ amatadisañca pakkhandanato.

    दिट्ठधम्मिकसम्परायिकपरमत्थेहीतिआदीसु दिट्ठधम्मो वुच्‍चति पच्‍चक्खो अत्तभावो, तत्थ नियुत्तोति दिट्ठधम्मिको, इधलोकत्थो। कम्मकिलेसवसेन सम्परेतब्बतो सम्मा गन्तब्बतो सम्परायो, परलोको। तत्थ नियुत्तोति सम्परायिको, परलोकत्थो। परमो उत्तमो अत्थो परमत्थो, निब्बानं। तेहि दिट्ठधम्मिकसम्परायिकपरमत्थेहि। यथारहन्ति यथानुरूपं, तेसु तेसु अत्थेसु यो यो पुग्गलो यं यं अरहति, तदनुरूपं। अनुसासतीति विनेति तस्मिं तस्मिं अत्थे पतिट्ठापेति। सह अत्थेन वत्ततीति सत्थो, भण्डमूलेन वणिज्‍जाय देसन्तरं गच्छन्तो जनसमूहो। हितुपदेसादिवसेन परिपालेतब्बो सासितब्बो सो एतस्स अत्थीति सत्था सत्थवाहो निरुत्तिनयेन। सो विय भगवाति आह ‘‘सत्था वियाति सत्था, भगवा सत्थवाहो’’ति।

    Diṭṭhadhammikasamparāyikaparamatthehītiādīsu diṭṭhadhammo vuccati paccakkho attabhāvo, tattha niyuttoti diṭṭhadhammiko, idhalokattho. Kammakilesavasena samparetabbato sammā gantabbato samparāyo, paraloko. Tattha niyuttoti samparāyiko, paralokattho. Paramo uttamo attho paramattho, nibbānaṃ. Tehi diṭṭhadhammikasamparāyikaparamatthehi. Yathārahanti yathānurūpaṃ, tesu tesu atthesu yo yo puggalo yaṃ yaṃ arahati, tadanurūpaṃ. Anusāsatīti vineti tasmiṃ tasmiṃ atthe patiṭṭhāpeti. Saha atthena vattatīti sattho, bhaṇḍamūlena vaṇijjāya desantaraṃ gacchanto janasamūho. Hitupadesādivasena paripāletabbo sāsitabbo so etassa atthīti satthā satthavāho niruttinayena. So viya bhagavāti āha ‘‘satthā viyāti satthā, bhagavā satthavāho’’ti.

    इदानि तमत्थं निद्देसपाळिनयेन दस्सेतुं ‘‘यथा सत्थवाहो’’तिआदि वुत्तं। तत्थ सत्थेति सत्थिके जने। कं उदकं तारेन्ति एत्थाति कन्तारो, निरुदको अरञ्‍ञप्पदेसो। रुळ्हीवसेन पन इतरोपि अरञ्‍ञप्पदेसो तथा वुच्‍चति। चोरकन्तारन्ति चोरेहि अधिट्ठितकन्तारं, तथा वाळकन्तारंदुब्भिक्खकन्तारन्ति दुल्‍लभभिक्खं कन्तारं। तारेतीति अखेमन्तट्ठानं अतिक्‍कामेति। उत्तारेतीतिआदि उपसग्गेन पदं वड्ढेत्वा वुत्तं। अथ वा उत्तारेतीति खेमन्तभूमिं उपनेन्तो तारेति। नित्तारेतीति अखेमन्तट्ठानतो निक्खामेन्तो तारेति। पतारेतीति परिग्गहेत्वा तारेति, हत्थेन परिग्गहेत्वा तारेति विय तारेतीति अत्थो। सब्बम्पेतं तारणुत्तारणादि खेमट्ठाने ठपनमेवाति आह ‘‘खेमन्तभूमिं सम्पापेती’’ति। सत्तेति वेनेय्यसत्ते। महागहनताय महानत्थताय दुन्‍नित्थरताय च जातियेव कन्तारो जातिकन्तारो, तं जातिकन्तारं।

    Idāni tamatthaṃ niddesapāḷinayena dassetuṃ ‘‘yathā satthavāho’’tiādi vuttaṃ. Tattha sattheti satthike jane. Kaṃ udakaṃ tārenti etthāti kantāro, nirudako araññappadeso. Ruḷhīvasena pana itaropi araññappadeso tathā vuccati. Corakantāranti corehi adhiṭṭhitakantāraṃ, tathā vāḷakantāraṃ. Dubbhikkhakantāranti dullabhabhikkhaṃ kantāraṃ. Tāretīti akhemantaṭṭhānaṃ atikkāmeti. Uttāretītiādi upasaggena padaṃ vaḍḍhetvā vuttaṃ. Atha vā uttāretīti khemantabhūmiṃ upanento tāreti. Nittāretīti akhemantaṭṭhānato nikkhāmento tāreti. Patāretīti pariggahetvā tāreti, hatthena pariggahetvā tāreti viya tāretīti attho. Sabbampetaṃ tāraṇuttāraṇādi khemaṭṭhāne ṭhapanamevāti āha ‘‘khemantabhūmiṃ sampāpetī’’ti. Satteti veneyyasatte. Mahāgahanatāya mahānatthatāya dunnittharatāya ca jātiyeva kantāro jātikantāro, taṃ jātikantāraṃ.

    उक्‍कट्ठपरिच्छेदवसेनाति उक्‍कट्ठसत्तपरिच्छेदवसेन। देवमनुस्सा एव हि उक्‍कट्ठसत्ता, न तिरच्छानादयो। एतन्ति ‘‘देवमनुस्सान’’न्ति एतं वचनं। भब्बपुग्गलपरिच्छेदवसेनाति सम्मत्तनियामोक्‍कमनस्स योग्यपुग्गलस्स परिच्छिन्दनवसेन। भगवतोति निस्सक्‍के सामिवचनं यथा ‘‘उपज्झायतो अज्झेती’’ति। भगवतो सन्तिके वाति अत्थो। उपनिस्सयसम्पत्तिन्ति तिहेतुकपटिसन्धिआदिकं मग्गफलाधिगमस्स बलवकारणं। गग्गरायाति गग्गराय नाम रञ्‍ञो देविया, ताय वा कारितत्ता ‘‘गग्गरा’’ति लद्धनामाय। सरे निमित्तं अग्गहेसीति ‘‘धम्मो एसो वुच्‍चती’’ति धम्मसञ्‍ञाय सरे निमित्तं गण्हि, गण्हन्तो च पसन्‍नचित्तो परिसपरियन्ते निपज्‍जि। सन्‍निरुम्भित्वा अट्ठासीति तस्स सीसे दण्डस्स ठपितभावं अपस्सन्तो तत्थ दण्डं उप्पीळेत्वा अट्ठासि। मण्डूकोपि दण्डे ठपितेपि उप्पीळितेपि धम्मगतेन पसादेन विस्सरमकरोन्तोव कालमकासि। देवलोके निब्बत्तसत्तानं अयं धम्मता, या ‘‘कुतोहं इध निब्बत्तो, तत्थ किन्‍नु खो कम्ममकासि’’न्ति आवज्‍जना। तस्मा अत्तनो पुरिमभवस्स दिट्ठत्ता आह ‘‘अरे अहम्पि नाम इध निब्बत्तो’’ति। भगवतो पादे सिरसा वन्दीति कतञ्‍ञुतासंवड्ढितेन पेमगारवबहुमानेन वन्दि।

    Ukkaṭṭhaparicchedavasenāti ukkaṭṭhasattaparicchedavasena. Devamanussā eva hi ukkaṭṭhasattā, na tiracchānādayo. Etanti ‘‘devamanussāna’’nti etaṃ vacanaṃ. Bhabbapuggalaparicchedavasenāti sammattaniyāmokkamanassa yogyapuggalassa paricchindanavasena. Bhagavatoti nissakke sāmivacanaṃ yathā ‘‘upajjhāyato ajjhetī’’ti. Bhagavato santike vāti attho. Upanissayasampattinti tihetukapaṭisandhiādikaṃ maggaphalādhigamassa balavakāraṇaṃ. Gaggarāyāti gaggarāya nāma rañño deviyā, tāya vā kāritattā ‘‘gaggarā’’ti laddhanāmāya. Sare nimittaṃ aggahesīti ‘‘dhammo eso vuccatī’’ti dhammasaññāya sare nimittaṃ gaṇhi, gaṇhanto ca pasannacitto parisapariyante nipajji. Sannirumbhitvā aṭṭhāsīti tassa sīse daṇḍassa ṭhapitabhāvaṃ apassanto tattha daṇḍaṃ uppīḷetvā aṭṭhāsi. Maṇḍūkopi daṇḍe ṭhapitepi uppīḷitepi dhammagatena pasādena vissaramakarontova kālamakāsi. Devaloke nibbattasattānaṃ ayaṃ dhammatā, yā ‘‘kutohaṃ idha nibbatto, tattha kinnu kho kammamakāsi’’nti āvajjanā. Tasmā attano purimabhavassa diṭṭhattā āha ‘‘are ahampi nāma idha nibbatto’’ti. Bhagavato pāde sirasā vandīti kataññutāsaṃvaḍḍhitena pemagāravabahumānena vandi.

    जानन्तोव पुच्छीति महाजनस्स कम्मफलं बुद्धानुभावञ्‍च पच्‍चक्खं कातुकामो भगवा ‘‘को मे वन्दती’’ति गाथाय पुच्छि। तत्थ (वि॰ व॰ अट्ठ॰ ८५७) कोति देवनागयक्खगन्धब्बादीसु को, कतमोति अत्थो। मेति मम। पादानीति पादे। इद्धियाति इमाय एवरूपाय देविद्धिया। यससाति इमिना एदिसेन यसेन च परिवारेन च। जलन्ति विज्‍जोतमानो। अभिक्‍कन्तेनाति अतिविय कन्तेन कामनीयेन सुन्दरेन। वण्णेनाति छविवण्णेन सरीरवण्णनिभाय। सब्बा ओभासयं दिसाति सब्बा दसपि दिसा पभासेन्तो, चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति अत्थो।

    Jānantovapucchīti mahājanassa kammaphalaṃ buddhānubhāvañca paccakkhaṃ kātukāmo bhagavā ‘‘ko me vandatī’’ti gāthāya pucchi. Tattha (vi. va. aṭṭha. 857) koti devanāgayakkhagandhabbādīsu ko, katamoti attho. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena yasena ca parivārena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kāmanīyena sundarena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbā dasapi disā pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti attho.

    एवं पन भगवता पुच्छितो देवपुत्तो अत्तानं पवेदेन्तो ‘‘मण्डूकोहं पुरे आसि’’न्ति गाथमाह। तत्थ पुरेति पुरिमजातियं। उदकेति इदं तदा अत्तनो उप्पत्तिट्ठानदस्सनं। उदके मण्डूकोति तेन उद्धुमायिकादिकस्स थले मण्डूकस्स निवत्तनं कतं होति। गावो चरन्ति एत्थाति गोचरो, गुन्‍नं घासेसनट्ठानं। इध पन गोचरो वियाति गोचरो, वारि उदकं गोचरो एतस्साति वारिगोचरो। उदकचारीपि हि कोचि कच्छपादि अवारिगोचरोपि होतीति ‘‘वारिगोचरो’’ति विसेसेत्वा वुत्तं। तव धम्मं सुणन्तस्साति ब्रह्मस्सरेन करवीकरुतमञ्‍जुना देसेन्तस्स तव धम्मं ‘‘धम्मो एसो वुच्‍चती’’ति सरे निमित्तग्गाहवसेन सुणन्तस्स। अनादरे चेतं सामिवचनं। अवधी वच्छपालकोति वच्छे रक्खन्तो गोपालकदारको मम समीपं आगन्त्वा दण्डमोलुब्भ तिट्ठन्तो मम सीसे दण्डं सन्‍निरुम्भित्वा मं मारेसीति अत्थो।

    Evaṃ pana bhagavatā pucchito devaputto attānaṃ pavedento ‘‘maṇḍūkohaṃ pure āsi’’nti gāthamāha. Tattha pureti purimajātiyaṃ. Udaketi idaṃ tadā attano uppattiṭṭhānadassanaṃ. Udake maṇḍūkoti tena uddhumāyikādikassa thale maṇḍūkassa nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gunnaṃ ghāsesanaṭṭhānaṃ. Idha pana gocaro viyāti gocaro, vāri udakaṃ gocaro etassāti vārigocaro. Udakacārīpi hi koci kacchapādi avārigocaropi hotīti ‘‘vārigocaro’’ti visesetvā vuttaṃ. Tava dhammaṃ suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ ‘‘dhammo eso vuccatī’’ti sare nimittaggāhavasena suṇantassa. Anādare cetaṃ sāmivacanaṃ. Avadhī vacchapālakoti vacche rakkhanto gopālakadārako mama samīpaṃ āgantvā daṇḍamolubbha tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresīti attho.

    सितं कत्वाति ‘‘तथा परित्ततरेनपि पुञ्‍ञानुभावेन एवं अतिविय उळारा लोकियलोकुत्तरसम्पत्तियो लब्भन्ती’’ति पीतिसोमनस्सजातो भासुरतरधवळविप्फुरन्तदसनखकिरणावळीहि भिय्योसो मत्ताय तं पदेसं ओभासेन्तो सितं कत्वा। पीतिसोमनस्सवसेन हि सो –

    Sitaṃ katvāti ‘‘tathā parittatarenapi puññānubhāvena evaṃ ativiya uḷārā lokiyalokuttarasampattiyo labbhantī’’ti pītisomanassajāto bhāsurataradhavaḷavipphurantadasanakhakiraṇāvaḷīhi bhiyyoso mattāya taṃ padesaṃ obhāsento sitaṃ katvā. Pītisomanassavasena hi so –

    ‘‘मुहुत्तं चित्तपसादस्स, इद्धिं पस्स यसञ्‍च मे।

    ‘‘Muhuttaṃ cittapasādassa, iddhiṃ passa yasañca me;

    आनुभावञ्‍च मे पस्स, वण्णं पस्स जुतिञ्‍च मे॥

    Ānubhāvañca me passa, vaṇṇaṃ passa jutiñca me.

    ‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम।

    ‘‘Ye ca te dīghamaddhānaṃ, dhammaṃ assosuṃ gotama;

    पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति॥ (वि॰ व॰ ८५९-८६०) –

    Pattā te acalaṭṭhānaṃ, yattha gantvā na socare’’ti. (vi. va. 859-860) –

    इमा द्वे गाथा वत्वा पक्‍कामि।

    Imā dve gāthā vatvā pakkāmi.

    यं पन किञ्‍चीति एत्थ न्ति अनियमितवचनं, तथा किञ्‍चीति। पनाति वचनालङ्कारमत्तं। तस्मा यं किञ्‍चीति ञेय्यस्स अनवसेसपरियादानं कतं होति। पनाति वा विसेसत्थदीपको निपातो। तेन ‘‘सम्मासम्बुद्धो’’ति इमिना सङ्खेपतो वित्थारतो च सत्थु चतुसच्‍चाभिसम्बोधो वुत्तो। बुद्धोति पन इमिना तदञ्‍ञस्सपि ञेय्यस्स अवबोधो। पुरिमेन वा सत्थु पटिवेधञाणानुभावो, पच्छिमेन देसनाञाणानुभावो। पी-ति उपरि वुच्‍चमानो विसेसो जोतीयति। विमोक्खन्तिकञाणवसेनाति एत्थ सब्बसो पटिपक्खेहि विमुच्‍चतीति विमोक्खो, अग्गमग्गो, तस्स अन्तो, अग्गफलं, तस्मिं लद्धे लद्धब्बतो तत्थ भवं विमोक्खन्तिकं, ञाणं सब्बञ्‍ञुतञ्‍ञाणेन सद्धिं सब्बम्पि बुद्धञाणं।

    Yaṃ pana kiñcīti ettha yanti aniyamitavacanaṃ, tathā kiñcīti. Panāti vacanālaṅkāramattaṃ. Tasmā yaṃ kiñcīti ñeyyassa anavasesapariyādānaṃ kataṃ hoti. Panāti vā visesatthadīpako nipāto. Tena ‘‘sammāsambuddho’’ti iminā saṅkhepato vitthārato ca satthu catusaccābhisambodho vutto. Buddhoti pana iminā tadaññassapi ñeyyassa avabodho. Purimena vā satthu paṭivedhañāṇānubhāvo, pacchimena desanāñāṇānubhāvo. -ti upari vuccamāno viseso jotīyati. Vimokkhantikañāṇavasenāti ettha sabbaso paṭipakkhehi vimuccatīti vimokkho, aggamaggo, tassa anto, aggaphalaṃ, tasmiṃ laddhe laddhabbato tattha bhavaṃ vimokkhantikaṃ, ñāṇaṃ sabbaññutaññāṇena saddhiṃ sabbampi buddhañāṇaṃ.

    एवं पवत्तोति एत्थ –

    Evaṃ pavattoti ettha –

    ‘‘सब्बञ्‍ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्‍ञनेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपलेपसङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्‍किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धो। बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्‍चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं, विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्‍ञुतञ्‍ञाणस्स पटिलाभा सच्छिका पञ्‍ञत्ति यदिदं बुद्धो’’ति (महानि॰ १९२) –

    ‘‘Sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupalepasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhā buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti (mahāni. 192) –

    अयं निद्देसपाळिनयो। यस्मा चेत्थ तस्सा पटिसम्भिदापाळिया (पटि॰ म॰ १.१६२) भेदो नत्थि, तस्मा द्वीसु एकेनपि अत्थसिद्धीति दस्सनत्थं ‘‘पटिसम्भिदानयो वा’’ति अनियमत्थो वासद्दो वुत्तो।

    Ayaṃ niddesapāḷinayo. Yasmā cettha tassā paṭisambhidāpāḷiyā (paṭi. ma. 1.162) bhedo natthi, tasmā dvīsu ekenapi atthasiddhīti dassanatthaṃ ‘‘paṭisambhidānayo vā’’ti aniyamattho saddo vutto.

    तत्थ (पटि॰ म॰ अट्ठ॰ २.१.१६२; महानि॰ अट्ठ॰ १९२) यथा लोके अवगन्ता ‘‘अवगतो’’ति वुच्‍चति, एवं बुज्झिता सच्‍चानीति बुद्धो सुद्धकत्तुवसेन। यथा पण्णसोसा वाता ‘‘पण्णसुसा’’ति वुच्‍चन्ति, एवं बोधेता पजायाति बुद्धो हेतुकत्तुवसेन। हेतुअत्थो चेत्थ अन्तोनीतो । सब्बञ्‍ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति अत्थो। सब्बदस्साविताय बुद्धोति सब्बधम्मबोधनसमत्थाय बुद्धिया बुद्धोति अत्थो। अनञ्‍ञनेय्यताय बुद्धोति अञ्‍ञेन अबोधितो सयमेव बुद्धत्ता बुद्धोति अत्थो। विसविताय बुद्धोति नानागुणविसवनतो पदुममिव विकसनट्ठेन बुद्धोति अत्थो। खीणासवसङ्खातेन बुद्धोति एवमादीहि छहि पदेहि चित्तसङ्कोचकरधम्मप्पहानेन निद्दाक्खयविबुद्धो पुरिसो विय सब्बकिलेसनिद्दाक्खयविबुद्धत्ता बुद्धोति वुत्तं होति। तत्थ सङ्खा सङ्खातन्ति अत्थतो एकत्ता सङ्खातेनाति वचनस्स कोट्ठासेनाति अत्थो। तण्हालेपदिट्ठिलेपाभावेन निरुपलेपसङ्खातेन। सवासनानं सब्बकिलेसानं पहीनत्ता एकन्तवचनेनेव विसेसेत्वा ‘‘एकन्तवीतरागो’’तिआदि वुत्तं। एकन्तनिक्‍किलेसोति रागदोसमोहावसेसेहि सब्बकिलेसेहि निक्‍किलेसो। एकायनमग्गं गतोति बुद्धोति गमनत्थानं बुद्धिअत्थता विय बुद्धिअत्थानम्पि गमनत्थता लब्भतीति एकायनमग्गं गतत्ता बुद्धोति वुच्‍चतीति अत्थो। एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धोति न परेहि बुद्धत्ता बुद्धो, अथ खो सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति अत्थो। अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धोति बुद्धि बुद्धं बोधोति अनत्थन्तरं। तत्थ यथा रत्तगुणयोगतो रत्तो पटो, एवं बुद्धगुणयोगतो बुद्धोति ञापनत्थं वुत्तं। ततो परं बुद्धोति नेतं नामन्तिआदि अत्थानुगतायं पञ्‍ञत्तीति बोधनत्थं वुत्तन्ति एवमेत्थ इमिनापि कारणेन भगवा बुद्धोति वेदितब्बो।

    Tattha (paṭi. ma. aṭṭha. 2.1.162; mahāni. aṭṭha. 192) yathā loke avagantā ‘‘avagato’’ti vuccati, evaṃ bujjhitā saccānīti buddho suddhakattuvasena. Yathā paṇṇasosā vātā ‘‘paṇṇasusā’’ti vuccanti, evaṃ bodhetā pajāyāti buddho hetukattuvasena. Hetuattho cettha antonīto . Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya buddhiyā buddhoti attho. Sabbadassāvitāya buddhoti sabbadhammabodhanasamatthāya buddhiyā buddhoti attho. Anaññaneyyatāya buddhoti aññena abodhito sayameva buddhattā buddhoti attho. Visavitāya buddhoti nānāguṇavisavanato padumamiva vikasanaṭṭhena buddhoti attho. Khīṇāsavasaṅkhātena buddhoti evamādīhi chahi padehi cittasaṅkocakaradhammappahānena niddākkhayavibuddho puriso viya sabbakilesaniddākkhayavibuddhattā buddhoti vuttaṃ hoti. Tattha saṅkhā saṅkhātanti atthato ekattā saṅkhātenāti vacanassa koṭṭhāsenāti attho. Taṇhālepadiṭṭhilepābhāvena nirupalepasaṅkhātena. Savāsanānaṃ sabbakilesānaṃ pahīnattā ekantavacaneneva visesetvā ‘‘ekantavītarāgo’’tiādi vuttaṃ. Ekantanikkilesoti rāgadosamohāvasesehi sabbakilesehi nikkileso. Ekāyanamaggaṃ gatoti buddhoti gamanatthānaṃ buddhiatthatā viya buddhiatthānampi gamanatthatā labbhatīti ekāyanamaggaṃ gatattā buddhoti vuccatīti attho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddhoti na parehi buddhattā buddho, atha kho sayameva anuttaraṃ sammāsambodhiṃ abhisambuddhattā buddhoti attho. Abuddhivihatattā buddhipaṭilābhā buddhoti buddhi buddhaṃ bodhoti anatthantaraṃ. Tattha yathā rattaguṇayogato ratto paṭo, evaṃ buddhaguṇayogato buddhoti ñāpanatthaṃ vuttaṃ. Tato paraṃ buddhoti netaṃ nāmantiādi atthānugatāyaṃ paññattīti bodhanatthaṃ vuttanti evamettha imināpi kāraṇena bhagavā buddhoti veditabbo.

    इदानि भगवाति इमस्स अत्थं दस्सेन्तो आह ‘‘भगवाति इदं पनस्सा’’तिआदि। तत्थ अस्साति भगवतो। गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनन्ति सब्बेहि सीलादिगुणेहि विसिट्ठस्स ततो एव सब्बसत्तेहि उत्तमस्स गरुनो गारववसेन वुच्‍चमानवचनमेतं भगवाति। तथा हि लोकनाथो अपरिमितनिरुपमप्पभावसीलादिगुणविसेससमङ्गिताय सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्‍चन्तुपकारिताय च अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमं गारवट्ठानन्ति।

    Idāni bhagavāti imassa atthaṃ dassento āha ‘‘bhagavāti idaṃ panassā’’tiādi. Tattha assāti bhagavato. Guṇavisiṭṭhasattuttamagarugāravādhivacananti sabbehi sīlādiguṇehi visiṭṭhassa tato eva sabbasattehi uttamassa garuno gāravavasena vuccamānavacanametaṃ bhagavāti. Tathā hi lokanātho aparimitanirupamappabhāvasīlādiguṇavisesasamaṅgitāya sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya ca aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānanti.

    भगवाति वचनं सेट्ठन्ति सेट्ठवाचकं वचनं सेट्ठगुणसहचरणतो ‘‘सेट्ठ’’न्ति वुत्तं। अथ वा वुच्‍चतीति वचनं, अत्थो, तस्मा यो ‘‘भगवा’’ति वचनेन वचनीयो अत्थो, सो सेट्ठोति अत्थो। भगवाति वचनमुत्तमन्ति एत्थापि एसेव नयो। गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो। गरुकरणं वा सातिसयं अरहतीति गारवयुत्तो, गारवारहोति अत्थो। ‘‘सिप्पादिसिक्खापका गरू होन्ति, न च गारवयुत्ता, अयं पन तादिसो न होति, तस्मा ‘गरू’ति वत्वा ‘गारवयुत्तो’ति वुत्त’’न्ति केचि।

    Bhagavāti vacanaṃ seṭṭhanti seṭṭhavācakaṃ vacanaṃ seṭṭhaguṇasahacaraṇato ‘‘seṭṭha’’nti vuttaṃ. Atha vā vuccatīti vacanaṃ, attho, tasmā yo ‘‘bhagavā’’ti vacanena vacanīyo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogato. Garukaraṇaṃ vā sātisayaṃ arahatīti gāravayutto, gāravārahoti attho. ‘‘Sippādisikkhāpakā garū honti, na ca gāravayuttā, ayaṃ pana tādiso na hoti, tasmā ‘garū’ti vatvā ‘gāravayutto’ti vutta’’nti keci.

    गुणविसेसहेतुकं ‘‘भगवा’’ति इदं भगवतो नामन्ति सङ्खेपतो वुत्तमत्थं वित्थारतो विभजितुकामो नामंयेव ताव अत्थुद्धारवसेन दस्सेन्तो ‘‘चतुब्बिधञ्हि नाम’’न्तिआदिमाह। तत्थ आवत्थिकन्ति अवत्थाय विदितं तं तं अवत्थं उपादाय पञ्‍ञत्तं वोहरितं। तथा लिङ्गिकं तेन तेन लिङ्गेन वोहरितं। नेमित्तिकन्ति निमित्ततो आगतं। अधिच्‍चसमुप्पन्‍नन्ति यदिच्छाय पवत्तं, यदिच्छाय आगतं यदिच्छकं। इदानि आवत्थिकादीनि नामानि सरूपतो दस्सेन्तो आह ‘‘तत्थ वच्छो दम्मो बलिबद्दो’’तिआदि। तत्थ पठमेन आदि-सद्देन बालो युवा वुड्ढोति एवमादिं सङ्गण्हाति, दुतियेन मुण्डी जटीति एवमादिं, ततियेन बहुस्सुतो धम्मकथिको झायीति एवमादिं, चतुत्थेन अघपदीपनं पावचनन्ति एवमादिं सङ्गण्हाति। नेमित्तिकन्ति वुत्तमत्थं ब्यतिरेकवसेन पतिट्ठापेतुं ‘‘न महामायाया’’तिआदि वुत्तं। विमोक्खन्तिकन्ति इमिना पन इदं नामं अरियाय जातिया जातक्खणेयेव जातन्ति दस्सेति। यदि विमोक्खन्तिकं, अथ कस्मा अञ्‍ञेहि खीणासवेहि असाधारणन्ति आह ‘‘सह सब्बञ्‍ञुतञ्‍ञाणस्स पटिलाभा’’ति। बुद्धानञ्हि अरहत्तफलं निप्फज्‍जमानं सब्बञ्‍ञुतञ्‍ञाणादीहि सब्बेहि बुद्धगुणेहि सद्धिंयेव निप्फज्‍जति। तेन वुत्तं ‘‘विमोक्खन्तिक’’न्ति। सच्छिका पञ्‍ञत्तीति सब्बधम्मानं सच्छिकिरियाय निमित्ता पञ्‍ञत्ति। अथ वा सच्छिका पञ्‍ञत्तीति पच्‍चक्खसिद्धा पञ्‍ञत्ति। यंगुणनिमित्ता हि सा, ते सत्थु पच्‍चक्खभूता, तंगुणा विय सापि सच्छिकता एव नाम होति, न परेसं वोहारमत्तेनाति अधिप्पायो।

    Guṇavisesahetukaṃ ‘‘bhagavā’’ti idaṃ bhagavato nāmanti saṅkhepato vuttamatthaṃ vitthārato vibhajitukāmo nāmaṃyeva tāva atthuddhāravasena dassento ‘‘catubbidhañhi nāma’’ntiādimāha. Tattha āvatthikanti avatthāya viditaṃ taṃ taṃ avatthaṃ upādāya paññattaṃ voharitaṃ. Tathā liṅgikaṃ tena tena liṅgena voharitaṃ. Nemittikanti nimittato āgataṃ. Adhiccasamuppannanti yadicchāya pavattaṃ, yadicchāya āgataṃ yadicchakaṃ. Idāni āvatthikādīni nāmāni sarūpato dassento āha ‘‘tattha vaccho dammo balibaddo’’tiādi. Tattha paṭhamena ādi-saddena bālo yuvā vuḍḍhoti evamādiṃ saṅgaṇhāti, dutiyena muṇḍī jaṭīti evamādiṃ, tatiyena bahussuto dhammakathiko jhāyīti evamādiṃ, catutthena aghapadīpanaṃ pāvacananti evamādiṃ saṅgaṇhāti. Nemittikanti vuttamatthaṃ byatirekavasena patiṭṭhāpetuṃ ‘‘na mahāmāyāyā’’tiādi vuttaṃ. Vimokkhantikanti iminā pana idaṃ nāmaṃ ariyāya jātiyā jātakkhaṇeyeva jātanti dasseti. Yadi vimokkhantikaṃ, atha kasmā aññehi khīṇāsavehi asādhāraṇanti āha ‘‘saha sabbaññutaññāṇassa paṭilābhā’’ti. Buddhānañhi arahattaphalaṃ nipphajjamānaṃ sabbaññutaññāṇādīhi sabbehi buddhaguṇehi saddhiṃyeva nipphajjati. Tena vuttaṃ ‘‘vimokkhantika’’nti. Sacchikā paññattīti sabbadhammānaṃ sacchikiriyāya nimittā paññatti. Atha vā sacchikā paññattīti paccakkhasiddhā paññatti. Yaṃguṇanimittā hi sā, te satthu paccakkhabhūtā, taṃguṇā viya sāpi sacchikatā eva nāma hoti, na paresaṃ vohāramattenāti adhippāyo.

    वदन्तीति महाथेरस्स गरुभावतो बहुवचनेनाह, सङ्गीतिकारेहि वा कतमनुवादं सन्धाय। इस्सरियादिभेदो भगो अस्स अत्थीति भगी। मग्गफलादिअरियधम्मरतनं अरञ्‍ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दादिगुणयुत्तानि भजि सेवि सीलेनाति भजी, भजनसीलोति अत्थो। भागीति चीवरपिण्डपातादीनं चतुन्‍नं पच्‍चयानञ्‍चेव अत्थधम्मविमुत्तिरसस्स च अधिसीलादीनञ्‍च भागीति अत्थो। विभजि पविभजि धम्मरतनन्ति विभत्तवाअकासि भग्गन्ति रागादिपापधम्मं भग्गं अकासीति भगवाति अत्थो। गरुपि लोके भगवाति वुच्‍चतीति आह ‘‘गरू’’ति। यस्मा गरु, तस्मापि भगवाति वुत्तं होति। हेतुअत्थो हि इति-सद्दो। सो च यत्थ इति-सद्दो नत्थि भगीतिआदीसु, तत्थ पच्‍चेकं योजेतब्बो। भाग्यमस्स अत्थीति भाग्यवाबहूहि ञायेहीति कायभावनादिकेहि अनेकेहि भावनाक्‍कमेहि। सुभावितत्तनोति सम्मदेव भावितसभावस्स। पच्‍चत्ते चेतं सामिवचनं, तेन सुभावितत्ताति वुत्तं होति, सुभावितसभावोति अत्थो। महागण्ठिपदे पन ‘‘सुभावितत्तनो सुभावितकायो’’ति वुत्तं। भवानं अन्तं निब्बानं गतोति भवन्तगो

    Vadantīti mahātherassa garubhāvato bahuvacanenāha, saṅgītikārehi vā katamanuvādaṃ sandhāya. Issariyādibhedo bhago assa atthīti bhagī. Maggaphalādiariyadhammaratanaṃ araññavanapatthāni pantāni senāsanāni appasaddādiguṇayuttāni bhaji sevi sīlenāti bhajī, bhajanasīloti attho. Bhāgīti cīvarapiṇḍapātādīnaṃ catunnaṃ paccayānañceva atthadhammavimuttirasassa ca adhisīlādīnañca bhāgīti attho. Vibhaji pavibhaji dhammaratananti vibhattavā. Akāsi bhagganti rāgādipāpadhammaṃ bhaggaṃ akāsīti bhagavāti attho. Garupi loke bhagavāti vuccatīti āha ‘‘garū’’ti. Yasmā garu, tasmāpi bhagavāti vuttaṃ hoti. Hetuattho hi iti-saddo. So ca yattha iti-saddo natthi bhagītiādīsu, tattha paccekaṃ yojetabbo. Bhāgyamassa atthīti bhāgyavā. Bahūhi ñāyehīti kāyabhāvanādikehi anekehi bhāvanākkamehi. Subhāvitattanoti sammadeva bhāvitasabhāvassa. Paccatte cetaṃ sāmivacanaṃ, tena subhāvitattāti vuttaṃ hoti, subhāvitasabhāvoti attho. Mahāgaṇṭhipade pana ‘‘subhāvitattano subhāvitakāyo’’ti vuttaṃ. Bhavānaṃ antaṃ nibbānaṃ gatoti bhavantago.

    निद्देसे वुत्तनयेनाति एत्थायं निद्देसनयो –

    Niddesevuttanayenāti etthāyaṃ niddesanayo –

    ‘‘भगवाति गारवाधिवचनमेतं। अपिच भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गतण्होति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्‍ञोति भगवा, भजि वा भगवा अरञ्‍ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्‍लानसारुप्पानीति भगवा। भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानन्ति भगवा। भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्‍ञायाति भगवा। भागी वा भगवा चतुन्‍नं झानानं चतुन्‍नं अप्पमञ्‍ञानं चतुन्‍नं अरूपसमापत्तीनन्ति भगवा। भागी वा भगवा अट्ठन्‍नं विमोक्खानं अट्ठन्‍नं अभिभायतनानं नवन्‍नं अनुपुब्बविहारसमापत्तीनन्ति भगवा। भागी वा भगवा दसन्‍नं सञ्‍ञाभावनानं दसन्‍नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा। भागी वा भगवा चतुन्‍नं सतिपट्ठानानं चतुन्‍नं सम्मप्पधानानं चतुन्‍नं इद्धिपादानं पञ्‍चन्‍नं इन्द्रियानं पञ्‍चन्‍नं बलानं सत्तन्‍नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा। भागी वा भगवा दसन्‍नं तथागतबलानं चतुन्‍नं वेसारज्‍जानं चतुन्‍नं पटिसम्भिदानं छन्‍नं अभिञ्‍ञानं छन्‍नं बुद्धधम्मानन्ति भगवा। भगवाति नेतं नामं…पे॰… सच्छिका पञ्‍ञत्ति यदिदं भगवा’’ति (महानि॰ ८४)।

    ‘‘Bhagavāti gāravādhivacanametaṃ. Apica bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggataṇhoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā. Bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā. Bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā. Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā. Bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā. Bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā. Bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā. Bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā. Bhagavāti netaṃ nāmaṃ…pe… sacchikā paññatti yadidaṃ bhagavā’’ti (mahāni. 84).

    एत्थ च ‘‘गारवाधिवचन’’न्तिआदीनि यदिपि गाथायं आगतपदानुक्‍कमेन न निद्दिट्ठानि, यथारहं पन तेसं सब्बेसम्पि निद्देसभावेन वेदितब्बानि। तत्थ गारवाधिवचनन्ति गरूनं गरुभाववाचकं वचनं। भजीति भागसो कथेसि। तेनाह ‘‘विभजि पविभजि धम्मरतन’’न्ति। मग्गफलादि अरियधम्मोयेव धम्मरतनं। पुन भजीति इमस्स सेवीति अत्थो। भागीति भागाभिधेय्यवा। पुन भागीति एत्थ भजनसीलोति अत्थो। अत्थरसस्साति अत्थसन्‍निस्सयस्स रसस्स। विमुत्तायतनसीसे हि ठत्वा धम्मं कथेन्तस्स सुणन्तस्स च तदत्थं आरब्भ उप्पज्‍जनकपीतिसोमनस्सं अत्थरसो। धम्मं आरब्भ धम्मरसो। यं सन्धाय वुत्तं ‘‘लभति अत्थवेदं, लभति धम्मवेद’’न्ति (अ॰ नि॰ ६.१०)। विमुत्तिरसस्साति विमुत्तिभूतस्स विमुत्तिसन्‍निस्सयस्स वा रसस्स। सञ्‍ञाभावनानन्ति अनिच्‍चसञ्‍ञादीनं दसन्‍नं सञ्‍ञाभावनानं । छन्‍नं बुद्धधम्मानन्ति छ असाधारणञाणानि सन्धाय वुत्तं। तत्थ तत्थ भगवातिसद्दसिद्धि निरुत्तिनयेनेव वेदितब्बा।

    Ettha ca ‘‘gāravādhivacana’’ntiādīni yadipi gāthāyaṃ āgatapadānukkamena na niddiṭṭhāni, yathārahaṃ pana tesaṃ sabbesampi niddesabhāvena veditabbāni. Tattha gāravādhivacananti garūnaṃ garubhāvavācakaṃ vacanaṃ. Bhajīti bhāgaso kathesi. Tenāha ‘‘vibhaji pavibhaji dhammaratana’’nti. Maggaphalādi ariyadhammoyeva dhammaratanaṃ. Puna bhajīti imassa sevīti attho. Bhāgīti bhāgābhidheyyavā. Puna bhāgīti ettha bhajanasīloti attho. Attharasassāti atthasannissayassa rasassa. Vimuttāyatanasīse hi ṭhatvā dhammaṃ kathentassa suṇantassa ca tadatthaṃ ārabbha uppajjanakapītisomanassaṃ attharaso. Dhammaṃ ārabbha dhammaraso. Yaṃ sandhāya vuttaṃ ‘‘labhati atthavedaṃ, labhati dhammaveda’’nti (a. ni. 6.10). Vimuttirasassāti vimuttibhūtassa vimuttisannissayassa vā rasassa. Saññābhāvanānanti aniccasaññādīnaṃ dasannaṃ saññābhāvanānaṃ . Channaṃ buddhadhammānanti cha asādhāraṇañāṇāni sandhāya vuttaṃ. Tattha tattha bhagavātisaddasiddhi niruttinayeneva veditabbā.

    यदिपि ‘‘भाग्यवा’’तिआदीहि पदेहि वुच्‍चमानो अत्थो ‘‘भगी भजी’’ति (महानि॰ ८४) निद्देसगाथाय सङ्गहितो एव, तथापि पदसिद्धिअत्थविभागअत्थयोजनादिसहितो संवण्णनानयो ततो अञ्‍ञाकारोति वुत्तं ‘‘अयं पन अपरो नयो’’ति। वण्णविपरियायोति एतन्ति एत्थ इतिसद्दो आदिअत्थो, तेन वण्णविकारो वण्णलोपो धातुअत्थेन नियोजनञ्‍चाति इमं तिविधं लक्खणं सङ्गण्हाति। सद्दनयेनाति सद्दलक्खणनयेन। पिसोदरादीनं सद्दानं आकतिगणभावतो वुत्तं ‘‘पिसोदरादिपक्खेपलक्खणं गहेत्वा’’ति। पक्खिपनमेव लक्खणं। तप्परियापन्‍नताकरणञ्हि पक्खिपनं। पारप्पत्तन्ति परमुक्‍कंसगतं पारमीभावप्पत्तं। भाग्यन्ति कुसलं। तत्थ मग्गकुसलं लोकुत्तरसुखनिब्बत्तकं, इतरं लोकियसुखनिब्बत्तकं, इतरम्पि वा विवट्टुपनिस्सयं परियायतो लोकुत्तरसुखनिब्बत्तकं सिया।

    Yadipi ‘‘bhāgyavā’’tiādīhi padehi vuccamāno attho ‘‘bhagī bhajī’’ti (mahāni. 84) niddesagāthāya saṅgahito eva, tathāpi padasiddhiatthavibhāgaatthayojanādisahito saṃvaṇṇanānayo tato aññākāroti vuttaṃ ‘‘ayaṃ pana aparo nayo’’ti. Vaṇṇavipariyāyoti etanti ettha itisaddo ādiattho, tena vaṇṇavikāro vaṇṇalopo dhātuatthena niyojanañcāti imaṃ tividhaṃ lakkhaṇaṃ saṅgaṇhāti. Saddanayenāti saddalakkhaṇanayena. Pisodarādīnaṃ saddānaṃ ākatigaṇabhāvato vuttaṃ ‘‘pisodarādipakkhepalakkhaṇaṃ gahetvā’’ti. Pakkhipanameva lakkhaṇaṃ. Tappariyāpannatākaraṇañhi pakkhipanaṃ. Pārappattanti paramukkaṃsagataṃ pāramībhāvappattaṃ. Bhāgyanti kusalaṃ. Tattha maggakusalaṃ lokuttarasukhanibbattakaṃ, itaraṃ lokiyasukhanibbattakaṃ, itarampi vā vivaṭṭupanissayaṃ pariyāyato lokuttarasukhanibbattakaṃ siyā.

    इदानि भगवाति इमस्स अत्थं विभजित्वा दस्सेन्तो आह ‘‘यस्मा पना’’तिआदि। तत्थ लोभादयो एककवसेन गहिता, तथा विपरीतमनसिकारो विपल्‍लासभावसामञ्‍ञेन, अहिरिकादयो दुकवसेन। तत्थ कुज्झनलक्खणो कोधो, सो नवविधआघातवत्थुसम्भवो। ‘‘अक्‍कोच्छि मं अवधि म’’न्तिआदिना (ध॰ प॰ ३-४) पुनप्पुनं कुज्झनवसेन चित्तपरियोनन्धनो उपनाहो। उभयम्पि पटिघोयेव, सो पवत्तिनानत्ततो भिन्दित्वा वुत्तो। सकिं उप्पन्‍नो कोधो कोधोयेव, तदुत्तरि उपनाहो। वुत्तञ्‍चेतं ‘‘पुब्बकाले कोधो, अपरकाले उपनाहो’’ति (विभ॰ ८९१)। अगारियस्स (म॰ नि॰ अट्ठ॰ १.७१) अनगारियस्स वा सुकतकरणविनासनो मक्खो। अगारियोपि हि केनचि अनुकम्पकेन दलिद्दो समानो उच्‍चे ठाने ठपितो अपरेन समयेन ‘‘किं तया मय्हं कत’’न्ति तस्स सुकतकरणं विनासेति। अनगारियोपि सामणेरकालतो पभुति आचरियेन वा उपज्झायेन वा चतूहि पच्‍चयेहि उद्देसपरिपुच्छादीहि च अनुग्गहेत्वा धम्मकथानयप्पकरणकोसल्‍लादीनि सिक्खापितो अपरेन समयेन राजराजमहामत्तादीहि सक्‍कतो गरुकतो आचरियुपज्झायेसु अचित्तीकतो चरमानो ‘‘अयं अम्हेहि दहरकाले एवं अनुग्गहितो संवड्ढितो च, अथ च पनिदानि निस्सिनेहो जातो’’ति वुच्‍चमानो ‘‘किं मय्हं तुम्हेहि कत’’न्ति तेसं सुकतकरणं विनासेति, तस्सेसो पुब्बकारितालक्खणस्स गुणस्स विनासनो उदकपुञ्छनिया विय सरीरानुगतं उदकं निपुञ्छन्तो मक्खो। तथा हि सो परेसं गुणानं मक्खनट्ठेन ‘‘मक्खो’’ति वुच्‍चति। पळासतीति पळासो, परस्स गुणे दस्सेत्वा अत्तनो गुणेहि समे करोतीति अत्थो। सो पन बहुस्सुतेपि पुग्गले अज्झोत्थरित्वा ‘‘ईदिसस्स च बहुस्सुतस्स अनियता गति, तव वा मम वा को विसेसो’’ति, रत्तञ्‍ञू चिरपब्बजिते पुग्गले अज्झोत्थरित्वा ‘‘त्वम्पि इमस्मिं सासने पब्बजितो, अहम्पि पब्बजितो, त्वम्पि सीलमत्ते ठितो, अहम्पी’’तिआदिना नयेन उप्पज्‍जमानो युगग्गाहो। युगग्गाहलक्खणो हि पळासो।

    Idāni bhagavāti imassa atthaṃ vibhajitvā dassento āha ‘‘yasmā panā’’tiādi. Tattha lobhādayo ekakavasena gahitā, tathā viparītamanasikāro vipallāsabhāvasāmaññena, ahirikādayo dukavasena. Tattha kujjhanalakkhaṇo kodho, so navavidhaāghātavatthusambhavo. ‘‘Akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3-4) punappunaṃ kujjhanavasena cittapariyonandhano upanāho. Ubhayampi paṭighoyeva, so pavattinānattato bhinditvā vutto. Sakiṃ uppanno kodho kodhoyeva, taduttari upanāho. Vuttañcetaṃ ‘‘pubbakāle kodho, aparakāle upanāho’’ti (vibha. 891). Agāriyassa (ma. ni. aṭṭha. 1.71) anagāriyassa vā sukatakaraṇavināsano makkho. Agāriyopi hi kenaci anukampakena daliddo samāno ucce ṭhāne ṭhapito aparena samayena ‘‘kiṃ tayā mayhaṃ kata’’nti tassa sukatakaraṇaṃ vināseti. Anagāriyopi sāmaṇerakālato pabhuti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchādīhi ca anuggahetvā dhammakathānayappakaraṇakosallādīni sikkhāpito aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyupajjhāyesu acittīkato caramāno ‘‘ayaṃ amhehi daharakāle evaṃ anuggahito saṃvaḍḍhito ca, atha ca panidāni nissineho jāto’’ti vuccamāno ‘‘kiṃ mayhaṃ tumhehi kata’’nti tesaṃ sukatakaraṇaṃ vināseti, tasseso pubbakāritālakkhaṇassa guṇassa vināsano udakapuñchaniyā viya sarīrānugataṃ udakaṃ nipuñchanto makkho. Tathā hi so paresaṃ guṇānaṃ makkhanaṭṭhena ‘‘makkho’’ti vuccati. Paḷāsatīti paḷāso, parassa guṇe dassetvā attano guṇehi same karotīti attho. So pana bahussutepi puggale ajjhottharitvā ‘‘īdisassa ca bahussutassa aniyatā gati, tava vā mama vā ko viseso’’ti, rattaññū cirapabbajite puggale ajjhottharitvā ‘‘tvampi imasmiṃ sāsane pabbajito, ahampi pabbajito, tvampi sīlamatte ṭhito, ahampī’’tiādinā nayena uppajjamāno yugaggāho. Yugaggāhalakkhaṇo hi paḷāso.

    परेसं सक्‍कारादीनि खीयमाना उसूयमाना इस्सा। अत्तनो सम्पत्तिया निगूहनं परेहि साधारणभावं असहमानं मच्छरियं। वञ्‍चनिकचरियभूता माया, सा सकदोसपटिच्छादनलक्खणा। तथा हि सा अत्तनो विज्‍जमानदोसपटिच्छादनतो चक्खुमोहनमाया वियाति ‘‘माया’’ति वुच्‍चति। अत्तनो अविज्‍जमानगुणप्पकासनलक्खणं केराटिकभावेन उप्पज्‍जमानं साठेय्यं। असन्तगुणदीपनञ्हि ‘‘केराटिय’’न्ति वुच्‍चति। केराटिको हि पुग्गलो आयनमच्छो विय होति। आयनमच्छो नाम सप्पमुखमच्छवाला एका मच्छजाति। सो किर मच्छानं नङ्गुट्ठं दस्सेति, सप्पानं सीसं ‘‘तुम्हाकं सदिसो अह’’न्ति जानापेतुं, एवमेव केराटिको पुग्गलो यं यं सुत्तन्तिकं वा आभिधम्मिकं वा उपसङ्कमति, तं तं एवं वदति ‘‘अहं तुम्हाकं अन्तेवासी, तुम्हे मय्हं अनुकम्पका, नाहं तुम्हे मुञ्‍चामी’’ति। एवमेते ‘‘सगारवो अयं अम्हेसु सप्पतिस्सो’’ति मञ्‍ञिस्सन्ति, तस्सेवं केराटिकभावेन उप्पज्‍जमानं साठेय्यं।

    Paresaṃ sakkārādīni khīyamānā usūyamānā issā. Attano sampattiyā nigūhanaṃ parehi sādhāraṇabhāvaṃ asahamānaṃ macchariyaṃ. Vañcanikacariyabhūtā māyā, sā sakadosapaṭicchādanalakkhaṇā. Tathā hi sā attano vijjamānadosapaṭicchādanato cakkhumohanamāyā viyāti ‘‘māyā’’ti vuccati. Attano avijjamānaguṇappakāsanalakkhaṇaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ. Asantaguṇadīpanañhi ‘‘kerāṭiya’’nti vuccati. Kerāṭiko hi puggalo āyanamaccho viya hoti. Āyanamaccho nāma sappamukhamacchavālā ekā macchajāti. So kira macchānaṃ naṅguṭṭhaṃ dasseti, sappānaṃ sīsaṃ ‘‘tumhākaṃ sadiso aha’’nti jānāpetuṃ, evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā ābhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati ‘‘ahaṃ tumhākaṃ antevāsī, tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī’’ti. Evamete ‘‘sagāravo ayaṃ amhesu sappatisso’’ti maññissanti, tassevaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ.

    सब्बसो मद्दवाभावेन वातभरितभस्तसदिसस्स थद्धभावस्स अनोनमितदण्डसदिसताय पग्गहितसिरअनिवातवुत्तिकायस्स च कारको थम्भो। तदुत्तरिकरणो सारम्भो। सो दुविधेन लब्भति अकुसलवसेन चेव कुसलवसेन च। तत्थ अगारियस्स परेन कतं अलङ्कारादिं दिस्वा तद्दिगुणतद्दिगुणकरणेन उप्पज्‍जमानो, अनगारियस्स च यत्तकं यत्तकं परो परियापुणाति वा कथेति वा, मानवसेन तद्दिगुणतद्दिगुणकरणेन उप्पज्‍जमानो अकुसलो। तेन हि समन्‍नागतो पुग्गलो तद्दिगुणं तद्दिगुणं करोति। अगारियो समानो एकेनेकस्मिं घरवत्थुस्मिं सज्‍जिते अपरो द्वे वत्थूनि सज्‍जेति, अपरो चत्तारो, अपरो अट्ठ, अपरो सोळस। अनगारियो समानो एकेनेकस्मिं निकाये गहिते ‘‘नाहं एतस्स हेट्ठा भविस्सामी’’ति अपरो द्वे गण्हाति, अपरो तयो, अपरो चत्तारो, अपरो पञ्‍च। सारम्भवसेन हि गण्हितुं न वट्टति। अकुसलपक्खो हेस निरयगामिमग्गो। अगारियस्स पन परं एकं सलाकभत्तं देन्तं दिस्वा अत्तनो द्वे वा तीणि वा दातुकामताय उप्पज्‍जमानो, अनगारियस्स च परेन एकनिकाये गहिते मानं अनिस्साय केवलं तं दिस्वा अत्तनो आलसियं अभिभुय्य द्वे निकाये गहेतुकामताय उप्पज्‍जमानो कुसलो। कुसलपक्खवसेन हि एकस्मिं एकं सलाकभत्तं देन्ते द्वे, द्वे देन्ते चत्तारि दातुं वट्टति। भिक्खुनापि परेन एकस्मिं निकाये गहिते ‘‘द्वे निकाये गहेत्वा सज्झायन्तस्स मे फासु होती’’ति विवट्टपक्खे ठत्वा तदुत्तरि गण्हितुं वट्टति, इध पन अकुसलपक्खियो तदुत्तरिकरणो ‘‘सारम्भो’’ति वुत्तो।

    Sabbaso maddavābhāvena vātabharitabhastasadisassa thaddhabhāvassa anonamitadaṇḍasadisatāya paggahitasiraanivātavuttikāyassa ca kārako thambho. Taduttarikaraṇo sārambho. So duvidhena labbhati akusalavasena ceva kusalavasena ca. Tattha agāriyassa parena kataṃ alaṅkārādiṃ disvā taddiguṇataddiguṇakaraṇena uppajjamāno, anagāriyassa ca yattakaṃ yattakaṃ paro pariyāpuṇāti vā katheti vā, mānavasena taddiguṇataddiguṇakaraṇena uppajjamāno akusalo. Tena hi samannāgato puggalo taddiguṇaṃ taddiguṇaṃ karoti. Agāriyo samāno ekenekasmiṃ gharavatthusmiṃ sajjite aparo dve vatthūni sajjeti, aparo cattāro, aparo aṭṭha, aparo soḷasa. Anagāriyo samāno ekenekasmiṃ nikāye gahite ‘‘nāhaṃ etassa heṭṭhā bhavissāmī’’ti aparo dve gaṇhāti, aparo tayo, aparo cattāro, aparo pañca. Sārambhavasena hi gaṇhituṃ na vaṭṭati. Akusalapakkho hesa nirayagāmimaggo. Agāriyassa pana paraṃ ekaṃ salākabhattaṃ dentaṃ disvā attano dve vā tīṇi vā dātukāmatāya uppajjamāno, anagāriyassa ca parena ekanikāye gahite mānaṃ anissāya kevalaṃ taṃ disvā attano ālasiyaṃ abhibhuyya dve nikāye gahetukāmatāya uppajjamāno kusalo. Kusalapakkhavasena hi ekasmiṃ ekaṃ salākabhattaṃ dente dve, dve dente cattāri dātuṃ vaṭṭati. Bhikkhunāpi parena ekasmiṃ nikāye gahite ‘‘dve nikāye gahetvā sajjhāyantassa me phāsu hotī’’ti vivaṭṭapakkhe ṭhatvā taduttari gaṇhituṃ vaṭṭati, idha pana akusalapakkhiyo taduttarikaraṇo ‘‘sārambho’’ti vutto.

    जातिआदीनि निस्साय सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना उन्‍नतिवसेन पग्गण्हनवसेन पवत्तो मानो। अब्भुन्‍नतिवसेन पवत्तो अतिमानो। पुब्बे केनचि अत्तानं सदिसं कत्वा पच्छा ततो अधिकतो दहतो उप्पज्‍जमानको अतिमानोति वेदितब्बो। जातिआदिं पटिच्‍च मज्‍जनाकारो मदो, सोपि अत्थतो मानो एव। सो पन जातिमदो गोत्तमदो आरोग्यमदो योब्बनमदो जीवितमदो लाभमदो सक्‍कारमदो गरुकारमदो पुरेक्खारमदो परिवारमदो भोगमदो वण्णमदो सुतमदो पटिभानमदो रत्तञ्‍ञुमदो पिण्डपातिकमदो अनवञ्‍ञत्तिमदो इरियापथमदो इद्धिमदो यसमदो सीलमदो झानमदो सिप्पमदो आरोहमदो परिणाहमदो सण्ठानमदो पारिपूरिमदोति अनेकविधो।

    Jātiādīni nissāya seyyassa ‘‘seyyohamasmī’’tiādinā unnativasena paggaṇhanavasena pavatto māno. Abbhunnativasena pavatto atimāno. Pubbe kenaci attānaṃ sadisaṃ katvā pacchā tato adhikato dahato uppajjamānako atimānoti veditabbo. Jātiādiṃ paṭicca majjanākāro mado, sopi atthato māno eva. So pana jātimado gottamado ārogyamado yobbanamado jīvitamado lābhamado sakkāramado garukāramado purekkhāramado parivāramado bhogamado vaṇṇamado sutamado paṭibhānamado rattaññumado piṇḍapātikamado anavaññattimado iriyāpathamado iddhimado yasamado sīlamado jhānamado sippamado ārohamado pariṇāhamado saṇṭhānamado pāripūrimadoti anekavidho.

    तत्थ (विभ॰ अट्ठ॰ ८४३-८४४) जातिं निस्साय उप्पन्‍नो मज्‍जनाकारप्पवत्तो मानो जातिमदो, सो खत्तियादीनं चतुन्‍नम्पि वण्णानं उप्पज्‍जति। जातिसम्पन्‍नो हि खत्तियो ‘‘मादिसो अञ्‍ञो नत्थि, अवसेसा अन्तरा उट्ठाय खत्तिया जाता, अहं पन वंसागतखत्तियो’’ति मानं करोति। ब्राह्मणादीसुपि एसेव नयो। गोत्तं निस्साय उप्पन्‍नो मज्‍जनाकारप्पवत्तो मानो गोत्तमदो, सोपि खत्तियादीनं चतुन्‍नम्पि वण्णानं उप्पज्‍जति। खत्तियोपि हि ‘‘अहं कोण्डञ्‍ञगोत्तो, अहं आदिच्‍चगोत्तो’’ति मानं करोति। ब्राह्मणोपि ‘‘अहं कस्सपगोत्तो, अहं भारद्वाजगोत्तो’’ति मानं करोति। वेस्सोपि सुद्दोपि अत्तनो अत्तनो कुलगोत्तं निस्साय मानं करोति। आरोग्यमदादीसुपि ‘‘अहं अरोगो, सेसा रोगबहुला, कण्डुवनमत्तम्पि मय्हं ब्याधि नाम नत्थी’’ति मज्‍जनवसेन उप्पन्‍नो मानो आरोग्यमदो नाम। ‘‘अहं तरुणो, अवसेससत्तानं अत्तभावो पपाते ठितरुक्खसदिसो, अहं पन पठमवये ठितो’’ति मज्‍जनवसेन उप्पन्‍नो मानो योब्बनमदो। ‘‘अहं चिरं जीविं, चिरं जीवामि, चिरं जीविस्सामि, सुखं जीविं, सुखं जीवामि, सुखं जीविस्सामी’’ति मज्‍जनवसेन उप्पन्‍नो मानो जीवितमदो नाम। ‘‘अहं लाभी, अवसेसा सत्ता अप्पलाभा, मय्हं पन लाभस्स पमाणं नत्थी’’ति मज्‍जनवसेन उप्पन्‍नो मानो लाभमदो नाम।

    Tattha (vibha. aṭṭha. 843-844) jātiṃ nissāya uppanno majjanākārappavatto māno jātimado, so khattiyādīnaṃ catunnampi vaṇṇānaṃ uppajjati. Jātisampanno hi khattiyo ‘‘mādiso añño natthi, avasesā antarā uṭṭhāya khattiyā jātā, ahaṃ pana vaṃsāgatakhattiyo’’ti mānaṃ karoti. Brāhmaṇādīsupi eseva nayo. Gottaṃ nissāya uppanno majjanākārappavatto māno gottamado, sopi khattiyādīnaṃ catunnampi vaṇṇānaṃ uppajjati. Khattiyopi hi ‘‘ahaṃ koṇḍaññagotto, ahaṃ ādiccagotto’’ti mānaṃ karoti. Brāhmaṇopi ‘‘ahaṃ kassapagotto, ahaṃ bhāradvājagotto’’ti mānaṃ karoti. Vessopi suddopi attano attano kulagottaṃ nissāya mānaṃ karoti. Ārogyamadādīsupi ‘‘ahaṃ arogo, sesā rogabahulā, kaṇḍuvanamattampi mayhaṃ byādhi nāma natthī’’ti majjanavasena uppanno māno ārogyamado nāma. ‘‘Ahaṃ taruṇo, avasesasattānaṃ attabhāvo papāte ṭhitarukkhasadiso, ahaṃ pana paṭhamavaye ṭhito’’ti majjanavasena uppanno māno yobbanamado. ‘‘Ahaṃ ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi, sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī’’ti majjanavasena uppanno māno jīvitamado nāma. ‘‘Ahaṃ lābhī, avasesā sattā appalābhā, mayhaṃ pana lābhassa pamāṇaṃ natthī’’ti majjanavasena uppanno māno lābhamado nāma.

    ‘‘अवसेसा सत्ता यं वा तं वा लभन्ति, अहं पन सुकतं पणीतं चीवरादिपच्‍चयं लभामी’’ति मज्‍जनवसेन उप्पन्‍नो मानो सक्‍कारमदो नाम। ‘‘अवसेसभिक्खूनं पादपिट्ठियं अक्‍कमित्वा गच्छन्ता मनुस्सा ‘अयं समणो’तिपि न वन्दन्ति, मं पन दिस्वा वन्दन्ति, पासाणच्छत्तं विय गरुकं कत्वा अग्गिक्खन्धं विय च दुरासदं कत्वा मञ्‍ञन्ती’’ति मज्‍जनवसेन उप्पन्‍नो मानो गरुकारमदो नाम। ‘‘उप्पन्‍नो पञ्हो मय्हमेव मुखेन छिज्‍जति, भिक्खाचारं गच्छन्तापि आगच्छन्तापि ममेव पुरतो कत्वा परिवारेत्वा गच्छन्ती’’ति मज्‍जनवसेन उप्पन्‍नो मानो पुरेक्खारमदो नाम। अगारियस्स ताव महापरिवारस्स ‘‘पुरिससतम्पि पुरिससहस्सम्पि मं परिवारेती’’ति, अनगारियस्स ‘‘समणसतम्पि समणसहस्सम्पि मं परिवारेति, सेसा अप्पपरिवारा, अहं महापरिवारो चेव सुचिपरिवारो चा’’ति मज्‍जनवसेन उप्पन्‍नो मानो परिवारमदो नाम। ‘‘अवसेसा सत्ता अत्तनो परिभोगमत्तकम्पि न लभन्ति, मय्हं पन निधानगतस्सेव धनस्स पमाणं नत्थी’’ति मज्‍जनवसेन उप्पन्‍नो मानो भोगमदो नाम। ‘‘अवसेसा सत्ता दुब्बण्णा दुरूपा, अहं अभिरूपो पासादिको’’तिपि ‘‘अवसेससत्ता निग्गुणा पत्थटअकित्तिनो, मय्हं पन कित्तिसद्दो देवमनुस्सेसु पाकटो ‘इतिपि थेरो बहुस्सुतो, इतिपि सीलवा, इतिपि धुतगुणयुत्तो’’’ति, एवं सरीरवण्णं गुणवण्णञ्‍च पटिच्‍च मज्‍जनवसेन उप्पन्‍नो मानो वण्णमदो नाम।

    ‘‘Avasesā sattā yaṃ vā taṃ vā labhanti, ahaṃ pana sukataṃ paṇītaṃ cīvarādipaccayaṃ labhāmī’’ti majjanavasena uppanno māno sakkāramado nāma. ‘‘Avasesabhikkhūnaṃ pādapiṭṭhiyaṃ akkamitvā gacchantā manussā ‘ayaṃ samaṇo’tipi na vandanti, maṃ pana disvā vandanti, pāsāṇacchattaṃ viya garukaṃ katvā aggikkhandhaṃ viya ca durāsadaṃ katvā maññantī’’ti majjanavasena uppanno māno garukāramado nāma. ‘‘Uppanno pañho mayhameva mukhena chijjati, bhikkhācāraṃ gacchantāpi āgacchantāpi mameva purato katvā parivāretvā gacchantī’’ti majjanavasena uppanno māno purekkhāramado nāma. Agāriyassa tāva mahāparivārassa ‘‘purisasatampi purisasahassampi maṃ parivāretī’’ti, anagāriyassa ‘‘samaṇasatampi samaṇasahassampi maṃ parivāreti, sesā appaparivārā, ahaṃ mahāparivāro ceva suciparivāro cā’’ti majjanavasena uppanno māno parivāramado nāma. ‘‘Avasesā sattā attano paribhogamattakampi na labhanti, mayhaṃ pana nidhānagatasseva dhanassa pamāṇaṃ natthī’’ti majjanavasena uppanno māno bhogamado nāma. ‘‘Avasesā sattā dubbaṇṇā durūpā, ahaṃ abhirūpo pāsādiko’’tipi ‘‘avasesasattā nigguṇā patthaṭaakittino, mayhaṃ pana kittisaddo devamanussesu pākaṭo ‘itipi thero bahussuto, itipi sīlavā, itipi dhutaguṇayutto’’’ti, evaṃ sarīravaṇṇaṃ guṇavaṇṇañca paṭicca majjanavasena uppanno māno vaṇṇamado nāma.

    ‘‘अवसेसा सत्ता अप्पस्सुता, अहं पन बहुस्सुतो’’ति मज्‍जनवसेन उप्पन्‍नो मानो सुतमदो नाम। ‘‘अवसेसा सत्ता अप्पटिभाना, मय्हं पन पटिभानस्स पमाणं नत्थी’’ति मज्‍जनवसेन उप्पन्‍नो मानो पटिभानमदो नाम। ‘‘अहं रत्तञ्‍ञू असुकं बुद्धवंसं राजवंसं जनपदवंसं गामवंसं रत्तिन्दिवपरिच्छेदं नक्खत्तमुहुत्तयोगं जानामी’’ति मज्‍जनवसेन उप्पन्‍नो मानो रत्तञ्‍ञुमदो नाम। ‘‘अवसेसा भिक्खू अन्तरा पिण्डपातिका जाता, अहं पन जातिपिण्डपातिको’’ति मज्‍जनवसेन उप्पन्‍नो मानो पिण्डपातिकमदो नाम। ‘‘अवसेसा सत्ता उञ्‍ञाता अवञ्‍ञाता, अहं पन अनवञ्‍ञातो’’ति मज्‍जनवसेन उप्पन्‍नो मानो अनवञ्‍ञत्तिमदो नाम। ‘‘अवसेसानं सत्तानं इरियापथो अपासादिको, मय्हं पन पासादिको’’ति मज्‍जनवसेन उप्पन्‍नो मानो इरियापथमदो नाम। ‘‘अवसेसा सत्ता छिन्‍नपक्खकाकसदिसा, अहं पन महिद्धिको महानुभावो’’ति वा ‘‘अहं यं यं कम्मं करोमि, तं तं इज्झती’’ति वा मज्‍जनवसेन उप्पन्‍नो मानो इद्धिमदो नाम।

    ‘‘Avasesā sattā appassutā, ahaṃ pana bahussuto’’ti majjanavasena uppanno māno sutamado nāma. ‘‘Avasesā sattā appaṭibhānā, mayhaṃ pana paṭibhānassa pamāṇaṃ natthī’’ti majjanavasena uppanno māno paṭibhānamado nāma. ‘‘Ahaṃ rattaññū asukaṃ buddhavaṃsaṃ rājavaṃsaṃ janapadavaṃsaṃ gāmavaṃsaṃ rattindivaparicchedaṃ nakkhattamuhuttayogaṃ jānāmī’’ti majjanavasena uppanno māno rattaññumado nāma. ‘‘Avasesā bhikkhū antarā piṇḍapātikā jātā, ahaṃ pana jātipiṇḍapātiko’’ti majjanavasena uppanno māno piṇḍapātikamado nāma. ‘‘Avasesā sattā uññātā avaññātā, ahaṃ pana anavaññāto’’ti majjanavasena uppanno māno anavaññattimado nāma. ‘‘Avasesānaṃ sattānaṃ iriyāpatho apāsādiko, mayhaṃ pana pāsādiko’’ti majjanavasena uppanno māno iriyāpathamado nāma. ‘‘Avasesā sattā chinnapakkhakākasadisā, ahaṃ pana mahiddhiko mahānubhāvo’’ti vā ‘‘ahaṃ yaṃ yaṃ kammaṃ karomi, taṃ taṃ ijjhatī’’ti vā majjanavasena uppanno māno iddhimado nāma.

    यसमदो पन अगारिकेनपि अनगारिकेनपि दीपेतब्बो। अगारिकोपि हि एकच्‍चो अट्ठारससु सेणीसु एकिस्सा जेट्ठको होति, तस्स ‘‘अवसेसे पुरिसे अहं पट्ठपेमि, अहं विचारेमी’’ति, अनगारिकोपि एकच्‍चो कत्थचि जेट्ठको होति, तस्स ‘‘अवसेसा भिक्खू मय्हं ओवादे वत्तन्ति, अहं जेट्ठको’’ति मज्‍जनवसेन उप्पन्‍नो मानो यसमदो नाम। ‘‘अवसेसा सत्ता दुस्सीला, अहं पन सीलवा’’ति मज्‍जनवसेन उप्पन्‍नो मानो सीलमदो नाम। ‘‘अवसेसानं सत्तानं कुक्‍कुटस्स उदकपानमत्तेपि काले चित्तेकग्गता नत्थि, अहं पन उपचारप्पनानं लाभी’’ति मज्‍जनवसेन उप्पन्‍नो मानो झानमदो नाम। ‘‘अवसेसा सत्ता निस्सिप्पा, अहं सिप्पवा’’ति मज्‍जनवसेन उप्पन्‍नो मानो सिप्पमदो नाम। ‘‘अवसेसा सत्ता रस्सा, अहं दीघो’’ति मज्‍जनवसेन उप्पन्‍नो मानो आरोहमदो नाम। ‘‘अवसेसा सत्ता रस्सा वा होन्ति दीघा वा, अहं निग्रोधपरिमण्डलो’’ति मज्‍जनवसेन उप्पन्‍नो मानो परिणाहमदो नाम। ‘‘अवसेसानं सत्तानं सरीरसण्ठानं विरूपं बीभच्छं, मय्हं पन मनापं पासादिक’’न्ति मज्‍जनवसेन उप्पन्‍नो मानो सण्ठानमदो नाम। ‘‘अवसेसानं सत्तानं सरीरे बहू दोसा, मय्हं पन सरीरे केसग्गमत्तम्पि वज्‍जं नत्थी’’ति मज्‍जनवसेन उप्पन्‍नो मानो पारिपूरिमदो नाम। एवमयं सब्बोपि जातिआदिं निस्साय मज्‍जनाकारवसप्पवत्तो मानो इध ‘‘मदो’’ति वुत्तो। कामगुणेसु चित्तस्स वोस्सग्गो पमादो, पञ्‍चसु कामगुणेसु सतिया अनिग्गण्हित्वा चित्तस्स वोस्सज्‍जनं, सतिविरहोति वुत्तं होति। तण्हाविज्‍जा पाकटायेव।

    Yasamado pana agārikenapi anagārikenapi dīpetabbo. Agārikopi hi ekacco aṭṭhārasasu seṇīsu ekissā jeṭṭhako hoti, tassa ‘‘avasese purise ahaṃ paṭṭhapemi, ahaṃ vicāremī’’ti, anagārikopi ekacco katthaci jeṭṭhako hoti, tassa ‘‘avasesā bhikkhū mayhaṃ ovāde vattanti, ahaṃ jeṭṭhako’’ti majjanavasena uppanno māno yasamado nāma. ‘‘Avasesā sattā dussīlā, ahaṃ pana sīlavā’’ti majjanavasena uppanno māno sīlamado nāma. ‘‘Avasesānaṃ sattānaṃ kukkuṭassa udakapānamattepi kāle cittekaggatā natthi, ahaṃ pana upacārappanānaṃ lābhī’’ti majjanavasena uppanno māno jhānamado nāma. ‘‘Avasesā sattā nissippā, ahaṃ sippavā’’ti majjanavasena uppanno māno sippamado nāma. ‘‘Avasesā sattā rassā, ahaṃ dīgho’’ti majjanavasena uppanno māno ārohamado nāma. ‘‘Avasesā sattā rassā vā honti dīghā vā, ahaṃ nigrodhaparimaṇḍalo’’ti majjanavasena uppanno māno pariṇāhamado nāma. ‘‘Avasesānaṃ sattānaṃ sarīrasaṇṭhānaṃ virūpaṃ bībhacchaṃ, mayhaṃ pana manāpaṃ pāsādika’’nti majjanavasena uppanno māno saṇṭhānamado nāma. ‘‘Avasesānaṃ sattānaṃ sarīre bahū dosā, mayhaṃ pana sarīre kesaggamattampi vajjaṃ natthī’’ti majjanavasena uppanno māno pāripūrimado nāma. Evamayaṃ sabbopi jātiādiṃ nissāya majjanākāravasappavatto māno idha ‘‘mado’’ti vutto. Kāmaguṇesu cittassa vossaggo pamādo, pañcasu kāmaguṇesu satiyā aniggaṇhitvā cittassa vossajjanaṃ, sativirahoti vuttaṃ hoti. Taṇhāvijjā pākaṭāyeva.

    लोभादयो च पुन तिविधाकुसलमूलन्ति तिकवसेन गहिता। दुच्‍चरितादीसुपि तिविध-सद्दो पच्‍चेकं योजेतब्बो। तत्थ कायदुच्‍चरितादीनि तिविधदुच्‍चरितानि। तण्हासंकिलेसादयो तिविधसंकिलेसा। रागमलादयो मलीनभावकरत्ता तिविधमलानि। रागादयो हि चित्तं मलीनं करोन्ति, मलं गाहापेन्ति, तस्मा ‘‘मलानी’’ति वुच्‍चन्ति। ‘‘रागो विसमं, दोसो विसमं, मोहो विसम’’न्ति (विभ॰ ९२४) एवं वुत्ता रागादयो ‘‘कायविसमं वचीविसमं मनोविसम’’न्ति (विभ॰ ९२४) एवमागता कायदुच्‍चरितादयो च तिविधविसमानि। तानि पन यस्मा रागादीसु चेव कायदुच्‍चरितादीसु च सत्ता पक्खलन्ति, पक्खलिता च सासनतोपि सुगतितोपि पतन्ति, तस्मा पक्खलनपातहेतुभावतो ‘‘विसमानी’’ति वुच्‍चन्ति। ‘‘कामसञ्‍ञा ब्यापादसञ्‍ञा विहिंसासञ्‍ञा’’ति (विभ॰ ९११) एवमागता कामादिपटिसंयुत्ता सञ्‍ञा तिविधसञ्‍ञा। तथा ‘‘कामवितक्‍को ब्यापादवितक्‍को विहिंसावितक्‍को’’ति एवमागता तिविधवितक्‍का। तण्हापपञ्‍चो दिट्ठिपपञ्‍चो मानपपञ्‍चोति इमे तिविधपपञ्‍चा। वट्टस्मिं सत्ते पपञ्‍चेन्तीति तण्हादयो ‘‘पपञ्‍चा’’ति वुच्‍चन्ति।

    Lobhādayo ca puna tividhākusalamūlanti tikavasena gahitā. Duccaritādīsupi tividha-saddo paccekaṃ yojetabbo. Tattha kāyaduccaritādīni tividhaduccaritāni. Taṇhāsaṃkilesādayo tividhasaṃkilesā. Rāgamalādayo malīnabhāvakarattā tividhamalāni. Rāgādayo hi cittaṃ malīnaṃ karonti, malaṃ gāhāpenti, tasmā ‘‘malānī’’ti vuccanti. ‘‘Rāgo visamaṃ, doso visamaṃ, moho visama’’nti (vibha. 924) evaṃ vuttā rāgādayo ‘‘kāyavisamaṃ vacīvisamaṃ manovisama’’nti (vibha. 924) evamāgatā kāyaduccaritādayo ca tividhavisamāni. Tāni pana yasmā rāgādīsu ceva kāyaduccaritādīsu ca sattā pakkhalanti, pakkhalitā ca sāsanatopi sugatitopi patanti, tasmā pakkhalanapātahetubhāvato ‘‘visamānī’’ti vuccanti. ‘‘Kāmasaññā byāpādasaññā vihiṃsāsaññā’’ti (vibha. 911) evamāgatā kāmādipaṭisaṃyuttā saññā tividhasaññā. Tathā ‘‘kāmavitakko byāpādavitakko vihiṃsāvitakko’’ti evamāgatā tividhavitakkā. Taṇhāpapañco diṭṭhipapañco mānapapañcoti ime tividhapapañcā. Vaṭṭasmiṃ satte papañcentīti taṇhādayo ‘‘papañcā’’ti vuccanti.

    चतुब्बिधविपरियेसातिआदीसु चतुब्बिध-सद्दो पच्‍चेकं योजेतब्बो। तत्थ अनिच्‍चादीनि वत्थूनि निच्‍चन्तिआदिना नयेन विपरीततो एसन्तीति विपरियेसा। ‘‘अनिच्‍चे निच्‍चन्ति सञ्‍ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसो , दुक्खे सुखन्ति सञ्‍ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसो, असुभे सुभन्ति सञ्‍ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसो , अनत्तनि अत्ताति सञ्‍ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसो’’ति एवमागता द्वादस विपल्‍लासा चतुन्‍नं अनिच्‍चादिवत्थूनं वसेन ‘‘चतुब्बिधविपरियेसा’’ति वुत्ता। एत्थ पन चित्तकिच्‍चस्स दुब्बलट्ठाने दिट्ठिविरहिताय अकुसलसञ्‍ञाय सककिच्‍चस्स बलवकाले सञ्‍ञाविपल्‍लासो वेदितब्बो, दिट्ठिविरहितस्सेव अकुसलचित्तस्स सककिच्‍चस्स बलवकाले चित्तविपल्‍लासो, दिट्ठिसम्पयुत्तचित्ते दिट्ठिविपल्‍लासो। तस्मा सब्बदुब्बलो सञ्‍ञाविपल्‍लासो, ततो बलवतरो चित्तविपल्‍लासो, सब्बबलवतरो दिट्ठिविपल्‍लासो। अजातबुद्धिदारकस्स कहापणदस्सनं विय सञ्‍ञा आरम्मणस्स उपट्ठानाकारमत्तगहणतो। गामिकपुरिसस्स कहापणदस्सनं विय चित्तं लक्खणप्पटिवेधस्सपि सम्पादनतो। कम्मारस्स महासण्डासेन अयोगहणं विय दिट्ठि अभिनिवेसपरामसनतो। तत्थ चत्तारो दिट्ठिविपल्‍लासा, अनिच्‍चानत्तेसु निच्‍चन्तिआदिवसप्पवत्ता चत्तारो सञ्‍ञाचित्तविपल्‍लासाति इमे अट्ठ विपल्‍लासा सोतापत्तिमग्गेन पहीयन्ति। असुभे सुभन्ति सञ्‍ञाचित्तविपल्‍लासा सकदागामिमग्गेन तनुका होन्ति, अनागामिमग्गेन पहीयन्ति। दुक्खे सुखन्ति सञ्‍ञाचित्तविपल्‍लासा अरहत्तमग्गेन पहीयन्तीति वेदितब्बा।

    Catubbidhavipariyesātiādīsu catubbidha-saddo paccekaṃ yojetabbo. Tattha aniccādīni vatthūni niccantiādinā nayena viparītato esantīti vipariyesā. ‘‘Anicce niccanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso , dukkhe sukhanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso, asubhe subhanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso , anattani attāti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso’’ti evamāgatā dvādasa vipallāsā catunnaṃ aniccādivatthūnaṃ vasena ‘‘catubbidhavipariyesā’’ti vuttā. Ettha pana cittakiccassa dubbalaṭṭhāne diṭṭhivirahitāya akusalasaññāya sakakiccassa balavakāle saññāvipallāso veditabbo, diṭṭhivirahitasseva akusalacittassa sakakiccassa balavakāle cittavipallāso, diṭṭhisampayuttacitte diṭṭhivipallāso. Tasmā sabbadubbalo saññāvipallāso, tato balavataro cittavipallāso, sabbabalavataro diṭṭhivipallāso. Ajātabuddhidārakassa kahāpaṇadassanaṃ viya saññā ārammaṇassa upaṭṭhānākāramattagahaṇato. Gāmikapurisassa kahāpaṇadassanaṃ viya cittaṃ lakkhaṇappaṭivedhassapi sampādanato. Kammārassa mahāsaṇḍāsena ayogahaṇaṃ viya diṭṭhi abhinivesaparāmasanato. Tattha cattāro diṭṭhivipallāsā, aniccānattesu niccantiādivasappavattā cattāro saññācittavipallāsāti ime aṭṭha vipallāsā sotāpattimaggena pahīyanti. Asubhe subhanti saññācittavipallāsā sakadāgāmimaggena tanukā honti, anāgāmimaggena pahīyanti. Dukkhe sukhanti saññācittavipallāsā arahattamaggena pahīyantīti veditabbā.

    ‘‘कामासवो भवासवो दिट्ठासवो अविज्‍जासवो’’ति (चूळनि॰ जतुकण्णिमाणवपुच्छानिद्देस ६९) एवमागता कामतण्हादयो चत्तारो आसवन्ति चक्खुआदितो सन्दन्ति पवत्तन्तीति आसवा। किञ्‍चापि चक्खुआदितो कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव पन वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तस्मा ते एव ‘‘आसवा’’ति वुच्‍चन्ति। तत्थ हि पग्घरणकअसुचिम्हि निरुळ्हो आसवसद्दोति। अथ वा धम्मतो याव गोत्रभुं, ओकासतो याव भवग्गं सवन्ति गच्छन्ति आरम्मणकरणवसेन पवत्तन्तीति आसवा, एते धम्मे एतञ्‍च ओकासं अन्तोकरित्वा पवत्तन्तीति अत्थो। अवधिअत्थो हि -कारो। अवधि च मरियादाभिविधिभेदतो दुविधो। तत्थ मरियादं किरियं बहिकत्वा पवत्तति यथा ‘‘आपाटलिपुत्तं वुट्ठो देवो’’ति, अभिविधि पन किरियं ब्यापेत्वा पवत्तति यथा ‘‘आभवग्गं भगवतो यसो पवत्तती’’ति, अभिविधिअत्थो चायं -कारो इध गहितो, तस्मा ते धम्मे तञ्‍च ओकासं अन्तोकरित्वा आरम्मणकरणवसेन सवन्तीति ‘‘आसवा’’ति वुच्‍चन्ति। चिरपारिवासियट्ठेन मदिरादयो आसवा वियातिपि आसवा। लोकस्मिञ्हि चिरपारिवासिका मदिरादयो ‘‘आसवा’’ति वुच्‍चन्ति। यदि च चिरपारिवासियट्ठेन आसवा, एतेयेव भवितुमरहन्ति। वुत्तञ्हेतं ‘‘पुरिमा, भिक्खवे, कोटि न पञ्‍ञायति अविज्‍जाय, इतो पुब्बे अविज्‍जा नाहोसी’’तिआदि (अ॰ नि॰ १०.६१)। अञ्‍ञेसु पन यथावुत्ते धम्मे ओकासञ्‍च आरम्मणं कत्वा पवत्तमानेसु मानादीसु च विज्‍जमानेसु अत्तत्तनियादिग्गाहवसेन अभिब्यापनं मदनकरणवसेन आसवसदिसता च एतेसंयेव, न अञ्‍ञेसन्ति द्वीसुपि अत्थविकप्पेसु एतेसुयेव आसवसद्दो निरुळ्होति दट्ठब्बो। आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा। न हि तं किञ्‍चि संसारदुक्खं अत्थि, यं आसवेहि विना उप्पज्‍जेय्य।

    ‘‘Kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo’’ti (cūḷani. jatukaṇṇimāṇavapucchāniddesa 69) evamāgatā kāmataṇhādayo cattāro āsavanti cakkhuādito sandanti pavattantīti āsavā. Kiñcāpi cakkhuādito kusalādīnampi pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharaṇakaasucimhi niruḷho āsavasaddoti. Atha vā dhammato yāva gotrabhuṃ, okāsato yāva bhavaggaṃ savanti gacchanti ārammaṇakaraṇavasena pavattantīti āsavā, ete dhamme etañca okāsaṃ antokaritvā pavattantīti attho. Avadhiattho hi ā-kāro. Avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādaṃ kiriyaṃ bahikatvā pavattati yathā ‘‘āpāṭaliputtaṃ vuṭṭho devo’’ti, abhividhi pana kiriyaṃ byāpetvā pavattati yathā ‘‘ābhavaggaṃ bhagavato yaso pavattatī’’ti, abhividhiattho cāyaṃ ā-kāro idha gahito, tasmā te dhamme tañca okāsaṃ antokaritvā ārammaṇakaraṇavasena savantīti ‘‘āsavā’’ti vuccanti. Cirapārivāsiyaṭṭhena madirādayo āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo ‘‘āsavā’’ti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī’’tiādi (a. ni. 10.61). Aññesu pana yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu ca vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madanakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesanti dvīsupi atthavikappesu etesuyeva āsavasaddo niruḷhoti daṭṭhabbo. Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Na hi taṃ kiñci saṃsāradukkhaṃ atthi, yaṃ āsavehi vinā uppajjeyya.

    ‘‘अभिज्झा कायगन्थो ब्यापादो कायगन्थो सीलब्बतपरामासो कायगन्थो इदंसच्‍चाभिनिवेसो कायगन्थो’’ति (सं॰ नि॰ ५.१७५; महानि॰ २९, १४७) एवमागता अभिज्झादयो चत्तारो यस्स संविज्‍जन्ति, तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था। ‘‘कामोघो भवोघो दिट्ठोघो अविज्‍जोघो’’ति (सं॰ नि॰ ५.१७२; महानि॰ १४; चूळनि॰ मेत्तगूमाणवपुच्छानिद्देस २१) एवमागता चत्तारो कामतण्हादयो यस्स संविज्‍जन्ति, तं वट्टस्मिं ओहनन्ति ओसीदापेन्तीति ओघा। तेयेव ‘‘कामयोगो भवयोगो दिट्ठियोगो अविज्‍जायोगो’’ति (सं॰ नि॰ ५.१७३; अ॰ नि॰ ४.१०) एवमागता वट्टस्मिं योजेन्तीति योगा। अरिया एताय न गच्छन्तीति अगति, सा छन्दादिवसेन चतुब्बिधा। ‘‘चीवरहेतु वा भिक्खुनो तण्हा उप्पज्‍जमाना उप्पज्‍जति, पिण्डपात, सेनासन, इतिभवाभवहेतु वा भिक्खुनो तण्हा उप्पज्‍जमाना उप्पज्‍जती’’ति (अ॰ नि॰ ४.९) एवमागता चत्तारो तण्हुप्पादा। तत्थ इतिभवाभवहेतूति एत्थ इतीति निदस्सने निपातो, यथा चीवरादिहेतु, एवं भवाभवहेतुपीति अत्थो। भवाभवोति चेत्थ पणीतपणीततरानि तेलमधुफाणितादीनि अधिप्पेतानि। कामुपादानादीनि चत्तारि उपादानानि।

    ‘‘Abhijjhā kāyagantho byāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho’’ti (saṃ. ni. 5.175; mahāni. 29, 147) evamāgatā abhijjhādayo cattāro yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. ‘‘Kāmogho bhavogho diṭṭhogho avijjogho’’ti (saṃ. ni. 5.172; mahāni. 14; cūḷani. mettagūmāṇavapucchāniddesa 21) evamāgatā cattāro kāmataṇhādayo yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā. Teyeva ‘‘kāmayogo bhavayogo diṭṭhiyogo avijjāyogo’’ti (saṃ. ni. 5.173; a. ni. 4.10) evamāgatā vaṭṭasmiṃ yojentīti yogā. Ariyā etāya na gacchantīti agati, sā chandādivasena catubbidhā. ‘‘Cīvarahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapāta, senāsana, itibhavābhavahetu vā bhikkhuno taṇhā uppajjamānā uppajjatī’’ti (a. ni. 4.9) evamāgatā cattāro taṇhuppādā. Tattha itibhavābhavahetūti ettha itīti nidassane nipāto, yathā cīvarādihetu, evaṃ bhavābhavahetupīti attho. Bhavābhavoti cettha paṇītapaṇītatarāni telamadhuphāṇitādīni adhippetāni. Kāmupādānādīni cattāri upādānāni.

    पञ्‍च चेतोखिलातिआदीसु ‘‘बुद्धे कङ्खति, धम्मे, सङ्घे, सिक्खाय कङ्खति, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो’’ति (म॰ नि॰ १.१८५; दी॰ नि॰ ३.३१९) एवमागतानि पञ्‍च चेतोखिलानि, चेतो खिलयति थद्धभावं आपज्‍जति एतेहीति चेतोखिलानिविनिबन्धादीसुपि पञ्‍च-सद्दो पच्‍चेकं योजेतब्बो। ‘‘कामे अवीतरागो होति, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती’’ति (म॰ नि॰ १.१८६; दी॰ नि॰ ३.३२०) आगता पञ्‍च चित्तं बन्धित्वा मुट्ठियं कत्वा विय गण्हन्तीति चेतोविनिबन्धा। एते हि तण्हाप्पवत्तिभावतो कुसलप्पवत्तिया अवसराप्पदानवसेन चित्तं बन्धं विय समोरोधेत्वा गण्हन्ति। सद्दत्थतो पन चेतो विरूपं निबन्धीयति संयमीयति एतेहीति चेतोविनिबन्धा। कामच्छन्दादीनि पञ्‍च कुसलधम्मे नीवारेन्ति आवरन्तीति नीवरणानि। रूपाभिनन्दनादयो पञ्‍चाभिनन्दना

    Pañca cetokhilātiādīsu ‘‘buddhe kaṅkhati, dhamme, saṅghe, sikkhāya kaṅkhati, sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto’’ti (ma. ni. 1.185; dī. ni. 3.319) evamāgatāni pañca cetokhilāni, ceto khilayati thaddhabhāvaṃ āpajjati etehīti cetokhilāni. Vinibandhādīsupi pañca-saddo paccekaṃ yojetabbo. ‘‘Kāme avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (ma. ni. 1.186; dī. ni. 3.320) āgatā pañca cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetovinibandhā. Ete hi taṇhāppavattibhāvato kusalappavattiyā avasarāppadānavasena cittaṃ bandhaṃ viya samorodhetvā gaṇhanti. Saddatthato pana ceto virūpaṃ nibandhīyati saṃyamīyati etehīti cetovinibandhā. Kāmacchandādīni pañca kusaladhamme nīvārenti āvarantīti nīvaraṇāni. Rūpābhinandanādayo pañcābhinandanā.

    विवादमूलातिआदीसु कोधो मक्खो इस्सा साठेय्यं पापिच्छता सन्दिट्ठिपरामासोति इमानि छ विवादमूलानि। यस्मा कुद्धो वा कोधवसेन…पे॰… सन्दिट्ठिपरामासी वा सन्दिट्ठिपरामसिताय कलहं विग्गहं विवादं आपज्‍जति, तस्मा कोधादयो ‘‘छ विवादमूलानी’’ति वुच्‍चन्ति। रूपतण्हासद्दतण्हादयो छ तण्हाकाया। कामरागपटिघदिट्ठिविचिकिच्छाभवरागमानाविज्‍जा सत्तानुसया। थामगतट्ठेन अप्पहीनट्ठेन च अनुसेन्तीति अनुसया। मिच्छादिट्ठिमिच्छासङ्कप्पमिच्छावाचामिच्छाकम्मन्तमिच्छाआजीवमिच्छावायाममिच्छासतिमिच्छासमाधी अट्ठ मिच्छत्ता

    Chavivādamūlātiādīsu kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsoti imāni cha vivādamūlāni. Yasmā kuddho vā kodhavasena…pe… sandiṭṭhiparāmāsī vā sandiṭṭhiparāmasitāya kalahaṃ viggahaṃ vivādaṃ āpajjati, tasmā kodhādayo ‘‘cha vivādamūlānī’’ti vuccanti. Rūpataṇhāsaddataṇhādayo cha taṇhākāyā. Kāmarāgapaṭighadiṭṭhivicikicchābhavarāgamānāvijjā sattānusayā. Thāmagataṭṭhena appahīnaṭṭhena ca anusentīti anusayā. Micchādiṭṭhimicchāsaṅkappamicchāvācāmicchākammantamicchāājīvamicchāvāyāmamicchāsatimicchāsamādhī aṭṭha micchattā.

    ‘‘तण्हं पटिच्‍च परियेसना, परियेसनं पटिच्‍च लाभो, लाभं पटिच्‍च विनिच्छयो, विनिच्छयं पटिच्‍च छन्दरागो, छन्दरागं पटिच्‍च अज्झोसानं, अज्झोसानं पटिच्‍च परिग्गहो, परिग्गहं पटिच्‍च मच्छरियं, मच्छरियं पटिच्‍च आरक्खो, आरक्खाधिकरणं दण्डादानसत्थादानकलहविग्गहविवादतुवंतुवंपेसुञ्‍ञमुसावादा अनेके पापका अकुसला धम्मा सम्भवन्ती’’ति (दी॰ नि॰ २.१०३; ३.३५९) एवमागता परियेसनादयो नव तण्हामूलका। तत्थ (दी॰ नि॰ अट्ठ॰ २.१०३) तण्हं पटिच्‍चाति तण्हं निस्साय। परियेसनाति रूपादिआरम्मणपरियेसना। सा हि तण्हाय सति होति। लाभोति रूपादिआरम्मणपटिलाभो। सो हि परियेसनाय सति होति। विनिच्छयोति इध वितक्‍को अधिप्पेतो। लाभं लभित्वा हि इट्ठानिट्ठं सुन्दरासुन्दरञ्‍च वितक्‍केनेव विनिच्छिनति ‘‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्दादिआरम्मणत्थाय, एत्तकं मय्हं भविस्सति, एत्तकं परस्स, एत्तकं परिभुञ्‍जिस्सामि, एत्तकं निदहिस्सामी’’ति। तेन वुत्तं ‘‘लाभं पटिच्‍च विनिच्छयो’’ति। छन्दरागोति एवं अकुसलवितक्‍केन वितक्‍किते वत्थुस्मिं दुब्बलरागो च बलवरागो च उप्पज्‍जति। छन्दोति हि इध दुब्बलरागस्साधिवचनं। अज्झोसानन्ति अहं ममन्ति बलवसन्‍निट्ठानं। परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणं। मच्छरियन्ति परेहि साधारणभावस्स असहनता। तेनेवस्स पोराणा एवं वचनत्थं वदन्ति ‘‘इदं अच्छरियं मय्हमेव होतु, मा अञ्‍ञस्स अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्‍चती’’ति। आरक्खोति द्वारपिदहनमञ्‍जुसगोपनादिवसेन सुट्ठु रक्खणं। अधिकरोतीति अधिकरणं, कारणस्सेतं नामं। आरक्खाधिकरणन्ति भावनपुंसकं, आरक्खहेतूति अत्थो। दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानं। एकतोधारादिनो सत्थस्स आदानं सत्थादानं। कलहोति कायकलहोपि वाचाकलहोपि। पुरिमो पुरिमो विरोधो विग्गहो। पच्छिमो पच्छिमो विवादोतुवं तुवन्ति अगारववचनं, त्वं त्वन्ति अत्थो।

    ‘‘Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantī’’ti (dī. ni. 2.103; 3.359) evamāgatā pariyesanādayo nava taṇhāmūlakā. Tattha (dī. ni. aṭṭha. 2.103) taṇhaṃ paṭiccāti taṇhaṃ nissāya. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi pariyesanāya sati hoti. Vinicchayoti idha vitakko adhippeto. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchinati ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ ‘‘lābhaṃ paṭicca vinicchayo’’ti. Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Chandoti hi idha dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjusagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavacanaṃ, tvaṃ tvanti attho.

    पाणातिपातअदिन्‍नादानकामेसुमिच्छाचारमुसावादपिसुणवाचाफरुसवाचासम्फप्पलापअभिज्झाब्यापादमिच्छादिट्ठी दस अकुसलकम्मपथा। चत्तारो सस्सतवादा चत्तारो एकच्‍चसस्सतवादा चत्तारो अन्तानन्तिका चत्तारो अमराविक्खेपिका द्वे अधिच्‍चसमुप्पन्‍निका सोळस सञ्‍ञीवादा अट्ठ असञ्‍ञीवादा अट्ठ नेवसञ्‍ञीनासञ्‍ञीवादा सत्त उच्छेदवादा पञ्‍च परमदिट्ठधम्मनिब्बानवादाति एतानि द्वासट्ठि दिट्ठिगतानि। रूपतण्हादिछतण्हायेव पच्‍चेकं कामतण्हाभवतण्हाविभवतण्हावसेन अट्ठारस होन्ति। तथा हि रूपारम्मणा तण्हा, रूपे वा तण्हाति रूपतण्हा, सा कामरागभावेन रूपं अस्सादेन्ती पवत्तमाना कामतण्हा, सस्सतदिट्ठिसहगतरागभावेन ‘‘रूपं निच्‍चं धुवं सस्सत’’न्ति एवं अस्सादेन्ती पवत्तमाना भवतण्हा, उच्छेददिट्ठिसहगतरागभावेन ‘‘रूपं उच्छिज्‍जति विनस्सति पेच्‍च न भवती’’ति एवं अस्सादेन्ती पवत्तमाना विभवतण्हाति एवं तिविधा होति। यथा च रूपतण्हा, एवं सद्दतण्हादयोपीति एतानि अट्ठारस तण्हाविचरितानि होन्ति, तानि अज्झत्तरूपादीसु अट्ठारस, बहिद्धारूपादीसु अट्ठारसाति छत्तिंस, इति अतीतानि छत्तिंस, अनागतानि छत्तिंस, पच्‍चुप्पन्‍नानि छत्तिंसाति अट्ठसततण्हाविचरितानि, अट्ठुत्तरसततण्हाविचरितानीति अत्थो। पभेद-सद्दो पच्‍चेकं सम्बन्धितब्बो। तत्थायं योजना ‘‘लोभप्पभेदो दोसप्पभेदो याव अट्ठसततण्हाविचरितप्पभेदो’’ति। सब्बदरथपरिळाहकिलेससतसहस्सानीति सब्बानि सत्तानं दरथपरिळाहकरानि किलेसानं अनेकानि सतसहस्सानि। आरम्मणादिविभागतो हि पवत्तिआकारविभागतो च अनन्तप्पभेदा किलेसा।

    Pāṇātipātaadinnādānakāmesumicchācāramusāvādapisuṇavācāpharusavācāsamphappalāpaabhijjhābyāpādamicchādiṭṭhī dasa akusalakammapathā. Cattāro sassatavādā cattāro ekaccasassatavādā cattāro antānantikā cattāro amarāvikkhepikā dve adhiccasamuppannikā soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha nevasaññīnāsaññīvādā satta ucchedavādā pañca paramadiṭṭhadhammanibbānavādāti etāni dvāsaṭṭhi diṭṭhigatāni. Rūpataṇhādichataṇhāyeva paccekaṃ kāmataṇhābhavataṇhāvibhavataṇhāvasena aṭṭhārasa honti. Tathā hi rūpārammaṇā taṇhā, rūpe vā taṇhāti rūpataṇhā, sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā, sassatadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ niccaṃ dhuvaṃ sassata’’nti evaṃ assādentī pavattamānā bhavataṇhā, ucchedadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ ucchijjati vinassati pecca na bhavatī’’ti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, evaṃ saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti, tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasatataṇhāvicaritāni, aṭṭhuttarasatataṇhāvicaritānīti attho. Pabheda-saddo paccekaṃ sambandhitabbo. Tatthāyaṃ yojanā ‘‘lobhappabhedo dosappabhedo yāva aṭṭhasatataṇhāvicaritappabhedo’’ti. Sabbadarathapariḷāhakilesasatasahassānīti sabbāni sattānaṃ darathapariḷāhakarāni kilesānaṃ anekāni satasahassāni. Ārammaṇādivibhāgato hi pavattiākāravibhāgato ca anantappabhedā kilesā.

    सङ्खेपतो वातिआदीसु सम्पति आयतिञ्‍च सत्तानं अनत्थावहत्ता मारणट्ठेन विबाधनट्ठेन किलेसाव मारोति किलेसमारो। वधकट्ठेन खन्धाव मारोति खन्धमारो। तथा हि वुत्तं ‘‘वधकं रूपं, वधकं रूपन्ति यथाभूतं नप्पजानाती’’तिआदि। जातिजरादिमहाब्यसननिब्बत्तनेन अभिसङ्खारोव मारो अभिसङ्खारमारो। संकिलेसनिमित्तं हुत्वा गुणमारणट्ठेन देवपुत्तोव मारोति देवपुत्तमारो। सत्तानं जीवितस्स जीवितपरिक्खारानञ्‍च जानिकरणेन महाबाधरूपत्ता मच्‍चु एव मारोति मच्‍चुमारो। तत्थ समुच्छेदप्पहानवसेन सब्बसो अप्पवत्तिकरणेन किलेसमारं, समुदयप्पहानपरिञ्‍ञावसेन खन्धमारं, सहायवेकल्‍लकरणवसेन सब्बसो अप्पवत्तिकरणेन अभिसङ्खारमारं, बलविधमनविसयातिक्‍कमनवसेन देवपुत्तमच्‍चुमारञ्‍च अभञ्‍जि, भग्गे अकासीति अत्थो। परिस्सयानन्ति उपद्दवानं।

    Saṅkhepato vātiādīsu sampati āyatiñca sattānaṃ anatthāvahattā māraṇaṭṭhena vibādhanaṭṭhena kilesāva māroti kilesamāro. Vadhakaṭṭhena khandhāva māroti khandhamāro. Tathā hi vuttaṃ ‘‘vadhakaṃ rūpaṃ, vadhakaṃ rūpanti yathābhūtaṃ nappajānātī’’tiādi. Jātijarādimahābyasananibbattanena abhisaṅkhārova māro abhisaṅkhāramāro. Saṃkilesanimittaṃ hutvā guṇamāraṇaṭṭhena devaputtova māroti devaputtamāro. Sattānaṃ jīvitassa jīvitaparikkhārānañca jānikaraṇena mahābādharūpattā maccu eva māroti maccumāro. Tattha samucchedappahānavasena sabbaso appavattikaraṇena kilesamāraṃ, samudayappahānapariññāvasena khandhamāraṃ, sahāyavekallakaraṇavasena sabbaso appavattikaraṇena abhisaṅkhāramāraṃ, balavidhamanavisayātikkamanavasena devaputtamaccumārañca abhañji, bhagge akāsīti attho. Parissayānanti upaddavānaṃ.

    सतपुञ्‍ञजलक्खणधरस्साति अनेक सत पुञ्‍ञ निब्बत्तमहा पुरिसलक्खणधरस्स। एत्थ हि ‘‘केवलं सतमत्तेन पुञ्‍ञकम्मेन एकेकलक्खणं निब्बत्त’’न्ति इममत्थं न रोचयिंसु अट्ठकथाचरिया ‘‘एवं सन्ते यो कोचि बुद्धो भवेय्या’’ति, अनन्तासु पन लोकधातूसु यत्तका सत्ता, तेहि सब्बेहि पच्‍चेकं सतक्खत्तुं कतानि दानादीनि पुञ्‍ञकम्मानि यत्तकानि, ततो एकेकं पुञ्‍ञकम्मं महासत्तेन सतगुणं कतं सतन्ति अधिप्पेतन्ति इममत्थं रोचयिंसु। तस्मा इध सत-सद्दो बहुभावपरियायो, न सङ्ख्याविसेसवचनोति दट्ठब्बो ‘‘सतग्घं सतं देवमनुस्सा’’तिआदीसु विय। रूपकायसम्पत्ति दीपिता होति इतरासं फलसम्पदानं मूलभावतो अधिट्ठानभावतो च। दीपिता होतीति इदं धम्मकायसम्पत्तीतिआदीसुपि योजेतब्बं। तत्थ पहानसम्पदापुब्बकत्ता ञाणसम्पदादीनं धम्मकायसम्पत्ति दीपिता होतीति वेदितब्बं। लोकियसरिक्खकानं बहुमतभावोति एत्थ भाग्यवन्तताय लोकियानं बहुमतभावो, भग्गदोसताय सरिक्खकानं बहुमतभावोति योजेतब्बं। एवं इतो परेसुपि यथाक्‍कमं योजना वेदितब्बा।

    Satapuññajalakkhaṇadharassāti aneka sata puñña nibbattamahā purisalakkhaṇadharassa. Ettha hi ‘‘kevalaṃ satamattena puññakammena ekekalakkhaṇaṃ nibbatta’’nti imamatthaṃ na rocayiṃsu aṭṭhakathācariyā ‘‘evaṃ sante yo koci buddho bhaveyyā’’ti, anantāsu pana lokadhātūsu yattakā sattā, tehi sabbehi paccekaṃ satakkhattuṃ katāni dānādīni puññakammāni yattakāni, tato ekekaṃ puññakammaṃ mahāsattena sataguṇaṃ kataṃ satanti adhippetanti imamatthaṃ rocayiṃsu. Tasmā idha sata-saddo bahubhāvapariyāyo, na saṅkhyāvisesavacanoti daṭṭhabbo ‘‘satagghaṃ sataṃ devamanussā’’tiādīsu viya. Rūpakāyasampatti dīpitā hoti itarāsaṃ phalasampadānaṃ mūlabhāvato adhiṭṭhānabhāvato ca. Dīpitā hotīti idaṃ dhammakāyasampattītiādīsupi yojetabbaṃ. Tattha pahānasampadāpubbakattā ñāṇasampadādīnaṃ dhammakāyasampatti dīpitā hotīti veditabbaṃ. Lokiyasarikkhakānaṃ bahumatabhāvoti ettha bhāgyavantatāya lokiyānaṃ bahumatabhāvo, bhaggadosatāya sarikkhakānaṃ bahumatabhāvoti yojetabbaṃ. Evaṃ ito paresupi yathākkamaṃ yojanā veditabbā.

    पुञ्‍ञवन्तं गहट्ठा खत्तियादयो अभिगच्छन्ति, पहीनदोसं दोसविनयाय धम्मं देसेतीति पब्बजिता तापसपरिब्बाजकादयो अभिगच्छन्तीति आह ‘‘गहट्ठपब्बजितेहि अभिगमनीयता’’ति। अभिगतानञ्‍च तेसं कायचित्तदुक्खापनयने पटिबलभावो आमिसदानधम्मदानेहि उपकारसब्भावतो रूपकायं तस्स पसादचक्खुना, धम्मकायं पञ्‍ञाचक्खुना दिस्वा दुक्खद्वयस्स पटिप्पस्सम्भनतोति वेदितब्बो। भाग्यवन्तताय उपगतानं आमिसदानं देति, भग्गदोसताय धम्मदानं देतीति आह ‘‘आमिसदानधम्मदानेहि उपकारिता’’ति। लोकियलोकुत्तरसुखेहि च संयोजनसमत्थता दीपिता होतीति ‘‘पुब्बे आमिसदानधम्मदानेहि मया अयं लोकग्गभावो अधिगतो, तस्मा तुम्हेहिपि एवमेव पटिपज्‍जितब्ब’’न्ति एवं सम्मापटिपत्तियं नियोजनेन अभिगतानं लोकियलोकुत्तरसुखेहि संयोजनसमत्थता च दीपिता होति।

    Puññavantaṃ gahaṭṭhā khattiyādayo abhigacchanti, pahīnadosaṃ dosavinayāya dhammaṃ desetīti pabbajitā tāpasaparibbājakādayo abhigacchantīti āha ‘‘gahaṭṭhapabbajitehi abhigamanīyatā’’ti. Abhigatānañca tesaṃ kāyacittadukkhāpanayane paṭibalabhāvo āmisadānadhammadānehi upakārasabbhāvato rūpakāyaṃ tassa pasādacakkhunā, dhammakāyaṃ paññācakkhunā disvā dukkhadvayassa paṭippassambhanatoti veditabbo. Bhāgyavantatāya upagatānaṃ āmisadānaṃ deti, bhaggadosatāya dhammadānaṃ detīti āha ‘‘āmisadānadhammadānehi upakāritā’’ti. Lokiyalokuttarasukhehi ca saṃyojanasamatthatā dīpitā hotīti ‘‘pubbe āmisadānadhammadānehi mayā ayaṃ lokaggabhāvo adhigato, tasmā tumhehipi evameva paṭipajjitabba’’nti evaṃ sammāpaṭipattiyaṃ niyojanena abhigatānaṃ lokiyalokuttarasukhehi saṃyojanasamatthatā ca dīpitā hoti.

    सकचित्ते इस्सरियं नाम अत्तनो चित्तस्स वसीभावापादनंयेव, पटिकूलादीसु अप्पटिकूलसञ्‍ञितादिविहारसिद्धि, अधिट्ठानिद्धिआदिको इद्धिविधोपि चित्तिस्सरियमेव चित्तभावनाय वसीभावप्पत्तिया इज्झनतो। अणिमालघिमादिकन्ति आदि-सद्देन महिमा पत्ति पाकम्मं ईसिता वसिता यत्थकामावसायिताति इमे छपि सङ्गहिता। तत्थ कायस्स अणुभावकरणं अणिमा। आकासे पदसा गमनादीनं अरहभावेन लहुभावो लघिमा। महत्तं महिमा कायस्स महन्ततापादनं। इट्ठदेसस्स पापुणनं पत्ति। अधिट्ठानादिवसेन इच्छितनिप्फादनं पाकम्मं। सयंवसिता इस्सरभावो ईसिता। इद्धिविधे वसीभावो वसिता। आकासेन वा गच्छतो अञ्‍ञं वा किञ्‍चि करोतो यत्थ कत्थचि वोसानप्पत्ति यत्थकामावसायिता । ‘‘कुमारकरूपादिदस्सन’’न्तिपि वदन्ति। एवमिदं अट्ठविधं लोकियसम्मतं इस्सरियं। तं पन भगवतो इद्धिविधन्तोगधं अनञ्‍ञसाधारणञ्‍चाति आह ‘‘सब्बकारपरिपूरं अत्थी’’ति। तथा लोकुत्तरो धम्मो अत्थीति सम्बन्धो। एवं यसादीसुपि अत्थि-सद्दो योजेतब्बो।

    Sakacitte issariyaṃ nāma attano cittassa vasībhāvāpādanaṃyeva, paṭikūlādīsu appaṭikūlasaññitādivihārasiddhi, adhiṭṭhāniddhiādiko iddhividhopi cittissariyameva cittabhāvanāya vasībhāvappattiyā ijjhanato. Aṇimālaghimādikanti ādi-saddena mahimā patti pākammaṃ īsitā vasitā yatthakāmāvasāyitāti ime chapi saṅgahitā. Tattha kāyassa aṇubhāvakaraṇaṃ aṇimā. Ākāse padasā gamanādīnaṃ arahabhāvena lahubhāvo laghimā. Mahattaṃ mahimā kāyassa mahantatāpādanaṃ. Iṭṭhadesassa pāpuṇanaṃ patti. Adhiṭṭhānādivasena icchitanipphādanaṃ pākammaṃ. Sayaṃvasitā issarabhāvo īsitā. Iddhividhe vasībhāvo vasitā. Ākāsena vā gacchato aññaṃ vā kiñci karoto yattha katthaci vosānappatti yatthakāmāvasāyitā. ‘‘Kumārakarūpādidassana’’ntipi vadanti. Evamidaṃ aṭṭhavidhaṃ lokiyasammataṃ issariyaṃ. Taṃ pana bhagavato iddhividhantogadhaṃ anaññasādhāraṇañcāti āha ‘‘sabbakāraparipūraṃ atthī’’ti. Tathā lokuttaro dhammo atthīti sambandho. Evaṃ yasādīsupi atthi-saddo yojetabbo.

    केसञ्‍चि यसो पदेसवुत्ति अयथाभूतगुणसन्‍निस्सयत्ता अपरिसुद्धो च होति, न एवं तथागतस्साति दस्सेतुं ‘‘लोकत्तयब्यापको’’ति वुत्तं। तत्थ इध अधिगतसत्थुगुणानं आरुप्पे उप्पन्‍नानं ‘‘इतिपि सो भगवा’’तिआदिना भगवतो यसो पाकटो होतीति आह ‘‘लोकत्तयब्यापको’’ति। यथाभुच्‍चगुणाधिगतोति यथाभूतगुणेहि अधिगतो। अतिविय परिसुद्धोति यथाभूतगुणाधिगतत्ता एव अच्‍चन्तपरिसुद्धो। सब्बाकारपरिपूराति अनवसेसलक्खणानुब्यञ्‍जनादिसम्पत्तिया सब्बाकारेहि परिपुण्णा। सब्बङ्गपच्‍चङ्गसिरीति सब्बेसं अङ्गपच्‍चङ्गानं सोभा। यं यं एतेन इच्छितं पत्थितन्ति ‘‘तिण्णो तारेय्य’’न्तिआदिना यं यं एतेन लोकनाथेन मनोवचीपणिधानवसेन इच्छितं कायपणिधानवसेन पत्थितं। तथेवाति पणिधानानुरूपमेव। सम्मावायामसङ्खातो पयत्तोति वीरियपारमिभावप्पत्तो अरियमग्गपरियापन्‍नो च सम्मावायामसङ्खातो उस्साहो।

    Kesañci yaso padesavutti ayathābhūtaguṇasannissayattā aparisuddho ca hoti, na evaṃ tathāgatassāti dassetuṃ ‘‘lokattayabyāpako’’ti vuttaṃ. Tattha idha adhigatasatthuguṇānaṃ āruppe uppannānaṃ ‘‘itipi so bhagavā’’tiādinā bhagavato yaso pākaṭo hotīti āha ‘‘lokattayabyāpako’’ti. Yathābhuccaguṇādhigatoti yathābhūtaguṇehi adhigato. Ativiya parisuddhoti yathābhūtaguṇādhigatattā eva accantaparisuddho. Sabbākāraparipūrāti anavasesalakkhaṇānubyañjanādisampattiyā sabbākārehi paripuṇṇā. Sabbaṅgapaccaṅgasirīti sabbesaṃ aṅgapaccaṅgānaṃ sobhā. Yaṃ yaṃ etena icchitaṃ patthitanti ‘‘tiṇṇo tāreyya’’ntiādinā yaṃ yaṃ etena lokanāthena manovacīpaṇidhānavasena icchitaṃ kāyapaṇidhānavasena patthitaṃ. Tathevāti paṇidhānānurūpameva. Sammāvāyāmasaṅkhāto payattoti vīriyapāramibhāvappatto ariyamaggapariyāpanno ca sammāvāyāmasaṅkhāto ussāho.

    कुसलादीहि भेदेहीति सब्बत्तिकदुकपदसङ्गहितेहि कुसलादिप्पभेदेहि। पटिच्‍चसमुप्पादादीहीति आदि-सद्देन न केवलं विभङ्गपाळियं आगता सतिपट्ठानादयोव सङ्गहिता, अथ खो सङ्गहादयो समयविमुत्तादयो ठपनादयो तिकपट्ठानादयो च सङ्गहिताति वेदितब्बं। पीळनसङ्खतसन्तापविपरिणामट्ठेन वा दुक्खमरियसच्‍चन्तिआदीसु पीळनट्ठो तंसमङ्गिनो सत्तस्स हिंसनं अविप्फारिकताकरणं। सङ्खतट्ठो समेच्‍च सङ्गम्म सम्भूय पच्‍चयेहि कतभावो। सन्तापट्ठो दुक्खदुक्खतादीहि सन्तापनं परिदहनं। विपरिणामट्ठो जराय मरणेन चाति द्विधा विपरिणामेतब्बता। समुदयस्स आयूहनट्ठो दुक्खस्स निब्बत्तनवसेन सम्पिण्डनं। निदानट्ठो ‘‘इदं तं दुक्ख’’न्ति निदस्सेन्तस्स विय समुट्ठापनं। संयोगट्ठो संसारदुक्खेन संयोजनं। पलिबोधट्ठो मग्गाधिगमस्स निवारणं। निरोधस्स निस्सरणट्ठो सब्बूपधीनं पटिनिस्सग्गसभावत्ता ततो विनिस्सटता, तंनिस्सरणनिमित्तता वा। विवेकट्ठो सब्बसङ्खारविसंयुत्तता। असङ्खतट्ठो केनचिपि पच्‍चयेन अनभिसङ्खतता। अमतट्ठो निच्‍चसभावत्ता मरणाभावो, सत्तानं मरणाभावहेतुता वा। मग्गस्स निय्यानट्ठो वट्टदुक्खतो निक्‍कमनट्ठो। हेतुअत्थो निब्बानस्स सम्पापकभावो। दस्सनट्ठो अच्‍चन्तसुखुमस्स निब्बानस्स सच्छिकरणं। आधिपतेय्यट्ठो चतुसच्‍चदस्सने सम्पयुत्तानं आधिपच्‍चकरणं, आरम्मणाधिपतिभावो वा विसेसतो मग्गाधिपतिवचनतो । सतिपि हि झानादीनं आरम्मणाधिपतिभावे ‘‘झानाधिपतिनो धम्मा’’ति एवमादिं अवत्वा ‘‘मग्गाधिपतिनो धम्मा’’इच्‍चेव वुत्तं, तस्मा विञ्‍ञायति ‘‘अत्थि मग्गस्स आरम्मणाधिपतिभावे विसेसो’’ति। एतेयेव च पीळनादयो सोळसाकाराति वुच्‍चन्ति।

    Kusalādīhi bhedehīti sabbattikadukapadasaṅgahitehi kusalādippabhedehi. Paṭiccasamuppādādīhīti ādi-saddena na kevalaṃ vibhaṅgapāḷiyaṃ āgatā satipaṭṭhānādayova saṅgahitā, atha kho saṅgahādayo samayavimuttādayo ṭhapanādayo tikapaṭṭhānādayo ca saṅgahitāti veditabbaṃ. Pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhamariyasaccantiādīsu pīḷanaṭṭho taṃsamaṅgino sattassa hiṃsanaṃ avipphārikatākaraṇaṃ. Saṅkhataṭṭho samecca saṅgamma sambhūya paccayehi katabhāvo. Santāpaṭṭho dukkhadukkhatādīhi santāpanaṃ paridahanaṃ. Vipariṇāmaṭṭho jarāya maraṇena cāti dvidhā vipariṇāmetabbatā. Samudayassa āyūhanaṭṭho dukkhassa nibbattanavasena sampiṇḍanaṃ. Nidānaṭṭho ‘‘idaṃ taṃ dukkha’’nti nidassentassa viya samuṭṭhāpanaṃ. Saṃyogaṭṭho saṃsāradukkhena saṃyojanaṃ. Palibodhaṭṭho maggādhigamassa nivāraṇaṃ. Nirodhassa nissaraṇaṭṭho sabbūpadhīnaṃ paṭinissaggasabhāvattā tato vinissaṭatā, taṃnissaraṇanimittatā vā. Vivekaṭṭho sabbasaṅkhāravisaṃyuttatā. Asaṅkhataṭṭho kenacipi paccayena anabhisaṅkhatatā. Amataṭṭho niccasabhāvattā maraṇābhāvo, sattānaṃ maraṇābhāvahetutā vā. Maggassa niyyānaṭṭho vaṭṭadukkhato nikkamanaṭṭho. Hetuattho nibbānassa sampāpakabhāvo. Dassanaṭṭho accantasukhumassa nibbānassa sacchikaraṇaṃ. Ādhipateyyaṭṭho catusaccadassane sampayuttānaṃ ādhipaccakaraṇaṃ, ārammaṇādhipatibhāvo vā visesato maggādhipativacanato . Satipi hi jhānādīnaṃ ārammaṇādhipatibhāve ‘‘jhānādhipatino dhammā’’ti evamādiṃ avatvā ‘‘maggādhipatino dhammā’’icceva vuttaṃ, tasmā viññāyati ‘‘atthi maggassa ārammaṇādhipatibhāve viseso’’ti. Eteyeva ca pīḷanādayo soḷasākārāti vuccanti.

    दिब्बब्रह्मअरियविहारेतिआदीसु कसिणादिआरम्मणानि रूपावचरज्झानानि दिब्बविहारो। मेत्तादिज्झानानि ब्रह्मविहारो। फलसमापत्ति अरियविहारो। कामेहि विवेकट्ठकायतावसेन एकीभावो कायविवेको। पठमज्झानादिना नीवरणादीहि विवित्तचित्तता चित्तविवेकोउपधिविवेको निब्बानं। उपधीति चेत्थ चत्तारो उपधी कामुपधि खन्धुपधि किलेसुपधि अभिसङ्खारुपधीति। कामापि हि ‘‘यं पञ्‍च कामगुणे पटिच्‍च उप्पज्‍जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म॰ नि॰ १.१६६) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो उपधीयति एत्थ सुखन्ति इमिना वचनत्थेन ‘‘उपधी’’ति वुच्‍चन्ति, खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतो वुत्तनयेन ‘‘उपधी’’ति वुच्‍चन्ति। इमेहि पन चतूहि उपधीहि विवित्तताय निब्बानं ‘‘उपधिविवेको’’ति वुच्‍चति।

    Dibbabrahmaariyavihāretiādīsu kasiṇādiārammaṇāni rūpāvacarajjhānāni dibbavihāro. Mettādijjhānāni brahmavihāro. Phalasamāpatti ariyavihāro. Kāmehi vivekaṭṭhakāyatāvasena ekībhāvo kāyaviveko. Paṭhamajjhānādinā nīvaraṇādīhi vivittacittatā cittaviveko. Upadhiviveko nibbānaṃ. Upadhīti cettha cattāro upadhī kāmupadhi khandhupadhi kilesupadhi abhisaṅkhārupadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena ‘‘upadhī’’ti vuccanti, khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato vuttanayena ‘‘upadhī’’ti vuccanti. Imehi pana catūhi upadhīhi vivittatāya nibbānaṃ ‘‘upadhiviveko’’ti vuccati.

    सुञ्‍ञताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अरियमग्गो सुञ्‍ञतविमोक्खो। सो हि सुञ्‍ञताय धातुया उप्पन्‍नत्ता सुञ्‍ञतो, किलेसेहि च विमुत्तत्ता विमोक्खो। एतेनेव नयेन अप्पणिहिताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अप्पणिहितविमोक्खो। अनिमित्ताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अनिमित्तविमोक्खो। अथ वा सुञ्‍ञतानुपस्सनासङ्खाताय अनत्तानुपस्सनाय वसेन पटिलद्धो अरियमग्गो आगमनवसेन ‘‘सुञ्‍ञतविमोक्खो’’ति वुच्‍चति। तथा अप्पणिहितानुपस्सनासङ्खाताय दुक्खानुपस्सनाय वसेन पटिलद्धो अप्पणिहितविमोक्खो। अनिमित्तानुपस्सनासङ्खाताय अनिच्‍चानुपस्सनाय वसेन पटिलद्धो ‘‘अनिमित्तविमोक्खो’’ति वेदितब्बो। वुत्तञ्हेतं –

    Suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo suññatavimokkho. So hi suññatāya dhātuyā uppannattā suññato, kilesehi ca vimuttattā vimokkho. Eteneva nayena appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇihitavimokkho. Animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto animittavimokkho. Atha vā suññatānupassanāsaṅkhātāya anattānupassanāya vasena paṭiladdho ariyamaggo āgamanavasena ‘‘suññatavimokkho’’ti vuccati. Tathā appaṇihitānupassanāsaṅkhātāya dukkhānupassanāya vasena paṭiladdho appaṇihitavimokkho. Animittānupassanāsaṅkhātāya aniccānupassanāya vasena paṭiladdho ‘‘animittavimokkho’’ti veditabbo. Vuttañhetaṃ –

    ‘‘अनिच्‍चतो मनसिकरोन्तो अधिमोक्खबहुलो अनिमित्तविमोक्खं पटिलभति, दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो अप्पणिहितविमोक्खं पटिलभति, अनत्ततो मनसिकरोन्तो वेदबहुलो सुञ्‍ञतविमोक्खं पटिलभती’’ति (पटि॰ म॰ १.२२३)।

    ‘‘Aniccato manasikaronto adhimokkhabahulo animittavimokkhaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo appaṇihitavimokkhaṃ paṭilabhati, anattato manasikaronto vedabahulo suññatavimokkhaṃ paṭilabhatī’’ti (paṭi. ma. 1.223).

    अञ्‍ञेति लोकियअभिञ्‍ञादिके।

    Aññeti lokiyaabhiññādike.

    किलेसाभिसङ्खारवसेन भवेसु परिब्भमनं, तञ्‍च तण्हापधानन्ति आह ‘‘तण्हासङ्खातं गमन’’न्ति। वन्तन्ति अरियमग्गमुखेन उग्गिरितं पुन अपच्‍चागमनवसेन छड्डितं। भगवाति वुच्‍चति निरुत्तिनयेनाति दस्सेन्तो आह ‘‘यथा लोके’’तिआदि। यथा लोके निरुत्तिनयेन एकेकपदतो एकेकमक्खरं गहेत्वा ‘‘मेखला’’ति वुत्तं, एवमिधापीति अत्थो। मेहनस्साति गुय्हप्पदेसस्स। खस्साति ओकासस्स।

    Kilesābhisaṅkhāravasena bhavesu paribbhamanaṃ, tañca taṇhāpadhānanti āha ‘‘taṇhāsaṅkhātaṃ gamana’’nti. Vantanti ariyamaggamukhena uggiritaṃ puna apaccāgamanavasena chaḍḍitaṃ. Bhagavāti vuccati niruttinayenāti dassento āha ‘‘yathā loke’’tiādi. Yathā loke niruttinayena ekekapadato ekekamakkharaṃ gahetvā ‘‘mekhalā’’ti vuttaṃ, evamidhāpīti attho. Mehanassāti guyhappadesassa. Khassāti okāsassa.

    अपरो नयो (इतिवु॰ अट्ठ॰ निदानवण्णना) – भागवाति भगवा। भतवाति भगवा। भागे वनीति भगवा। भगे वनीति भगवा। भत्तवाति भगवा। भगे वमीति भगवा। भागे वमीति भगवा।

    Aparo nayo (itivu. aṭṭha. nidānavaṇṇanā) – bhāgavāti bhagavā. Bhatavāti bhagavā. Bhāge vanīti bhagavā. Bhage vanīti bhagavā. Bhattavāti bhagavā. Bhage vamīti bhagavā. Bhāge vamīti bhagavā.

    भागवा भतवा भागे, भगे च वनि भत्तवा।

    Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

    भगे वमि तथा भागे, वमीति भगवा जिनो॥

    Bhage vami tathā bhāge, vamīti bhagavā jino.

    तत्थ कथं भागवाति भगवा? ये ते सीलादयो धम्मक्खन्धा गुणकोट्ठासा, ते अनञ्‍ञसाधारणा निरतिसया तथागतस्स अत्थि उपलब्भन्ति। तथा हिस्स सीलं समाधि पञ्‍ञा विमुत्ति विमुत्तिञाणदस्सनं, हिरी ओत्तप्पं, सद्धा वीरियं, सति सम्पजञ्‍ञं, सीलविसुद्धि दिट्ठिविसुद्धि, समथो विपस्सना, तीणि कुसलमूलानि, तीणि सुचरितानि, तयो सम्मावितक्‍का, तिस्सो अनवज्‍जसञ्‍ञा, तिस्सो धातुयो, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि अरियफलानि, चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकञाणानि, चत्तारो अरियवंसा, चत्तारि वेसारज्‍जञाणानि, पञ्‍च पधानियङ्गानि, पञ्‍चङ्गिको सम्मासमाधि, पञ्‍चञाणिको सम्मासमाधि, पञ्‍चिन्द्रियानि, पञ्‍च बलानि, पञ्‍च निस्सारणीया धातुयो, पञ्‍च विमुत्तायतनञाणानि, पञ्‍च विमुत्तिपरिपाचनीया सञ्‍ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छनिब्बेधभागिया सञ्‍ञा, छ अभिञ्‍ञा, छ असाधारणञाणानि, सत्त अपरिहानीया धम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गानि, सत्त सप्पुरिसधम्मा, सत्त निज्‍जरवत्थूनि, सत्त सञ्‍ञा, सत्तदक्खिणेय्यपुग्गलदेसना, सत्तखीणासवबलदेसना, अट्ठपञ्‍ञापटिलाभहेतुदेसना, अट्ठ सम्मत्तानि, अट्ठलोकधम्मातिक्‍कमो, अट्ठ आरम्भवत्थूनि, अट्ठअक्खणदेसना, अट्ठ महापुरिसवितक्‍का, अट्ठअभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नवसत्तावासदेसना, नव आघातप्पटिविनया, नव सञ्‍ञा, नव नानत्ता, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खधम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्‍काकारा, तेरस धुतगुणा, चुद्दस बुद्धञाणानि, पञ्‍चदस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्‍चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्‍ञास उदयब्बयञाणानि, परोपण्णास कुसलधम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्‍चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्‍चवेक्खणदेसनाञाणानि, तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादयो अनन्तापरिमाणभेदा अनञ्‍ञसाधारणा निरतिसया गुणभागा गुणकोट्ठासा संविज्‍जन्ति उपलब्भन्ति, तस्मा यथावुत्तविभागा गुणभागा अस्स अत्थीति भागवाति वत्तब्बे आकारस्स रस्सत्तं कत्वा ‘‘भगवा’’ति वुत्तो। एवं ताव भागवाति भगवा।

    Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ, hirī ottappaṃ, saddhā vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi diṭṭhivisuddhi, samatho vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, chanibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihānīyā dhammā, satta ariyadhanāni, satta bojjhaṅgāni, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, sattadakkhiṇeyyapuggaladesanā, sattakhīṇāsavabaladesanā, aṭṭhapaññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭhalokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭhaakkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭhaabhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, navasattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaṇṇāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti bhāgavāti vattabbe ākārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

    यस्मा सीलादयो सब्बे, गुणभागा असेसतो।

    Yasmā sīlādayo sabbe, guṇabhāgā asesato;

    विज्‍जन्ति सुगते तस्मा, भगवाति पवुच्‍चति॥

    Vijjanti sugate tasmā, bhagavāti pavuccati.

    कथं भतवाति भगवा? ये ते सब्बलोकहिताय उस्सुक्‍कमापन्‍नेहि मनुस्सत्तादिके अट्ठ धम्मे समोधानेत्वा सम्मासम्बोधिया कतमहाभिनीहारेहि महाबोधिसत्तेहि परिपूरेतब्बा दानपारमी सीलनेक्खम्मपञ्‍ञावीरियखन्तिसच्‍चअधिट्ठानमेत्ताउपेक्खापारमीति दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंस पारमियो, दानादीनि चत्तारि सङ्गहवत्थूनि, चत्तारि अधिट्ठानानि, अत्तपरिच्‍चागो नयनधनरज्‍जपुत्तदारपरिच्‍चागोति पञ्‍च महापरिच्‍चागा, पुब्बयोगो, पुब्बचरिया, धम्मक्खानं, ञातत्थचरिया, लोकत्थचरिया, बुद्धत्थचरियाति एवमादयो सङ्खेपतो वा पुञ्‍ञसम्भारञाणसम्भारा बुद्धकरा धम्मा, ते महाभिनीहारतो पट्ठाय कप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि यथा हानभागिया संकिलेसभागिया ठितिभागिया वा न होन्ति, अथ खो उत्तरुत्तरि विसेसभागियाव होन्ति, एवं सक्‍कच्‍चं निरन्तरं अनवसेसतो भता सम्भता अस्स अत्थीति भतवाति भगवा निरुत्तिनयेन त-कारस्स ग-कारं कत्वा। अथ वा भतवाति तेयेव यथावुत्ते बुद्धकरे धम्मे वुत्तनयेन भरि सम्भरि, परिपूरेसीति अत्थो। एवम्पि भतवाति भगवा।

    Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūretabbā dānapāramī sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramīti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, cattāri adhiṭṭhānāni, attapariccāgo nayanadhanarajjaputtadārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhatthacariyāti evamādayo saṅkhepato vā puññasambhārañāṇasambhārā buddhakarā dhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti bhatavāti bhagavā niruttinayena ta-kārassa ga-kāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakare dhamme vuttanayena bhari sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

    यस्मा सम्बोधिया सब्बे, दानपारमिआदिके।

    Yasmā sambodhiyā sabbe, dānapāramiādike;

    सम्भारे भतवा नाथो, तस्मापि भगवा मतो॥

    Sambhāre bhatavā nātho, tasmāpi bhagavā mato.

    कथं भागे वनीति भगवा? ये ते चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्‍जनकसमापत्तिभागा, ते अनवसेसतो लोकहितत्थं अत्तनो च दिट्ठधम्मसुखविहारत्थं निच्‍चकप्पं वनि भजि सेवि बहुलमकासीति भागे वनीति भगवा। अथ वा अभिञ्‍ञेय्यधम्मेसु कुसलादीसु खन्धादीसु च ये ते परिञ्‍ञेय्यादिवसेन सङ्खेपतो वा चतुब्बिधा अभिसमयभागा, वित्थारतो पन ‘‘चक्खु परिञ्‍ञेय्यं, सोतं परिञ्‍ञेय्यं…पे॰… जरामरणं परिञ्‍ञेय्य’’न्तिआदिना (पटि॰ म॰ १.२१) अनेके परिञ्‍ञेय्यभागा, ‘‘चक्खुस्स समुदयो पहातब्बो…पे॰… जरामरणस्स समुदयो पहातब्बो’’तिआदिना नयेन पहातब्बभागा, ‘‘चक्खुस्स निरोधो…पे॰… जरामरणस्स निरोधो सच्छिकातब्बो’’तिआदिना सच्छिकातब्बभागा, ‘‘चक्खुस्स निरोधगामिनी पटिपदा’’तिआदिना ‘‘चत्तारो सतिपट्ठाना’’तिआदिना च अनेकभेदा भावेतब्बभागा च धम्मा वुत्ता, ते सब्बे वनि भजि यथारहं गोचरभावनासेवनानं वसेन सेवि। एवम्पि भागे वनीति भगवा। अथ वा ये इमे सीलादयो धम्मक्खन्धा सावकेहि साधारणा गुणकोट्ठासा गुणभागा, किन्ति नु खो ते विनेय्यसन्तानेसु पतिट्ठपेय्यन्ति महाकरुणाय वनि अभिपत्थयि, सा चस्स अभिपत्थना यथाधिप्पेतफलावहा अहोसि। एवम्पि भागे वनीति भगवा।

    Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhu pariññeyyaṃ, sotaṃ pariññeyyaṃ…pe… jarāmaraṇaṃ pariññeyya’’ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā nayena pahātabbabhāgā, ‘‘cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā sacchikātabbabhāgā, ‘‘cakkhussa nirodhagāminī paṭipadā’’tiādinā ‘‘cattāro satipaṭṭhānā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā vuttā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te vineyyasantānesu patiṭṭhapeyyanti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

    यस्मा ञेय्यसमापत्ति-गुणभागे तथागतो।

    Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;

    भजि पत्थयि सत्तानं, हिताय भगवा ततो॥

    Bhaji patthayi sattānaṃ, hitāya bhagavā tato.

    कथं भगे वनीति भगवा? समासतो ताव कतपुञ्‍ञेहि पयोगसम्पन्‍नेहि यथाविभवं भजीयन्तीति भगा, लोकियलोकुत्तरसम्पत्तियो। तत्थ लोकिये ताव तथागतो सम्बोधितो पुब्बे बोधिसत्तभूतो परमुक्‍कंसगते वनि भजि सेवि, यत्थ पतिट्ठाय निरवसेसतो बुद्धकरधम्मे समन्‍नानेन्तो बुद्धधम्मे परिपाचेसि। बुद्धभूतो पन ते निरवज्‍जसुखूपसंहिते अनञ्‍ञसाधारणे लोकुत्तरेपि वनि भजि सेवि। वित्तारतो पन पदेसरज्‍जइस्सरियचक्‍कवत्तिसम्पत्तिदेवरज्‍जसम्पत्तिआदिवसेन झानविमोक्खसमाधिसमापत्तिञाणदस्सनमग्गभावनाफलसच्छिकिरियादिउत्तरिमनुस्सधम्मवसेन च अनेकविहिते अनञ्‍ञसाधारणे भगे वनि भजि सेवि। एवं भगे वनीति भगवा।

    Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarasampattiyo. Tattha lokiye tāva tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi. Buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji sevi. Vittārato pana padesarajjaissariyacakkavattisampattidevarajjasampattiādivasena jhānavimokkhasamādhisamāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiuttarimanussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evaṃ bhage vanīti bhagavā.

    या ता सम्पत्तियो लोके, या च लोकुत्तरा पुथु।

    Yā tā sampattiyo loke, yā ca lokuttarā puthu;

    सब्बा ता भजि सम्बुद्धो, तस्मापि भगवा मतो॥

    Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato.

    कथं भत्तवाति भगवा? भत्ता दळ्हभत्तिका अस्स बहू अत्थीति भत्तवा। तथागतो हि महाकरुणासब्बञ्‍ञुतञ्‍ञाणादिअपरिमितनिरुपमप्पभावगुणविसेससमङ्गीभावतो सब्बसत्ताउत्तमो, सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्‍चन्तुपकारिताय द्वत्तिंस महापुरिसलक्खणासीति अनुब्यञ्‍जन ब्यामप्पभादि अनञ्‍ञसाधारणविसेसपटिमण्डितरूपकायताय यथाभुच्‍चगुणाधिगतेन ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तेन लोकत्तयब्यापिना सुविपुलेन सुविसुद्धेन च थुतिघोसेन समन्‍नागतत्ता उक्‍कंसपारमिप्पत्तासु अप्पिच्छतासन्तुट्ठिताआदीसु सुप्पतिट्ठितभावतो दसबलचतुवेसारज्‍जादिनिरतिसयगुणविसेससमङ्गीभावतो च रूपप्पमाणो रूपप्पसन्‍नो, घोसप्पमाणो घोसप्पसन्‍नो, लूखप्पमाणो लूखप्पसन्‍नो, धम्मप्पमाणो धम्मप्पसन्‍नोति एवं चतुप्पमाणिके लोकसन्‍निवासे सब्बथापि पसादावहभावेन समन्तपासादिकत्ता अपरिमाणानं सत्तानं सदेवमनुस्सानं आदरबहुमानगारवायतनताय परमपेमसम्भत्तिट्ठानं। ये चस्स ओवादे पतिट्ठिता अवेच्‍चप्पसादेन समन्‍नागता होन्ति, केनचि असंहारिया तेसं सम्भत्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वाति। तथा हि ते अत्तनो जीवितपअच्‍चागेपि तत्थ पसादं न परिच्‍चजन्ति तस्स वा आणं दळ्हभत्तिभावतो। तेनेवाह –

    Kathaṃ bhattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamappabhāvaguṇavisesasamaṅgībhāvato sabbasattāuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya dvattiṃsa mahāpurisalakkhaṇāsīti anubyañjana byāmappabhādi anaññasādhāraṇavisesapaṭimaṇḍitarūpakāyatāya yathābhuccaguṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhitāādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādiniratisayaguṇavisesasamaṅgībhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye cassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ sambhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vāti. Tathā hi te attano jīvitapaaccāgepi tattha pasādaṃ na pariccajanti tassa vā āṇaṃ daḷhabhattibhāvato. Tenevāha –

    ‘‘यो वे कतञ्‍ञू कतवेदि धीरो,

    ‘‘Yo ve kataññū katavedi dhīro,

    कल्याणमित्तो दळ्हभत्ति च होती’’ति॥ (जा॰ २.१७.७८)।

    Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

    ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्‍ञत्तं, तं मम सावका जीवितहेतुपि नातिक्‍कमन्ती’’ति (उदा॰ ४५; चूळव॰ ३८५) च।

    ‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45; cūḷava. 385) ca.

    एवं भत्तवाति भगवा निरुत्तिनयेन एकस्स त-कारस्स लोपं कत्वा इतरस्स त-कारस्स ग-कारं कत्वा।

    Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ta-kārassa ga-kāraṃ katvā.

    गुणातिसययुत्तस्स, यस्मा लोकहितेसिनो।

    Guṇātisayayuttassa, yasmā lokahitesino;

    सम्भत्ता बहवो सत्थु, भगवा तेन वुच्‍चति॥

    Sambhattā bahavo satthu, bhagavā tena vuccati.

    कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि पुरिमासु जातीसु पारमियो पूरेन्तो भगसङ्खातं सिरिं इस्सरियं यसञ्‍च वमि उग्गिरि, खेळपिण्डं विय अनपेक्खो छड्डयि। तथा हिस्स सोमनस्सकुमारकाले(जा॰ १.१५.२११ आदयो) हत्थिपालकुमारकाले (जा॰ १.१५.३३७ आदयो) अयोघरपण्डितकाले(जा॰ १.१५.३६३ आदयो) मूगपक्खपण्डितकाले (जा॰ २.२२.१ आदयो) चूळसुतसोमकालेति (जा॰ २.१७.१९५ आदयो) एवमादीसु नेक्खम्मपारमीपूरणवसेन देवरज्‍जसदिसाय रज्‍जसिरिया परिच्‍चत्तत्तभावानं पमाणं नत्थि, चरिमत्तभावेपि हत्थगतं चक्‍कवत्तिसिरिं देवलोकाधिपच्‍चसअसं चतुदीपिस्सरियं चक्‍कवत्तिसम्पत्तिसन्‍निस्सयं सत्तरतनसमुज्‍जलं यसञ्‍च तिणायपि अमञ्‍ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरिआदिके भगे वमीति भगवा। अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्‍निस्सया सोभा कप्पट्ठायिभावतो, तेपि भगवा वमि तंनिवासिसत्तावाससमतिक्‍कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति। एवम्पि भगे वमीति भगवा।

    Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi. Tathā hissa somanassakumārakāle(jā. 1.15.211 ādayo) hatthipālakumārakāle (jā. 1.15.337 ādayo) ayogharapaṇḍitakāle(jā. 1.15.363 ādayo) mūgapakkhapaṇḍitakāle (jā. 2.22.1 ādayo) cūḷasutasomakāleti (jā. 2.17.195 ādayo) evamādīsu nekkhammapāramīpūraṇavasena devarajjasadisāya rajjasiriyā pariccattattabhāvānaṃ pamāṇaṃ natthi, carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasaasaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhāyibhāvato, tepi bhagavā vami taṃnivāsisattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.

    चक्‍कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं।

    Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

    पहासि लोकचित्तञ्‍च, सुगतो भगवा ततो॥

    Pahāsi lokacittañca, sugato bhagavā tato.

    कथं भागे वमीति भगवा? भागा नाम सभागधम्मकोट्ठासा, ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन अतीतादिवसेन च अनेकविधा, ते च भगवा सब्बं पपञ्‍चं सब्बं योगं सब्बं गन्थं सब्बं संयोजनं समुच्छिन्दित्वा अमतधातुं समधिगच्छन्तो वमि उग्गिरि, अनपेक्खो छड्डयि न पच्‍चागमि। तथा हेस सब्बत्थकमेव पथविं आपं तेजं वायं, चक्खुं सोतं घानं जिव्हं कायं मनं, रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे, चक्खुविञ्‍ञाणं…पे॰… मनोविञ्‍ञाणं, चक्खुसम्फस्सं…पे॰… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे॰… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्‍ञं…पे॰… मनोसम्फस्सजं सञ्‍ञं, चक्खुसम्फस्सजं चेतनं…पे॰… मनोसम्फस्सजं चेतनं, रूपतण्हं…पे॰… धम्मतण्हं, रूपवितक्‍कं…पे॰… धम्मवितक्‍कं, रूपविचारं…पे॰… धम्मविचारन्तिआदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि, अनपेक्खपरिच्‍चागेन छड्डयि। वुत्तञ्हेतं ‘‘यं तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्‍चागमिस्सतीति नेतं ठानं विज्‍जती’’ति (दी॰ नि॰ २.१८३)। एवम्पि भागे वमीति भगवा। अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्‍जानवज्‍जे हीनपणीते कण्हसुक्‍कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि, अनपेक्खो परिच्‍चजि पजहि, परेसञ्‍च तथत्ताय धम्मं देसेसि। वुत्तम्पि चेतं ‘‘धम्मापि वो, भिक्खवे , पहातब्बा पगेव अधम्मा (म॰ नि॰ २४०)। कुल्‍लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाया’’तिआदि (म॰ नि॰ १.२४०)। एवम्पि भागे वमीति भगवा।

    Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena atītādivasena ca anekavidhā, te ca bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāgami. Tathā hesa sabbatthakameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicārantiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ ‘‘yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī’’ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri, anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ ‘‘dhammāpi vo, bhikkhave , pahātabbā pageva adhammā (ma. ni. 240). Kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’tiādi (ma. ni. 1.240). Evampi bhāge vamīti bhagavā.

    खन्धायतनधातादि धम्मभेदा महेसिना।

    Khandhāyatanadhātādi dhammabhedā mahesinā;

    कण्हा सुक्‍का यतो वन्ता, ततोपि भगवा मतो॥

    Kaṇhā sukkā yato vantā, tatopi bhagavā mato.

    तेन वुत्तं –

    Tena vuttaṃ –

    ‘‘भागवा भतवा भागे, भगे च वनि भत्तवा।

    ‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

    भगे वमि तथा भागे, वमीति भगवा जिनो’’ति॥

    Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

    एत्थ च यस्मा सङ्खेपतो अत्तहितसम्पत्तिपरहितपटिपत्तिवसेन दुविधा बुद्धगुणा, तासु अत्तहितसम्पत्ति पहानसम्पदाञाणसम्पदाभेदतो दुविधा आनुभावसम्पदादीनं तदविनाभावेन तदन्तोगधत्ता। परहितपटिपत्ति पयोगासयभेदतो दुविधा। तत्थ पयोगतो लाभसक्‍कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मूपदेसो, आसयतो पटिविरुद्धेसुपि निच्‍चं हितेसिता ञाणपरिपाककालागमनादिपरहितप्पटिपत्ति। आमिसपटिग्गहणादिनापि अत्थचरिया परहितपअपत्ति होतियेव, तस्मा तेसम्पि विभावनवसेन पाळियं ‘‘अरह’’न्तिआदीनं पदानं गहणं वेदितब्बं।

    Ettha ca yasmā saṅkhepato attahitasampattiparahitapaṭipattivasena duvidhā buddhaguṇā, tāsu attahitasampatti pahānasampadāñāṇasampadābhedato duvidhā ānubhāvasampadādīnaṃ tadavinābhāvena tadantogadhattā. Parahitapaṭipatti payogāsayabhedato duvidhā. Tattha payogato lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammūpadeso, āsayato paṭiviruddhesupi niccaṃ hitesitā ñāṇaparipākakālāgamanādiparahitappaṭipatti. Āmisapaṭiggahaṇādināpi atthacariyā parahitapaapatti hotiyeva, tasmā tesampi vibhāvanavasena pāḷiyaṃ ‘‘araha’’ntiādīnaṃ padānaṃ gahaṇaṃ veditabbaṃ.

    तत्थ अरहन्ति इमिना पदेन पहानसम्पदावसेन भगवतो अत्तहितसम्पत्ति विभाविता, सम्मासम्बुद्धो लोकविदूति च इमेहि पदेहि ञाणसम्पदावसेन। ननु च ‘‘लोकविदू’’ति इमिनापि सम्मासम्बुद्धता विभावीयतीति? सच्‍चं विभावीयति, अत्थि पन विसेसो ‘‘सम्मासम्बुद्धो’’ति इमिना सब्बञ्‍ञुतञ्‍ञाणानुभावो विभावितो, ‘‘लोकविदू’’ति पन इमिना आसयानुसयञाणादीनम्पि आनुभावो विभावितोति। विज्‍जाचरणसम्पन्‍नोति इमिना सब्बापि भगवतो अत्तहितसम्पत्ति विभाविता। सुगतोति पन इमिना समुदागमतो पट्ठाय भगवतो अत्तहितसम्पत्ति परहितपटिपत्ति च विभाविता। अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानन्ति इमेहि पदेहि भगवतो परहितपटिपत्ति विभाविता। बुद्धोति इमिना भगवतो अत्तहितसम्पत्ति परहितपटिपत्ति च विभाविता। एवञ्‍च कत्वा ‘‘सम्मासम्बुद्धो’’ति वत्वा ‘‘बुद्धो’’ति वचनं समत्थितं होति। तेनेवाह ‘‘अत्तनापि बुज्झि, अञ्‍ञेपि सत्ते बोधेसी’’तिआदि । भगवाति च इमिनापि समुदागमतो पट्ठाय भगवतो सब्बा अत्तहितसम्पत्ति परहितपटिपत्ति च विभाविता।

    Tattha arahanti iminā padena pahānasampadāvasena bhagavato attahitasampatti vibhāvitā, sammāsambuddho lokavidūti ca imehi padehi ñāṇasampadāvasena. Nanu ca ‘‘lokavidū’’ti imināpi sammāsambuddhatā vibhāvīyatīti? Saccaṃ vibhāvīyati, atthi pana viseso ‘‘sammāsambuddho’’ti iminā sabbaññutaññāṇānubhāvo vibhāvito, ‘‘lokavidū’’ti pana iminā āsayānusayañāṇādīnampi ānubhāvo vibhāvitoti. Vijjācaraṇasampannoti iminā sabbāpi bhagavato attahitasampatti vibhāvitā. Sugatoti pana iminā samudāgamato paṭṭhāya bhagavato attahitasampatti parahitapaṭipatti ca vibhāvitā. Anuttaro purisadammasārathi satthā devamanussānanti imehi padehi bhagavato parahitapaṭipatti vibhāvitā. Buddhoti iminā bhagavato attahitasampatti parahitapaṭipatti ca vibhāvitā. Evañca katvā ‘‘sammāsambuddho’’ti vatvā ‘‘buddho’’ti vacanaṃ samatthitaṃ hoti. Tenevāha ‘‘attanāpi bujjhi, aññepi satte bodhesī’’tiādi . Bhagavāti ca imināpi samudāgamato paṭṭhāya bhagavato sabbā attahitasampatti parahitapaṭipatti ca vibhāvitā.

    अपरो नयो – हेतुफलसत्तुपकारवसेन सङ्खेपतो तिविधा बुद्धगुणा। तत्थ अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो लोकविदूति इमेहि पदेहि फलसम्पत्तिवसेन बुद्धगुणा विभाविता। अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानन्ति इमेहि सत्तुपकारवसेन बुद्धगुणा पकासिता। बुद्धोति इमिना फलवसेन सत्तुपकारवसेन च बुद्धगुणा विभाविता। सुगतो भगवाति पन इमेहि पदेहि हेतुफलसत्तुपकारवसेन बुद्धगुणा विभाविताति वेदितब्बं।

    Aparo nayo – hetuphalasattupakāravasena saṅkhepato tividhā buddhaguṇā. Tattha arahaṃ sammāsambuddho vijjācaraṇasampanno lokavidūti imehi padehi phalasampattivasena buddhaguṇā vibhāvitā. Anuttaro purisadammasārathi satthā devamanussānanti imehi sattupakāravasena buddhaguṇā pakāsitā. Buddhoti iminā phalavasena sattupakāravasena ca buddhaguṇā vibhāvitā. Sugato bhagavāti pana imehi padehi hetuphalasattupakāravasena buddhaguṇā vibhāvitāti veditabbaṃ.

    सो इमं लोकन्तिआदीसु सो भगवाति यो ‘‘अरह’’न्तिआदिना कित्तितगुणो, सो भगवा। इमं लोकन्ति नयिदं महाजनस्स सम्मुखामत्तं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं ‘‘सदेवक’’न्तिआदि वुत्तं। तेनाह ‘‘इदानि वत्तब्बं निदस्सेती’’ति। पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता। सदेवकवचनेन पञ्‍चकामावचरदेवग्गहणं पारिसेसञायेनाति वेदितब्बं इतरेसं पदन्तरेहि सङ्गहितत्ता। सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो। समारकवचनेन छट्ठकामावचरदेवग्गहणं पच्‍चासत्तिञायेनाति दट्ठब्बं। तत्थ हि सो जातो तंनिवासी च। सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो। पच्‍चत्थिका…पे॰… समणब्राह्मणग्गहणन्ति निदस्सनमत्तमेतं अपच्‍चत्थिकानं असमिताबाहितपापानञ्‍च समणब्राह्मणानं सस्समणब्राह्मणीवचनेन गहितत्ता। कामं ‘‘सदेवक’’न्तिआदिविसेसनानं वसेन सत्तविसयो लोकसद्दोति विञ्‍ञायति तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति। सदेवकादिवचनेन उपपत्तिदेवानं, सस्समणब्राह्मणीवचनेन विसुद्धिदेवानञ्‍च गहितत्ता आह ‘‘सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहण’’न्ति। तत्थ सम्मुतिदेवा राजानो। अवसेसमनुस्सग्गहणन्ति समणब्राह्मणेहि अवसेसमनुस्सग्गहणं। तीहि पदेहीति सदेवकसमारकसबर्ह्मकवचनेहि। द्वीहीति सस्समणब्राह्मणिं सदेवमनुस्सन्ति इमेहि द्वीहि पदेहि।

    So imaṃ lokantiādīsu so bhagavāti yo ‘‘araha’’ntiādinā kittitaguṇo, so bhagavā. Imaṃ lokanti nayidaṃ mahājanassa sammukhāmattaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ. Tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ pārisesañāyenāti veditabbaṃ itaresaṃ padantarehi saṅgahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyenāti daṭṭhabbaṃ. Tattha hi so jāto taṃnivāsī ca. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthikā…pe… samaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ sassamaṇabrāhmaṇīvacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti. Sadevakādivacanena upapattidevānaṃ, sassamaṇabrāhmaṇīvacanena visuddhidevānañca gahitattā āha ‘‘sadevamanussavacanena sammutidevaavasesamanussaggahaṇa’’nti. Tattha sammutidevā rājāno. Avasesamanussaggahaṇanti samaṇabrāhmaṇehi avasesamanussaggahaṇaṃ. Tīhi padehīti sadevakasamārakasabarhmakavacanehi. Dvīhīti sassamaṇabrāhmaṇiṃ sadevamanussanti imehi dvīhi padehi.

    अरूपी सत्ता अत्तनो आनेञ्‍जविहारेन विहरन्ता दिब्बन्तीति देवाति इमं निब्बचनं लभन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरलोको गहितो’’ति। तेनेवाह भगवा ‘‘आकासानञ्‍चायतनूपगानं देवानं सहब्यत’’न्तिआदि (अ॰ नि॰ ३.११७)। छकामावचरदेवलोकस्स सविसेसं मारस्स वसे वत्तनतो आह ‘‘समारकग्गहणेन छकामावचरदेवलोको’’ति । अरूपीब्रह्मलोकस्स विसुं गहितत्ता आह ‘‘रूपी ब्रह्मलोको’’ति। चतुपरिसवसेनाति खत्तियपरिसा, ब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मपरिसाति इमासु अट्ठसु परिसासु खत्तियादिचतुपरिसवसेन। इतरा पन चतस्सो परिसा समारकग्गहणेन गहिता एवाति।

    Arūpī sattā attano āneñjavihārena viharantā dibbantīti devāti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaraloko gahito’’ti. Tenevāha bhagavā ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’ntiādi (a. ni. 3.117). Chakāmāvacaradevalokassa savisesaṃ mārassa vase vattanato āha ‘‘samārakaggahaṇena chakāmāvacaradevaloko’’ti . Arūpībrahmalokassa visuṃ gahitattā āha ‘‘rūpī brahmaloko’’ti. Catuparisavasenāti khattiyaparisā, brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsu aṭṭhasu parisāsu khattiyādicatuparisavasena. Itarā pana catasso parisā samārakaggahaṇena gahitā evāti.

    कथं पनेत्थ चतुपरिसवसेन मनुस्सलोको गहितो? ‘‘सस्समणब्राह्मणि’’न्ति इमिना समणपरिसा ब्राह्मणपरिसा च गहिता होन्ति, ‘‘सदेवमनुस्स’’न्ति इमिना खत्तियपरिसा गहपतिपरिसा च गहिता, ‘‘पज’’न्ति इमिना पन इमायेव चतस्सो परिसा वुत्ता, चतुपरिससङ्खातं पजन्ति वुत्तं होति, कथं पन सम्मुतिदेवेहि सह मनुस्सलोको गहितो? एत्थापि ‘‘सस्समणब्राह्मणि’’न्ति इमिना समणब्राह्मणा गहिता, ‘‘सदेवमनुस्स’’न्ति इमिना सम्मुतिदेवसङ्खाता खत्तिया, गहपतिसुद्दसङ्खाता अवसेसमनुस्सा च गहिता होन्ति। इतो पन अञ्‍ञेसं मनुस्ससत्तानं अभावतो ‘‘पज’’न्ति इमिना चतूहि पकारेहि ठिता एतेयेव मनुस्ससत्ता वुत्ताति दट्ठब्बं। एवं विकप्पद्वयेपि पजाग्गहणेन चतुपरिसादिवसेन ठितानं मनुस्सानंयेव गहितत्ता इदानि ‘‘पज’’न्ति इमिना अवसेससत्ते सङ्गहेत्वा दस्सेतुकामो आह ‘‘अवसेससब्बसत्तलोको वा’’ति। तत्थ नागगरुळादिवसेन अवसेससत्तलोको वेदितब्बो। एत्थापि चतुपरिसवसेन सम्मुतिदेवेहि वा सह अवसेससब्बसत्तलोको वाति योजेतब्बं। चतुपरिससहितो अवसेससुद्धनागसुपण्णनेरयिकादिसत्तलोको, चतुधा ठितमनुस्ससहितो वा अवसेसनागसुपण्णनेरयिकादिसत्तलोको गहितोति वुत्तं होति।

    Kathaṃ panettha catuparisavasena manussaloko gahito? ‘‘Sassamaṇabrāhmaṇi’’nti iminā samaṇaparisā brāhmaṇaparisā ca gahitā honti, ‘‘sadevamanussa’’nti iminā khattiyaparisā gahapatiparisā ca gahitā, ‘‘paja’’nti iminā pana imāyeva catasso parisā vuttā, catuparisasaṅkhātaṃ pajanti vuttaṃ hoti, kathaṃ pana sammutidevehi saha manussaloko gahito? Etthāpi ‘‘sassamaṇabrāhmaṇi’’nti iminā samaṇabrāhmaṇā gahitā, ‘‘sadevamanussa’’nti iminā sammutidevasaṅkhātā khattiyā, gahapatisuddasaṅkhātā avasesamanussā ca gahitā honti. Ito pana aññesaṃ manussasattānaṃ abhāvato ‘‘paja’’nti iminā catūhi pakārehi ṭhitā eteyeva manussasattā vuttāti daṭṭhabbaṃ. Evaṃ vikappadvayepi pajāggahaṇena catuparisādivasena ṭhitānaṃ manussānaṃyeva gahitattā idāni ‘‘paja’’nti iminā avasesasatte saṅgahetvā dassetukāmo āha ‘‘avasesasabbasattaloko vā’’ti. Tattha nāgagaruḷādivasena avasesasattaloko veditabbo. Etthāpi catuparisavasena sammutidevehi vā saha avasesasabbasattaloko vāti yojetabbaṃ. Catuparisasahito avasesasuddhanāgasupaṇṇanerayikādisattaloko, catudhā ṭhitamanussasahito vā avasesanāgasupaṇṇanerayikādisattaloko gahitoti vuttaṃ hoti.

    एत्तावता भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसो लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तं। तत्थ उक्‍कट्ठपरिच्छेदतोति उक्‍कंसगतिविजाननेन। पञ्‍चसु हि गतीसु देवगतिपरियापन्‍नाव सेट्ठा, तत्थापि अरूपिनो दूरसमुस्सारितकिलेसदुक्खताय सन्तपणीतआनेञ्‍जविहारसमङ्गिताय अतिविय दीघायुकतायाति एवमादीहि विसेसेहि अतिविय उक्‍कट्ठा। ब्रह्मा महानुभावोति दससहस्सियं महाब्रह्मुनो वसेन वदति। ‘‘उक्‍कट्ठपरिच्छेदतो’’ति हि वुत्तं। अनुत्तरन्ति सेट्ठं नवलोकुत्तरं। अनुसन्धिक्‍कमोति अत्थानञ्‍चेव पदानञ्‍च अनुसन्धानुक्‍कमो। पोराणा पनेत्थ एवं वण्णयन्ति – सदेवकन्ति देवताहि सद्धिं अवसेसं लोकं। समारकन्ति मारेन सद्धिं अवसेसं लोकं। सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसं लोकं। एवं सब्बेपि तिभवूपगे सत्ते देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु पक्खिपित्वा पुन द्वीहि पदेहि परियादियन्तो ‘‘सस्समणब्राह्मणिं पजं सदेवमनुस्स’’न्ति आह। एवं पञ्‍चहिपि पदेहि सदेवकत्तादिना तेन तेन पकारेन तेधातुकमेव परियादिन्‍नन्ति।

    Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagativijānanena. Pañcasu hi gatīsu devagatipariyāpannāva seṭṭhā, tatthāpi arūpino dūrasamussāritakilesadukkhatāya santapaṇītaāneñjavihārasamaṅgitāya ativiya dīghāyukatāyāti evamādīhi visesehi ativiya ukkaṭṭhā. Brahmā mahānubhāvoti dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi vuttaṃ. Anuttaranti seṭṭhaṃ navalokuttaraṃ. Anusandhikkamoti atthānañceva padānañca anusandhānukkamo. Porāṇā panettha evaṃ vaṇṇayanti – sadevakanti devatāhi saddhiṃ avasesaṃ lokaṃ. Samārakanti mārena saddhiṃ avasesaṃ lokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesaṃ lokaṃ. Evaṃ sabbepi tibhavūpage satte devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi ‘‘sadevaka’’ntiādīsu tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto ‘‘sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussa’’nti āha. Evaṃ pañcahipi padehi sadevakattādinā tena tena pakārena tedhātukameva pariyādinnanti.

    अभिञ्‍ञाति यकारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह ‘‘अभिञ्‍ञाय अधिकेन ञाणेन ञत्वा’’ति। अनुमानादिपटिक्खेपोति अनुमानउपमानअत्थापत्तिआदिपटिक्खेपो एकप्पमाणत्ता। सब्बत्थ अप्पटिहतञाणचारताय हि सब्बपच्‍चक्खा बुद्धा भगवन्तो। अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं। तेन वीथिमिस्सापि कदाचि भगवतो धम्मदेसना होतीति हित्वापीति पिसद्दग्गहणं। भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्‍चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्‍जति, यथापरिच्छेदञ्‍च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति। अप्पं वा बहुं वा देसेन्तोति उग्घटितञ्‍ञुस्स वसेन अप्पं वा, विपञ्‍चितञ्‍ञुस्स नेय्यस्स वा वसेन बहुं वा देसेन्तो। आदिकल्याणादिप्पकारमेव देसेतीति आदिम्हिपि कल्याणं भद्दकं अनवज्‍जमेव कत्वा देसेति। मज्झेपि परियोसानेपि कल्याणं भद्दकं अनवज्‍जमेव कत्वा देसेतीति वुत्तं होति। धम्मस्स हि कल्याणता निय्यानिकताय निय्यानिकता च सब्बसो अनवज्‍जभावेन।

    Abhiññāti yakāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaupamānaatthāpattiādipaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbapaccakkhā buddhā bhagavanto. Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Tena vīthimissāpi kadāci bhagavato dhammadesanā hotīti hitvāpīti pisaddaggahaṇaṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Appaṃ vā bahuṃ vā desentoti ugghaṭitaññussa vasena appaṃ vā, vipañcitaññussa neyyassa vā vasena bahuṃ vā desento. Ādikalyāṇādippakārameva desetīti ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti. Majjhepi pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti. Dhammassa hi kalyāṇatā niyyānikatāya niyyānikatā ca sabbaso anavajjabhāvena.

    समन्तभद्दकत्ताति सब्बभागेहि सुन्दरत्ता। धम्मस्साति परियत्तिधम्मस्स। किञ्‍चापि अवयवविनिमुत्तो समुदायो नाम परमत्थतो कोचि नत्थि, येसु पन अवयवेसु समुदायरूपेन अपेक्खितेसु गाथाति समञ्‍ञा, तं ततो भिन्‍नं विय कत्वा संसामिवोहारं आरोपेत्वा दस्सेन्तो ‘‘पठमपादेन आदिकल्याणा’’तिआदिमाह। एकानुसन्धिकन्ति इदं नातिबहुविभागं यथानुसन्धिना एकानुसन्धिकं सन्धाय वुत्तं। इतरस्स पन तेनेव देसेतब्बधम्मविभागेन आदिमज्झपरियोसानभागा लब्भन्तीति। निदानेनाति आनन्दत्थेरेन ठपितकालदेसदेसकपरिसादिअपदिसनलक्खणेन निदानगन्थेन। निगमेनाति ‘‘इदमवोचा’’तिआदिकेन ‘‘इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्त’’न्ति वा यथावुत्तत्थनिगमनेन। सङ्गीतिकारकेहि ठपितानिपि हि निदाननिगमनानि दस्सेत्वा तीणि पिटकानि सत्थु देसनाय अनुविधानतो तदन्तोगधानेव। तेनेव दीघनिकायट्ठकथायं ‘‘एकानुसन्धिकस्स सुत्तस्स निदानं आदि, इदमवोचाति परियोसानं, उभिन्‍नमन्तरा मज्झ’’न्ति (दी॰ नि॰ अट्ठ॰ १.१९०) वुत्तं।

    Samantabhaddakattāti sabbabhāgehi sundarattā. Dhammassāti pariyattidhammassa. Kiñcāpi avayavavinimutto samudāyo nāma paramatthato koci natthi, yesu pana avayavesu samudāyarūpena apekkhitesu gāthāti samaññā, taṃ tato bhinnaṃ viya katvā saṃsāmivohāraṃ āropetvā dassento ‘‘paṭhamapādena ādikalyāṇā’’tiādimāha. Ekānusandhikanti idaṃ nātibahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ sandhāya vuttaṃ. Itarassa pana teneva desetabbadhammavibhāgena ādimajjhapariyosānabhāgā labbhantīti. Nidānenāti ānandattherena ṭhapitakāladesadesakaparisādiapadisanalakkhaṇena nidānaganthena. Nigamenāti ‘‘idamavocā’’tiādikena ‘‘iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti vā yathāvuttatthanigamanena. Saṅgītikārakehi ṭhapitānipi hi nidānanigamanāni dassetvā tīṇi piṭakāni satthu desanāya anuvidhānato tadantogadhāneva. Teneva dīghanikāyaṭṭhakathāyaṃ ‘‘ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnamantarā majjha’’nti (dī. ni. aṭṭha. 1.190) vuttaṃ.

    एवं सुत्तन्तपिटकवसेन धम्मस्स आदिकल्याणादितं दस्सेत्वा इदानि तीणि पिटकानि एकज्झं गहेत्वा तं दस्सेतुं ‘‘सकलोपी’’तिआदि वुत्तं। तत्थ सासनधम्मोति –

    Evaṃ suttantapiṭakavasena dhammassa ādikalyāṇāditaṃ dassetvā idāni tīṇi piṭakāni ekajjhaṃ gahetvā taṃ dassetuṃ ‘‘sakalopī’’tiādi vuttaṃ. Tattha sāsanadhammoti –

    ‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।

    ‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

    सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति॥ (दी॰ नि॰ २.९०; ध॰ प॰ १८३; नेत्ति॰ ३०, ५०) –

    Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183; netti. 30, 50) –

    एवं वुत्तस्स सत्थुसासनस्स पकासको परियत्तिधम्मो। सीलमूलकत्ता सासनस्स ‘‘सीलेन आदिकल्याणो’’ति वुत्तं। समथादीनं सासनसम्पत्तिया वेमज्झभावतो आह ‘‘समथविपस्सनामग्गफलेहि मज्झेकल्याणो’’ति। निब्बानाधिगमतो उत्तरि करणीयाभावतो वुत्तं ‘‘निब्बानेन परियोसानकल्याणो’’ति। सासने सम्मापटिपत्ति नाम पञ्‍ञाय होति, तस्सा च सीलं समाधि च मूलन्ति आह ‘‘सीलसमाधीहि वा आदिकल्याणो’’ति। पञ्‍ञा पन अनुबोधपअवेधवसेन दुविधाति तदुभयम्पि गण्हन्तो ‘‘विपस्सनामग्गेहि मज्झेकल्याणो’’ति आह। तस्सा निप्फत्तिफलकिच्‍चं निब्बानसच्छिकिरिया, ततो परं कत्तब्बं नत्थीति दस्सेन्तो आह ‘‘फलनिब्बानेहि परियोसानकल्याणो’’ति। फलग्गहणेन वा सउपादिसेसं निब्बानमाह, इतरेन इतरं तदुभयञ्‍च सासनसम्पत्तिया ओसानन्ति आह ‘‘फलनिब्बानेहि परियोसानकल्याणो’’ति।

    Evaṃ vuttassa satthusāsanassa pakāsako pariyattidhammo. Sīlamūlakattā sāsanassa ‘‘sīlena ādikalyāṇo’’ti vuttaṃ. Samathādīnaṃ sāsanasampattiyā vemajjhabhāvato āha ‘‘samathavipassanāmaggaphalehi majjhekalyāṇo’’ti. Nibbānādhigamato uttari karaṇīyābhāvato vuttaṃ ‘‘nibbānena pariyosānakalyāṇo’’ti. Sāsane sammāpaṭipatti nāma paññāya hoti, tassā ca sīlaṃ samādhi ca mūlanti āha ‘‘sīlasamādhīhivā ādikalyāṇo’’ti. Paññā pana anubodhapaavedhavasena duvidhāti tadubhayampi gaṇhanto ‘‘vipassanāmaggehi majjhekalyāṇo’’ti āha. Tassā nipphattiphalakiccaṃ nibbānasacchikiriyā, tato paraṃ kattabbaṃ natthīti dassento āha ‘‘phalanibbānehi pariyosānakalyāṇo’’ti. Phalaggahaṇena vā saupādisesaṃ nibbānamāha, itarena itaraṃ tadubhayañca sāsanasampattiyā osānanti āha ‘‘phalanibbānehi pariyosānakalyāṇo’’ti.

    बुद्धसुबोधिताय वा आदिकल्याणोति बुद्धस्स सुबोधिता सम्मासम्बुद्धता, ताय आदिकल्याणो तप्पभवत्ता। सब्बसो संकिलेसप्पहानं वोदानपारिपूरी च धम्मसुधम्मता, ताय मज्झेकल्याणो तंसरीरत्ता। सत्थारा यथानुसिट्ठं तथा पटिपत्ति सङ्घसुप्पटिपत्ति, ताय परियोसानकल्याणो ताय सासनस्स लोके सुप्पतिट्ठितभावतो। न्ति सासनधम्मं। तथत्तायाति यथत्ताय भगवता धम्मो देसितो, तथत्ताय तथभावाय। सो पन अभिसम्बोधि पच्‍चेकबोधि सावकबोधीति तिविधो इतो अञ्‍ञथा निब्बानाधिगमस्स अभावतो। तत्थ सब्बगुणेहि अग्गभावतो इतरबोधिद्वयमूलताय च पठमाय बोधिया आदिकल्याणता, गुणेहि वेमज्झभावतो दुतियाय मज्झेकल्याणता, तदुभयताय वा वोसानताय च सासनधम्मस्स ततियाय परियोसानकल्याणता वुत्ता।

    Buddhasubodhitāya vā ādikalyāṇoti buddhassa subodhitā sammāsambuddhatā, tāya ādikalyāṇo tappabhavattā. Sabbaso saṃkilesappahānaṃ vodānapāripūrī ca dhammasudhammatā, tāya majjhekalyāṇo taṃsarīrattā. Satthārā yathānusiṭṭhaṃ tathā paṭipatti saṅghasuppaṭipatti, tāya pariyosānakalyāṇo tāya sāsanassa loke suppatiṭṭhitabhāvato. Tanti sāsanadhammaṃ. Tathattāyāti yathattāya bhagavatā dhammo desito, tathattāya tathabhāvāya. So pana abhisambodhi paccekabodhi sāvakabodhīti tividho ito aññathā nibbānādhigamassa abhāvato. Tattha sabbaguṇehi aggabhāvato itarabodhidvayamūlatāya ca paṭhamāya bodhiyā ādikalyāṇatā, guṇehi vemajjhabhāvato dutiyāya majjhekalyāṇatā, tadubhayatāya vā vosānatāya ca sāsanadhammassa tatiyāya pariyosānakalyāṇatā vuttā.

    एसोति सासनधम्मो। नीवरणविक्खम्भनतोति विमुत्तायतनसीसे ठत्वा सद्धम्मं सुणन्तस्स नीवरणानं विक्खम्भनसब्भावतो। वुत्तञ्हेतं –

    Esoti sāsanadhammo. Nīvaraṇavikkhambhanatoti vimuttāyatanasīse ṭhatvā saddhammaṃ suṇantassa nīvaraṇānaṃ vikkhambhanasabbhāvato. Vuttañhetaṃ –

    ‘‘यथा यथावुसो, भिक्खुनो सत्था वा धम्मं देसेति, अञ्‍ञतरो वा गरुट्ठानीयो सब्रह्मचारी, तथा तथा सो तत्थ लभति अत्थवेदं लभति धम्मवेद’’न्ति।

    ‘‘Yathā yathāvuso, bhikkhuno satthā vā dhammaṃ deseti, aññataro vā garuṭṭhānīyo sabrahmacārī, tathā tathā so tattha labhati atthavedaṃ labhati dhammaveda’’nti.

    ‘‘यस्मिं , भिक्खवे, समये अरियसावको ओहितसोतो धम्मं सुणाति, पञ्‍चस्स नीवरणानि तस्मिं समये पहीनानि होन्ती’’ति –

    ‘‘Yasmiṃ , bhikkhave, samaye ariyasāvako ohitasoto dhammaṃ suṇāti, pañcassa nīvaraṇāni tasmiṃ samaye pahīnāni hontī’’ti –

    च आदि। समथविपस्सनासुखावहनतोति समथसुखस्स विपस्सनासुखस्स च सम्पापनतो। वुत्तम्पि चेतं ‘‘सो विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुख’’न्तिआदि, तथा –

    Ca ādi. Samathavipassanāsukhāvahanatoti samathasukhassa vipassanāsukhassa ca sampāpanato. Vuttampi cetaṃ ‘‘so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukha’’ntiādi, tathā –

    ‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं।

    ‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

    लभती पीतिपामोज्‍जं, अमतं तं विजानतं॥

    Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

    अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति च॥ (ध॰ प॰ ३७४-३७३)।

    Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti ca. (dha. pa. 374-373);

    तथा पटिपन्‍नोति यथा समथविपस्सनासुखं आवहति, यथा वा सत्थारा अनुसिट्ठं, तथा पटिपन्‍नो सासनधम्मो। तादिभावावहनतोति छळङ्गुपेक्खावसेन इट्ठादीसु तादिभावस्स लोकधम्मेहि अनुपलेपस्स आवहनतो। नाथप्पभवत्ताति पभवति एतस्माति पभवो, उप्पत्तिट्ठानं, नाथोव पभवो एतस्साति नाथप्पभवो, तस्स भावो नाथप्पभवत्तं, तस्मा सासनधम्मस्स नाथहेतुकत्ताति अत्थो। अत्थसुद्धिया मज्झेकल्याणोति निरुपक्‍किलेसताय निय्यानिकता अत्थसुद्धि, ताय मज्झेकल्याणो। किच्‍चसुद्धिया परियोसानकल्याणोति सुप्पटिपत्तिसङ्खातकिच्‍चस्स सुद्धिया परियोसानकल्याणो सुप्पटिपत्तिपरियोसानत्ता सासनधम्मस्स। यथावुत्तमत्थं निगमेन्तो आह ‘‘तस्मा’’तिआदि।

    Tathā paṭipannoti yathā samathavipassanāsukhaṃ āvahati, yathā vā satthārā anusiṭṭhaṃ, tathā paṭipanno sāsanadhammo. Tādibhāvāvahanatoti chaḷaṅgupekkhāvasena iṭṭhādīsu tādibhāvassa lokadhammehi anupalepassa āvahanato. Nāthappabhavattāti pabhavati etasmāti pabhavo, uppattiṭṭhānaṃ, nāthova pabhavo etassāti nāthappabhavo, tassa bhāvo nāthappabhavattaṃ, tasmā sāsanadhammassa nāthahetukattāti attho. Atthasuddhiyā majjhekalyāṇoti nirupakkilesatāya niyyānikatā atthasuddhi, tāya majjhekalyāṇo. Kiccasuddhiyā pariyosānakalyāṇoti suppaṭipattisaṅkhātakiccassa suddhiyā pariyosānakalyāṇo suppaṭipattipariyosānattā sāsanadhammassa. Yathāvuttamatthaṃ nigamento āha ‘‘tasmā’’tiādi.

    सासनब्रह्मचरियन्तिआदीसु अविसेसेन तिस्सो सिक्खा सकलो च तन्तिधम्मो सासनब्रह्मचरियं। यं सन्धाय वुत्तं ‘‘कतमेसानं खो, भन्ते, बुद्धानं भगवन्तानं ब्रह्मचरियं न चिरट्ठितिकमहोसी’’तिआदि (पारा॰ १८)। अरियो अट्ठङ्गिको मग्गो मग्गब्रह्मचरियं। यं सन्धाय वुत्तं ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीय’’न्ति (पारा॰ १४)। यथानुरूपन्ति यथारहं। सिक्खत्तयसङ्गहञ्हि सासनब्रह्मचरियं अत्थसम्पत्तिया सात्थं, तथा मग्गब्रह्मचरियं। इतरं पन तन्तिधम्मसङ्खातं सासनब्रह्मचरियं यथावुत्तेनत्थेन सात्थं सब्यञ्‍जनञ्‍च। अत्थसम्पत्तियाति सम्पन्‍नत्थताय। सम्पत्तिअत्थो हि इध सहसद्दो। ब्यञ्‍जनसम्पत्तियाति एत्थापि एसेव नयो। यस्स हि यागुभत्तादिइत्थिपुरिसादिवण्णनानिस्सिता देसना होति, न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय। भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति, तस्मा ‘‘अत्थसम्पत्तिया सात्थं देसेती’’ति वुच्‍चति । यस्स पन देसना सिथिलधनितादिभेदेसु ब्यञ्‍जनेसु एकप्पकारेनेव द्विप्पकारेनेव वा ब्यञ्‍जनेन युत्तताय एकब्यञ्‍जनादियुत्ता वा दमिळभासा विय, विवटकरणताय ओट्ठे अफुसापेत्वा उच्‍चारेतब्बतो सब्बनिरोट्ठब्यञ्‍जना वा किरातभासा विय, सब्बत्थेव विस्सज्‍जनीययुत्तताय सब्बविस्सट्ठब्यञ्‍जना वा यवनभासा विय, सब्बत्थेव सानुसारताय सब्बनिग्गहीतब्यञ्‍जना वा पादसिकादि मिलक्खुभासा विय, तस्स ब्यञ्‍जनपारिपूरिया अभावतो अब्यञ्‍जना नाम देसना होति। सब्बापि हि एसा ब्यञ्‍जनेकदेसवसेनेव पवत्तिया अपरिपुण्णब्यञ्‍जनाति कत्वा ‘‘अब्यञ्‍जना’’ति वुच्‍चति। भगवा पन –

    Sāsanabrahmacariyantiādīsu avisesena tisso sikkhā sakalo ca tantidhammo sāsanabrahmacariyaṃ. Yaṃ sandhāya vuttaṃ ‘‘katamesānaṃ kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikamahosī’’tiādi (pārā. 18). Ariyo aṭṭhaṅgiko maggo maggabrahmacariyaṃ. Yaṃ sandhāya vuttaṃ ‘‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīya’’nti (pārā. 14). Yathānurūpanti yathārahaṃ. Sikkhattayasaṅgahañhi sāsanabrahmacariyaṃ atthasampattiyā sātthaṃ, tathā maggabrahmacariyaṃ. Itaraṃ pana tantidhammasaṅkhātaṃ sāsanabrahmacariyaṃ yathāvuttenatthena sātthaṃ sabyañjanañca. Atthasampattiyāti sampannatthatāya. Sampattiattho hi idha sahasaddo. Byañjanasampattiyāti etthāpi eseva nayo. Yassa hi yāgubhattādiitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti, tasmā ‘‘atthasampattiyā sātthaṃ desetī’’ti vuccati . Yassa pana desanā sithiladhanitādibhedesu byañjanesu ekappakāreneva dvippakāreneva vā byañjanena yuttatāya ekabyañjanādiyuttā vā damiḷabhāsā viya, vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbaniroṭṭhabyañjanā vā kirātabhāsā viya, sabbattheva vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā vā yavanabhāsā viya, sabbattheva sānusāratāya sabbaniggahītabyañjanā vā pādasikādi milakkhubhāsā viya, tassa byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Sabbāpi hi esā byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuccati. Bhagavā pana –

    ‘‘सिथिलं धनितञ्‍च दीघरस्सं, गरुकं लहुकञ्‍च निग्गहीतं।

    ‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

    सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्‍जनबुद्धिया पभेदो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.१९०; म॰ नि॰ अट्ठ॰ १.२९१; परि॰ अट्ठ॰ ४८५) –

    Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 1.291; pari. aṭṭha. 485) –

    एवं वुत्तं दसविधं ब्यञ्‍जनं अमक्खेत्वा परिपुण्णब्यञ्‍जनमेव कत्वा धम्मं देसेति, तस्मा ‘‘ब्यञ्‍जनसम्पत्तिया सब्यञ्‍जनं देसेती’’ति वुच्‍चति।

    Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti, tasmā ‘‘byañjanasampattiyā sabyañjanaṃ desetī’’ti vuccati.

    इदानि ‘‘सात्थं सब्यञ्‍जन’’न्ति एत्थ नेत्तिनयेनपि अत्थं दस्सेतुं ‘‘सङ्कासनं…पे॰… सब्यञ्‍जन’’न्ति वुत्तं। तत्थ यदिपि नेत्तियं ‘‘ब्यञ्‍जनमुखेन ब्यञ्‍जनत्थग्गहणं होतीति अक्खरं पद’’न्तिआदिना ब्यञ्‍जनपदानि पठमं उद्दिट्ठानि, इध पन पाळियं ‘‘सात्थं सब्यञ्‍जन’’न्ति आगतत्ता अत्थपदानियेव पठमं दस्सेतुं ‘‘सङ्कासनपकासना’’तिआदि वुत्तं। तत्थ सङ्खेपतो कासनं दीपनं सङ्कासनं। कासनन्ति च कासीयति दीपीयति विभावीयतीति अत्थो। ‘‘मञ्‍ञमानो खो भिक्खु बद्धो मारस्स अमञ्‍ञमानो मुत्तो’’तिआदीसु विय सङ्खेपेन दीपनं सङ्कासनं नाम। तत्तकेन हि तेन भिक्खुना पटिविद्धं। तेनाह ‘‘अञ्‍ञातं भगवा’’तिआदि। पठमं कासनं पकासनं। ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति एवमादीसु पच्छा कथितब्बमत्थं पठमं वचनेन दीपनं पकासनं नाम। आदिकम्मस्मिञ्हि अयं प-सद्दो ‘‘पञ्‍ञपेति पट्ठपेती’’तिआदीसु विय। तिक्खिन्द्रियापेक्खञ्‍चेतं पदद्वयं उद्देसभावतो। तिक्खिन्द्रियो हि सङ्खेपतो पठमञ्‍च वुत्तमत्थं पटिपज्‍जति। संखित्तस्स वित्थारवचनं सकिं वुत्तस्स पुन वचनञ्‍च विवरणविभजनानि, यथा ‘‘कुसला धम्मा’’ति सङ्खेपतो सकिंयेव च वुत्तस्स अत्थस्स ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्त’’न्तिआदिना वित्थारतो विवरणवसेन विभजनवसेन च पुन वचनं। मज्झिमिन्द्रियापेक्खमेतं पदद्वयं निद्देसभावतो। विवटस्स वित्थारतराभिधानं विभत्तस्स च पकारेहि ञापनं विनेय्यानं चित्तपरितोसनं उत्तानीकरणपञ्‍ञापनानि, यथा ‘‘फस्सो होती’’तिआदिना विवटविभत्तस्स अत्थस्स ‘‘कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना’’तिआदिना उत्तानीकिरिया पञ्‍ञापना च। मुदिन्द्रियापेक्खमेतं पदद्वयं पटिनिद्देसभावतो।

    Idāni ‘‘sātthaṃ sabyañjana’’nti ettha nettinayenapi atthaṃ dassetuṃ ‘‘saṅkāsanaṃ…pe… sabyañjana’’nti vuttaṃ. Tattha yadipi nettiyaṃ ‘‘byañjanamukhena byañjanatthaggahaṇaṃ hotīti akkharaṃ pada’’ntiādinā byañjanapadāni paṭhamaṃ uddiṭṭhāni, idha pana pāḷiyaṃ ‘‘sātthaṃ sabyañjana’’nti āgatattā atthapadāniyeva paṭhamaṃ dassetuṃ ‘‘saṅkāsanapakāsanā’’tiādi vuttaṃ. Tattha saṅkhepato kāsanaṃ dīpanaṃ saṅkāsanaṃ. Kāsananti ca kāsīyati dīpīyati vibhāvīyatīti attho. ‘‘Maññamāno kho bhikkhu baddho mārassa amaññamāno mutto’’tiādīsu viya saṅkhepena dīpanaṃ saṅkāsanaṃ nāma. Tattakena hi tena bhikkhunā paṭividdhaṃ. Tenāha ‘‘aññātaṃ bhagavā’’tiādi. Paṭhamaṃ kāsanaṃ pakāsanaṃ. ‘‘Sabbaṃ, bhikkhave, āditta’’nti evamādīsu pacchā kathitabbamatthaṃ paṭhamaṃ vacanena dīpanaṃ pakāsanaṃ nāma. Ādikammasmiñhi ayaṃ pa-saddo ‘‘paññapeti paṭṭhapetī’’tiādīsu viya. Tikkhindriyāpekkhañcetaṃ padadvayaṃ uddesabhāvato. Tikkhindriyo hi saṅkhepato paṭhamañca vuttamatthaṃ paṭipajjati. Saṃkhittassa vitthāravacanaṃ sakiṃ vuttassa puna vacanañca vivaraṇavibhajanāni, yathā ‘‘kusalā dhammā’’ti saṅkhepato sakiṃyeva ca vuttassa atthassa ‘‘katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ citta’’ntiādinā vitthārato vivaraṇavasena vibhajanavasena ca puna vacanaṃ. Majjhimindriyāpekkhametaṃ padadvayaṃ niddesabhāvato. Vivaṭassa vitthāratarābhidhānaṃ vibhattassa ca pakārehi ñāpanaṃ vineyyānaṃ cittaparitosanaṃ uttānīkaraṇapaññāpanāni, yathā ‘‘phasso hotī’’tiādinā vivaṭavibhattassa atthassa ‘‘katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā’’tiādinā uttānīkiriyā paññāpanā ca. Mudindriyāpekkhametaṃ padadvayaṃ paṭiniddesabhāvato.

    अथ वा ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति एवं पठमं दीपितमत्थं पुन पाकटं कत्वा दीपनेन ‘‘किञ्‍च, भिक्खवे, सब्बं आदित्तं? चक्खु, भिक्खवे, आदित्तं, रूपा आदित्ता’’ति एवमादिना संखित्तस्स वित्थाराभिधानेन सकिं वुत्तस्स पुनपि अभिधानेन वित्थारेत्वा देसनं विवरणं नाम। ‘‘कुसला धम्मा’’ति सङ्खेपेन निक्खित्तस्स ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्‍नं होती’’ति निद्देसवसेन विवरिते कुसले धम्मे ‘‘तस्मिं समये फस्सो होति वेदना होती’’ति विभागकरणं विभजनं नाम। विवटस्स वित्थाराभिधानेन विभत्तस्स च उपमाभिधानेन उत्तानिं करोतीति विवरणेन विवरितत्थस्स ‘‘कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना’’ति अतिविवरित्वा कथनं, विभजनेन विभत्तस्स ‘‘सेय्यथापि, भिक्खवे, गावी निच्‍चम्मा, एवमेव ख्वायं भिक्खवे फस्साहारो दट्ठब्बोति वदामी’’ति एवमादिउपमाकथनञ्‍च उत्तानीकरणं नाम। धम्मं सुणन्तानं धम्मदेसनेन विचित्तेन अनेकविधेन सोमनस्सस्स उप्पादनं अतिखिणबुद्धीनं अनेकविधेन ञाणतिखिणकरणञ्‍च पञ्‍ञत्ति नाम सोतूनं चित्ततोसनेन चित्तनिसानेन च पञ्‍ञापनं पञ्‍ञत्तीति कत्वा। अत्थपदसमायोगतो सात्थन्ति परियत्तिअत्थस्स सङ्कासनादिअत्थपदरूपत्ता यथावुत्तछअत्थपदसमायोगतो सात्थं। सङ्कासनपकासनादयो हि अत्थाकारत्ता ‘‘अत्थपदानी’’ति वुच्‍चन्ति। अत्थोयेव हि ब्यञ्‍जनपदेहि सङ्कासीयति पकासीयति विवरीयति विभजीयति उत्तानी करीयति पञ्‍ञापीयति।

    Atha vā ‘‘sabbaṃ, bhikkhave, āditta’’nti evaṃ paṭhamaṃ dīpitamatthaṃ puna pākaṭaṃ katvā dīpanena ‘‘kiñca, bhikkhave, sabbaṃ ādittaṃ? Cakkhu, bhikkhave, ādittaṃ, rūpā ādittā’’ti evamādinā saṃkhittassa vitthārābhidhānena sakiṃ vuttassa punapi abhidhānena vitthāretvā desanaṃ vivaraṇaṃ nāma. ‘‘Kusalā dhammā’’ti saṅkhepena nikkhittassa ‘‘katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’ti niddesavasena vivarite kusale dhamme ‘‘tasmiṃ samaye phasso hoti vedanā hotī’’ti vibhāgakaraṇaṃ vibhajanaṃ nāma. Vivaṭassa vitthārābhidhānena vibhattassa ca upamābhidhānena uttāniṃ karotīti vivaraṇena vivaritatthassa ‘‘katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā’’ti ativivaritvā kathanaṃ, vibhajanena vibhattassa ‘‘seyyathāpi, bhikkhave, gāvī niccammā, evameva khvāyaṃ bhikkhave phassāhāro daṭṭhabboti vadāmī’’ti evamādiupamākathanañca uttānīkaraṇaṃ nāma. Dhammaṃ suṇantānaṃ dhammadesanena vicittena anekavidhena somanassassa uppādanaṃ atikhiṇabuddhīnaṃ anekavidhena ñāṇatikhiṇakaraṇañca paññatti nāma sotūnaṃ cittatosanena cittanisānena ca paññāpanaṃ paññattīti katvā. Atthapadasamāyogato sātthanti pariyattiatthassa saṅkāsanādiatthapadarūpattā yathāvuttachaatthapadasamāyogato sātthaṃ. Saṅkāsanapakāsanādayo hi atthākārattā ‘‘atthapadānī’’ti vuccanti. Atthoyeva hi byañjanapadehi saṅkāsīyati pakāsīyati vivarīyati vibhajīyati uttānī karīyati paññāpīyati.

    अक्खरपदब्यञ्‍जनाकारनिरुत्तिनिद्देससम्पत्तियाति एत्थ ‘‘सट्ठि वस्ससहस्सानी’’ति एवमादीसु स-कार दु-कार सो-कारादि विय उच्‍चारणवेलाय अपरियोसिते पदे वण्णो अक्खरं परियायवसेन अक्खरणतो अवेवचनतो। न हि वण्णस्स परियायो विज्‍जति। यथा हि पदं सवेवचनताय अत्थवसेन परियायं चरन्तं सञ्‍चरन्तं विय होति, न एवं वण्णो अवेवचनत्ता। एकक्खरं वा पदं अक्खरं ‘‘मा एवं किर त’’न्तिआदीसु मा-कारादयो विय। केचि पन ‘‘तीसु द्वारेसु परिसुद्धपयोगभावेन विसुद्धकरणट्ठानानं चित्तेन पवत्तितदेसनावाचाहि अक्खरणतो अवेवचनतो अकथितत्ता अक्खरन्ति सञ्‍ञिता। तं पारायनिकब्राह्मणानं मनसा पुच्छितपञ्हानं वसेन भगवता रतनघरे निसीदित्वा सम्मसितपट्ठानमहापकरणवसेन च गहेतब्ब’’न्ति वदन्ति। विभत्तियन्तं अत्थस्स ञापनतो पदं। पज्‍जति अत्थो एतेनाति हि पदं। तं नामपदं आख्यातपदं उपसग्गपदं निपातपदन्ति चतुब्बिधं। तत्थ फस्सो वेदना चित्तन्ति एवमादिकं दब्बपधानं नामपदं। नामपदेहि दब्बमाविभूतरूपं, किरिया अनाविभूतरूपा। फुसति वेदयति विजानातीति एवमादिकं किरियापधानं आख्यातपदं। आख्यातपदेहि किरिया आविभूतरूपा, दब्बमनाविभूतरूपं। यथा ‘‘चिरप्पवासि’’न्ति एत्थ प-सद्दो वसनकिरियाय वियोगविसिट्ठतं दीपेति, एवं किरियाविसेसदीपनतो किरियाविसेसावबोधनिमित्तं। प-इति एवमादिकं उपसग्गपदं। किरियाय दब्बस्स च सरूपविसेसप्पकासनहेतुभूतं एवन्ति एवमादिकं निपातपदं। ‘‘एवं मनसि करोथ, मा एवं मनसाकत्था’’तिआदीसु हि किरियाविसेसदीपनतो किरियाविसेसस्स जोतको एवंसद्दो, ‘‘एवंसीला एवंधम्मा’’तिआदीसु दब्बविसेसस्स। सङ्खेपतो वुत्तं पदाभिहितं अत्थं ब्यञ्‍जेतीति ब्यञ्‍जनं, वाक्यं। ‘‘चत्तारो इद्धिपादा’’ति सङ्खेपेन कथितमत्थं ‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, वीरिय, चित्त, वीमंससमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेती’’तिआदिना पाकटं करोतीति वाक्यमेव ब्यञ्‍जनं, तं पन अत्थतो पदसमुदायोति दट्ठब्बं। सआख्यातं सनिपातं सकारकं सविसेसनं वाक्यन्ति हि वदन्ति। ननु च पदेनपि अत्थो ब्यञ्‍जीयतीति पदम्पि ब्यञ्‍जनन्ति आपज्‍जतीति? तं न। पदमत्तसवनेपि हि अधिकारादिवसेन लब्भमानेहि पदन्तरेहि अनुसन्धानं कत्वाव अत्थसम्पटिपत्ति होतीति वाक्यमेव अत्थं ब्यञ्‍जयतीति।

    Akkharapadabyañjanākāraniruttiniddesasampattiyāti ettha ‘‘saṭṭhi vassasahassānī’’ti evamādīsu sa-kāra du-kāra so-kārādi viya uccāraṇavelāya apariyosite pade vaṇṇo akkharaṃ pariyāyavasena akkharaṇato avevacanato. Na hi vaṇṇassa pariyāyo vijjati. Yathā hi padaṃ savevacanatāya atthavasena pariyāyaṃ carantaṃ sañcarantaṃ viya hoti, na evaṃ vaṇṇo avevacanattā. Ekakkharaṃ vā padaṃ akkharaṃ ‘‘mā evaṃ kira ta’’ntiādīsu mā-kārādayo viya. Keci pana ‘‘tīsu dvāresu parisuddhapayogabhāvena visuddhakaraṇaṭṭhānānaṃ cittena pavattitadesanāvācāhi akkharaṇato avevacanato akathitattā akkharanti saññitā. Taṃ pārāyanikabrāhmaṇānaṃ manasā pucchitapañhānaṃ vasena bhagavatā ratanaghare nisīditvā sammasitapaṭṭhānamahāpakaraṇavasena ca gahetabba’’nti vadanti. Vibhattiyantaṃ atthassa ñāpanato padaṃ. Pajjati attho etenāti hi padaṃ. Taṃ nāmapadaṃ ākhyātapadaṃ upasaggapadaṃ nipātapadanti catubbidhaṃ. Tattha phasso vedanā cittanti evamādikaṃ dabbapadhānaṃ nāmapadaṃ. Nāmapadehi dabbamāvibhūtarūpaṃ, kiriyā anāvibhūtarūpā. Phusati vedayati vijānātīti evamādikaṃ kiriyāpadhānaṃ ākhyātapadaṃ. Ākhyātapadehi kiriyā āvibhūtarūpā, dabbamanāvibhūtarūpaṃ. Yathā ‘‘cirappavāsi’’nti ettha pa-saddo vasanakiriyāya viyogavisiṭṭhataṃ dīpeti, evaṃ kiriyāvisesadīpanato kiriyāvisesāvabodhanimittaṃ. Pa-iti evamādikaṃ upasaggapadaṃ. Kiriyāya dabbassa ca sarūpavisesappakāsanahetubhūtaṃ evanti evamādikaṃ nipātapadaṃ. ‘‘Evaṃ manasi karotha, mā evaṃ manasākatthā’’tiādīsu hi kiriyāvisesadīpanato kiriyāvisesassa jotako evaṃsaddo, ‘‘evaṃsīlā evaṃdhammā’’tiādīsu dabbavisesassa. Saṅkhepato vuttaṃ padābhihitaṃ atthaṃ byañjetīti byañjanaṃ, vākyaṃ. ‘‘Cattāro iddhipādā’’ti saṅkhepena kathitamatthaṃ ‘‘katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriya, citta, vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī’’tiādinā pākaṭaṃ karotīti vākyameva byañjanaṃ, taṃ pana atthato padasamudāyoti daṭṭhabbaṃ. Saākhyātaṃ sanipātaṃ sakārakaṃ savisesanaṃ vākyanti hi vadanti. Nanu ca padenapi attho byañjīyatīti padampi byañjananti āpajjatīti? Taṃ na. Padamattasavanepi hi adhikārādivasena labbhamānehi padantarehi anusandhānaṃ katvāva atthasampaṭipatti hotīti vākyameva atthaṃ byañjayatīti.

    पकारतो वाक्यविभागो आकारो। ‘‘तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता’’ति एवमादीसु कथितस्सेव वाक्यस्स अनेकविधेन विभागकरणं आकारो नाम। आकाराभिहितं निब्बचनं निरुत्ति। ‘‘फस्सो वेदना’’ति एवमादीसु आकारेन कथितं ‘‘फुसतीति फस्सो, वेदयतीति वेदना’’ति नीहरित्वा वित्थारवचनं निरुत्ति नाम। ‘‘निब्बानं मग्गति, निब्बानत्थिकेहि वा मग्गीयति, किलेसे वा मारेन्तो गच्छतीति मग्गो’’तिआदिना निब्बचनवित्थारो निरवसेसदेसनत्ता निद्देसो। अथ वा वेदयतीति वेदनाति निब्बचनलद्धपदेसु सुखदुक्खअदुक्खमसुखासु सुखयतीति सुखा, दुक्खयतीति दुक्खा, नेव दुक्खयति न सुखयतीति अदुक्खमसुखाति अत्थवित्थारो निरवसेसेन कथितत्ता निद्देसो नाम। एतेसं अक्खरादीनं ब्यञ्‍जनपदानं सम्पत्तिया सम्पन्‍नताय सब्यञ्‍जनं

    Pakārato vākyavibhāgo ākāro. ‘‘Tattha katamo chando? Yo chando chandikatā kattukamyatā’’ti evamādīsu kathitasseva vākyassa anekavidhena vibhāgakaraṇaṃ ākāro nāma. Ākārābhihitaṃ nibbacanaṃ nirutti. ‘‘Phasso vedanā’’ti evamādīsu ākārena kathitaṃ ‘‘phusatīti phasso, vedayatīti vedanā’’ti nīharitvā vitthāravacanaṃ nirutti nāma. ‘‘Nibbānaṃ maggati, nibbānatthikehi vā maggīyati, kilese vā mārento gacchatīti maggo’’tiādinā nibbacanavitthāro niravasesadesanattā niddeso. Atha vā vedayatīti vedanāti nibbacanaladdhapadesu sukhadukkhaadukkhamasukhāsu sukhayatīti sukhā, dukkhayatīti dukkhā, neva dukkhayati na sukhayatīti adukkhamasukhāti atthavitthāro niravasesena kathitattā niddeso nāma. Etesaṃ akkharādīnaṃ byañjanapadānaṃ sampattiyā sampannatāya sabyañjanaṃ.

    एवं पनस्स अत्थपदसमायोगो ब्यञ्‍जनपदसम्पत्ति च वेदितब्बा। तत्थ भगवा अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्‍जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानिं करोति, निद्देसेहि पञ्‍ञपेति। तथा हि पदावयवग्गहणमुखेन पदग्गहणं, गहितेन च पदेन पदत्थावबोधो गहितपुब्बसङ्केतस्स होतीति भगवा अक्खरेहि सङ्कासेति। यस्मा पन अक्खरेहि संखित्तेन दीपियमानो अत्थो पदपरियोसाने वाक्यस्स अपरियोसितत्ता पदेन पठमं पकासितो दीपितो होति, तस्मा पदेहि पकासेति। वाक्यपरियोसाने पन सो अत्थो विवरितो विवटो कतो होतीति ब्यञ्‍जनेहि विवरति। यस्मा च पकारेहि वाक्यभेदे कते तदत्थो विभत्तो नाम होति, तस्मा आकारेहि विभजति। तथा वाक्यावयवानं पच्‍चेकं निब्बचनविभागे कते सो अत्थो पाकटो होतीति निरुत्तीहि उत्तानिं करोति। कतनिब्बचनेहि पन वाक्यावयवेहि वित्थारवसेन निरवसेसतो देसितेहि वेनेय्यानं चित्तपरितोसनं बुद्धिनिसानञ्‍च कतं होतीति निद्देसेहि पञ्‍ञपेति। अपिच भगवा अक्खरेहि उग्घटेत्वा पदेहि विनेति उग्घटितञ्‍ञुं, ब्यञ्‍जनेहि विपञ्‍चेत्वा आकारेहि विनेति विपञ्‍चितञ्‍ञुं, निरुत्तीहि नेत्वा निद्देसेहि विनेति नेय्यं। एवञ्‍चायं धम्मो उग्घटियमानो उग्घटितञ्‍ञुं विनेति, विपञ्‍चियमानो विपञ्‍चितञ्‍ञुं, नीयमानो नेय्यं। तत्थ उग्घटना आदि, विपञ्‍चना मज्झे, नयनं अन्ते। एवं तीसु कालेसु तिधा देसितो दोसत्तयविधमनो गुणत्तयावहो तिविधविनेय्यविनयनोति एवम्पि तिविधकल्याणोयं धम्मो अत्थब्यञ्‍जनपारिपूरिया सात्थो सब्यञ्‍जनोति वेदितब्बो। वुत्तञ्हेतं नेत्तिपकरणे (नेत्ति॰ ९) –

    Evaṃ panassa atthapadasamāyogo byañjanapadasampatti ca veditabbā. Tattha bhagavā akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññapeti. Tathā hi padāvayavaggahaṇamukhena padaggahaṇaṃ, gahitena ca padena padatthāvabodho gahitapubbasaṅketassa hotīti bhagavā akkharehi saṅkāseti. Yasmā pana akkharehi saṃkhittena dīpiyamāno attho padapariyosāne vākyassa apariyositattā padena paṭhamaṃ pakāsito dīpito hoti, tasmā padehi pakāseti. Vākyapariyosāne pana so attho vivarito vivaṭo kato hotīti byañjanehi vivarati. Yasmā ca pakārehi vākyabhede kate tadattho vibhatto nāma hoti, tasmā ākārehi vibhajati. Tathā vākyāvayavānaṃ paccekaṃ nibbacanavibhāge kate so attho pākaṭo hotīti niruttīhi uttāniṃ karoti. Katanibbacanehi pana vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca kataṃ hotīti niddesehi paññapeti. Apica bhagavā akkharehi ugghaṭetvā padehi vineti ugghaṭitaññuṃ, byañjanehi vipañcetvā ākārehi vineti vipañcitaññuṃ, niruttīhi netvā niddesehi vineti neyyaṃ. Evañcāyaṃ dhammo ugghaṭiyamāno ugghaṭitaññuṃ vineti, vipañciyamāno vipañcitaññuṃ, nīyamāno neyyaṃ. Tattha ugghaṭanā ādi, vipañcanā majjhe, nayanaṃ ante. Evaṃ tīsu kālesu tidhā desito dosattayavidhamano guṇattayāvaho tividhavineyyavinayanoti evampi tividhakalyāṇoyaṃ dhammo atthabyañjanapāripūriyā sāttho sabyañjanoti veditabbo. Vuttañhetaṃ nettipakaraṇe (netti. 9) –

    ‘‘तत्थ भगवा अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्‍जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानिं करोति, निद्देसेहि पञ्‍ञपेति। तत्थ भगवा अक्खरेहि च पदेहि च उग्घटेति, ब्यञ्‍जनेहि च आकारेहि च विपञ्‍चेति, निरुत्तीहि च निद्देसेहि च वित्थारेति। तत्थ उग्घटना आदि, विपञ्‍चना मज्झे, वित्थारना परियोसानं। सोयं धम्मविनयो उग्घटियन्तो उग्घटितञ्‍ञुं पुग्गलं विनेति, तेन नं आहु आदिकल्याणोति। विपञ्‍चियन्तो विपञ्‍चितञ्‍ञुं पुग्गलं विनेति, तेन नं आहु मज्झेकल्याणोति। वित्थारियन्तो नेय्यं पुग्गलं विनेति, तेन नं आहु परियोसानकल्याणोती’’ति।

    ‘‘Tattha bhagavā akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññapeti. Tattha bhagavā akkharehi ca padehi ca ugghaṭeti, byañjanehi ca ākārehi ca vipañceti, niruttīhi ca niddesehi ca vitthāreti. Tattha ugghaṭanā ādi, vipañcanā majjhe, vitthāranā pariyosānaṃ. Soyaṃ dhammavinayo ugghaṭiyanto ugghaṭitaññuṃ puggalaṃ vineti, tena naṃ āhu ādikalyāṇoti. Vipañciyanto vipañcitaññuṃ puggalaṃ vineti, tena naṃ āhu majjhekalyāṇoti. Vitthāriyanto neyyaṃ puggalaṃ vineti, tena naṃ āhu pariyosānakalyāṇotī’’ti.

    अत्थगम्भीरतातिआदीसु अत्थो नाम तन्तिअत्थो। धम्मो तन्ति। पटिवेधो तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो। देसना नाम मनसा ववत्थापिताय तन्तिया देसना। ते पनेते अत्थादयो यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा। अथ वा अत्थो नाम हेतुफलं। धम्मो हेतु। देसना पञ्‍ञत्ति, यथाधम्मं धम्माभिलापो। अनुलोमपटिलोमसङ्खेपवित्थारादिवसेन वा कथनं। पटिवेधो अभिसमयो, अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्‍ञत्तिपथानुरूपं पञ्‍ञत्तीसु अवबोधो। तेसं तेसं वा धम्मानं पटिविज्झितब्बो लक्खणसङ्खातो अविपरीतसभावो। तेपि चेते अत्थादयो यस्मा अनुपचितकुसलसम्भारेहि दुप्पञ्‍ञेहि ससादीहि विय महासमुद्दो दुक्खोगाहा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा। तेसु पटिवेधस्सपि अत्थसन्‍निस्सितत्ता वुत्तं ‘‘अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थ’’न्ति अत्थगुणदीपनतो। तासं धम्मदेसनानं ब्यञ्‍जनसन्‍निस्सितत्ता वुत्तं ‘‘धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्‍जन’’न्ति तासं ब्यञ्‍जनसम्पत्तिदीपनतो। अत्थेसु पभेदगतं ञाणं अत्थपटिसम्भिदा, अत्थधम्मनिरुत्तिपटिसम्भिदासु पभेदगतं ञाणं पटिभानपटिसम्भिदाति इमिस्सापि पटिसम्भिदाय अत्थविसयत्ता आह ‘‘अत्थपटिभानपटिसम्भिदाविसयतो सात्थ’’न्ति अत्थसम्पत्तिया असति तदभावतो। धम्मोति तन्ति। निरुत्तीति तन्तिपदानं निद्धारेत्वा वचनं। तत्थ पभेदगतानि ञाणानि धम्मनिरुत्तिपटिसम्भिदाति आह ‘‘धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्‍जन’’न्ति असति ब्यञ्‍जनसम्पत्तिया तदभावतो।

    Atthagambhīratātiādīsu attho nāma tantiattho. Dhammo tanti. Paṭivedho tantiyā tantiatthassa ca yathābhūtāvabodho. Desanā nāma manasā vavatthāpitāya tantiyā desanā. Te panete atthādayo yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Atha vā attho nāma hetuphalaṃ. Dhammo hetu. Desanā paññatti, yathādhammaṃ dhammābhilāpo. Anulomapaṭilomasaṅkhepavitthārādivasena vā kathanaṃ. Paṭivedho abhisamayo, atthānurūpaṃ dhammesu, dhammānurūpaṃ atthesu, paññattipathānurūpaṃ paññattīsu avabodho. Tesaṃ tesaṃ vā dhammānaṃ paṭivijjhitabbo lakkhaṇasaṅkhāto aviparītasabhāvo. Tepi cete atthādayo yasmā anupacitakusalasambhārehi duppaññehi sasādīhi viya mahāsamuddo dukkhogāhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tesu paṭivedhassapi atthasannissitattā vuttaṃ ‘‘atthagambhīratāpaṭivedhagambhīratāhi sāttha’’nti atthaguṇadīpanato. Tāsaṃ dhammadesanānaṃ byañjanasannissitattā vuttaṃ ‘‘dhammagambhīratādesanāgambhīratāhi sabyañjana’’nti tāsaṃ byañjanasampattidīpanato. Atthesu pabhedagataṃ ñāṇaṃ atthapaṭisambhidā, atthadhammaniruttipaṭisambhidāsu pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidāti imissāpi paṭisambhidāya atthavisayattā āha ‘‘atthapaṭibhānapaṭisambhidāvisayato sāttha’’nti atthasampattiyā asati tadabhāvato. Dhammoti tanti. Niruttīti tantipadānaṃ niddhāretvā vacanaṃ. Tattha pabhedagatāni ñāṇāni dhammaniruttipaṭisambhidāti āha ‘‘dhammaniruttipaṭisambhidāvisayato sabyañjana’’nti asati byañjanasampattiyā tadabhāvato.

    परिक्खकजनप्पसादकन्तीति एत्थ इति-सद्दो हेतुअत्थो। यस्मा परिक्खकजनानं किंकुसलगवेसीनं पसादावहं, तस्मा सात्थं। अत्थसम्पन्‍नन्ति फलेन हेतुनो अनुमानं नदीपूरेन विय उपरि वुट्ठिपवत्तिया। सात्थकता पनस्स पण्डितवेदनीयताय, सा परमगम्भीरसण्हसुखुमभावतो वेदितब्बा। वुत्तञ्हेतं ‘‘गम्भीरो दुद्दसो’’तिआदि। लोकियजनप्पसादकन्ति सब्यञ्‍जनन्ति यस्मा लोकियजनस्स पसादावहं, तस्मा सब्यञ्‍जनं। लोकियजनो हि ब्यञ्‍जनसम्पत्तिया तुस्सति। इधापि फलेन हेतुनो अनुमानं। सब्यञ्‍जनता पनस्स सद्धेय्यताय, सा आदिकल्याणादिभावतो वेदितब्बा। अथ वा पण्डितवेदनीयतो सात्थन्ति पञ्‍ञापदट्ठानताय अत्थसम्पन्‍नतं आह, ततो परिक्खकजनप्पसादकं सद्धेय्यतो सब्यञ्‍जनन्ति सद्धापदट्ठानताय ब्यञ्‍जनसम्पन्‍नतं, ततो लोकियजनप्पसादतन्ति एवमेत्थ अत्थो दट्ठब्बो। गम्भीराधिप्पायतो सात्थन्ति अधिप्पायतो अगाधापारताय अत्थसम्पन्‍नं अञ्‍ञथा तदभावतो। उत्तानपदतो सब्यञ्‍जनन्ति सुबोधसद्दकताय ब्यञ्‍जनसम्पन्‍नं परमगम्भीरस्सपि अत्थस्स विनेय्यानं सुविञ्‍ञेय्यभावापादनतो। सब्बोपेस अत्थसम्पत्तिया सात्थं, ब्यञ्‍जनसम्पत्तिया सब्यञ्‍जनन्ति सब्बपठमं वुत्तस्सेव अत्थद्वयस्स पपञ्‍चोति दट्ठब्बो। तथा चेव तत्थ तत्थ संवण्णितं। तथा हेत्थ विकप्पस्स समुच्‍चयस्स वा अग्गहणं। उपनेतब्बस्स अभावतोति पक्खिपितब्बस्स वोदानत्थस्स अवुत्तस्स अभावतो। केवलसद्दो सकलाधिवचनन्ति आह ‘‘सकलपरिपुण्णभावेना’’ति , सब्बभागेहि परिपुण्णतायाति अत्थो। अपनेतब्बस्साति संकिलेसधम्मस्स।

    Parikkhakajanappasādakantīti ettha iti-saddo hetuattho. Yasmā parikkhakajanānaṃ kiṃkusalagavesīnaṃ pasādāvahaṃ, tasmā sātthaṃ. Atthasampannanti phalena hetuno anumānaṃ nadīpūrena viya upari vuṭṭhipavattiyā. Sātthakatā panassa paṇḍitavedanīyatāya, sā paramagambhīrasaṇhasukhumabhāvato veditabbā. Vuttañhetaṃ ‘‘gambhīro duddaso’’tiādi. Lokiyajanappasādakanti sabyañjananti yasmā lokiyajanassa pasādāvahaṃ, tasmā sabyañjanaṃ. Lokiyajano hi byañjanasampattiyā tussati. Idhāpi phalena hetuno anumānaṃ. Sabyañjanatā panassa saddheyyatāya, sā ādikalyāṇādibhāvato veditabbā. Atha vā paṇḍitavedanīyato sātthanti paññāpadaṭṭhānatāya atthasampannataṃ āha, tato parikkhakajanappasādakaṃ saddheyyato sabyañjananti saddhāpadaṭṭhānatāya byañjanasampannataṃ, tato lokiyajanappasādatanti evamettha attho daṭṭhabbo. Gambhīrādhippāyato sātthanti adhippāyato agādhāpāratāya atthasampannaṃ aññathā tadabhāvato. Uttānapadato sabyañjananti subodhasaddakatāya byañjanasampannaṃ paramagambhīrassapi atthassa vineyyānaṃ suviññeyyabhāvāpādanato. Sabbopesa atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjananti sabbapaṭhamaṃ vuttasseva atthadvayassa papañcoti daṭṭhabbo. Tathā ceva tattha tattha saṃvaṇṇitaṃ. Tathā hettha vikappassa samuccayassa vā aggahaṇaṃ. Upanetabbassa abhāvatoti pakkhipitabbassa vodānatthassa avuttassa abhāvato. Kevalasaddo sakalādhivacananti āha ‘‘sakalaparipuṇṇabhāvenā’’ti , sabbabhāgehi paripuṇṇatāyāti attho. Apanetabbassāti saṃkilesadhammassa.

    ब्रह्मचरियं पकासेतीति एत्थ पन अयं ब्रह्मचरिय-सद्दो दाने वेय्यावच्‍चे पञ्‍चसिक्खापदसीले अप्पमञ्‍ञासु मेथुनविरतियं सदारसन्तोसे वीरिये उपोसथङ्गेसु अरियमग्गे सासनेति इमेसु अत्थेसु दिस्सति।

    Brahmacariyaṃ pakāsetīti ettha pana ayaṃ brahmacariya-saddo dāne veyyāvacce pañcasikkhāpadasīle appamaññāsu methunaviratiyaṃ sadārasantose vīriye uposathaṅgesu ariyamagge sāsaneti imesu atthesu dissati.

    ‘‘किं ते वतं किं पन ब्रह्मचरियं,

    ‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

    किस्स सुचिण्णस्स अयं विपाको।

    Kissa suciṇṇassa ayaṃ vipāko;

    इद्धी जुती बलवीरियूपपत्ति,

    Iddhī jutī balavīriyūpapatti,

    इदञ्‍च ते नागमहाविमानं॥

    Idañca te nāgamahāvimānaṃ.

    ‘‘अहञ्‍च भरिया च मनुस्सलोके,

    ‘‘Ahañca bhariyā ca manussaloke,

    सद्धा उभो दानपती अहुम्हा।

    Saddhā ubho dānapatī ahumhā;

    ओपानभूतं मे घरं तदासि,

    Opānabhūtaṃ me gharaṃ tadāsi,

    सन्तप्पिता समणब्राह्मणा च॥

    Santappitā samaṇabrāhmaṇā ca.

    ‘‘तं मे वतं तं पन ब्रह्मचरियं,

    ‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ,

    तस्स सुचिण्णस्स अयं विपाको।

    Tassa suciṇṇassa ayaṃ vipāko;

    इद्धी जुती बलवीरियूपपत्ति,

    Iddhī jutī balavīriyūpapatti,

    इदञ्‍च मे धीर महाविमान’’न्ति॥ –

    Idañca me dhīra mahāvimāna’’nti. –

    इमस्मिञ्हि पुण्णकजातके (जा॰ २.२२.१५९२-१५९३, १५९५) दानं ‘‘ब्रह्मचरिय’’न्ति वुत्तं।

    Imasmiñhi puṇṇakajātake (jā. 2.22.1592-1593, 1595) dānaṃ ‘‘brahmacariya’’nti vuttaṃ.

    ‘‘केन पाणि कामददो, केन पाणि मधुस्सवो।

    ‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

    केन ते ब्रह्मचरियेन, पुञ्‍ञं पाणिम्हि इज्झति॥

    Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

    ‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो।

    ‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

    तेन मे ब्रह्मचरियेन, पुञ्‍ञं पाणिम्हि इज्झती’’ति॥ –

    Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. –

    इमस्मिं अङ्कुरपेतवत्थुम्हि (पे॰ व॰ २७५, २७७) वेय्यावच्‍चं ‘‘ब्रह्मचरिय’’न्ति वुत्तं। ‘‘एवं खो तं भिक्खवे तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति (चूळव॰ ३११) इमस्मिं तित्तिरजातके पञ्‍चसिक्खापदसीलं ‘‘ब्रह्मचरिय’’न्ति वुत्तं। ‘‘तं खो पन मे पञ्‍चसिख ब्रह्मचरियं नेव निब्बिदाय न विरागाय न निरोधाय यावदेव ब्रह्मलोकूपपत्तिया’’ति इमस्मिं महागोविन्दसुत्ते (दी॰ नि॰ २.३२९) चतस्सो अप्पमञ्‍ञायो ‘‘ब्रह्मचरिय’’न्ति वुत्ता। ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारी भविस्सामा’’ति इमस्मिं सल्‍लेखसुत्ते (म॰ नि॰ १.८३) मेथुनविरति ‘‘ब्रह्मचरिय’’न्ति वुत्ता।

    Imasmiṃ aṅkurapetavatthumhi (pe. va. 275, 277) veyyāvaccaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Evaṃ kho taṃ bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadasīlaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Taṃ kho pana me pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya yāvadeva brahmalokūpapattiyā’’ti imasmiṃ mahāgovindasutte (dī. ni. 2.329) catasso appamaññāyo ‘‘brahmacariya’’nti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā’’ti imasmiṃ sallekhasutte (ma. ni. 1.83) methunavirati ‘‘brahmacariya’’nti vuttā.

    ‘‘मयञ्‍च भरिया नातिक्‍कमाम,

    ‘‘Mayañca bhariyā nātikkamāma,

    अम्हे च भरिया नातिक्‍कमन्ति।

    Amhe ca bhariyā nātikkamanti;

    अञ्‍ञत्र ताहि ब्रह्मचरियं चराम,

    Aññatra tāhi brahmacariyaṃ carāma,

    तस्मा हि अम्हं दहरा न मीयरे’’ति॥ –

    Tasmā hi amhaṃ daharā na mīyare’’ti. –

    महाधम्मपालजातके (जा॰ १.१०.९७) सदारसन्तोसो ‘‘ब्रह्मचरिय’’न्ति वुत्तो। ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्‍नागतं ब्रह्मचरियं चरिता, तपस्सी सुदं होमी’’ति लोमहंसनसुत्ते (म॰ नि॰ १.१५५) वीरियं ‘‘ब्रह्मचरिय’’न्ति वुत्तं।

    Mahādhammapālajātake (jā. 1.10.97) sadārasantoso ‘‘brahmacariya’’nti vutto. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī’’ti lomahaṃsanasutte (ma. ni. 1.155) vīriyaṃ ‘‘brahmacariya’’nti vuttaṃ.

    ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्‍जति।

    ‘‘Hīnena brahmacariyena, khattiye upapajjati;

    मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति॥ –

    Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. –

    एवं (जा॰ २.२२.४२९) निमिजातके अत्तदमनवसेन कतो अट्ठङ्गिको उपोसथो ‘‘ब्रह्मचरिय’’न्ति वुत्तो। ‘‘इदं खो पन मे, पञ्‍चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे॰… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति महागोविन्दसुत्तस्मिंयेव (दी॰ नि॰ २.३२९) अरियमग्गो ‘‘ब्रह्मचरिय’’न्ति वुत्तो। ‘‘तयिदं ब्रह्मचरियं इद्धञ्‍चेव फीतञ्‍च वित्थारिकं बाहुजञ्‍ञं पुथुभूतं यावदेव मनुस्सेहि सुप्पकासित’’न्ति पासादिकसुत्ते (दी॰ नि॰ ३.१७४) सिक्खत्तयसङ्गहं सकलसासनं ‘‘ब्रह्मचरिय’’न्ति वुत्तं। इमस्मिम्पि ठाने इदमेव ‘‘ब्रह्मचरिय’’न्ति अधिप्पेतन्ति आह ‘‘सिक्खत्तयपरिग्गहितत्ता’’तिआदि। सेट्ठेहीति बुद्धादीहि सेट्ठेहि। सेट्ठट्ठेन ब्रह्मभूतं वा चरियं ब्रह्मचरियं

    Evaṃ (jā. 2.22.429) nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho ‘‘brahmacariya’’nti vutto. ‘‘Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti mahāgovindasuttasmiṃyeva (dī. ni. 2.329) ariyamaggo ‘‘brahmacariya’’nti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsita’’nti pāsādikasutte (dī. ni. 3.174) sikkhattayasaṅgahaṃ sakalasāsanaṃ ‘‘brahmacariya’’nti vuttaṃ. Imasmimpi ṭhāne idameva ‘‘brahmacariya’’nti adhippetanti āha ‘‘sikkhattayapariggahitattā’’tiādi. Seṭṭhehīti buddhādīhi seṭṭhehi. Seṭṭhaṭṭhena brahmabhūtaṃ vā cariyaṃ brahmacariyaṃ.

    सनिदानन्ति हेट्ठा वुत्तलक्खणेन निदानेन सनिदानं। सउप्पत्तिकन्ति सअट्ठुप्पत्तिकं। वेनेय्यानं अनुरूपतोति वेनेय्यानं चरियादिअनुरूपतो। अत्थस्साति देसियमानस्स सीलादिअत्थस्स। हेतुदाहरणयुत्ततोति ‘‘तं किस्स हेतु सेय्यथापि, भिक्खवे’’ति च आदिना तत्थ तत्थ हेतुपमग्गहणेन हेतुदाहरणेहि युत्ततो। सद्धापटिलाभेनाति ‘‘ते तं धम्मं सुत्वा तथागते सद्धं पटिलभन्ती’’तिआदिना वुत्तसद्धापटिलाभेन। पटिपत्तियाति सीलविसुद्धियादिसम्मापटिपत्तिया, पटिपत्तिनिमित्तन्ति अत्थो। अधिगमब्यत्तितोति सच्‍चप्पटिवेधेन अधिगमवेय्यत्तियसब्भावतो सात्थं कपिलमतादि विय तुच्छं निरत्थकं अहुत्वा अत्थसम्पन्‍नन्ति कत्वा। परियत्तियाति परियत्तिधम्मपरिचयेन। आगमब्यत्तितोति दुरक्खातधम्मेसु परिचयं करोन्तस्स विय सम्मोहं अजनेत्वा बाहुसच्‍चवेय्यत्तियसब्भावतो सब्यञ्‍जनं। ब्यञ्‍जनसम्पत्तिया हि सति आगमब्यत्तीति। सीलादिपञ्‍चधम्मक्खन्धयुत्ततोति सीलादीहि पञ्‍चहि धम्मकोट्ठासेहि अविरहितत्ता। केवलपरिपुण्णन्ति अनवसेसेन समन्ततो पुण्णं पूरितं। निरुपक्‍किलेसतोति दिट्ठिमानादिउपक्‍किलेसाभावतो। नित्थरणत्थायाति वट्टदुक्खतो निस्सरणाय। लोकामिसनिरपेक्खतोति कथञ्‍चिपि तण्हासन्‍निस्सयस्स अनिस्सयतो परिसुद्धं। इदं वुत्तं होति – यो ‘‘इमं धम्मदेसनं निस्साय लाभं वा सक्‍कारं वा लभिस्सामी’’ति देसेति, तस्स अपरिसुद्धा देसना होति। भगवा पन लोकामिसनिरपेक्खो हितफरणेन मेत्ताभावनाय मुदुहदयो उल्‍लुम्पनसभावसण्ठितेन चित्तेन देसेति, तस्मा तस्स देसना परिसुद्धाति।

    Sanidānanti heṭṭhā vuttalakkhaṇena nidānena sanidānaṃ. Sauppattikanti saaṭṭhuppattikaṃ. Veneyyānaṃanurūpatoti veneyyānaṃ cariyādianurūpato. Atthassāti desiyamānassa sīlādiatthassa. Hetudāharaṇayuttatoti ‘‘taṃ kissa hetu seyyathāpi, bhikkhave’’ti ca ādinā tattha tattha hetupamaggahaṇena hetudāharaṇehi yuttato. Saddhāpaṭilābhenāti ‘‘te taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhantī’’tiādinā vuttasaddhāpaṭilābhena. Paṭipattiyāti sīlavisuddhiyādisammāpaṭipattiyā, paṭipattinimittanti attho. Adhigamabyattitoti saccappaṭivedhena adhigamaveyyattiyasabbhāvato sātthaṃ kapilamatādi viya tucchaṃ niratthakaṃ ahutvā atthasampannanti katvā. Pariyattiyāti pariyattidhammaparicayena. Āgamabyattitoti durakkhātadhammesu paricayaṃ karontassa viya sammohaṃ ajanetvā bāhusaccaveyyattiyasabbhāvato sabyañjanaṃ. Byañjanasampattiyā hi sati āgamabyattīti. Sīlādipañcadhammakkhandhayuttatoti sīlādīhi pañcahi dhammakoṭṭhāsehi avirahitattā. Kevalaparipuṇṇanti anavasesena samantato puṇṇaṃ pūritaṃ. Nirupakkilesatoti diṭṭhimānādiupakkilesābhāvato. Nittharaṇatthāyāti vaṭṭadukkhato nissaraṇāya. Lokāmisanirapekkhatoti kathañcipi taṇhāsannissayassa anissayato parisuddhaṃ. Idaṃ vuttaṃ hoti – yo ‘‘imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmī’’ti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti, tasmā tassa desanā parisuddhāti.

    साधूति अयं सद्दो ‘‘साधु मे भन्ते भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं॰ नि॰ ४.९५) आयाचने दिस्सति। ‘‘साधु भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म॰ नि॰ ३.८६) सम्पटिच्छने। ‘‘साधु साधु सारिपुत्ता’’तिआदीसु (दी॰ नि॰ ३.३४९) सम्पहंसने। ‘‘तेन हि ब्राह्मण साधुकं सुणोही’’तिआदीसु (म॰ नि॰ ५.१९२) दळ्हीकम्मे आणत्तियञ्‍च दिस्सति।

    Sādhūti ayaṃ saddo ‘‘sādhu me bhante bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95) āyācane dissati. ‘‘Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu sādhu sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane. ‘‘Tena hi brāhmaṇa sādhukaṃ suṇohī’’tiādīsu (ma. ni. 5.192) daḷhīkamme āṇattiyañca dissati.

    ‘‘साधु धम्मरुचि राजा, साधु पञ्‍ञाणवा नरो।

    ‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

    साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख’’न्ति॥ –

    Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti. –

    आदीसु (जा॰ २.१८.१०१) सुन्दरे। इधापि सुन्दरेयेव दट्ठब्बोति आह ‘‘साधु खो पनाति सुन्दरं खो पना’’ति। तत्थ सुन्दरन्ति भद्दकं। भद्दकता च पस्सन्तस्स हितसुखावहभावेनाति आह ‘‘अत्थावहं सुखावह’’न्ति। तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसञ्‍ञितहितावहं। सुखावहन्ति यथावुत्ततिविधसुखावहं। तथारूपानन्ति तादिसानं । यादिसेहि पन गुणेहि भगवा समन्‍नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बकालेपि अच्‍चन्ताय पसादनीयो तेसं यथाभूतसभावत्ताति दस्सेन्तो ‘‘यथारूपो’’तिआदिमाह। तत्थ यथाभुच्‍च…पे॰… अरहतन्ति इमिना धम्मप्पमाणानं लूखप्पमाणानञ्‍च सत्तानं भगवतो पसादावहतं दस्सेति, तंदस्सनेन च इतरेसम्पि रूपप्पमाणघोसप्पमाणानं पसादावहता दस्सिता होतीति दट्ठब्बं तदविनाभावतो। ब्रह्मचरियं पकासेतीति कित्तिसद्दो अब्भुग्गतोति एवमेत्थ सम्बन्धोति आह ‘‘दस्सनमत्तम्पि साधु होतीति एवमज्झासयं कत्वा’’तिआदि। तत्थ दस्सनमत्तम्पि साधु होतीति एत्थ कोसियसकुणवत्थु कथेतब्बं।

    Ādīsu (jā. 2.18.101) sundare. Idhāpi sundareyeva daṭṭhabboti āha ‘‘sādhu kho panāti sundaraṃ kho panā’’ti. Tattha sundaranti bhaddakaṃ. Bhaddakatā ca passantassa hitasukhāvahabhāvenāti āha ‘‘atthāvahaṃ sukhāvaha’’nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasaññitahitāvahaṃ. Sukhāvahanti yathāvuttatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ . Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbakālepi accantāya pasādanīyo tesaṃ yathābhūtasabhāvattāti dassento ‘‘yathārūpo’’tiādimāha. Tattha yathābhucca…pe… arahatanti iminā dhammappamāṇānaṃ lūkhappamāṇānañca sattānaṃ bhagavato pasādāvahataṃ dasseti, taṃdassanena ca itaresampi rūpappamāṇaghosappamāṇānaṃ pasādāvahatā dassitā hotīti daṭṭhabbaṃ tadavinābhāvato. Brahmacariyaṃ pakāsetīti kittisaddo abbhuggatoti evamettha sambandhoti āha ‘‘dassanamattampi sādhu hotīti evamajjhāsayaṃ katvā’’tiādi. Tattha dassanamattampi sādhu hotīti ettha kosiyasakuṇavatthu kathetabbaṃ.

    . येन वा कारणेनाति हेतुम्हि इदं करणवचनं। हेतुअत्थो हि किरियाकारणं, न करणं विय किरियत्थो, तस्मा नानप्पकारगुणविसेसाधिगमत्था इध उपसङ्कमनकिरियाति ‘‘अन्‍नेन वसती’’तिआदीसु विय हेतुअत्थमेवेतं करणवचनं युत्तं, न करणत्थं तस्स अयुज्‍जमानत्ताति वुत्तं ‘‘येन वा कारणेना’’ति। अविभागतो हि सततप्पवत्तनिरतिसयसादुविपुलामतरससद्धम्मफलतायस्स सादुफलनिच्‍चफलितमहारुक्खेन भगवा उपमितो। सादुफलूपभोगाधिप्पायग्गहणेनेव हि महारुक्खस्स सादुफलता गहिताति। उपसङ्कमीति उपसङ्कमन्तो। सम्पत्तकामताय हि किञ्‍चि ठानं गच्छन्तो तंतंपदेसातिक्‍कमनेन उपसङ्कमि उपसङ्कमन्तोति वत्तब्बतं लभति। तेनाह ‘‘गतोति वुत्तं होती’’ति, उपगतोति अत्थो। उपसङ्कमित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘उपसङ्कमनपरियोसानदीपन’’न्ति। ततोति यं ठानं पत्तो उपसङ्कमीति वुत्तो, ततो उपगतट्ठानतो। आसन्‍नतरं ठानन्ति पञ्हं वा पुच्छितुं धम्मं वा सोतुं सक्‍कुणेय्यट्ठानं।

    2.Yena vā kāraṇenāti hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyākāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāraguṇavisesādhigamatthā idha upasaṅkamanakiriyāti ‘‘annena vasatī’’tiādīsu viya hetuatthamevetaṃ karaṇavacanaṃ yuttaṃ, na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ ‘‘yena vā kāraṇenā’’ti. Avibhāgato hi satatappavattaniratisayasāduvipulāmatarasasaddhammaphalatāyassa sāduphalaniccaphalitamahārukkhena bhagavā upamito. Sāduphalūpabhogādhippāyaggahaṇeneva hi mahārukkhassa sāduphalatā gahitāti. Upasaṅkamīti upasaṅkamanto. Sampattakāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami upasaṅkamantoti vattabbataṃ labhati. Tenāha ‘‘gatoti vuttaṃ hotī’’ti, upagatoti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha ‘‘upasaṅkamanapariyosānadīpana’’nti. Tatoti yaṃ ṭhānaṃ patto upasaṅkamīti vutto, tato upagataṭṭhānato. Āsannataraṃ ṭhānanti pañhaṃ vā pucchituṃ dhammaṃ vā sotuṃ sakkuṇeyyaṭṭhānaṃ.

    यथा खमनीयादीनि पुच्छन्तोति यथा भगवा ‘‘कच्‍चि ते ब्राह्मण खमनीयं, कच्‍चि यापनीय’’न्तिआदिना खमनीयादीनि पुच्छन्तो तेन ब्राह्मणेन सद्धिं समप्पवत्तमोदो अहोसि। पुब्बभासिताय तदनुकरणेन एवं सोपि ब्राह्मणो भगवता सद्धिं समप्पवत्तमोदो अहोसीति योजना। तं पन समप्पवत्तमोदतं उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तं। सम्मोदितन्ति संसन्दितं। एकीभावन्ति सम्मोदनकिरियाय समानतं एकरूपतं। खमनीयन्ति ‘‘इदं चतुचक्‍कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं, कच्‍चि खमितुं सक्‍कुणेय्यन्ति पुच्छति। यापनीयन्ति पच्‍चयायत्तवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्‍चि यापेतुं सक्‍कुणेय्यं। सीसरोगादिआबाधाभावेन कच्‍चि अप्पाबाधं। दुक्खजीविकाभावेन कच्‍चि अप्पातङ्कं। तंतंकिच्‍चकरणे उट्ठानसुखताय कच्‍चि लहुट्ठानं। तदनुरूपबलयोगतो कच्‍चि बलं। सुखविहारसम्भवेन कच्‍चि फासुविहारो अत्थीति तत्थ तत्थ कच्‍चिसद्दं योजेत्वा अत्थो वेदितब्बो । बलप्पत्ता पीति पीतियेव। तरुणपीति पामोज्‍जं। सम्मोदं जनेति करोतीति सम्मोदनिकं, तदेव सम्मोदनीयन्ति आह ‘‘सम्मोदजननतो’’ति। सम्मोदितब्बतो सम्मोदनीयन्ति इदं पन अत्थं दस्सेन्तो ‘‘सम्मोदितुं युत्तभावतो’’ति आह। सरितब्बभावतोति अनुस्सरितब्बभावतो। ‘‘सरणीय’’न्ति वत्तब्बे दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तं। सुय्यमानसुखतोति आपाथमधुरतमाह। अनुस्सरियमानसुखतोति विमद्दरमणीयतं। ब्यञ्‍जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह। अत्थपरिसुद्धतायाति अत्थस्स निरुपक्‍किलेसतं। अनेकेहि परियायेहीति अनेकेहि कारणेहि।

    Yathā khamanīyādīni pucchantoti yathā bhagavā ‘‘kacci te brāhmaṇa khamanīyaṃ, kacci yāpanīya’’ntiādinā khamanīyādīni pucchanto tena brāhmaṇena saddhiṃ samappavattamodo ahosi. Pubbabhāsitāya tadanukaraṇena evaṃ sopi brāhmaṇo bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ. Khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyyanti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanurūpabalayogato kacci balaṃ. Sukhavihārasambhavena kacci phāsuvihāro atthīti tattha tattha kaccisaddaṃ yojetvā attho veditabbo . Balappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodaṃ janeti karotīti sammodanikaṃ, tadeva sammodanīyanti āha ‘‘sammodajananato’’ti. Sammoditabbato sammodanīyanti idaṃ pana atthaṃ dassento ‘‘sammodituṃ yuttabhāvato’’ti āha. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttaṃ. Suyyamānasukhatoti āpāthamadhuratamāha. Anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha. Atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

    अतिदूरअच्‍चासन्‍नपटिक्खेपेन नातिदूरनाच्‍चासन्‍नं नाम गहितं, तं पन अवकंसतो उभिन्‍नं पसारितहत्थासङ्घट्टनेन दट्ठब्बं। गीवं पसारेत्वाति गीवं परिवत्तनवसेन पसारेत्वा। मेति कत्तुअत्थे सामिवचनन्ति आह ‘‘मया सुत’’न्ति। जातिब्राह्मणेति जातिया ब्राह्मणे, न बाहितपापतायाति वुत्तं होति। खण्डिच्‍चादिभावं आपादितेति खण्डितदन्तपलितकेसादिभावं सम्पापिते। वुड्ढिमरियादप्पत्तेति वुड्ढिपरिच्छेदं सम्पत्ते, वुड्ढिपरियन्तप्पत्तेति वुत्तं होति। जातिमहल्‍लकतायाति उप्पत्तिया महल्‍लकभावेन। महत्तं लाति गण्हातीति महल्‍लको, जातिया महल्‍लको, न विभवादिनाति जातिमहल्‍लको। अद्धानन्ति दीघकालं। कित्तको पन सोति आह ‘‘द्वे तयो राजपरिवट्टे’’ति, द्विन्‍नं तिण्णं राजूनं रज्‍जपसासनपटिपाटियोति अत्थो। ‘‘अद्धगते’’ति वत्वा कथं वयोगहणं ओसानवयापेक्खन्ति आह ‘‘पच्छिमवयं अनुप्पत्ते’’ति। पच्छिमो ततियभागोति सत्तसट्ठितो पट्ठाय पच्छिमवयो कोट्ठासो।

    Atidūraaccāsannapaṭikkhepena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthāsaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā. Meti kattuatthe sāmivacananti āha ‘‘mayā suta’’nti. Jātibrāhmaṇeti jātiyā brāhmaṇe, na bāhitapāpatāyāti vuttaṃ hoti. Khaṇḍiccādibhāvaṃ āpāditeti khaṇḍitadantapalitakesādibhāvaṃ sampāpite. Vuḍḍhimariyādappatteti vuḍḍhiparicchedaṃ sampatte, vuḍḍhipariyantappatteti vuttaṃ hoti. Jātimahallakatāyāti uppattiyā mahallakabhāvena. Mahattaṃ lāti gaṇhātīti mahallako, jātiyā mahallako, na vibhavādināti jātimahallako. Addhānanti dīghakālaṃ. Kittako pana soti āha ‘‘dve tayo rājaparivaṭṭe’’ti, dvinnaṃ tiṇṇaṃ rājūnaṃ rajjapasāsanapaṭipāṭiyoti attho. ‘‘Addhagate’’ti vatvā kathaṃ vayogahaṇaṃ osānavayāpekkhanti āha ‘‘pacchimavayaṃ anuppatte’’ti. Pacchimo tatiyabhāgoti sattasaṭṭhito paṭṭhāya pacchimavayo koṭṭhāso.

    दुतिये अत्थविकप्पे जिण्णेति नायं जिण्णता वयोमत्तेन, अथ खो कुलपरिवट्टेन पुराणतायाति आह ‘‘जिण्णेति पोराणे’’तिआदि। तेन तेसं ब्राह्मणानं कुलवसेन उदितोदितभावमाह। ‘‘वयोअनुप्पत्ते’’ति इमिना जातिवुड्ढिया वक्खमानत्ता गुणवुड्ढिया ततो सातिसयत्ता च ‘‘वुड्ढेति सीलाचारादिगुणवुड्ढियुत्ते’’ति आह। तथा जातिमहल्‍लकतायपि तेनेव वक्खमानत्ता महल्‍लकेति पदेन विभवमहत्तता योजिता। मग्गपटिपन्‍नेति ब्राह्मणानं पटिपत्तिविधिं उपगते तं अवोक्‍कम्म चरणतो। अन्तिमवयन्ति पच्छिमवयं।

    Dutiye atthavikappe jiṇṇeti nāyaṃ jiṇṇatā vayomattena, atha kho kulaparivaṭṭena purāṇatāyāti āha ‘‘jiṇṇeti porāṇe’’tiādi. Tena tesaṃ brāhmaṇānaṃ kulavasena uditoditabhāvamāha. ‘‘Vayoanuppatte’’ti iminā jātivuḍḍhiyā vakkhamānattā guṇavuḍḍhiyā tato sātisayattā ca ‘‘vuḍḍheti sīlācārādiguṇavuḍḍhiyutte’’ti āha. Tathā jātimahallakatāyapi teneva vakkhamānattā mahallaketi padena vibhavamahattatā yojitā. Maggapaṭipanneti brāhmaṇānaṃ paṭipattividhiṃ upagate taṃ avokkamma caraṇato. Antimavayanti pacchimavayaṃ.

    पच्‍चुट्ठानं नाम आसना वुट्ठानन्ति आह ‘‘नासना वुट्ठहती’’ति, निसिन्‍नासनतो न वुट्ठातीति अत्थो। एत्थ च जिण्णे…पे॰… वयोअनुप्पत्तेति उपयोगवचनं आसना वुट्ठानकिरियापेक्खं न होति, तस्मा जिण्णे…पे॰… वयोअनुप्पत्ते दिस्वाति अज्झाहारं कत्वा अत्थो वेदितब्बो। अथ वा पच्‍चुग्गमनकिरियापेक्खं उपयोगवचनं, तस्मा न पच्‍चुट्ठेतीति उट्ठाय पच्‍चुग्गमनं न करोतीति अत्थो वेदितब्बो। पच्‍चुग्गमनम्पि हि पच्‍चुट्ठानन्ति वुच्‍चति। वुत्तञ्हेतं ‘‘आचरियं पन दूरतोव दिस्वा पच्‍चुट्ठाय पच्‍चुग्गमनकरणं पच्‍चुट्ठानं नामा’’ति। नासना वुट्ठातीति इमिना पन पच्‍चुग्गमनाभावस्स उपलक्खणमत्तं दस्सितन्ति दट्ठब्बं। विभावने नाम अत्थेति पकतिविभावनसङ्खाते अत्थे, न अभिवादेति वाति न अभिवादेतब्बन्ति सल्‍लक्खेतीति वुत्तं होति।

    Paccuṭṭhānaṃ nāma āsanā vuṭṭhānanti āha ‘‘nāsanā vuṭṭhahatī’’ti, nisinnāsanato na vuṭṭhātīti attho. Ettha ca jiṇṇe…pe… vayoanuppatteti upayogavacanaṃ āsanā vuṭṭhānakiriyāpekkhaṃ na hoti, tasmā jiṇṇe…pe… vayoanuppatte disvāti ajjhāhāraṃ katvā attho veditabbo. Atha vā paccuggamanakiriyāpekkhaṃ upayogavacanaṃ, tasmā na paccuṭṭhetīti uṭṭhāya paccuggamanaṃ na karotīti attho veditabbo. Paccuggamanampi hi paccuṭṭhānanti vuccati. Vuttañhetaṃ ‘‘ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāmā’’ti. Nāsanā vuṭṭhātīti iminā pana paccuggamanābhāvassa upalakkhaṇamattaṃ dassitanti daṭṭhabbaṃ. Vibhāvane nāma attheti pakativibhāvanasaṅkhāte atthe, na abhivādeti vāti na abhivādetabbanti sallakkhetīti vuttaṃ hoti.

    तं अञ्‍ञाणन्ति ‘‘अयं मम अभिवादनादीनि कातुं अरहरूपो न होती’’ति अजाननवसेन पवत्तं अञ्‍ञाणं। ओलोकेन्तोति ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो, किं नु खो अहं समणं वा ब्राह्मणं वा सक्‍करेय्यं, गरुं करेय्य’’न्तिआदिसुत्तवसेन (अ॰ नि॰ ४.२१) ञाणचक्खुना ओलोकेन्तो। निपच्‍चकारारहन्ति पणिपातारहं। सम्पतिजातोति मुहुत्तजातो, जातसमनन्तरमेवाति वुत्तं होति। उत्तरेन मुखोति उत्तराभिमुखो, उत्तरदिसाभिमुखोति वुत्तं होति। सत्तपदवीतिहारेन गन्त्वा सकलं दससहस्सिलोकधातुं ओलोकेसिन्ति इदं ‘‘धम्मता एसा, भिक्खवे, सम्पतिजातो बोधिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति, सेतम्हि छत्ते अनुधारियमाने सब्बा दिसा विलोकेति, आसभिञ्‍च वाचं भासती’’ति एवं पाळियं (दी॰ नि॰ २.३१) सत्तपदवीतिहारूपरिट्ठितस्स विय सब्बदिसानुविलोकनस्स कथितत्ता वुत्तं, न पनेतं एवं दट्ठब्बं, सत्तपदवीतिहारतो पगेव दिसाविलोकनस्स कतत्ता। महासत्तो हि मनुस्सानं हत्थतो मुच्‍चित्वा पुरत्थिमदिसं ओलोकेसि, अनेकानि चक्‍कवाळसहस्सानि एकङ्गणानि अहेसुं। तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना ‘‘महापुरिस इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु। एवं चतस्सो दिसा चतस्सो अनुदिसा हेट्ठा उपरीति दसपि दिसा अनुविलोकेत्वा अत्तनो सदिसं अदिस्वा ‘‘अयं उत्तरा दिसा’’ति सत्तपदवीतिहारेन अगमासीति वेदितब्बो। ओलोकेसिन्ति मम पुञ्‍ञानुभावेन लोकविवरणपाटिहारिये जाते पञ्‍ञायमानं दससहस्सिलोकधातुं मंसचक्खुनाव ओलोकेसिन्ति अत्थो।

    Taṃ aññāṇanti ‘‘ayaṃ mama abhivādanādīni kātuṃ araharūpo na hotī’’ti ajānanavasena pavattaṃ aññāṇaṃ. Olokentoti ‘‘dukkhaṃ kho agāravo viharati appatisso, kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkareyyaṃ, garuṃ kareyya’’ntiādisuttavasena (a. ni. 4.21) ñāṇacakkhunā olokento. Nipaccakārārahanti paṇipātārahaṃ. Sampatijātoti muhuttajāto, jātasamanantaramevāti vuttaṃ hoti. Uttarena mukhoti uttarābhimukho, uttaradisābhimukhoti vuttaṃ hoti. Sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesinti idaṃ ‘‘dhammatā esā, bhikkhave, sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā disā viloketi, āsabhiñca vācaṃ bhāsatī’’ti evaṃ pāḷiyaṃ (dī. ni. 2.31) sattapadavītihārūpariṭṭhitassa viya sabbadisānuvilokanassa kathitattā vuttaṃ, na panetaṃ evaṃ daṭṭhabbaṃ, sattapadavītihārato pageva disāvilokanassa katattā. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā catasso anudisā heṭṭhā uparīti dasapi disā anuviloketvā attano sadisaṃ adisvā ‘‘ayaṃ uttarā disā’’ti sattapadavītihārena agamāsīti veditabbo. Olokesinti mama puññānubhāvena lokavivaraṇapāṭihāriye jāte paññāyamānaṃ dasasahassilokadhātuṃ maṃsacakkhunāva olokesinti attho.

    महापुरिसोति जातिगोत्तकुलप्पदेसादिवसेन महन्तपुरिसो। अग्गोति गुणेहि सब्बपधानो। जेट्ठोति गुणवसेनेव सब्बेसं वुड्ढतमो, गुणेहि महल्‍लकतमोति वुत्तं होति। सेट्ठोति गुणवसेनेव सब्बेसं पसत्थतमो। अत्थतो पन पच्छिमानि द्वे पुरिमस्सेव वेवचनानीति वेदितब्बं। तयाति निस्सक्‍के करणवचनं। उत्तरितरोति अधिकतरो। पतिमानेसीति पूजेसि। आसभिन्ति उत्तमं। मय्हं अभिवादनादिरहो पुग्गलोति मय्हं अभिवादनादिकिरियाय अरहो अनुच्छविको पुग्गलो। निच्‍चसापेक्खताय पनेत्थ समासो दट्ठब्बो। तथागताति तथागततो, तथागतस्स सन्तिकाति वुत्तं होति। एवरूपन्ति अभिवादनादिसभावं। परिपाकसिथिलबन्धनन्ति परिपाकेन सिथिलबन्धनं।

    Mahāpurisoti jātigottakulappadesādivasena mahantapuriso. Aggoti guṇehi sabbapadhāno. Jeṭṭhoti guṇavaseneva sabbesaṃ vuḍḍhatamo, guṇehi mahallakatamoti vuttaṃ hoti. Seṭṭhoti guṇavaseneva sabbesaṃ pasatthatamo. Atthato pana pacchimāni dve purimasseva vevacanānīti veditabbaṃ. Tayāti nissakke karaṇavacanaṃ. Uttaritaroti adhikataro. Patimānesīti pūjesi. Āsabhinti uttamaṃ. Mayhaṃ abhivādanādiraho puggaloti mayhaṃ abhivādanādikiriyāya araho anucchaviko puggalo. Niccasāpekkhatāya panettha samāso daṭṭhabbo. Tathāgatāti tathāgatato, tathāgatassa santikāti vuttaṃ hoti. Evarūpanti abhivādanādisabhāvaṃ. Paripākasithilabandhananti paripākena sithilabandhanaṃ.

    . तं वचनन्ति ‘‘नाहं तं ब्राह्मणा’’तिआदिवचनं। ‘‘नाहं अरसरूपो, मादिसा वा अरसरूपा’’ति वुत्ते ब्राह्मणो थद्धो भवेय्य। तेन वुत्तं ‘‘चित्तमुदुभावजननत्थ’’न्ति। अयञ्हि परियायसद्दो देसनावारकारणेसु वत्ततीति एत्थ परियायेति देसेतब्बमत्थं अवगमेति बोधेतीति परियायो, देसना। परियायति अपरापरं परिवत्तेतीति परियायो , वारो। परियायति अत्तनो फलं परिग्गहेत्वा वत्तति, तस्स वा कारणभावं गच्छतीति परियायो, कारणन्ति एवं परियायसद्दस्स देसनावारकारणेसु पवत्ति वेदितब्बा। अञ्‍ञाय सण्ठहेय्याति अरहत्ते पतिट्ठहेय्य। कतमो पन सोति परियायापेक्खो पुल्‍लिङ्गनिद्देसो, कतमो सो परियायोति अत्थो। जातिवसेनाति खत्तियादिजातिवसेन। उपपत्तिवसेनाति देवेसु उपपत्तिवसेन। सेट्ठसम्मतानम्पीति अपि-सद्देन पगेव असेट्ठसम्मतानन्ति दस्सेति। अभिनन्दन्तानन्ति सप्पीतिकतण्हावसेन पमोदमानानं। रज्‍जन्तानन्ति बलवरागवसेन रज्‍जन्तानं। रूपादिपरिभोगेन उप्पन्‍नतण्हायुत्तसोमनस्सवेदना रूपतो निब्बत्तित्वा हदयतप्पनतो अम्बरसादयो विय ‘‘रूपरसा’’ति वुच्‍चन्ति। आविञ्छन्तीति आकड्ढन्ति। वत्थारम्मणादिसामग्गियन्ति वत्थुआरम्मणादिकारणसामग्गियं। अनुक्खिपन्तोति अत्तुक्‍कंसनवसेन कथिते ब्राह्मणस्स असप्पायभावतो अत्तानं अनुक्खिपन्तो अनुक्‍कंसेन्तो।

    3.Taṃ vacananti ‘‘nāhaṃ taṃ brāhmaṇā’’tiādivacanaṃ. ‘‘Nāhaṃ arasarūpo, mādisā vā arasarūpā’’ti vutte brāhmaṇo thaddho bhaveyya. Tena vuttaṃ ‘‘cittamudubhāvajananattha’’nti. Ayañhi pariyāyasaddo desanāvārakāraṇesu vattatīti ettha pariyāyeti desetabbamatthaṃ avagameti bodhetīti pariyāyo, desanā. Pariyāyati aparāparaṃ parivattetīti pariyāyo, vāro. Pariyāyati attano phalaṃ pariggahetvā vattati, tassa vā kāraṇabhāvaṃ gacchatīti pariyāyo, kāraṇanti evaṃ pariyāyasaddassa desanāvārakāraṇesu pavatti veditabbā. Aññāya saṇṭhaheyyāti arahatte patiṭṭhaheyya. Katamo pana soti pariyāyāpekkho pulliṅganiddeso, katamo so pariyāyoti attho. Jātivasenāti khattiyādijātivasena. Upapattivasenāti devesu upapattivasena. Seṭṭhasammatānampīti api-saddena pageva aseṭṭhasammatānanti dasseti. Abhinandantānanti sappītikataṇhāvasena pamodamānānaṃ. Rajjantānanti balavarāgavasena rajjantānaṃ. Rūpādiparibhogena uppannataṇhāyuttasomanassavedanā rūpato nibbattitvā hadayatappanato ambarasādayo viya ‘‘rūparasā’’ti vuccanti. Āviñchantīti ākaḍḍhanti. Vatthārammaṇādisāmaggiyanti vatthuārammaṇādikāraṇasāmaggiyaṃ. Anukkhipantoti attukkaṃsanavasena kathite brāhmaṇassa asappāyabhāvato attānaṃ anukkhipanto anukkaṃsento.

    एतस्मिं पनत्थे करणे सामिवचनन्ति ‘‘जहिता’’ति एतस्मिं अत्थे। तथागतस्साति करणे सामिवचनं, तथागतेन जहिताति अत्थो। मूलन्ति भवमूलं। ‘‘तालवत्थुवत्थुकता’’ति वत्तब्बे ‘‘ओट्ठमुखो’’तिआदीसु विय मज्झेपदलोपं कत्वा अकारञ्‍च दीघं कत्वा ‘‘तालावत्थुकता’’ति वुत्तन्ति आह ‘‘तालवत्थु विय नेसं वत्थु कतन्ति तालावत्थुकता’’ति। तत्थ तालस्स वत्थु तालवत्थु। यथा आरामस्स वत्थुभूतपुब्बो पदेसो आरामस्स अभावे ‘‘आरामवत्थू’’ति वुच्‍चति, एवं तालस्स पतिट्ठितोकासो समूलं उद्धरिते ताले पदेसमत्ते ठिते तालस्स वत्थुभूतपुब्बत्ता ‘‘तालवत्थू’’ति वुच्‍चति। नेसन्ति रूपरसादीनं। कथं पन तालवत्थु विय नेसं वत्थु कतन्ति आह ‘‘यथा ही’’तिआदि। रूपादिपरिभोगेन उप्पन्‍नतण्हायुत्तसोमनस्सवेदनासङ्खातरूपरसादीनं चित्तसन्तानस्स अधिट्ठानभावतो वुत्तं ‘‘तेसं पुब्बे उप्पन्‍नपुब्बभावेन वत्थुमत्ते चित्तसन्ताने कते’’ति। तत्थ पुब्बेति पुरे, सरागकालेति वुत्तं होति। तालावत्थुकताति वुच्‍चन्तीति तालवत्थु विय अत्तनो वत्थुस्स कतत्ता रूपरसादयो ‘‘तालावत्थुकता’’ति वुच्‍चन्ति। एतेन पहीनकिलेसानं पुन उप्पत्तिया अभावो दस्सितो।

    Etasmiṃ panatthe karaṇe sāmivacananti ‘‘jahitā’’ti etasmiṃ atthe. Tathāgatassāti karaṇe sāmivacanaṃ, tathāgatena jahitāti attho. Mūlanti bhavamūlaṃ. ‘‘Tālavatthuvatthukatā’’ti vattabbe ‘‘oṭṭhamukho’’tiādīsu viya majjhepadalopaṃ katvā akārañca dīghaṃ katvā ‘‘tālāvatthukatā’’ti vuttanti āha ‘‘tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā’’ti. Tattha tālassa vatthu tālavatthu. Yathā ārāmassa vatthubhūtapubbo padeso ārāmassa abhāve ‘‘ārāmavatthū’’ti vuccati, evaṃ tālassa patiṭṭhitokāso samūlaṃ uddharite tāle padesamatte ṭhite tālassa vatthubhūtapubbattā ‘‘tālavatthū’’ti vuccati. Nesanti rūparasādīnaṃ. Kathaṃ pana tālavatthu viya nesaṃ vatthu katanti āha ‘‘yathā hī’’tiādi. Rūpādiparibhogena uppannataṇhāyuttasomanassavedanāsaṅkhātarūparasādīnaṃ cittasantānassa adhiṭṭhānabhāvato vuttaṃ ‘‘tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate’’ti. Tattha pubbeti pure, sarāgakāleti vuttaṃ hoti. Tālāvatthukatāti vuccantīti tālavatthu viya attano vatthussa katattā rūparasādayo ‘‘tālāvatthukatā’’ti vuccanti. Etena pahīnakilesānaṃ puna uppattiyā abhāvo dassito.

    अविरुळ्हिधम्मत्ताति अविरुळ्हिसभावताय। मत्थकच्छिन्‍नो तालो पत्तफलादीनं अवत्थुभूतो तालावत्थूति आह ‘‘मत्थकच्छिन्‍नतालो विय कता’’ति। एतेन ‘‘तालावत्थु विय कताति तालावत्थुकता’’ति अयं विग्गहो दस्सितो। एत्थ पन अवत्थुभूतो तालो विय कताति अवत्थुतालाकताति वत्तब्बे विसेसनस्स पदस्स परनिपातं कत्वा ‘‘तालावत्थुकता’’ति वुत्तन्ति दट्ठब्बं। इमिना पनत्थेन इदं दस्सेति – रूपरसादिवचनेन विपाकधम्मधम्मा हुत्वा पुब्बे उप्पन्‍ना कुसलाकुसलधम्मा गहिता, ते उप्पन्‍नापि मत्थकसदिसानं तण्हाविज्‍जानं मग्गसत्थेन छिन्‍नत्ता आयतिं तालपत्तसदिसे विपाकक्खन्धे निब्बत्तेतुं असमत्था जाता, तस्मा तालावत्थु विय कताति तालावत्थुकता रूपरसादयोति। इमस्मिञ्हि अत्थे ‘‘अभिनन्दन्तान’’न्ति इमिना पदेन कुसलसोमनस्सम्पि सङ्गहितन्ति वदन्ति।

    Aviruḷhidhammattāti aviruḷhisabhāvatāya. Matthakacchinno tālo pattaphalādīnaṃ avatthubhūto tālāvatthūti āha ‘‘matthakacchinnatālo viya katā’’ti. Etena ‘‘tālāvatthu viya katāti tālāvatthukatā’’ti ayaṃ viggaho dassito. Ettha pana avatthubhūto tālo viya katāti avatthutālākatāti vattabbe visesanassa padassa paranipātaṃ katvā ‘‘tālāvatthukatā’’ti vuttanti daṭṭhabbaṃ. Iminā panatthena idaṃ dasseti – rūparasādivacanena vipākadhammadhammā hutvā pubbe uppannā kusalākusaladhammā gahitā, te uppannāpi matthakasadisānaṃ taṇhāvijjānaṃ maggasatthena chinnattā āyatiṃ tālapattasadise vipākakkhandhe nibbattetuṃ asamatthā jātā, tasmā tālāvatthu viya katāti tālāvatthukatā rūparasādayoti. Imasmiñhi atthe ‘‘abhinandantāna’’nti iminā padena kusalasomanassampi saṅgahitanti vadanti.

    अनभावंकताति एत्थ अनु-सद्दो पच्छा-सद्देन समानत्थोति आह ‘‘यथा नेसं पच्छाभावो न होती’’तिआदि। अनुअभावं गताति पच्छा अनुप्पत्तिधम्मतावसेन अभावं गता विनासमुपगता, पहीनाति अत्थो। ‘‘इमा अनच्छरिया गाथायो पटिभंसू’’ति (महाव॰ ७, ८) एत्थ अनच्छरियसद्दं उदाहरणवसेन दस्सेन्तो आह ‘‘यथा अनुअच्छरिया अनच्छरिया’’ति। तत्थ अनुअच्छरियाति सवनकाले उपरूपरि विम्हयकराति अत्थो।

    Anabhāvaṃkatāti ettha anu-saddo pacchā-saddena samānatthoti āha ‘‘yathā nesaṃ pacchābhāvo na hotī’’tiādi. Anuabhāvaṃ gatāti pacchā anuppattidhammatāvasena abhāvaṃ gatā vināsamupagatā, pahīnāti attho. ‘‘Imā anacchariyā gāthāyo paṭibhaṃsū’’ti (mahāva. 7, 8) ettha anacchariyasaddaṃ udāharaṇavasena dassento āha ‘‘yathā anuacchariyā anacchariyā’’ti. Tattha anuacchariyāti savanakāle uparūpari vimhayakarāti attho.

    यञ्‍च खो त्वं वदेसि, सो परियायो न होतीति यं वन्दनादिसामग्गिरसाभावसङ्खातं कारणं अरसरूपताय वदेसि, तं कारणं न होति, न विज्‍जतीति अत्थो। ननु च ब्राह्मणो यं वन्दनादिसामग्गिरसाभावसङ्खातं परियायं सन्धाय ‘‘अरसरूपो भवं गोतमो’’ति आह, सो परियायो नत्थीति वुत्ते वन्दनादीनि भगवा करोतीति आपज्‍जतीति इमं अनिट्ठप्पसङ्गं दस्सेन्तो आह ‘‘कस्मा पन भगवा एवमाहा’’तिआदि।

    Yañca kho tvaṃ vadesi, so pariyāyo na hotīti yaṃ vandanādisāmaggirasābhāvasaṅkhātaṃ kāraṇaṃ arasarūpatāya vadesi, taṃ kāraṇaṃ na hoti, na vijjatīti attho. Nanu ca brāhmaṇo yaṃ vandanādisāmaggirasābhāvasaṅkhātaṃ pariyāyaṃ sandhāya ‘‘arasarūpo bhavaṃ gotamo’’ti āha, so pariyāyo natthīti vutte vandanādīni bhagavā karotīti āpajjatīti imaṃ aniṭṭhappasaṅgaṃ dassento āha ‘‘kasmā pana bhagavā evamāhā’’tiādi.

    . सब्बपरियायेसूति सब्बवारेसु। सन्धाय भासितमत्तन्ति यं सन्धाय ब्राह्मणो ‘‘निब्भोगो भवं गोतमो’’तिआदिमाह, भगवा च यं सन्धाय निब्भोगतादिं अत्तनि अनुजानाति, तं सन्धाय भासितमत्तं । छन्दरागपरिभोगोति छन्दरागवसेन परिभोगो। अपरं परियायन्ति अञ्‍ञं कारणं।

    4.Sabbapariyāyesūti sabbavāresu. Sandhāya bhāsitamattanti yaṃ sandhāya brāhmaṇo ‘‘nibbhogo bhavaṃ gotamo’’tiādimāha, bhagavā ca yaṃ sandhāya nibbhogatādiṃ attani anujānāti, taṃ sandhāya bhāsitamattaṃ . Chandarāgaparibhogoti chandarāgavasena paribhogo. Aparaṃ pariyāyanti aññaṃ kāraṇaṃ.

    . कुलसमुदाचारकम्मन्ति कुलाचारसङ्खातं कम्मं, कुलचारित्तन्ति वुत्तं होति। अकिरियन्ति अकरणभावं। दुट्ठु चरितं दुच्‍चरितं, कायद्वारे बाहुल्‍लवुत्तितो कायतो पवत्तं दुच्‍चरितन्ति कायदुच्‍चरितं। तं सरूपतो दस्सेन्तो ‘‘तत्थ चा’’तिआदिमाह। पाणातिपातअदिन्‍नादानमिच्छाचारचेतना वेदितब्बाति एत्थ (इतिवु॰ अट्ठ॰ ७४) पाणोति परमत्थतो जीवितिन्द्रियं, वोहारतो सत्तो। जीवितिन्द्रियञ्‍चेत्थ रूपारूपवसेन वेदितब्बं। रूपजीवितिन्द्रिये हि विकोपिते इतरम्पि तंसम्बन्धताय विनस्सति। सत्तोति च खन्धसन्तानो गहेतब्बो। तत्थ हि सत्तपञ्‍ञत्ति। सरसेनेव पतनसभावस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो। अतिक्‍कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो, पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति। अत्थतो पन पाणे पाणसञ्‍ञिनो परस्स जीवितिन्द्रियुपच्छेदकपयोगसमुट्ठापिका कायवचीद्वारानमञ्‍ञतरप्पवत्ता वधकचेतना। याय हि चेतनाय वत्तमानस्स जीवितिन्द्रियस्स निस्सयभूतेसु महाभूतेसु उपक्‍कमकरणहेतुकमहाभूतपच्‍चया उप्पज्‍जनकमहाभूता नुप्पज्‍जिस्सन्ति, सा तादिसप्पयोगसमुट्ठापिका चेतना पाणातिपातो। लद्धुपक्‍कमानि हि भूतानि इतरभूतानि विय न विसदानीति समानजातियानं कारणानि न होन्ति।

    5.Kulasamudācārakammanti kulācārasaṅkhātaṃ kammaṃ, kulacārittanti vuttaṃ hoti. Akiriyanti akaraṇabhāvaṃ. Duṭṭhu caritaṃ duccaritaṃ, kāyadvāre bāhullavuttito kāyato pavattaṃ duccaritanti kāyaduccaritaṃ. Taṃ sarūpato dassento ‘‘tattha cā’’tiādimāha. Pāṇātipātaadinnādānamicchācāracetanāveditabbāti ettha (itivu. aṭṭha. 74) pāṇoti paramatthato jīvitindriyaṃ, vohārato satto. Jīvitindriyañcettha rūpārūpavasena veditabbaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassati. Sattoti ca khandhasantāno gahetabbo. Tattha hi sattapaññatti. Saraseneva patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Atthato pana pāṇe pāṇasaññino parassa jīvitindriyupacchedakapayogasamuṭṭhāpikā kāyavacīdvārānamaññatarappavattā vadhakacetanā. Yāya hi cetanāya vattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetukamahābhūtapaccayā uppajjanakamahābhūtā nuppajjissanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhupakkamāni hi bhūtāni itarabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇāni na honti.

    एत्थाह – खणे खणे निरुज्झनसभावेसु सङ्खारेसु को हन्ता, को वा हञ्‍ञति, यदि चित्तचेतसिकसन्तानो, सो अरूपताय न छेदनभेदनादिवसेन विकोपनसमत्थो, नपि विकोपनीयो। अथ रूपसन्तानो, सो अचेतनताय कट्ठकलिङ्गरूपमोति न तत्थ छेदनादिना पाणातिपातो लब्भति यथा मतसरीरे। पयोगोपि पाणातिपातस्स पहरणप्पहारादि अतीतेसु वा सङ्खारेसु भवेय्य अनागतेसु वा पच्‍चुप्पन्‍नेसु वा, तत्थ न ताव अतीतानागतेसु सम्भवति तेसं अभावतो, पच्‍चुप्पन्‍नेसु च सङ्खारानं खणिकत्ता सरसेनेव निरुज्झनसभावताय विनासाभिमुखेसु निप्पयोजनो पयोगो सिया, विनासस्स च कारणरहितत्ता न पहरणप्पहारादिप्पयोगहेतुकं मरणं, निरीहकताय च सङ्खारानं कस्स सो पयोगो, खणिकत्ता वधाधिप्पायसमकालभिज्‍जनतो कस्स किरिया, परियोसानकालानवट्ठानतो कस्स वा पाणातिपातकम्मबद्धोति?

    Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hantā, ko vā haññati, yadi cittacetasikasantāno, so arūpatāya na chedanabhedanādivasena vikopanasamattho, napi vikopanīyo. Atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre. Payogopi pāṇātipātassa paharaṇappahārādi atītesu vā saṅkhāresu bhaveyya anāgatesu vā paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanato kassa kiriyā, pariyosānakālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti?

    वुच्‍चते – यथावुत्तवधकचेतनासहितो सङ्खारानं पुञ्‍जो सत्तसङ्खातो हन्ता। तेन पवत्तितवधप्पयोगनिमित्तं अपगतुस्माविञ्‍ञाणजीवितिन्द्रियो मतवोहारप्पवत्तिनिबन्धनो यथावुत्तवधप्पयोगकरणे उप्पज्‍जनारहो रूपारूपधम्मसमूहो हञ्‍ञति, केवलो वा चित्तचेतसिकसन्तानो। वधप्पयोगाविसयभावेपि तस्स पञ्‍चवोकारभवे रूपसन्तानाधीनवुत्तिताय रूपसन्ताने परेन पयोजितजीवितिन्द्रियुपच्छेदकपयोगवसेन तन्‍निब्बत्तिविनिबन्धकविसदिसरूपुप्पत्तिया विहते विच्छेदो होतीति न पाणातिपातस्स असम्भवो, नपि अहेतुको पाणातिपातो, न च पयोगो निप्पयोजनो। पच्‍चुप्पन्‍नेसु सङ्खारेसु कतपयोगवसेन तदनन्तरं उप्पज्‍जनारहस्स सङ्खारकलापस्स तथा अनुप्पत्तितो खणिकानं सङ्खारानं खणिकमरणस्स इध मरणभावेन अनधिप्पेतत्ता सन्ततिमरणस्स च यथावुत्तनयेन सहेतुकभावतो न अहेतुकं मरणं, न च कत्तुरहितो पाणातिपातपयोगो निरीहकेसुपि सङ्खारेसु सन्‍निहिततामत्तेन उपकारकेसु अत्तनो अत्तनो अनुरूपफलुप्पादनियतेसु कारणेसु कत्तुवोहारसिद्धितो यथा ‘‘पदीपो पकासेति, निसाकरोव चन्दिमा’’ति। न च केवलस्स वधाधिप्पायसहभुनो चित्तचेतसिककलापस्स पाणातिपातो इच्छितब्बो सन्तानवसेन अवट्ठितस्सेव पटिजाननतो। सन्तानवसेन वत्तमानानञ्‍च पदीपादीनं अत्थकिरिया दिस्सतीति अत्थेव पाणातिपातेन कम्मबद्धो। अयञ्‍च विचारो अदिन्‍नादानादीसुपि यथासम्भवं विभावेतब्बो।

    Vuccate – yathāvuttavadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hantā. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matavohārappavattinibandhano yathāvuttavadhappayogakaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivinibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, napi ahetuko pāṇātipāto, na ca payogo nippayojano. Paccuppannesu saṅkhāresu katapayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātapayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādaniyatesu kāraṇesu kattuvohārasiddhito yathā ‘‘padīpo pakāseti, nisākarova candimā’’ti. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchitabbo santānavasena avaṭṭhitasseva paṭijānanato. Santānavasena vattamānānañca padīpādīnaṃ atthakiriyā dissatīti attheva pāṇātipātena kammabaddho. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.

    सो (म॰ नि॰ अट्ठ॰ १.८९; ध॰ स॰ अट्ठ॰ अकुसलकम्मपथकथा) च पाणातिपातो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्‍जो, महन्ते महासावज्‍जो। कस्मा? पयोगमहन्तताय, पयोगसमत्तेपि वत्थुमहन्तताय। गुणवन्तेसु मनुस्सादीसु अप्पगुणे पाणे अप्पसावज्‍जो, महागुणे महासावज्‍जो। सरीरगुणानं पन समभावे सतिपि किलेसानं उपक्‍कमानञ्‍च मुदुताय अप्पसावज्‍जो, तिब्बताय महासावज्‍जोति वेदितब्बो।

    So (ma. ni. aṭṭha. 1.89; dha. sa. aṭṭha. akusalakammapathakathā) ca pāṇātipāto guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahante mahāsāvajjo. Kasmā? Payogamahantatāya, payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve satipi kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

    कायवाचाहि न दिन्‍नन्ति अदिन्‍नं, परसन्तकं, तस्स आदानं अदिन्‍नादानं। परस्सहरणं थेय्यं, चोरिकाति वुत्तं होति। अत्थतो पन परपरिग्गहे परपरिग्गहितसञ्‍ञिनो तदादायकउपक्‍कमसमुट्ठापिका कायवचीद्वारानमञ्‍ञतरद्वारप्पवत्ता थेय्यचेतना। तं हीने परसन्तके अप्पसावज्‍जं, पणीते महासावज्‍जं। कस्मा? वत्थुपणीतताय। वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्‍जं, तंतंगुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्‍जं।

    Kāyavācāhi na dinnanti adinnaṃ, parasantakaṃ, tassa ādānaṃ adinnādānaṃ. Parassaharaṇaṃ theyyaṃ, corikāti vuttaṃ hoti. Atthato pana parapariggahe parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānamaññataradvārappavattā theyyacetanā. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

    मिच्छा चरणं मिच्छाचारो, मेथुनसमाचारेसु एकन्तनिन्दितो लामकाचारो। सो पन लक्खणतो असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्‍कमचेतना। सो पनेस मिच्छाचारो सीलादिगुणविरहिते अगमनीयट्ठाने अप्पसावज्‍जो, सीलादिगुणसम्पन्‍ने महासावज्‍जो। तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनपयोगो, मग्गेनमग्गप्पटिपत्तिअधिवासनन्ति। एको पयोगो साहत्थिको एव।

    Micchā caraṇaṃ micchācāro, methunasamācāresu ekantanindito lāmakācāro. So pana lakkhaṇato asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā. So panesa micchācāro sīlādiguṇavirahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

    वचीद्वारे बाहुल्‍लवुत्तितो वाचतो पवत्तं दुच्‍चरितन्ति वचीदुच्‍चरितं। तं सरूपतो दस्सेन्तो आह ‘‘मुसावादपिसुणवाचाफरुसवाचासम्फप्पलापचेतना वेदितब्बा’’ति। तत्थ मुसाति अभूतं अतच्छं वत्थु। मुसा वदीयति वुच्‍चति एतायाति मुसावादो, अतथं वत्थुं तथतो परं विञ्‍ञापेतुकामस्स तथाविञ्‍ञत्तिसमुट्ठापिका चेतना। सो यमत्थं भञ्‍जति, तस्स अप्पताय अप्पसावज्‍जो, महन्तताय महासावज्‍जो। अपिच गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीति आदिनयप्पवत्तो अप्पसावज्‍जो, सक्खिना हुत्वा अत्थभञ्‍जनत्थं वुत्तो महासावज्‍जो। पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्‍ज गामे तेलं नदी मञ्‍ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्‍जो, अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्‍जो। तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु, विसंवादनचित्तं, तज्‍जो वायामो, परस्स तदत्थविञ्‍ञापनन्ति। एको पयोगो साहत्थिकोव। सो कायेन वा कायपटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो। ताय चे किरियाय परो तमत्थं जानाति, अयं किरियासमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति। यस्मा पन यथा कायकायपटिबद्धवाचाहि परं विसंवादेति, तथा ‘‘इदमस्स भणाही’’ति आणापेन्तोपि, पण्णं लिखित्वा पुरतो निस्सज्‍जन्तोपि, ‘‘अयं अत्थो एवं वेदितब्बो’’ति कुट्टादीसु लिखित्वा ठपेन्तोपि, तस्मा एत्थ आणत्तिकनिस्सग्गियथावरापि पयोगा युज्‍जन्ति। अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा।

    Vacīdvāre bāhullavuttito vācato pavattaṃ duccaritanti vacīduccaritaṃ. Taṃ sarūpato dassento āha ‘‘musāvādapisuṇavācāpharusavācāsamphappalāpacetanā veditabbā’’ti. Tattha musāti abhūtaṃ atacchaṃ vatthu. Musā vadīyati vuccati etāyāti musāvādo, atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthaviññāpananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati. Yasmā pana yathā kāyakāyapaṭibaddhavācāhi paraṃ visaṃvādeti, tathā ‘‘idamassa bhaṇāhī’’ti āṇāpentopi, paṇṇaṃ likhitvā purato nissajjantopi, ‘‘ayaṃ attho evaṃ veditabbo’’ti kuṭṭādīsu likhitvā ṭhapentopi, tasmā ettha āṇattikanissaggiyathāvarāpi payogā yujjanti. Aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā.

    पिसतीति पिसुणा, समग्गे सत्ते अवयवभूते वग्गे भिन्‍ने करोतीति अत्थो। निरुत्तिनयेन वा पियसुञ्‍ञकरणतो पिसुणा। याय हि वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं, परस्स च पियसुञ्‍ञभावं करोति, सा पिसुणवाचा। लक्खणतो पन संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा पिसुणं वदति एतायाति कत्वा। सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्‍जा, महागुणताय महासावज्‍जा। तस्सा चत्तारो सम्भारा – भिन्दितब्बो परो, ‘‘इति इमे नाना भविस्सन्ति विना भविस्सन्ती’’ति भेदपुरेक्खारता वा ‘‘इति अहं पियो भविस्सामि विस्सासिको’’ति पियकम्यता वा, तज्‍जो वायामो, तस्स तदत्थविजाननन्ति। परे पन अभिन्‍ने कम्मपथभेदो नत्थि, भिन्‍ने एव होति।

    Pisatīti pisuṇā, samagge satte avayavabhūte vagge bhinne karotīti attho. Niruttinayena vā piyasuññakaraṇato pisuṇā. Yāya hi vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca piyasuññabhāvaṃ karoti, sā pisuṇavācā. Lakkhaṇato pana saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā pisuṇaṃ vadati etāyāti katvā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā – bhinditabbo paro, ‘‘iti ime nānā bhavissanti vinā bhavissantī’’ti bhedapurekkhāratā vā ‘‘iti ahaṃ piyo bhavissāmi vissāsiko’’ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Pare pana abhinne kammapathabhedo natthi, bhinne eva hoti.

    फरुसयतीति फरुसा, वाचा। याय हि वाचाय अत्तानम्पि परम्पि फरुसं सिनेहाभावेन लूखं करोति, सा फरुसवाचा। अथ वा सयम्पि फरुसा दोमनस्ससमुट्ठितत्ता सभावेनपि कक्‍कसा नेव कण्णसुखा न हदयसुखाति फरुसवाचा। एत्थ पन परेसं मम्मच्छेदनवसेन पवत्तिया एकन्तनिट्ठुरताय सभावेन कारणवोहारेन च वाचाय फरुससद्दप्पवत्ति दट्ठब्बा। तं फरुसं वदति एतायाति फरुसवाचा, परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसा चेतना। तस्सा आविभावत्थमिदं वत्थु – एको किर दारको मातु वचनं अनादियित्वा अरञ्‍ञं गच्छति, तं माता निवत्तेतुं असक्‍कोन्ती ‘‘चण्डा तं महिंसी अनुबन्धतू’’ति अक्‍कोसि। अथस्स तथेव अरञ्‍ञे महिंसी उट्ठासि। दारको ‘‘यं मम माता मुखेन कथेसि, तं मा होतु। यं चित्तेन चिन्तेसि, तं होतू’’ति सच्‍चकिरियमकासि। महिंसी तत्थेव बद्धा विय अट्ठासि । एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति। मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति। आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति ‘‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’’ति। अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति, यथा चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति। न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसवाचा होति, चित्तफरुसताय पन एसा फरुसवाचाव। सा यं सन्धाय पवत्तिता, तस्स अप्पगुणताय अप्पसावज्‍जा, महागुणताय महासावज्‍जा। तस्सा तयो सम्भारा – अक्‍कोसितब्बो परो, कुपितचित्तं, अक्‍कोसनाति।

    Pharusayatīti pharusā, vācā. Yāya hi vācāya attānampi parampi pharusaṃ sinehābhāvena lūkhaṃ karoti, sā pharusavācā. Atha vā sayampi pharusā domanassasamuṭṭhitattā sabhāvenapi kakkasā neva kaṇṇasukhā na hadayasukhāti pharusavācā. Ettha pana paresaṃ mammacchedanavasena pavattiyā ekantaniṭṭhuratāya sabhāvena kāraṇavohārena ca vācāya pharusasaddappavatti daṭṭhabbā. Taṃ pharusaṃ vadati etāyāti pharusavācā, parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusā cetanā. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātu vacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetuṃ asakkontī ‘‘caṇḍā taṃ mahiṃsī anubandhatū’’ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako ‘‘yaṃ mama mātā mukhena kathesi, taṃ mā hotu. Yaṃ cittena cintesi, taṃ hotū’’ti saccakiriyamakāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi . Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti ‘‘kiṃ ime ahirikā anottappino caranti, niddhamatha ne’’ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti, yathā cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusavācā hoti, cittapharusatāya pana esā pharusavācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

    सं सुखं हितञ्‍च फलति विसरति विनासेतीति सम्फं, अत्तनो परेसञ्‍च अनुपकारकं यं किञ्‍चि, सम्फं पलपति एतायाति सम्फप्पलापो, अनत्थविञ्‍ञापिककायवचीपयोगसमउट्ठापिका अकुसलचेतना। सो आसेवनमन्दताय अप्पसावज्‍जो, आसेवनमहन्तताय महासावज्‍जो। तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपीकथाकथनञ्‍च। परे पन तं कथं अगण्हन्ते कम्मपथभेदो नत्थि, परेन पन सम्फप्पलापे गहितेयेव होति।

    Saṃ sukhaṃ hitañca phalati visarati vināsetīti samphaṃ, attano paresañca anupakārakaṃ yaṃ kiñci, samphaṃ palapati etāyāti samphappalāpo, anatthaviññāpikakāyavacīpayogasamauṭṭhāpikā akusalacetanā. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathanañca. Pare pana taṃ kathaṃ agaṇhante kammapathabhedo natthi, parena pana samphappalāpe gahiteyeva hoti.

    अभिज्झाब्यापादमिच्छादिट्ठियोति एत्थ परसम्पत्तिं अभिमुखं झायतीति अभिज्झा, परसम्पत्तीसु लोभो। सा पन ‘‘अहो वत इदं ममस्सा’’ति एवं परभण्डाभिज्झायनलक्खणा। अदिन्‍नादानं विय अप्पसावज्‍जा महासावज्‍जा च। तस्सा द्वे सम्भारा – परभण्डं, अत्तनो परिणामनञ्‍च। परभण्डवत्थुके हि लोभे उप्पन्‍नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वत इदं ममस्सा’’ति अत्तनो न परिणामेति।

    Abhijjhābyāpādamicchādiṭṭhiyoti ettha parasampattiṃ abhimukhaṃ jhāyatīti abhijjhā, parasampattīsu lobho. Sā pana ‘‘aho vata idaṃ mamassā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā – parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vata idaṃ mamassā’’ti attano na pariṇāmeti.

    हितसुखं ब्यापादेति विनासेतीति ब्यापादो, पटिघो। सो परविनासाय मनोपदोसलक्खणो । सो फरुसवाचा विय अप्पसावज्‍जो महासावज्‍जो च। तस्स द्वे सम्भारा – परसत्तो, तस्स च विनासनचिन्ता। परसत्तवत्थुके हि कोधे उप्पन्‍नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वतायं उच्छिज्‍जेय्य विनस्सेय्या’’ति तस्स विनासनं न चिन्तेति।

    Hitasukhaṃ byāpādeti vināsetīti byāpādo, paṭigho. So paravināsāya manopadosalakkhaṇo . So pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā – parasatto, tassa ca vināsanacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjeyya vinasseyyā’’ti tassa vināsanaṃ na cinteti.

    यथाभुच्‍चगहणाभावेन मिच्छा पस्सतीति मिच्छादिट्ठि। सा ‘‘नत्थि दिन्‍न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा। सम्फप्पलापो विय अप्पसावज्‍जा महासावज्‍जा च। अपिच अनियता अप्पसावज्‍जा, नियता महासावज्‍जा। तस्स द्वे सम्भारा – वत्थुनो गहिताकारविपरीतता, यथा च तं गण्हाति, तथाभावेन तस्सुपट्ठानन्ति। तत्थ नत्थिकाहेतुकअअरियदिट्ठीहि एव कम्मपथभेदो होति।

    Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassa dve sambhārā – vatthuno gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassupaṭṭhānanti. Tattha natthikāhetukaaariyadiṭṭhīhi eva kammapathabhedo hoti.

    ‘‘अनेकविहितानं पापकानं अकुसलानं धम्मान’’न्ति सामञ्‍ञवचनेपि पारिसेसञायतो वुत्तावसेसा अकुसला धम्मा गहेतब्बाति आह ‘‘ठपेत्वा ते धम्मे’’तिआदि। ते यथावुत्तकायदुच्‍चरितादिके अकुसलधम्मे ठपेत्वाति अत्थो। अनेकविहिताति अनेकप्पकारा।

    ‘‘Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammāna’’nti sāmaññavacanepi pārisesañāyato vuttāvasesā akusalā dhammā gahetabbāti āha ‘‘ṭhapetvā te dhamme’’tiādi. Te yathāvuttakāyaduccaritādike akusaladhamme ṭhapetvāti attho. Anekavihitāti anekappakārā.

    . अयं लोकतन्तीति अयं वुड्ढानं अभिवादनादिकिरियालक्खणा लोकप्पवेणी। अनागामिब्रह्मानं अलङ्कारादीसु अनागामिभिक्खूनञ्‍च चीवरादीसु निकन्तिवसेन रागुप्पत्ति होतीति अनागामिमग्गेन पञ्‍चकामगुणिकरागस्सेव पहानं वेदितब्बन्ति आह ‘‘पञ्‍चकामगुणिकरागस्सा’’ति। रूपादीसु पञ्‍चसु कामगुणेसु वत्थुकामकोट्ठासेसु उप्पज्‍जमानो रागो ‘‘पञ्‍चकामगुणिकरागो’’ति वेदितब्बो। कोट्ठासवचनो हेत्थ गुणसद्दो ‘‘वयोगुणा अनुपुब्बं जहन्ती’’तिआदीसु (सं॰ नि॰ १.४) विय। द्वीसु अकुसलचित्तेसूति दोमनस्ससहगतेसु द्वीसु अकुसलचित्तेसु। मोहस्स सब्बाकुसलसाधारणत्ता आह ‘‘सब्बाकुसलसम्भवस्सा’’ति। अवसेसानन्ति सक्‍कायदिट्ठिआदीनं।

    6.Ayaṃ lokatantīti ayaṃ vuḍḍhānaṃ abhivādanādikiriyālakkhaṇā lokappaveṇī. Anāgāmibrahmānaṃ alaṅkārādīsu anāgāmibhikkhūnañca cīvarādīsu nikantivasena rāguppatti hotīti anāgāmimaggena pañcakāmaguṇikarāgasseva pahānaṃ veditabbanti āha ‘‘pañcakāmaguṇikarāgassā’’ti. Rūpādīsu pañcasu kāmaguṇesu vatthukāmakoṭṭhāsesu uppajjamāno rāgo ‘‘pañcakāmaguṇikarāgo’’ti veditabbo. Koṭṭhāsavacano hettha guṇasaddo ‘‘vayoguṇā anupubbaṃ jahantī’’tiādīsu (saṃ. ni. 1.4) viya. Dvīsu akusalacittesūti domanassasahagatesu dvīsu akusalacittesu. Mohassa sabbākusalasādhāraṇattā āha ‘‘sabbākusalasambhavassā’’ti. Avasesānanti sakkāyadiṭṭhiādīnaṃ.

    . जिगुच्छति मञ्‍ञेति ‘‘अहमभिजातो रूपवा पञ्‍ञवा, कथं नाम अञ्‍ञेसं अभिवादनादिं करेय्य’’न्ति जिगुच्छति विय जिगुच्छतीति वा सल्‍लक्खेमि। अकोसल्‍लसम्भूतट्ठेनाति अञ्‍ञाणसम्भूतट्ठेन। अकुसले धम्मे जिगुच्छमानो तेसं समङ्गीभावम्पि जिगुच्छतीति वुत्तं ‘‘अकुसलानं धम्मानं समापत्ती’’ति। समापत्तीति एतस्सेव वेवचनं समापज्‍जना समङ्गिभावोति। मण्डनकजातियोति मण्डनसभावो, मण्डनसीलोति अत्थो। जेगुच्छितन्ति जिगुच्छनसीलतं।

    7.Jigucchati maññeti ‘‘ahamabhijāto rūpavā paññavā, kathaṃ nāma aññesaṃ abhivādanādiṃ kareyya’’nti jigucchati viya jigucchatīti vā sallakkhemi. Akosallasambhūtaṭṭhenāti aññāṇasambhūtaṭṭhena. Akusale dhamme jigucchamāno tesaṃ samaṅgībhāvampi jigucchatīti vuttaṃ ‘‘akusalānaṃ dhammānaṃ samāpattī’’ti. Samāpattīti etasseva vevacanaṃ samāpajjanā samaṅgibhāvoti. Maṇḍanakajātiyoti maṇḍanasabhāvo, maṇḍanasīloti attho. Jegucchitanti jigucchanasīlataṃ.

    . लोकजेट्ठककम्मन्ति लोके जेट्ठकानं कत्तब्बकम्मं, लोके वा सेट्ठसम्मतं कम्मं। तत्राति यथावुत्तेसु द्वीसुपि अत्थविकप्पेसु। पदाभिहितो अत्थो पदत्थो, ब्यञ्‍जनत्थोति वुत्तं होति। विनयं वा अरहतीति एत्थ विनयनं विनयो, निग्गण्हनन्ति अत्थो। तेनाह ‘‘निग्गहं अरहतीति वुत्तं होती’’ति। ननु च पठमं वुत्तेसु द्वीसुपि अत्थविकप्पेसु सकत्थे अरहत्थे च भद्धितपच्‍चयो सद्दलक्खणतो दिस्सति, न पन ‘‘विनयाय धम्मं देसेती’’ति इमस्मिं अत्थे, तस्मा कथमेत्थ तद्धितपच्‍चयोति आह ‘‘विचित्रा हि तद्धितवुत्ती’’ति। विचित्रता चेत्थ लोकप्पमाणतो वेदितब्बा। तथा हि यस्मिं यस्मिं अत्थे तद्धितप्पयोगो लोकस्स, तत्थ तत्थ तद्धितवुत्ति लोकतो सिद्धाति विचित्रा तद्धितवुत्ति। तस्मा यथा ‘‘मा सद्दमकासी’’ति वदन्तो ‘‘मासद्दिको’’ति वुच्‍चति, एवं विनयाय धम्मं देसेतीति वेनयिकोति वुच्‍चतीति अधिप्पायो।

    8.Lokajeṭṭhakakammanti loke jeṭṭhakānaṃ kattabbakammaṃ, loke vā seṭṭhasammataṃ kammaṃ. Tatrāti yathāvuttesu dvīsupi atthavikappesu. Padābhihito attho padattho, byañjanatthoti vuttaṃ hoti. Vinayaṃ vā arahatīti ettha vinayanaṃ vinayo, niggaṇhananti attho. Tenāha ‘‘niggahaṃ arahatīti vuttaṃ hotī’’ti. Nanu ca paṭhamaṃ vuttesu dvīsupi atthavikappesu sakatthe arahatthe ca bhaddhitapaccayo saddalakkhaṇato dissati, na pana ‘‘vinayāya dhammaṃ desetī’’ti imasmiṃ atthe, tasmā kathamettha taddhitapaccayoti āha ‘‘vicitrā hi taddhitavuttī’’ti. Vicitratā cettha lokappamāṇato veditabbā. Tathā hi yasmiṃ yasmiṃ atthe taddhitappayogo lokassa, tattha tattha taddhitavutti lokato siddhāti vicitrā taddhitavutti. Tasmā yathā ‘‘mā saddamakāsī’’ti vadanto ‘‘māsaddiko’’ti vuccati, evaṃ vinayāya dhammaṃ desetīti venayikoti vuccatīti adhippāyo.

    . कपणपुरिसोति गुणविरहितताय दीनमनुस्सो। ब्यञ्‍जनानि अविचारेत्वाति तिस्सदत्तादिसद्देसु विय ‘‘इमस्मिं अत्थे अयं नाम पच्‍चयो’’ति एवं ब्यञ्‍जनं विचारं अकत्वा, अनिप्फन्‍नपाटिपदिकवसेनाति वुत्तं होति।

    9.Kapaṇapurisoti guṇavirahitatāya dīnamanusso. Byañjanāni avicāretvāti tissadattādisaddesu viya ‘‘imasmiṃ atthe ayaṃ nāma paccayo’’ti evaṃ byañjanaṃ vicāraṃ akatvā, anipphannapāṭipadikavasenāti vuttaṃ hoti.

    १०. देवलोकगब्भसम्पत्तियाति वत्वा ठपेत्वा भुम्मदेवे सेसेसु देवेसु गब्भग्गहणस्स अभावतो पटिसन्धियेवेत्थ गब्भसम्पत्तीति वेदितब्बाति वुत्तमेवत्थं विवरित्वा दस्सेन्तो आह ‘‘देवलोकपटिसन्धिपटिलाभाय संवत्तती’’ति। अस्साति अभिवादनादिसामीचिकम्मस्स। मातुकुच्छिस्मिं पटिसन्धिग्गहणे दोसं दस्सेन्तोति मातितो अपरिसुद्धभावं दस्सेन्तो, अक्‍कोसितुकामस्स दासिया पुत्तोति दासिकुच्छिस्मिं निब्बत्तभावे दोसं दस्सेत्वा अक्‍कोसनं विय भगवतो मातुकुच्छिस्मिं पटिसन्धिग्गहणे दोसं दस्सेत्वा अक्‍कोसन्तोपि एवमाहाति अधिप्पायो। गब्भतोति देवलोकपटिसन्धितो। तेनेवाह ‘‘अभब्बो देवलोकूपपत्तिं पापुणितुन्ति अधिप्पायो’’ति। हीनो वा गब्भो अस्साति अपगब्भोति इमस्स विग्गहस्स एकेन परियायेन अधिप्पायं दस्सेन्तो आह ‘‘देवलोकगब्भपरिबाहिरत्ता आयतिं हीनगब्भपटिलाभभागीती’’ति। इति-सद्दा ए हेतुअत्थो, यस्मा आयतिम्पि हीनगब्भपटिलाभभागी, तस्मा हीनो वा गब्भो अस्साति अपगब्भोति अधिप्पायो।

    10.Devalokagabbhasampattiyāti vatvā ṭhapetvā bhummadeve sesesu devesu gabbhaggahaṇassa abhāvato paṭisandhiyevettha gabbhasampattīti veditabbāti vuttamevatthaṃ vivaritvā dassento āha ‘‘devalokapaṭisandhipaṭilābhāya saṃvattatī’’ti. Assāti abhivādanādisāmīcikammassa. Mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassentoti mātito aparisuddhabhāvaṃ dassento, akkositukāmassa dāsiyā puttoti dāsikucchismiṃ nibbattabhāve dosaṃ dassetvā akkosanaṃ viya bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassetvā akkosantopi evamāhāti adhippāyo. Gabbhatoti devalokapaṭisandhito. Tenevāha ‘‘abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo’’ti. Hīno vā gabbho assāti apagabbhoti imassa viggahassa ekena pariyāyena adhippāyaṃ dassento āha ‘‘devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgītī’’ti. Iti-saddāe hetuattho, yasmā āyatimpi hīnagabbhapaṭilābhabhāgī, tasmā hīno vā gabbho assāti apagabbhoti adhippāyo.

    पुन तस्सेव विग्गहस्स कोधवसेन…पे॰… दस्सेन्तोति हेट्ठा वुत्तनयस्स अनुरूपं कत्वा अधिप्पायं दस्सेन्तो आह ‘‘हीनो वास्स मातुकुच्छिस्मिं गब्भवासो अहोसीति अधिप्पायो’’ति। गब्भ-सद्दो अत्थि मातुकुच्छिपरियायो ‘‘गब्भे वसति माणवो’’तिआदीसु (जा॰ १.१५.३६३) विय । अत्थि मातुकुच्छिस्मिं निब्बत्तसत्तपरियायो ‘‘अन्तमसो गब्भपातनं उपादाया’’तिआदीसु (महाव॰ १२९) विय। तत्थ मातुकुच्छिपरियायं गहेत्वा अत्थं दस्सेन्तो आह ‘‘अनागते गब्भसेय्या’’ति। गब्भे सेय्या गब्भसेय्या। अनुत्तरेन मग्गेनाति अग्गमग्गेन। कम्मकिलेसानं मग्गेन विहतत्ता आह ‘‘विहतकारणत्ता’’ति। इतरा तिस्सोपीति अण्डजसंसेदजओपपातिका। एत्थ च यदिपि ‘‘अपगब्भो’’ति इमस्स अनुरूपतो गब्भसेय्या एव वत्तब्बा, पसङ्गतो पन लब्भमानं सब्बम्पि वत्तुं वट्टतीति पुनब्भवाभिनिब्बत्तिपि वुत्ताति वेदितब्बा।

    Puna tasseva viggahassa kodhavasena…pe… dassentoti heṭṭhā vuttanayassa anurūpaṃ katvā adhippāyaṃ dassento āha ‘‘hīno vāssa mātukucchismiṃ gabbhavāso ahosīti adhippāyo’’ti. Gabbha-saddo atthi mātukucchipariyāyo ‘‘gabbhe vasati māṇavo’’tiādīsu (jā. 1.15.363) viya . Atthi mātukucchismiṃ nibbattasattapariyāyo ‘‘antamaso gabbhapātanaṃ upādāyā’’tiādīsu (mahāva. 129) viya. Tattha mātukucchipariyāyaṃ gahetvā atthaṃ dassento āha ‘‘anāgate gabbhaseyyā’’ti. Gabbhe seyyā gabbhaseyyā. Anuttarena maggenāti aggamaggena. Kammakilesānaṃ maggena vihatattā āha ‘‘vihatakāraṇattā’’ti. Itarā tissopīti aṇḍajasaṃsedajaopapātikā. Ettha ca yadipi ‘‘apagabbho’’ti imassa anurūpato gabbhaseyyā eva vattabbā, pasaṅgato pana labbhamānaṃ sabbampi vattuṃ vaṭṭatīti punabbhavābhinibbattipi vuttāti veditabbā.

    इदानि सत्तपरियायस्स गब्भसद्दस्स वसेन विग्गहनानत्तं दस्सेन्तो आह ‘‘अपिचा’’तिआदि। इमस्मिं पन विकप्पे गब्भसेय्या पुनब्भवाभिनिब्बत्तीति उभयम्पि गब्भसेय्यवसेनेव वुत्तन्तिपि वदन्ति। ननु च ‘‘आयतिं गब्भसेय्या पहीना’’ति (पारा॰ १०) वुत्तत्ता गब्भस्स सेय्या एव पहीना, न पन गब्भोति आपज्‍जतीति आह ‘‘यथा चा’’तिआदि। अथ ‘‘अभिनिब्बत्ती’’ति एत्तकमेव अवत्वा पुनब्भवग्गहणं किमत्थन्ति आह ‘‘अभिनिब्बत्ति च नामा’’तिआदि। अपुनब्भवभूताति खणे खणे उप्पज्‍जमानानं धम्मानं अभिनिब्बत्ति।

    Idāni sattapariyāyassa gabbhasaddassa vasena viggahanānattaṃ dassento āha ‘‘apicā’’tiādi. Imasmiṃ pana vikappe gabbhaseyyā punabbhavābhinibbattīti ubhayampi gabbhaseyyavaseneva vuttantipi vadanti. Nanu ca ‘‘āyatiṃ gabbhaseyyā pahīnā’’ti (pārā. 10) vuttattā gabbhassa seyyā eva pahīnā, na pana gabbhoti āpajjatīti āha ‘‘yathā cā’’tiādi. Atha ‘‘abhinibbattī’’ti ettakameva avatvā punabbhavaggahaṇaṃ kimatthanti āha ‘‘abhinibbatti ca nāmā’’tiādi. Apunabbhavabhūtāti khaṇe khaṇe uppajjamānānaṃ dhammānaṃ abhinibbatti.

    ११. धम्मधातुन्ति एत्थ धम्मे अनवसेसे धारेति याथावतो उपधारेतीति धम्मधातु, धम्मानं यथासभावतो अवबुज्झनसभावो, सब्बञ्‍ञुतञ्‍ञाणस्सेतं अधिवचनं। पटिविज्झित्वाति सच्छिकत्वा, पटिलभित्वाति अत्थो, पटिलाभहेतूति वुत्तं होति। देसनाविलासप्पत्तो होतीति रुचिवसेन परिवत्तेत्वा देसेतुं समत्थता देसनाविलासो, तं पत्तो अधिगतोति अत्थो। करुणाविप्फारन्ति सब्बसत्तेसु महाकरुणाय फरणं। तादिगुणलक्खणमेव पुन उपमाय विभावेत्वा दस्सेन्तो आह ‘‘पथवीसमचित्तत’’न्ति। यथा पथवी सुचिअसुचिनिक्खेपछेदनभेदनादीसु न विकम्पति, अनुरोधविरोधं न पापुणाति, एवं इट्ठानिट्ठेसु लाभालाभादीसु अनुरोधविरोधप्पहानतो अविकम्पितचित्तताय पथवीसमचित्ततन्ति अत्थो। अकुप्पधम्मतन्ति एत्थ ‘‘अकुप्पधम्मो नाम फलसमापत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं। ‘‘परेसु पन अक्‍कोसन्तेसुपि अत्तनो पथवीसमचित्ततालक्खणं अकुज्झनसभावतन्ति एवमेत्थ अत्थो गहेतब्बो’’ति अम्हाकं खन्ति। जराय अनुसटन्ति जराय पलिवेठितं। वट्टखाणुभूतन्ति अनेकेसं अनयब्यसनानं निपातलक्खणत्थम्भभूतताय संसारखाणुभूतं। ब्राह्मणस्स वुड्ढताय आसन्‍नवुत्तिमरणन्ति सम्भावनवसेन ‘‘अज्‍ज मरित्वा’’तिआदि वुत्तं। महन्तेन खो पन उस्साहेनाति ‘‘साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति एवं सञ्‍जातमहुस्साहेन। अप्पटिसमं पुरेजातभावन्ति अनञ्‍ञसाधारणं पुरेजातभावं। नत्थि एतस्स पटिसमोति अप्पटिसमो, पुरेजातभावो।

    11.Dhammadhātunti ettha dhamme anavasese dhāreti yāthāvato upadhāretīti dhammadhātu, dhammānaṃ yathāsabhāvato avabujjhanasabhāvo, sabbaññutaññāṇassetaṃ adhivacanaṃ. Paṭivijjhitvāti sacchikatvā, paṭilabhitvāti attho, paṭilābhahetūti vuttaṃ hoti. Desanāvilāsappatto hotīti rucivasena parivattetvā desetuṃ samatthatā desanāvilāso, taṃ patto adhigatoti attho. Karuṇāvipphāranti sabbasattesu mahākaruṇāya pharaṇaṃ. Tādiguṇalakkhaṇameva puna upamāya vibhāvetvā dassento āha ‘‘pathavīsamacittata’’nti. Yathā pathavī suciasucinikkhepachedanabhedanādīsu na vikampati, anurodhavirodhaṃ na pāpuṇāti, evaṃ iṭṭhāniṭṭhesu lābhālābhādīsu anurodhavirodhappahānato avikampitacittatāya pathavīsamacittatanti attho. Akuppadhammatanti ettha ‘‘akuppadhammo nāma phalasamāpattī’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Paresu pana akkosantesupi attano pathavīsamacittatālakkhaṇaṃ akujjhanasabhāvatanti evamettha attho gahetabbo’’ti amhākaṃ khanti. Jarāya anusaṭanti jarāya paliveṭhitaṃ. Vaṭṭakhāṇubhūtanti anekesaṃ anayabyasanānaṃ nipātalakkhaṇatthambhabhūtatāya saṃsārakhāṇubhūtaṃ. Brāhmaṇassa vuḍḍhatāya āsannavuttimaraṇanti sambhāvanavasena ‘‘ajja maritvā’’tiādi vuttaṃ. Mahantena kho pana ussāhenāti ‘‘sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti evaṃ sañjātamahussāhena. Appaṭisamaṃ purejātabhāvanti anaññasādhāraṇaṃ purejātabhāvaṃ. Natthi etassa paṭisamoti appaṭisamo, purejātabhāvo.

    ‘‘अपी’’ति अवत्वा ‘‘पी’’ति वदन्तो पि-सद्दोपि विसुं अत्थि निपातोति दस्सेति। सम्भावनत्थेति ‘‘अपि नामेवं सिया’’ति विकप्पनत्थो सम्भावनत्थो, तस्मिं जोतकताय पिसद्दो वत्तति। वचनसिलिट्ठतायाति वचनस्स मधुरभावत्थं, मुदुभावत्थन्ति अत्थो। एवञ्हि लोके सिलिट्ठवचनं होतीति एवं एकमेव गणनं अवत्वा अपराय गणनाय सद्धिं वचनं लोके सिलिट्ठवचनं होति यथा ‘‘द्वे वा तीणि वा उदकफुसितानी’’ति। सम्मा अधिसयितानीति पादादीहि अत्तना नेसं किञ्‍चि उपघातं अकरोन्तिया बहिवातादिपरिस्सयपरिहारत्थं सम्मदेव उपरि सयितानि। उपरिअत्थो हेत्थ अधि-सद्दो। उतुं गण्हापेन्तियाति तेसं अल्‍लसिनेहपरियादानत्थं अत्तनो कायुस्मावसेन उतुं गण्हापेन्तिया। तेनाह ‘‘उस्मीकतानी’’ति। सम्मा परिभावितानीति सम्मदेव सब्बसो कुक्‍कुटवासनाय वासितानि। तेनाह ‘‘कुक्‍कुटगन्धं गाहापितानी’’ति।

    ‘‘Apī’’ti avatvā ‘‘pī’’ti vadanto pi-saddopi visuṃ atthi nipātoti dasseti. Sambhāvanattheti ‘‘api nāmevaṃ siyā’’ti vikappanattho sambhāvanattho, tasmiṃ jotakatāya pisaddo vattati. Vacanasiliṭṭhatāyāti vacanassa madhurabhāvatthaṃ, mudubhāvatthanti attho. Evañhi loke siliṭṭhavacanaṃ hotīti evaṃ ekameva gaṇanaṃ avatvā aparāya gaṇanāya saddhiṃ vacanaṃ loke siliṭṭhavacanaṃ hoti yathā ‘‘dve vā tīṇi vā udakaphusitānī’’ti. Sammā adhisayitānīti pādādīhi attanā nesaṃ kiñci upaghātaṃ akarontiyā bahivātādiparissayaparihāratthaṃ sammadeva upari sayitāni. Upariattho hettha adhi-saddo. Utuṃ gaṇhāpentiyāti tesaṃ allasinehapariyādānatthaṃ attano kāyusmāvasena utuṃ gaṇhāpentiyā. Tenāha ‘‘usmīkatānī’’ti. Sammā paribhāvitānīti sammadeva sabbaso kukkuṭavāsanāya vāsitāni. Tenāha ‘‘kukkuṭagandhaṃ gāhāpitānī’’ti.

    एत्थ च सम्मा परिसेदनं कुक्‍कुटगन्धपरिभावनञ्‍च सम्मा अधिसयननिप्फत्तिया आनुभावनिप्फादितन्ति दट्ठब्बं। सम्मा अधिसयनेनेव हि इतरद्वयं इज्झति । न हि सम्मा अधिसयनतो विसुं सम्मा परिसेदनस्स सम्मा परिभावनस्स च करणं अत्थि, तेन पन सद्धिंयेव इतरेसं द्विन्‍नम्पि इज्झनतो वुत्तं ‘‘एवं तीहि पकारेहि तानि अण्डानि परिपालियमानानी’’ति। नखसिखाति नखग्गानि। मुखतुण्डकन्ति मुखग्गं। कपालस्स तनुकत्ताति एत्थ यथा कपालस्स तनुता आलोकस्स अन्तो पञ्‍ञायमानस्स कारणं, तथा कपालस्स तनुताय नखसिखामुखतुण्डकानं खरताय च अल्‍लसिनेहपरियादानं कारणवचनन्ति दट्ठब्बं। सङ्कुटितहत्थपादाति एत्थ हत्थाति पक्खा। न हि कुक्‍कुटानं पक्खतो अञ्‍ञो हत्थो नाम अत्थि। एत्थाति आलोकट्ठाने। पक्खे विधुनन्ताति पक्खे चालेन्ता। निक्खमन्तानन्ति निद्धारणे सामिवचनं, निक्खमन्तेसूति अत्थो।

    Ettha ca sammā parisedanaṃ kukkuṭagandhaparibhāvanañca sammā adhisayananipphattiyā ānubhāvanipphāditanti daṭṭhabbaṃ. Sammā adhisayaneneva hi itaradvayaṃ ijjhati . Na hi sammā adhisayanato visuṃ sammā parisedanassa sammā paribhāvanassa ca karaṇaṃ atthi, tena pana saddhiṃyeva itaresaṃ dvinnampi ijjhanato vuttaṃ ‘‘evaṃ tīhi pakārehi tāni aṇḍāni paripāliyamānānī’’ti. Nakhasikhāti nakhaggāni. Mukhatuṇḍakanti mukhaggaṃ. Kapālassa tanukattāti ettha yathā kapālassa tanutā ālokassa anto paññāyamānassa kāraṇaṃ, tathā kapālassa tanutāya nakhasikhāmukhatuṇḍakānaṃ kharatāya ca allasinehapariyādānaṃ kāraṇavacananti daṭṭhabbaṃ. Saṅkuṭitahatthapādāti ettha hatthāti pakkhā. Na hi kukkuṭānaṃ pakkhato añño hattho nāma atthi. Etthāti ālokaṭṭhāne. Pakkhe vidhunantāti pakkhe cālentā. Nikkhamantānanti niddhāraṇe sāmivacanaṃ, nikkhamantesūti attho.

    सो जेट्ठो इति अस्स वचनीयोति यो पठमतरं अण्डकोसतो निक्खन्तो कुक्‍कुटपोतको, सोयेव जेट्ठोति वचनीयो अस्स, भवेय्याति अत्थो। सम्पटिपादेन्तोति संसन्देन्तो। तिभूमकपरियापन्‍नापि सत्ता अविज्‍जाकोसस्स अन्तो पविट्ठा तत्थ तत्थ अप्पहीनाय अविज्‍जाय वेठितत्ताति आह ‘‘अविज्‍जाकोसस्स अन्तो पविट्ठेसु सत्तेसू’’ति। अण्डकोसन्ति बीजकपालं। लोकसन्‍निवासेति लोको एव लोकसन्‍निवासो। सम्मासम्बोधिन्ति एत्थ सम्माति अविपरीतत्थो, सं-सद्दो सामन्ति इममत्थं दीपेति, तस्मा सम्मा अविपरीतेनाकारेन सयमेव चत्तारि सच्‍चानि बुज्झति पटिविज्झतीति सम्मासम्बोधीति मग्गो वुच्‍चति। तेनाह ‘‘सम्मा सामञ्‍च बोधि’’न्ति, सम्मा सयमेव च बुज्झनकन्ति अत्थो। सम्माति वा पसत्थवचनो, सं-सद्दो सुन्दरवचनोति आह ‘‘अथ वा पसत्थं सुन्दरञ्‍च बोधि’’न्ति। बोधिसद्दस्स अनेकत्थतं दस्सेत्वा इधाधिप्पेतमत्थं निद्धारेत्वा दस्सेतुकामो आह ‘‘बोधीति रुक्खोपि मग्गोपी’’तिआदि। तत्थ अबुज्झि एत्थाति रुक्खो बोधि। सयं बुज्झति, बुज्झन्ति वा तेन अरियाति मग्गो बोधि। सब्बधम्मे सब्बाकारतो बुज्झति पटिविज्झतीति सब्बञ्‍ञुतञ्‍ञाणं बोधि। बुज्झीयति सच्छिकरीयतीति निब्बानं बोधि। अन्तरा च बोधिन्ति दुतियमुदाहरणं विनापि रुक्खसद्देन बोधिसद्दस्स रुक्खे पवत्तिदस्सनत्थं वुत्तं। वरभूरिमेधसोति महापथवी विय पत्थटवरपञ्‍ञोति अत्थो। असब्बगुणदायकत्ताति सब्बगुणानं अदायकत्ता। सब्बगुणे न ददातीति हि असब्बगुणदायको, अयुत्तसमासोयं गमकत्ता यथा ‘‘असूरियंपस्सानि मुखानी’’ति।

    So jeṭṭho iti assa vacanīyoti yo paṭhamataraṃ aṇḍakosato nikkhanto kukkuṭapotako, soyeva jeṭṭhoti vacanīyo assa, bhaveyyāti attho. Sampaṭipādentoti saṃsandento. Tibhūmakapariyāpannāpi sattā avijjākosassa anto paviṭṭhā tattha tattha appahīnāya avijjāya veṭhitattāti āha ‘‘avijjākosassa anto paviṭṭhesu sattesū’’ti. Aṇḍakosanti bījakapālaṃ. Lokasannivāseti loko eva lokasannivāso. Sammāsambodhinti ettha sammāti aviparītattho, saṃ-saddo sāmanti imamatthaṃ dīpeti, tasmā sammā aviparītenākārena sayameva cattāri saccāni bujjhati paṭivijjhatīti sammāsambodhīti maggo vuccati. Tenāha ‘‘sammā sāmañca bodhi’’nti, sammā sayameva ca bujjhanakanti attho. Sammāti vā pasatthavacano, saṃ-saddo sundaravacanoti āha ‘‘atha vā pasatthaṃ sundarañca bodhi’’nti. Bodhisaddassa anekatthataṃ dassetvā idhādhippetamatthaṃ niddhāretvā dassetukāmo āha ‘‘bodhīti rukkhopi maggopī’’tiādi. Tattha abujjhi etthāti rukkho bodhi. Sayaṃ bujjhati, bujjhanti vā tena ariyāti maggo bodhi. Sabbadhamme sabbākārato bujjhati paṭivijjhatīti sabbaññutaññāṇaṃ bodhi. Bujjhīyati sacchikarīyatīti nibbānaṃ bodhi. Antarā ca bodhinti dutiyamudāharaṇaṃ vināpi rukkhasaddena bodhisaddassa rukkhe pavattidassanatthaṃ vuttaṃ. Varabhūrimedhasoti mahāpathavī viya patthaṭavarapaññoti attho. Asabbaguṇadāyakattāti sabbaguṇānaṃ adāyakattā. Sabbaguṇe na dadātīti hi asabbaguṇadāyako, ayuttasamāsoyaṃ gamakattā yathā ‘‘asūriyaṃpassāni mukhānī’’ti.

    तिस्सो विज्‍जाति उपनिस्सयवतो सहेव अरहत्तफलेन तिस्सो विज्‍जा देति। ननु चेत्थ तीसु विज्‍जासु आसवक्खयञाणस्स मग्गपरियापन्‍नत्ता कथमेतं युज्‍जति ‘‘मग्गो तिस्सो विज्‍जा देती’’ति? नायं दोसो। सतिपि आसवक्खयञाणस्स मग्गपरियापन्‍नभावे अट्ठङ्गिके मग्गे सति मग्गञाणेन सद्धिं तिस्सो विज्‍जा परिपुण्णा होन्तीति ‘‘मग्गो तिस्सो विज्‍जा देती’’ति वुच्‍चति। छ अभिञ्‍ञाति एत्थापि एसेव नयो। सावकपारमिञाणन्ति अग्गसावकेहि पटिलभितब्बं सब्बमेव लोकियलोकुत्तरञाणं। पच्‍चेकबोधिञाणन्ति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो। अब्भञ्‍ञासिन्ति जानिं। जाननञ्‍च न अनुस्सवादिवसेनाति आह ‘‘पटिविज्झि’’न्ति, पच्‍चक्खमकासिन्ति अत्थो। पटिवेधोपि न दूरे ठितस्स लक्खणप्पटिवेधो वियाति आह ‘‘पत्तोम्ही’’ति, पापुणिन्ति अत्थो। पापुणनञ्‍च न सयं गन्त्वाति आह ‘‘अधिगतोम्ही’’ति, सकसन्ताने उप्पादनवसेन पटिलभिन्ति अत्थो।

    Tisso vijjāti upanissayavato saheva arahattaphalena tisso vijjā deti. Nanu cettha tīsu vijjāsu āsavakkhayañāṇassa maggapariyāpannattā kathametaṃ yujjati ‘‘maggo tisso vijjā detī’’ti? Nāyaṃ doso. Satipi āsavakkhayañāṇassa maggapariyāpannabhāve aṭṭhaṅgike magge sati maggañāṇena saddhiṃ tisso vijjā paripuṇṇā hontīti ‘‘maggo tisso vijjā detī’’ti vuccati. Cha abhiññāti etthāpi eseva nayo. Sāvakapāramiñāṇanti aggasāvakehi paṭilabhitabbaṃ sabbameva lokiyalokuttarañāṇaṃ. Paccekabodhiñāṇanti etthāpi imināva nayena attho veditabbo. Abbhaññāsinti jāniṃ. Jānanañca na anussavādivasenāti āha ‘‘paṭivijjhi’’nti, paccakkhamakāsinti attho. Paṭivedhopi na dūre ṭhitassa lakkhaṇappaṭivedho viyāti āha ‘‘pattomhī’’ti, pāpuṇinti attho. Pāpuṇanañca na sayaṃ gantvāti āha ‘‘adhigatomhī’’ti, sakasantāne uppādanavasena paṭilabhinti attho.

    ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनं। अत्थेनाति उपमेय्यत्थेन। यथा कुक्‍कुटिया अण्डेसु तिविधकिरियाकरणं कुक्‍कुटच्छापकानं अण्डकोसतो निक्खमनस्स मूलकारणं, एवं बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनाकरणं अविज्‍जण्डकोसतो निक्खमनस्स मूलकारणन्ति आह ‘‘यथा हि तस्सा कुक्‍कुटिया…पे॰… तिविधानुपस्सनाकरण’’न्ति। ‘‘सन्ताने’’ति वुत्तत्ता अण्डसदिसता सन्तानस्स बहि निक्खन्तकुक्‍कुटच्छापकसदिसता बुद्धगुणानं, बुद्धगुणाति च अत्थतो बुद्धोयेव ‘‘तथागतस्स खो एतं, वासेट्ठ, अधिवचनं धम्मकायो इतिपी’’ति वचनतो। अविज्‍जण्डकोसस्स तनुभावोति बलवविपस्सनावसेन अविज्‍जण्डकोसस्स तनुभावो, पटिच्छादनसामञ्‍ञेन च अविज्‍जाय अण्डकोससदिसता। मुदुभूतस्सपि खरभावापत्ति होतीति तन्‍निवत्तनत्थं ‘‘थद्धखरभावो’’ति वुत्तं। तिक्खखरविप्पसन्‍नसूरभावोति एत्थ परिग्गय्हमानेसु सङ्खारेसु विपस्सनाञाणस्स समाधिन्द्रियवसेन सुखानुप्पवेसो तिक्खता, अनुपविसित्वापि सतिन्द्रियवसेन अनतिक्‍कमनतो अकुण्ठता खरभावो। तिक्खोपि हि एकच्‍चो सरो लक्खं पत्वा कुण्ठो होति, न तथा इदं। सतिपि खरभावे सुखुमप्पवत्तिवसेन किलेससमुदाचारसङ्खोभरहितताय सद्धिन्द्रियवसेन पसन्‍नभावो, सतिपि च पसन्‍नभावे अन्तरा अनोसक्‍कित्वा किलेसपच्‍चत्थिकानं सुट्ठु अभिभवनतो वीरियिन्द्रियवसेन सूरभावो वेदितब्बो। एवमिमेहि पकारेहि सङ्खारुपेक्खाञाणमेव गहितन्ति दट्ठब्बं। विपस्सनाञाणस्स परिणामकालोति विपस्सनाय वुट्ठानगामिनिभावप्पत्ति, तदा च सा मग्गञाणगब्भं धारेन्ती विय होतीति आह ‘‘गब्भग्गहणकालो’’ति। गब्भं गण्हापेत्वाति सङ्खारुपेक्खाय अनन्तरं सिखाप्पत्तअनुलोमविपस्सनावसेन मग्गविजायनत्थं गब्भं गण्हापेत्वा। अनुपुब्बाधिगतेनाति पठममग्गपटिपाटिया अधिगतेन। अभिञ्‍ञापक्खेति लोकियाभिञ्‍ञापक्खे। लोकुत्तराभिञ्‍ञा हि अविज्‍जण्डकोसं पदालिता। पोत्थकेसु पन कत्थचि ‘‘छअभिञ्‍ञापक्खे’’ति लिखन्ति, सो अपाठोति वेदितब्बो। जेट्ठो सेट्ठोति वुद्धतमत्ता जेट्ठो, सब्बगुणेहि उत्तमत्ता पसत्थतमोति सेट्ठो

    Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Atthenāti upameyyatthena. Yathā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ kukkuṭacchāpakānaṃ aṇḍakosato nikkhamanassa mūlakāraṇaṃ, evaṃ bodhisattabhūtassa bhagavato tividhānupassanākaraṇaṃ avijjaṇḍakosato nikkhamanassa mūlakāraṇanti āha ‘‘yathā hi tassā kukkuṭiyā…pe… tividhānupassanākaraṇa’’nti. ‘‘Santāne’’ti vuttattā aṇḍasadisatā santānassa bahi nikkhantakukkuṭacchāpakasadisatā buddhaguṇānaṃ, buddhaguṇāti ca atthato buddhoyeva ‘‘tathāgatassa kho etaṃ, vāseṭṭha, adhivacanaṃ dhammakāyo itipī’’ti vacanato. Avijjaṇḍakosassa tanubhāvoti balavavipassanāvasena avijjaṇḍakosassa tanubhāvo, paṭicchādanasāmaññena ca avijjāya aṇḍakosasadisatā. Mudubhūtassapi kharabhāvāpatti hotīti tannivattanatthaṃ ‘‘thaddhakharabhāvo’’ti vuttaṃ. Tikkhakharavippasannasūrabhāvoti ettha pariggayhamānesu saṅkhāresu vipassanāñāṇassa samādhindriyavasena sukhānuppaveso tikkhatā, anupavisitvāpi satindriyavasena anatikkamanato akuṇṭhatā kharabhāvo. Tikkhopi hi ekacco saro lakkhaṃ patvā kuṇṭho hoti, na tathā idaṃ. Satipi kharabhāve sukhumappavattivasena kilesasamudācārasaṅkhobharahitatāya saddhindriyavasena pasannabhāvo, satipi ca pasannabhāve antarā anosakkitvā kilesapaccatthikānaṃ suṭṭhu abhibhavanato vīriyindriyavasena sūrabhāvo veditabbo. Evamimehi pakārehi saṅkhārupekkhāñāṇameva gahitanti daṭṭhabbaṃ. Vipassanāñāṇassa pariṇāmakāloti vipassanāya vuṭṭhānagāminibhāvappatti, tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Gabbhaṃ gaṇhāpetvāti saṅkhārupekkhāya anantaraṃ sikhāppattaanulomavipassanāvasena maggavijāyanatthaṃ gabbhaṃ gaṇhāpetvā. Anupubbādhigatenāti paṭhamamaggapaṭipāṭiyā adhigatena. Abhiññāpakkheti lokiyābhiññāpakkhe. Lokuttarābhiññā hi avijjaṇḍakosaṃ padālitā. Potthakesu pana katthaci ‘‘chaabhiññāpakkhe’’ti likhanti, so apāṭhoti veditabbo. Jeṭṭho seṭṭhoti vuddhatamattā jeṭṭho, sabbaguṇehi uttamattā pasatthatamoti seṭṭho.

    इदानि ‘‘आरद्धं खो पन मे ब्राह्मण वीरिय’’न्तिआदिकाय देसनाय अनुसन्धिं दस्सेन्तो आह ‘‘एवं भगवा’’तिआदि। तत्थ पुब्बभागतो पभुतीति भावनाय पुब्बभागियवीरियारम्भादितो पट्ठाय। चित्तमेवमुप्पन्‍नन्ति एवं उपरि वक्खमानपरिवितक्‍कवसेन चित्तमुप्पन्‍नन्ति अत्थो। ‘‘चित्तमेव उप्पन्‍न’’न्तिपि पाठो, तत्थ चित्तमेव उप्पन्‍नं, न ताव भगवति पसादोति अत्थो। मुट्ठस्सतिनाति विनट्ठस्सतिना, सतिविरहितेनाति अत्थो। सारद्धकायेनाति सदरथकायेन। बोधिमण्डेति बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने। बोधीति हि पञ्‍ञा वुच्‍चति, सा एत्थ मण्डा पसन्‍ना जाताति सो पदेसो ‘‘बोधिमण्डो’’ति पञ्‍ञातो। चतुरङ्गसमन्‍नागतन्ति ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहित’’न्ति (म॰ नि॰ २.१८४; सं॰ नि॰ २.२२; अ॰ नि॰ २.५; महानि॰ १९६) एवं वुत्तचतुरङ्गसमन्‍नागतं वीरियं। तत्थ तचोति एकं अङ्गं न्हारु एकं अङ्गं अट्ठि एकं अङ्गं मंसलोहितं एकं अङ्गन्ति वेदितब्बं। तचो एकं अङ्गन्ति च तचे निरपेक्खभावो एकं अङ्गन्ति गहेतब्बं। पधानं अनुयुञ्‍जन्तस्स हि तचे पलुज्‍जमानेपि तंनिमित्तं अवोसानापज्‍जनं तस्स वीरियस्स एकं अङ्गं एकं कारणं। एवं सेसेसुपि अत्थो वेदितब्बो। पग्गहितन्ति आरम्भं सिथिलं अकत्वा दळ्हपरक्‍कमसङ्खातुस्साहनभावेन गहितं। तेनाह ‘‘असिथिलप्पवत्तितन्ति वुत्तं होती’’ति।

    Idāni ‘‘āraddhaṃ kho pana me brāhmaṇa vīriya’’ntiādikāya desanāya anusandhiṃ dassento āha ‘‘evaṃ bhagavā’’tiādi. Tattha pubbabhāgato pabhutīti bhāvanāya pubbabhāgiyavīriyārambhādito paṭṭhāya. Cittamevamuppannanti evaṃ upari vakkhamānaparivitakkavasena cittamuppannanti attho. ‘‘Cittameva uppanna’’ntipi pāṭho, tattha cittameva uppannaṃ, na tāva bhagavati pasādoti attho. Muṭṭhassatināti vinaṭṭhassatinā, sativirahitenāti attho. Sāraddhakāyenāti sadarathakāyena. Bodhimaṇḍeti bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne. Bodhīti hi paññā vuccati, sā ettha maṇḍā pasannā jātāti so padeso ‘‘bodhimaṇḍo’’ti paññāto. Caturaṅgasamannāgatanti ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohita’’nti (ma. ni. 2.184; saṃ. ni. 2.22; a. ni. 2.5; mahāni. 196) evaṃ vuttacaturaṅgasamannāgataṃ vīriyaṃ. Tattha tacoti ekaṃ aṅgaṃ nhāru ekaṃ aṅgaṃ aṭṭhi ekaṃ aṅgaṃ maṃsalohitaṃ ekaṃ aṅganti veditabbaṃ. Taco ekaṃ aṅganti ca tace nirapekkhabhāvo ekaṃ aṅganti gahetabbaṃ. Padhānaṃ anuyuñjantassa hi tace palujjamānepi taṃnimittaṃ avosānāpajjanaṃ tassa vīriyassa ekaṃ aṅgaṃ ekaṃ kāraṇaṃ. Evaṃ sesesupi attho veditabbo. Paggahitanti ārambhaṃ sithilaṃ akatvā daḷhaparakkamasaṅkhātussāhanabhāvena gahitaṃ. Tenāha ‘‘asithilappavattitanti vuttaṃ hotī’’ti.

    असल्‍लीनन्ति असङ्कुचितं कोसज्‍जवसेन सङ्कोचं अनापन्‍नं। उपट्ठिताति ओगाहनसङ्खातेन अपिलापभावेन आरम्मणं उपगन्त्वा ठिता। तेनाह ‘‘आरम्मणाभिमुखीभावेना’’ति। सम्मोसस्स विद्धंसनवसेन पवत्तिया न सम्मुट्ठाति असम्मुट्ठा। किञ्‍चापि चित्तपस्सद्धिवसेनेव चित्तमेव पस्सद्धं, कायपस्सद्धिवसेनेव च कायो पस्सद्धो होति, तथापि यस्मा कायपस्सद्धि उप्पज्‍जमाना चित्तपस्सद्धिया सहेव उप्पज्‍जति, न विना, तस्मा वुत्तं ‘‘कायचित्तपस्सद्धिवसेना’’ति। कायपस्सद्धिया उभयेसम्पि कायानं पस्सम्भनावहत्ता वुत्तं ‘‘रूपकायोपि पस्सद्धोयेव होती’’ति। सो च खोति सो च खो कायो। विगतदरथोति विगतकिलेसदरथो। नामकाये हि विगतदरथे रूपकायोपि वूपसन्तदरथपरिळाहो होति। सम्मा आहितन्ति नानारम्मणेसु विधावनसङ्खातं विक्खेपं विच्छिन्दित्वा एकस्मिंयेव आरम्मणे अविक्खित्तभावापादनेन सम्मदेव आहितं ठपितं। तेनाह ‘‘सुट्ठु ठपित’’न्तिआदि। चित्तस्स अनेकग्गभावो विक्खेपवसेन चञ्‍चलता, सा सति एकग्गताय न होतीति आह ‘‘एकग्गं अचलं निप्फन्दन’’न्ति। एत्तावताति ‘‘आरद्धं खो पना’’तिआदिना वीरियसतिपस्सद्धिसमाधीनं किच्‍चसिद्धिदस्सनेन।

    Asallīnanti asaṅkucitaṃ kosajjavasena saṅkocaṃ anāpannaṃ. Upaṭṭhitāti ogāhanasaṅkhātena apilāpabhāvena ārammaṇaṃ upagantvā ṭhitā. Tenāha ‘‘ārammaṇābhimukhībhāvenā’’ti. Sammosassa viddhaṃsanavasena pavattiyā na sammuṭṭhāti asammuṭṭhā. Kiñcāpi cittapassaddhivaseneva cittameva passaddhaṃ, kāyapassaddhivaseneva ca kāyo passaddho hoti, tathāpi yasmā kāyapassaddhi uppajjamānā cittapassaddhiyā saheva uppajjati, na vinā, tasmā vuttaṃ ‘‘kāyacittapassaddhivasenā’’ti. Kāyapassaddhiyā ubhayesampi kāyānaṃ passambhanāvahattā vuttaṃ ‘‘rūpakāyopi passaddhoyeva hotī’’ti. So ca khoti so ca kho kāyo. Vigatadarathoti vigatakilesadaratho. Nāmakāye hi vigatadarathe rūpakāyopi vūpasantadarathapariḷāho hoti. Sammā āhitanti nānārammaṇesu vidhāvanasaṅkhātaṃ vikkhepaṃ vicchinditvā ekasmiṃyeva ārammaṇe avikkhittabhāvāpādanena sammadeva āhitaṃ ṭhapitaṃ. Tenāha ‘‘suṭṭhu ṭhapita’’ntiādi. Cittassa anekaggabhāvo vikkhepavasena cañcalatā, sā sati ekaggatāya na hotīti āha ‘‘ekaggaṃ acalaṃ nipphandana’’nti. Ettāvatāti ‘‘āraddhaṃ kho panā’’tiādinā vīriyasatipassaddhisamādhīnaṃ kiccasiddhidassanena.

    ननु च सद्धापञ्‍ञानम्पि किच्‍चसिद्धि झानस्स पुब्बपटिपदाय इच्छितब्बाति? सच्‍चं इच्छितब्बा, सा पन नानन्तरिकभावेन अवुत्तसिद्धाति न गहिता। असति हि सद्धाय वीरियारम्भादीनं असम्भवोयेव, पञ्‍ञापरिग्गहे च नेसं असति ञायारम्भादिभावो न सिया, तथा असल्‍लीनासम्मोसतादयो वीरियादीनन्ति असल्‍लीनतादिग्गहणेनेवेत्थ पञ्‍ञाकिच्‍चसिद्धि गहिताति दट्ठब्बं। झानभावनायं वा समाधिकिच्‍चं अधिकं इच्छितब्बन्ति दस्सेतुं समाधिपरियोसानाव झानस्स पुब्बपटिपदा कथिताति दट्ठब्बं।

    Nanu ca saddhāpaññānampi kiccasiddhi jhānassa pubbapaṭipadāya icchitabbāti? Saccaṃ icchitabbā, sā pana nānantarikabhāvena avuttasiddhāti na gahitā. Asati hi saddhāya vīriyārambhādīnaṃ asambhavoyeva, paññāpariggahe ca nesaṃ asati ñāyārambhādibhāvo na siyā, tathā asallīnāsammosatādayo vīriyādīnanti asallīnatādiggahaṇenevettha paññākiccasiddhi gahitāti daṭṭhabbaṃ. Jhānabhāvanāyaṃ vā samādhikiccaṃ adhikaṃ icchitabbanti dassetuṃ samādhipariyosānāva jhānassa pubbapaṭipadā kathitāti daṭṭhabbaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / वेरञ्‍जकण्डवण्णना • Verañjakaṇḍavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / वेरञ्‍जकण्डवण्णना • Verañjakaṇḍavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पठमज्झानकथावण्णना • Paṭhamajjhānakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact