Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पठमज्झानकथा

    Paṭhamajjhānakathā

    इदानि ‘‘विविच्‍चेव कामेही’’तिआदिनयप्पवत्ताय पाळिया झानविभङ्गे (विभ॰ ५०८) वुत्तम्पि अत्थं अट्ठकथानयेनेव संवण्णेतुकामो विभङ्गपाळियं वुत्तनयेन अवचने कारणं दस्सेतुं ‘‘किञ्‍चापि तत्थ कतमे कामा’’तिआदिमाह । तत्थ पत्थनाकारेन पवत्तो दुब्बलो लोभो छन्दनट्ठेन छन्दो, ततो बलवा रञ्‍जनट्ठेन रागो, ततोपि बलवतरो बहलरागो छन्दरागो। निमित्तानुब्यञ्‍जनानि सङ्कप्पेति एतेनाति सङ्कप्पो, तथापवत्तो लोभो। तत्थ निमित्तसङ्कप्पना नाम अवयवे समोधानेत्वा ‘‘इत्थी पुरिसो’’तिआदिना एकज्झं कत्वा उपरूपरि किलेसुप्पत्तिया निमित्तस्स कप्पना। अनुब्यञ्‍जनसङ्कप्पना पन ‘‘हत्था सोभना, पादा सोभना’’ति एवं अनुब्यञ्‍जनवसेन विभजित्वा कप्पनाति। किलेसानञ्हि अनु अनु ब्यञ्‍जनतो परिब्यञ्‍जनतो परिब्यत्तिवसेन उप्पत्तिया पच्‍चयभावतो अनुब्यञ्‍जनं हत्थपादादिअवयवा वुच्‍चन्ति। ततो बलवा रञ्‍जनट्ठेन रागो, सङ्कप्पवसेनेव पवत्तो ततोपि बलवतरो सङ्कप्परागो। स्वायं पभेदो एकस्सेव लोभस्स पवत्तिआकारवसेन अवत्थाभेदवसेन च वेदितब्बो यथा ‘‘वच्छो दम्मो बलीबद्दो’’ति। कामाति किलेसकामा, कामेन्तीति कामा, कामेन्ति एतेहीति वा।

    Idāni ‘‘vivicceva kāmehī’’tiādinayappavattāya pāḷiyā jhānavibhaṅge (vibha. 508) vuttampi atthaṃ aṭṭhakathānayeneva saṃvaṇṇetukāmo vibhaṅgapāḷiyaṃ vuttanayena avacane kāraṇaṃ dassetuṃ ‘‘kiñcāpi tattha katame kāmā’’tiādimāha . Tattha patthanākārena pavatto dubbalo lobho chandanaṭṭhena chando, tato balavā rañjanaṭṭhena rāgo, tatopi balavataro bahalarāgo chandarāgo. Nimittānubyañjanāni saṅkappeti etenāti saṅkappo, tathāpavatto lobho. Tattha nimittasaṅkappanā nāma avayave samodhānetvā ‘‘itthī puriso’’tiādinā ekajjhaṃ katvā uparūpari kilesuppattiyā nimittassa kappanā. Anubyañjanasaṅkappanā pana ‘‘hatthā sobhanā, pādā sobhanā’’ti evaṃ anubyañjanavasena vibhajitvā kappanāti. Kilesānañhi anu anu byañjanato paribyañjanato paribyattivasena uppattiyā paccayabhāvato anubyañjanaṃ hatthapādādiavayavā vuccanti. Tato balavā rañjanaṭṭhena rāgo, saṅkappavaseneva pavatto tatopi balavataro saṅkapparāgo. Svāyaṃ pabhedo ekasseva lobhassa pavattiākāravasena avatthābhedavasena ca veditabbo yathā ‘‘vaccho dammo balībaddo’’ti. Kāmāti kilesakāmā, kāmentīti kāmā, kāmenti etehīti vā.

    सेय्यथिदन्ति इमस्स तं कतमं, तं कथन्ति वा अत्थो। विविच्‍चित्वाति विसुं हुत्वा। तेनाह ‘‘विना हुत्वा अपसक्‍कित्वा’’ति, पजहनवसेन अपक्‍कमित्वाति अत्थो। विविच्‍चेव कामेहीति एत्थ विविच्‍चाति इमिना विवेचनं झानक्खणे कामानं अभावमत्तं वुत्तं। विविच्‍चेवाति पन इमिना एकंसतो कामानं विवेचेतब्बतादीपनेन तप्पटिपक्खता झानस्स कामविवेकप्पहानस्स च झानाधिगमूपायता दस्सिता होतीति इममत्थं दस्सेतुं ‘‘पठमज्झान’’न्तिआदिं वत्वा तमेवत्थं पाकटतरं कातुं ‘‘कथ’’न्तिआदि वुत्तं। अन्धकारे सति पदीपो वियाति एतेन यथा पदीपाभावेन रत्तियं अन्धकाराभिभवो, एवं झानाभावेन चित्तसन्ततियं कामाभिभवोति दस्सेति।

    Seyyathidanti imassa taṃ katamaṃ, taṃ kathanti vā attho. Viviccitvāti visuṃ hutvā. Tenāha ‘‘vinā hutvā apasakkitvā’’ti, pajahanavasena apakkamitvāti attho. Vivicceva kāmehīti ettha viviccāti iminā vivecanaṃ jhānakkhaṇe kāmānaṃ abhāvamattaṃ vuttaṃ. Viviccevāti pana iminā ekaṃsato kāmānaṃ vivecetabbatādīpanena tappaṭipakkhatā jhānassa kāmavivekappahānassa ca jhānādhigamūpāyatā dassitā hotīti imamatthaṃ dassetuṃ ‘‘paṭhamajjhāna’’ntiādiṃ vatvā tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘katha’’ntiādi vuttaṃ. Andhakāre sati padīpo viyāti etena yathā padīpābhāvena rattiyaṃ andhakārābhibhavo, evaṃ jhānābhāvena cittasantatiyaṃ kāmābhibhavoti dasseti.

    एतन्ति पुब्बपदेयेव अवधारणवचनं, न खो पन एवं दट्ठब्बं ‘‘कामेहि एवा’’ति अवधारणस्स अकतत्ता। तन्‍निस्सरणतोति निस्सरन्ति निग्गच्छन्ति एतेन, एत्थ वाति निस्सरणं। के निग्गच्छन्ति? कामा। तेसं कामानं निस्सरणं पहानं तन्‍निस्सरणं, ततो कामनिस्सरणतोति अत्थो। कथं पन समाने विक्खम्भने कामानमेवेतं निस्सरणं, न ब्यापादादीनन्ति चोदनं युत्तितो आगमतो च साधेतुं ‘‘कामधातू’’तिआदि वुत्तं। तत्थ कामधातुसमतिक्‍कमनतोति सकलस्सपि कामभवस्स समतिक्‍कमपटिपदाभावतो। तेन इमस्स झानस्स कामपरिञ्‍ञाभावमाह । कामरागपटिपक्खतोति ‘‘छन्दो कामो’’तिआदिना (महानि॰ १) वुत्तविभागस्स किलेसकामस्स पच्‍चत्थिकभावतो। तेन यथा मेत्ता ब्यापादस्स, करुणा विहिंसाय, एवमिदं झानं कामरागस्स उजुविपच्‍चनीकभूतन्ति दस्सेति। विपाकेन चेत्थ कामधातुसमतिक्‍कमो अत्तनो पवत्तिक्खणे कामरागपटिपक्खता च वेदितब्बा। एवमत्तनो पवत्तिया विपाकप्पवत्तिया च कामरागतो कामधातुतो च विनिवत्तसभावत्ता इदं झानं विसेसतो कामानमेव निस्सरणं, स्वायमत्थो पाठागतो एवाति आह ‘‘यथाहा’’तिआदि। नेक्खम्मन्ति पठमज्झानं।

    Etanti pubbapadeyeva avadhāraṇavacanaṃ, na kho pana evaṃ daṭṭhabbaṃ ‘‘kāmehi evā’’ti avadhāraṇassa akatattā. Tannissaraṇatoti nissaranti niggacchanti etena, ettha vāti nissaraṇaṃ. Ke niggacchanti? Kāmā. Tesaṃ kāmānaṃ nissaraṇaṃ pahānaṃ tannissaraṇaṃ, tato kāmanissaraṇatoti attho. Kathaṃ pana samāne vikkhambhane kāmānamevetaṃ nissaraṇaṃ, na byāpādādīnanti codanaṃ yuttito āgamato ca sādhetuṃ ‘‘kāmadhātū’’tiādi vuttaṃ. Tattha kāmadhātusamatikkamanatoti sakalassapi kāmabhavassa samatikkamapaṭipadābhāvato. Tena imassa jhānassa kāmapariññābhāvamāha . Kāmarāgapaṭipakkhatoti ‘‘chando kāmo’’tiādinā (mahāni. 1) vuttavibhāgassa kilesakāmassa paccatthikabhāvato. Tena yathā mettā byāpādassa, karuṇā vihiṃsāya, evamidaṃ jhānaṃ kāmarāgassa ujuvipaccanīkabhūtanti dasseti. Vipākena cettha kāmadhātusamatikkamo attano pavattikkhaṇe kāmarāgapaṭipakkhatā ca veditabbā. Evamattano pavattiyā vipākappavattiyā ca kāmarāgato kāmadhātuto ca vinivattasabhāvattā idaṃ jhānaṃ visesato kāmānameva nissaraṇaṃ, svāyamattho pāṭhāgato evāti āha ‘‘yathāhā’’tiādi. Nekkhammanti paṭhamajjhānaṃ.

    कामञ्‍चेत्थ तमत्थं दीपेतुं पुरिमपदेयेव अवधारणं गहितं, उत्तरपदेपि पन तं गहेतब्बमेव तथा अत्थसम्भवतोति दस्सेतुं ‘‘उत्तरपदेपी’’तिआदि वुत्तं। इतोति कामच्छन्दतो। एस दट्ठब्बोति एस नियमो दट्ठब्बो। साधारणवचनेनाति सब्बविवेकसाधारणवचनेन। तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविवेका तदङ्गविवेकादयो। कायचित्तउपधिविवेका कायविवेकादयो। तयो एव इध दट्ठब्बाति तयो एव इध झानकथायं दट्ठब्बा समुच्छेदविवेकादीनं असम्भवतो। निद्देसेति महानिद्देसे (महानि॰ १)। तत्थ हि ‘‘उद्दानतो द्वे कामा वत्थुकामा किलेसकामा चा’’ति उद्दिसित्वा तत्थ ‘‘कतमे वत्थुकामा मनापिया रूपा…पे॰… मनापिया फोट्ठब्बा’’तिआदिना वत्थुकामा निद्दिट्ठा। ते पन कामीयन्तीति कामाति वेदितब्बा। तत्थेवाति निद्देसेयेव। विभङ्गेति झानविभङ्गे। एवञ्हि सतीति एवं उभयेसम्पि कामानं सङ्गहे सति। वत्थुकामेहिपीति वत्थुकामेहि विविच्‍चेवातिपि अत्थो युज्‍जतीति एवं युज्‍जमानत्थन्तरसमुच्‍चयत्थो पि-सद्दो, न किलेसकामसमुच्‍चयत्थो। कस्मा? इमस्मिं अत्थे किलेसकामेहि विवेकस्स दुतियपदेन वुत्तत्ता। तेनाति वत्थुकामविवेकेन। कायविवेको वुत्तो होतीति पुत्तदारादिपरिग्गहविवेकदीपनतो कायविवेको वुत्तो होति।

    Kāmañcettha tamatthaṃ dīpetuṃ purimapadeyeva avadhāraṇaṃ gahitaṃ, uttarapadepi pana taṃ gahetabbameva tathā atthasambhavatoti dassetuṃ ‘‘uttarapadepī’’tiādi vuttaṃ. Itoti kāmacchandato. Esa daṭṭhabboti esa niyamo daṭṭhabbo. Sādhāraṇavacanenāti sabbavivekasādhāraṇavacanena. Tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavivekā tadaṅgavivekādayo. Kāyacittaupadhivivekā kāyavivekādayo. Tayo eva idha daṭṭhabbāti tayo eva idha jhānakathāyaṃ daṭṭhabbā samucchedavivekādīnaṃ asambhavato. Niddeseti mahāniddese (mahāni. 1). Tattha hi ‘‘uddānato dve kāmā vatthukāmā kilesakāmā cā’’ti uddisitvā tattha ‘‘katame vatthukāmā manāpiyā rūpā…pe… manāpiyā phoṭṭhabbā’’tiādinā vatthukāmā niddiṭṭhā. Te pana kāmīyantīti kāmāti veditabbā. Tatthevāti niddeseyeva. Vibhaṅgeti jhānavibhaṅge. Evañhi satīti evaṃ ubhayesampi kāmānaṃ saṅgahe sati. Vatthukāmehipīti vatthukāmehi viviccevātipi attho yujjatīti evaṃ yujjamānatthantarasamuccayattho pi-saddo, na kilesakāmasamuccayattho. Kasmā? Imasmiṃ atthe kilesakāmehi vivekassa dutiyapadena vuttattā. Tenāti vatthukāmavivekena. Kāyaviveko vutto hotīti puttadārādipariggahavivekadīpanato kāyaviveko vutto hoti.

    पुरिमेनाति कायविवेकेन। एत्थाति ‘‘विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेही’’ति एतस्मिं पदद्वये। इतो वा निद्धारिते विवेकद्वये, अकुसलसद्देन यदि किलेसकामा, सब्बाकुसलापि वा गहिता, सब्बथा किलेसकामेहि विवेको वुत्तोति आह ‘‘दुतियेन किलेसकामेहि विवेकवचनतो’’ति। दुतियेनाति च चित्तविवेकेनाति अत्थो। एतेसन्ति यथावुत्तानं द्विन्‍नं पदानं। निद्धारणे चेतं सामिवचनं। तण्हादिसंकिलेसानं वत्थुनो पहानं संकिलेसवत्थुप्पहानंलोलभावो नाम तत्थ तत्थ रूपादीसु तण्हुप्पादो, तस्स हेतू वत्थुकामा एव वेदितब्बा। बालभावस्स हेतुपरिच्‍चागोति सम्बन्धो। बालभावो नाम अविज्‍जा, दुचिन्तितचिन्तितादि वा, तस्स अयोनिसोमनसिकारो, सब्बेपि वा अकुसला धम्मा हेतू। कामगुणाधिगमहेतु पाणातिपातादिअसुद्धप्पयोगो होतीति तब्बिवेकेन पयोगसुद्धि विभाविता। तण्हासंकिलेससोधनेन विवट्टूपनिस्सयसंवड्ढनेन च अज्झासयविसोधनं आसयपोसनं। आसयपोसनन्ति च झानभावनाय पच्‍चयभूता पुब्बयोगादिवसेन सिद्धा अज्झासयसम्पदा , सा पन तण्हुपतापविगमेन होति। तेन वुत्तं ‘‘तण्हासंकिलेसविसोधनेना’’ति। कामेसूति निद्धारणे भुम्मं।

    Purimenāti kāyavivekena. Etthāti ‘‘vivicceva kāmehi vivicca akusalehi dhammehī’’ti etasmiṃ padadvaye. Ito vā niddhārite vivekadvaye, akusalasaddena yadi kilesakāmā, sabbākusalāpi vā gahitā, sabbathā kilesakāmehi viveko vuttoti āha ‘‘dutiyena kilesakāmehi vivekavacanato’’ti. Dutiyenāti ca cittavivekenāti attho. Etesanti yathāvuttānaṃ dvinnaṃ padānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Taṇhādisaṃkilesānaṃ vatthuno pahānaṃ saṃkilesavatthuppahānaṃ. Lolabhāvo nāma tattha tattha rūpādīsu taṇhuppādo, tassa hetū vatthukāmā eva veditabbā. Bālabhāvassa hetupariccāgoti sambandho. Bālabhāvo nāma avijjā, ducintitacintitādi vā, tassa ayonisomanasikāro, sabbepi vā akusalā dhammā hetū. Kāmaguṇādhigamahetu pāṇātipātādiasuddhappayogo hotīti tabbivekena payogasuddhi vibhāvitā. Taṇhāsaṃkilesasodhanena vivaṭṭūpanissayasaṃvaḍḍhanena ca ajjhāsayavisodhanaṃ āsayaposanaṃ. Āsayaposananti ca jhānabhāvanāya paccayabhūtā pubbayogādivasena siddhā ajjhāsayasampadā , sā pana taṇhupatāpavigamena hoti. Tena vuttaṃ ‘‘taṇhāsaṃkilesavisodhanenā’’ti. Kāmesūti niddhāraṇe bhummaṃ.

    अनेकभेदोति कामासवकामरागसंयोजनादिवसेन रूपतण्हादिवसेन च अनेकप्पभेदो। कामच्छन्दोयेवाति कामसभावोयेव छन्दो, न कत्तुकम्यताछन्दो नपि कुसलच्छन्दोति अधिप्पायो। अकुसलपरियापन्‍नोपीति ‘‘विविच्‍च अकुसलेही’’ति एत्थ वुत्तअकुसलेसु अन्तोगधोपि। झानपटिपक्खतोति झानस्स पटिपक्खभावतो तंहेतु तंनिमित्तं विसुं वुत्तो, अकुसलभावसामञ्‍ञेन अग्गहेत्वा विसुं सरूपेन गहितो। यदि किलेसकामोव पुरिमपदे वुत्तो, तं कथं बहुवचनन्ति आह ‘‘अनेकभेदतो’’तिआदि। अञ्‍ञेसम्पीति दिट्ठिमानअहिरिकानोत्तप्पादीनं तंसहितफस्सादीनञ्‍च। उपरिझानङ्गपच्‍चनीकपटिपक्खभावदस्सनतोति ‘‘सवितक्‍कं सविचार’’न्तिआदिना उपरि वुच्‍चमानानि झानङ्गानि उपरिझानङ्गानि, तेसं अत्तनो पच्‍चनीकानं पटिपक्खभावदस्सनतो तप्पच्‍चनीकनीवरणवचनं। ‘‘उपरिझानङ्गानं पच्‍चनीकपटिपक्खभावदस्सनतो’’तिपि पाठो। तत्थ पच्‍चनीकपटिपक्खभावदस्सनतोति उपरि वुच्‍चमानझानङ्गानं उजुविपच्‍चनीकवसेन पटिपक्खभावदस्सनतोति अत्थं वदन्ति। झानङ्गपच्‍चनीकानीति झानङ्गानं पवत्तिनिवारणतो झानङ्गपच्‍चनीकानि। विद्धंसकानीति विघातकानि। समाधि कामच्छन्दस्स पटिपक्खोति रागपणिधिया उजुविपच्‍चनीकभावतो नानारम्मणेहि पलोभितस्स परिब्भमन्तस्स चित्तस्स समाधानतो कामच्छन्दस्स समाधि पटिपक्खो। पीति ब्यापादस्साति पामोज्‍जेन समानयोगक्खेमत्ता ब्यापादस्स पीति पटिपक्खा। वितक्‍को थिनमिद्धस्साति योनिसो सङ्कप्पनवसेन सविप्फारप्पवत्तितो वितक्‍को थिनमिद्धस्स पटिपक्खो। सुखं उद्धच्‍चकुक्‍कुच्‍चस्साति सुखं वूपसन्तसीतलसभावत्ता अवूपसमानुतापसभावस्स उद्धच्‍चकुक्‍कुच्‍चस्स पटिपक्खं। विचारो विचिकिच्छायाति विचारो आरम्मणे अनुमज्‍जनवसेन पञ्‍ञापतिरूपसभावत्ता विचिकिच्छाय पटिपक्खो। महाकच्‍चानत्थेरेन देसिता पिटकानं संवण्णना पेटकं, तस्मिं पेटके

    Anekabhedoti kāmāsavakāmarāgasaṃyojanādivasena rūpataṇhādivasena ca anekappabhedo. Kāmacchandoyevāti kāmasabhāvoyeva chando, na kattukamyatāchando napi kusalacchandoti adhippāyo. Akusalapariyāpannopīti ‘‘vivicca akusalehī’’ti ettha vuttaakusalesu antogadhopi. Jhānapaṭipakkhatoti jhānassa paṭipakkhabhāvato taṃhetu taṃnimittaṃ visuṃ vutto, akusalabhāvasāmaññena aggahetvā visuṃ sarūpena gahito. Yadi kilesakāmova purimapade vutto, taṃ kathaṃ bahuvacananti āha ‘‘anekabhedato’’tiādi. Aññesampīti diṭṭhimānaahirikānottappādīnaṃ taṃsahitaphassādīnañca. Uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanatoti ‘‘savitakkaṃ savicāra’’ntiādinā upari vuccamānāni jhānaṅgāni uparijhānaṅgāni, tesaṃ attano paccanīkānaṃ paṭipakkhabhāvadassanato tappaccanīkanīvaraṇavacanaṃ. ‘‘Uparijhānaṅgānaṃ paccanīkapaṭipakkhabhāvadassanato’’tipi pāṭho. Tattha paccanīkapaṭipakkhabhāvadassanatoti upari vuccamānajhānaṅgānaṃ ujuvipaccanīkavasena paṭipakkhabhāvadassanatoti atthaṃ vadanti. Jhānaṅgapaccanīkānīti jhānaṅgānaṃ pavattinivāraṇato jhānaṅgapaccanīkāni. Viddhaṃsakānīti vighātakāni. Samādhi kāmacchandassapaṭipakkhoti rāgapaṇidhiyā ujuvipaccanīkabhāvato nānārammaṇehi palobhitassa paribbhamantassa cittassa samādhānato kāmacchandassa samādhi paṭipakkho. Pīti byāpādassāti pāmojjena samānayogakkhemattā byāpādassa pīti paṭipakkhā. Vitakko thinamiddhassāti yoniso saṅkappanavasena savipphārappavattito vitakko thinamiddhassa paṭipakkho. Sukhaṃ uddhaccakukkuccassāti sukhaṃ vūpasantasītalasabhāvattā avūpasamānutāpasabhāvassa uddhaccakukkuccassa paṭipakkhaṃ. Vicāro vicikicchāyāti vicāro ārammaṇe anumajjanavasena paññāpatirūpasabhāvattā vicikicchāya paṭipakkho. Mahākaccānattherena desitā piṭakānaṃ saṃvaṇṇanā peṭakaṃ, tasmiṃ peṭake.

    पञ्‍चकामगुणभेदविसयस्साति रूपादिपञ्‍चकामगुणविसेसविसयस्स। आघातवत्थुभेदादिविसयानन्ति ब्यापादविवेकवचनेन ‘‘अनत्थं मे अचरी’’तिआदिआघातवत्थुभेदविसयस्स दोसस्स, मोहाधिकेहि थिनमिद्धादीहि विवेकवचनेन पटिच्छादनवसेन दुक्खादिपुब्बन्तादिभेदविसयस्स मोहस्स विक्खम्भनविवेको वुत्तो। कामरागब्यापादतदेकट्ठथिनमिद्धादिविक्खम्भकञ्‍चेतं सब्बाकुसलपटिपक्खसभावत्ता सब्बकुसलानं, तेन सभावेन सब्बाकुसलप्पहायकं होन्तम्पि कामरागादिविक्खम्भनसभावमेव होति तंसभावत्ताति अविसेसेत्वा नीवरणाकुसलमूलादीनं विक्खम्भनविवेको वुत्तो होतीति आह।

    Pañcakāmaguṇabhedavisayassāti rūpādipañcakāmaguṇavisesavisayassa. Āghātavatthubhedādivisayānanti byāpādavivekavacanena ‘‘anatthaṃ me acarī’’tiādiāghātavatthubhedavisayassa dosassa, mohādhikehi thinamiddhādīhi vivekavacanena paṭicchādanavasena dukkhādipubbantādibhedavisayassa mohassa vikkhambhanaviveko vutto. Kāmarāgabyāpādatadekaṭṭhathinamiddhādivikkhambhakañcetaṃ sabbākusalapaṭipakkhasabhāvattā sabbakusalānaṃ, tena sabhāvena sabbākusalappahāyakaṃ hontampi kāmarāgādivikkhambhanasabhāvameva hoti taṃsabhāvattāti avisesetvā nīvaraṇākusalamūlādīnaṃ vikkhambhanaviveko vutto hotīti āha.

    यथापच्‍चयं पवत्तमानानं सभावधम्मानं नत्थि काचि वसवत्तिताति वसवत्तिभावनिवारणत्थं ‘‘वितक्‍कनं वितक्‍को’’ति वुत्तं। वितक्‍कनन्ति हि वितक्‍कनकिरिया, सा च वितक्‍कस्स अत्तनो पच्‍चयेहि पवत्तिमत्तमेवाति भावनिद्देसो वसवत्तिभावनिवारणाय होति। तयिदं वितक्‍कनं ‘‘ईदिसमिद’’न्ति आरम्मणपरिकप्पनन्ति आह ‘‘ऊहनन्ति वुत्तं होती’’ति। यस्मा चित्तं वितक्‍कबलेन आरम्मणं अभिनिरुळ्हं विय होति, तस्मा सो आरम्मणाभिनिरोपनलक्खणो वुत्तो। यथा हि कोचि राजवल्‍लभं ञातिं वा मित्तं वा निस्साय राजगेहं आरोहति अनुपविसति, एवं वितक्‍कं निस्साय चित्तं आरम्मणं आरोहति। यदि एवं कथं अवितक्‍कं चित्तं आरम्मणं आरोहतीति? वितक्‍कबलेनेव। यथा हि सो पुरिसो परिचयेन तेन विनापि निरासङ्को राजगेहं पविसति, एवं परिचयेन वितक्‍केन विनापि अवितक्‍कं चित्तं आरम्मणं आरोहति। परिचयेनाति च सन्ताने पवत्तवितक्‍कभावनासङ्खातेन परिचयेन। वितक्‍कस्स हि सन्ताने अभिण्हं पवत्तस्स वसेन चित्तस्स आरम्मणाभिरुहनं चिरपरिचितं, तेन तं कदाचि वितक्‍केन विनापि तत्थ पवत्ततेव। यथा तं ञाणसहितं हुत्वा सम्मसनवसेन चिरपरिचितं कदाचि ञाणरहितम्पि सम्मसनवसेन पवत्तति, यथा वा किलेससहितं हुत्वा पवत्तं सब्बसो किलेसरहितम्पि परिचयेन किलेसवासनावसेन पवत्तति, एवंसम्पदमिदं दट्ठब्बं।

    Yathāpaccayaṃ pavattamānānaṃ sabhāvadhammānaṃ natthi kāci vasavattitāti vasavattibhāvanivāraṇatthaṃ ‘‘vitakkanaṃ vitakko’’ti vuttaṃ. Vitakkananti hi vitakkanakiriyā, sā ca vitakkassa attano paccayehi pavattimattamevāti bhāvaniddeso vasavattibhāvanivāraṇāya hoti. Tayidaṃ vitakkanaṃ ‘‘īdisamida’’nti ārammaṇaparikappananti āha ‘‘ūhananti vuttaṃ hotī’’ti. Yasmā cittaṃ vitakkabalena ārammaṇaṃ abhiniruḷhaṃ viya hoti, tasmā so ārammaṇābhiniropanalakkhaṇo vutto. Yathā hi koci rājavallabhaṃ ñātiṃ vā mittaṃ vā nissāya rājagehaṃ ārohati anupavisati, evaṃ vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati. Yadi evaṃ kathaṃ avitakkaṃ cittaṃ ārammaṇaṃ ārohatīti? Vitakkabaleneva. Yathā hi so puriso paricayena tena vināpi nirāsaṅko rājagehaṃ pavisati, evaṃ paricayena vitakkena vināpi avitakkaṃ cittaṃ ārammaṇaṃ ārohati. Paricayenāti ca santāne pavattavitakkabhāvanāsaṅkhātena paricayena. Vitakkassa hi santāne abhiṇhaṃ pavattassa vasena cittassa ārammaṇābhiruhanaṃ ciraparicitaṃ, tena taṃ kadāci vitakkena vināpi tattha pavattateva. Yathā taṃ ñāṇasahitaṃ hutvā sammasanavasena ciraparicitaṃ kadāci ñāṇarahitampi sammasanavasena pavattati, yathā vā kilesasahitaṃ hutvā pavattaṃ sabbaso kilesarahitampi paricayena kilesavāsanāvasena pavattati, evaṃsampadamidaṃ daṭṭhabbaṃ.

    आहननपरियाहननरसोति आदितो, अभिमुखं वा हननं आहननं। परितो, परिवत्तित्वा वा आहननं परियाहननं। ‘‘रूपं रूपं, पथवी पथवी’’ति आकोटेन्तस्स विय पवत्ति आहननं परियाहननन्ति च वेदितब्बं। यस्मिञ्हि आरम्मणे चित्तं अभिनिरोपेति, तं तस्स गहणयोग्यं करोन्तो वितक्‍को आकोटेन्तो विय होति। यदि एवं नागसेनत्थेरेन ‘‘आकोटनलक्खणो वितक्‍को। यथा, महाराज, भेरी आकोटिता अथ पच्छा अनुरवति अनुसद्दायति, एवमेव खो, महाराज, यथा आकोटना, एवं वितक्‍को दट्ठब्बो। अथ पच्छा अनुरवना अनुसद्दना, एवं विचारो दट्ठब्बो’’ति आकोटनलक्खणता वितक्‍कस्स कस्मा वुत्ता? नायं विरोधो। थेरेन हि किच्‍चसन्‍निस्सितं कत्वा लक्खणं वुत्तं। धम्मानञ्हि सभावविनिमुत्ता काचि किरिया नाम नत्थि तथा गहेतब्बाकारो च। बोधनेय्यजनानुरोधेन पन परमत्थतो एकीभावोपि सभावधम्मो परियायवचनेहि विय समारोपितरूपेहि बहूहि पकारेहि पकासीयति। एवञ्हि सो सुट्ठु पकासितो होति। आनयनपच्‍चुपट्ठानोति एत्थ आनयनं चित्ते आरम्मणस्स उपनयनं, आकड्ढनं वा।

    Āhananapariyāhananarasoti ādito, abhimukhaṃ vā hananaṃ āhananaṃ. Parito, parivattitvā vā āhananaṃ pariyāhananaṃ. ‘‘Rūpaṃ rūpaṃ, pathavī pathavī’’ti ākoṭentassa viya pavatti āhananaṃ pariyāhanananti ca veditabbaṃ. Yasmiñhi ārammaṇe cittaṃ abhiniropeti, taṃ tassa gahaṇayogyaṃ karonto vitakko ākoṭento viya hoti. Yadi evaṃ nāgasenattherena ‘‘ākoṭanalakkhaṇo vitakko. Yathā, mahārāja, bherī ākoṭitā atha pacchā anuravati anusaddāyati, evameva kho, mahārāja, yathā ākoṭanā, evaṃ vitakko daṭṭhabbo. Atha pacchā anuravanā anusaddanā, evaṃ vicāro daṭṭhabbo’’ti ākoṭanalakkhaṇatā vitakkassa kasmā vuttā? Nāyaṃ virodho. Therena hi kiccasannissitaṃ katvā lakkhaṇaṃ vuttaṃ. Dhammānañhi sabhāvavinimuttā kāci kiriyā nāma natthi tathā gahetabbākāro ca. Bodhaneyyajanānurodhena pana paramatthato ekībhāvopi sabhāvadhammo pariyāyavacanehi viya samāropitarūpehi bahūhi pakārehi pakāsīyati. Evañhi so suṭṭhu pakāsito hoti. Ānayanapaccupaṭṭhānoti ettha ānayanaṃ citte ārammaṇassa upanayanaṃ, ākaḍḍhanaṃ vā.

    अनुसञ्‍चरणं अनुपरिब्भमनं। स्वायं विसेसो सन्तानम्हि लब्भमानो एव सन्ताने पाकटो होतीति दट्ठब्बो। सेसेसुपि एसेव नयो। अनुमज्‍जनन्ति आरम्मणे चित्तस्स अनुमसनं, परिमज्‍जनन्ति अत्थो। तथा हि ‘‘विचारो परिमज्‍जनहत्थो विय सञ्‍चरणहत्थो विया’’ति च वुत्तो। तत्थाति आरम्मणे। सहजातानं अनुयोजनं आरम्मणे अनुविचरणसङ्खातअनुमज्‍जनवसेनेव वेदितब्बं। अनुप्पबन्धनं आरम्मणे चित्तस्स अविच्छिन्‍नस्स विय पवत्ति। तथा हि सो ‘‘अनुप्पबन्धनता’’ति निद्दिट्ठो। तेनेव च ‘‘घण्टानुरवो विय, परिब्भमनं विया’’ति च वुत्तो। कत्थचीति पठमज्झाने परित्तचित्तुप्पादेसु च। ओळारिकट्ठेनाति विचारतो ओळारिकट्ठेन। यथा घण्टाभिघातसद्दो पठमाभिनिपातो होति, एवं आरम्मणाभिमुखनिरोपनट्ठेन वितक्‍को चेतसो पठमाभिनिपातो विय होतीति आह ‘‘घण्टाभिघातसद्दो विया’’तिआदि। विप्फारवाति एत्थ विप्फारो नाम वितक्‍कस्स थिनमिद्धपटिपक्खो आरम्मणे अनोलीनता असङ्कोचो, सो पन अभिनिरोपनभावेन चलनं विय होतीति अधिप्पायेनाह ‘‘परिप्फन्दनभावो चित्तस्सा’’ति। परिब्भमनं वियाति एत्थ परिस्सयाभाववीमंसनत्थं परिब्भमनन्ति वेदितब्बं। दुकनिपातट्ठकथायं पन –

    Anusañcaraṇaṃ anuparibbhamanaṃ. Svāyaṃ viseso santānamhi labbhamāno eva santāne pākaṭo hotīti daṭṭhabbo. Sesesupi eseva nayo. Anumajjananti ārammaṇe cittassa anumasanaṃ, parimajjananti attho. Tathā hi ‘‘vicāro parimajjanahattho viya sañcaraṇahattho viyā’’ti ca vutto. Tatthāti ārammaṇe. Sahajātānaṃ anuyojanaṃ ārammaṇe anuvicaraṇasaṅkhātaanumajjanavaseneva veditabbaṃ. Anuppabandhanaṃ ārammaṇe cittassa avicchinnassa viya pavatti. Tathā hi so ‘‘anuppabandhanatā’’ti niddiṭṭho. Teneva ca ‘‘ghaṇṭānuravo viya, paribbhamanaṃ viyā’’ti ca vutto. Katthacīti paṭhamajjhāne parittacittuppādesu ca. Oḷārikaṭṭhenāti vicārato oḷārikaṭṭhena. Yathā ghaṇṭābhighātasaddo paṭhamābhinipāto hoti, evaṃ ārammaṇābhimukhaniropanaṭṭhena vitakko cetaso paṭhamābhinipāto viya hotīti āha ‘‘ghaṇṭābhighātasaddo viyā’’tiādi. Vipphāravāti ettha vipphāro nāma vitakkassa thinamiddhapaṭipakkho ārammaṇe anolīnatā asaṅkoco, so pana abhiniropanabhāvena calanaṃ viya hotīti adhippāyenāha ‘‘paripphandanabhāvo cittassā’’ti. Paribbhamanaṃ viyāti ettha parissayābhāvavīmaṃsanatthaṃ paribbhamananti veditabbaṃ. Dukanipātaṭṭhakathāyaṃ pana –

    ‘‘आकासे गच्छतो महासकुणस्स उभोहि पक्खेहि वातं गहेत्वा पक्खे सन्‍निसीदापेत्वा गमनं विय आरम्मणे चेतसो अभिनिरोपनभावेन पवत्तो वितक्‍को, वातग्गहणत्थं पक्खे फन्दापयमानस्स गमनं विय अनुमज्‍जनभावेन पवत्तो विचारो’’ति –

    ‘‘Ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko, vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro’’ti –

    वुत्तं, तं अनुप्पबन्धनेन पवत्तियं युज्‍जति। तथा हि उपचारे वा अप्पनायं वा सन्तानेन पवत्तियं वितक्‍को निच्‍चलो हुत्वा आरम्मणं अनुपविसित्वा विय पवत्तति, न पठमाभिनिपाते पाकटो होति। यथा हि अपुब्बारम्मणे पठमाभिनिपातभूतो वितक्‍को विप्फारवा होति, न तथा एकस्मिंयेव आरम्मणे निरन्तरं अनुप्पबन्धवसेन पवत्तियं, नातिविप्फारवा पन तत्थ होति सन्‍निसिन्‍नभावतो। पठमदुतियज्झानेसु पाकटो होतीति वितक्‍कस्स विसेसो अभिनिरोपनाकारो ओळारिकत्ता पठमज्झाने पाकटो होति, तदभावतो पञ्‍चकनये दुतियज्झाने विचारस्स विसेसो अनुमज्‍जनाकारो पाकटो होति।

    Vuttaṃ, taṃ anuppabandhanena pavattiyaṃ yujjati. Tathā hi upacāre vā appanāyaṃ vā santānena pavattiyaṃ vitakko niccalo hutvā ārammaṇaṃ anupavisitvā viya pavattati, na paṭhamābhinipāte pākaṭo hoti. Yathā hi apubbārammaṇe paṭhamābhinipātabhūto vitakko vipphāravā hoti, na tathā ekasmiṃyeva ārammaṇe nirantaraṃ anuppabandhavasena pavattiyaṃ, nātivipphāravā pana tattha hoti sannisinnabhāvato. Paṭhamadutiyajjhānesu pākaṭo hotīti vitakkassa viseso abhiniropanākāro oḷārikattā paṭhamajjhāne pākaṭo hoti, tadabhāvato pañcakanaye dutiyajjhāne vicārassa viseso anumajjanākāro pākaṭo hoti.

    अयं पनेत्थ अपरो नयो – मलग्गहितं कंसभाजनं एकेन हत्थेन दळ्हं गहेत्वा इतरेन हत्थेन चुण्णतेलएळकलोमादिकतचुम्बटकेन परिमज्‍जन्तस्स दळ्हं गहणहत्थो विय वितक्‍को, परिमज्‍जनहत्थो विय विचारो। तथा कुम्भकारस्स दण्डप्पहारेन चक्‍कं भमयित्वा भाजनं करोन्तस्स पिण्डस्स उप्पीळनहत्थो विय वितक्‍को, तस्सेव इतो चितो च सञ्‍चरणहत्थो विय विचारो। तथा कंसभाजनादीसु किञ्‍चि मण्डलं वट्टलेखं करोन्तस्स मज्झे सन्‍निरुम्भित्वा ठितकण्टको विय अभिनिरोपनो वितक्‍को, बहि परिब्भमनकण्टको विय अनुमज्‍जनो विचारोति वेदितब्बं।

    Ayaṃ panettha aparo nayo – malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelaeḷakalomādikatacumbaṭakena parimajjantassa daḷhaṃ gahaṇahattho viya vitakko, parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa piṇḍassa uppīḷanahattho viya vitakko, tasseva ito cito ca sañcaraṇahattho viya vicāro. Tathā kaṃsabhājanādīsu kiñci maṇḍalaṃ vaṭṭalekhaṃ karontassa majjhe sannirumbhitvā ṭhitakaṇṭako viya abhiniropano vitakko, bahi paribbhamanakaṇṭako viya anumajjano vicāroti veditabbaṃ.

    यथा पुप्फफलसाखादिअवयवविनिमुत्तो अविज्‍जमानोपि रुक्खो ‘‘सपुप्फो सफलो’’ति वोहरीयति, एवं वितक्‍कादिअङ्गविनिमुत्तं अविज्‍जमानम्पि झानं ‘‘सवितक्‍कं सविचार’’न्ति वोहरीयतीति दस्सेतुं ‘‘रुक्खो विया’’तिआदि वुत्तं। विभङ्गे पनातिआदीसु झानभावनाय पुग्गलवसेन देसेतब्बत्ता ‘‘इध भिक्खु विविच्‍चेव कामेही’’तिआदिना (विभ॰ ५०८) पुग्गलाधिट्ठानेन झानानि उद्दिट्ठानीति। यदिपि विभङ्गे पुग्गलाधिट्ठाना देसना कता, अत्थो पन तत्रापि विभङ्गेपि यथा इध ‘‘इमिना च वितक्‍केना’’तिआदिना धम्मवसेन वुत्तो, एवमेव दट्ठब्बो, परमत्थतो पुग्गलस्सेव अभावतोति अधिप्पायो। अथ वा झानसमङ्गिनो वितक्‍कविचारसमङ्गितादस्सनेन झानस्सेव सवितक्‍कसविचारता वुत्ताति आह ‘‘अत्थो पन तत्रापि एवमेव दट्ठब्बो’’ति।

    Yathā pupphaphalasākhādiavayavavinimutto avijjamānopi rukkho ‘‘sapuppho saphalo’’ti voharīyati, evaṃ vitakkādiaṅgavinimuttaṃ avijjamānampi jhānaṃ ‘‘savitakkaṃ savicāra’’nti voharīyatīti dassetuṃ ‘‘rukkho viyā’’tiādi vuttaṃ. Vibhaṅge panātiādīsu jhānabhāvanāya puggalavasena desetabbattā ‘‘idha bhikkhu vivicceva kāmehī’’tiādinā (vibha. 508) puggalādhiṭṭhānena jhānāni uddiṭṭhānīti. Yadipi vibhaṅge puggalādhiṭṭhānā desanā katā, attho pana tatrāpi vibhaṅgepi yathā idha ‘‘iminā ca vitakkenā’’tiādinā dhammavasena vutto, evameva daṭṭhabbo, paramatthato puggalasseva abhāvatoti adhippāyo. Atha vā jhānasamaṅgino vitakkavicārasamaṅgitādassanena jhānasseva savitakkasavicāratā vuttāti āha ‘‘attho pana tatrāpi evameva daṭṭhabbo’’ti.

    विवेकसद्दस्स भावसाधनतं सन्धायाह ‘‘तस्मा विवेका’’ति। हेतुअत्थे चेतं निस्सक्‍कवचनं, तस्मा विवेका हेतुभूताति अत्थो। विवेकसद्दस्स कत्तुसाधनतं कम्मसाधनतं वा सन्धायाह ‘‘तस्मिं वा विवेके’’ति। ‘‘विवित्तो’’ति हि इमिना नीवरणेहि विनाभूतो तेहि विवेचितोति च साधनद्वयम्पि सङ्गहितमेवाति। पिनयतीति तप्पेति वड्ढेति वा। सम्पियायनलक्खणाति परितुस्सनलक्खणा। पीननरसाति परिब्रूहनरसा। फरणरसाति पणीतरूपेहि कायस्स ब्यापनरसा। उदग्गभावो ओदग्यं। सुखयतीति सुखं, अत्तना सम्पयुत्तधम्मे लद्धस्सादे करोतीति अत्थो। स्वायं कत्तुनिद्देसो परियायलद्धो धम्मतो अञ्‍ञस्स कत्तुनिवत्तनत्थो, निप्परियायेन पन भावसाधनमेव लब्भतीति ‘‘सुखनं सुख’’न्ति वुत्तं। सातलक्खणन्ति इट्ठसभावत्ता तंसमङ्गीपुग्गलं, सम्पयुत्तधम्मे वा अत्तनि सादयतीति सातं द-कारस्स त-कारं कत्वा। सातं मधुरन्ति वदन्ति, सातं लक्खणं एतस्साति सातलक्खणं। उपब्रूहनरसन्तिआदीसु उपब्रूहनं सम्पयुत्तधम्मानं संवद्धनं, दुक्खं विय अविस्सज्‍जेत्वा अदुक्खमसुखा विय अनज्झुपेक्खित्वा अनु अनु गण्हनं उपकारिता वा अनुग्गहो। कत्थचीति पठमज्झानादिके। पटिलाभतुट्ठीति पटिलाभवसेन उप्पज्‍जनकतुट्ठि। पटिलद्धरसानुभवनन्ति पटिलद्धस्स आरम्मणरसस्स अनुभवनं। एतेन पीतिसुखानि सभावतो विभजित्वा दस्सितानि। यत्थ पीति, तत्थ सुखन्ति वितक्‍कस्स विय विचारेन पीतिया सुखेन अच्‍चन्तसंयोगमाह। यत्थ सुखं, तत्थ न नियमतो पीतीति विचारस्स विय वितक्‍केन, सुखस्स पीतिया अनच्‍चन्तसंयोगं। तेन अच्‍चन्तानच्‍चन्तसंयोगिताय पीतिसुखानं विसेसं दस्सेति।

    Vivekasaddassa bhāvasādhanataṃ sandhāyāha ‘‘tasmā vivekā’’ti. Hetuatthe cetaṃ nissakkavacanaṃ, tasmā vivekā hetubhūtāti attho. Vivekasaddassa kattusādhanataṃ kammasādhanataṃ vā sandhāyāha ‘‘tasmiṃ vā viveke’’ti. ‘‘Vivitto’’ti hi iminā nīvaraṇehi vinābhūto tehi vivecitoti ca sādhanadvayampi saṅgahitamevāti. Pinayatīti tappeti vaḍḍheti vā. Sampiyāyanalakkhaṇāti paritussanalakkhaṇā. Pīnanarasāti paribrūhanarasā. Pharaṇarasāti paṇītarūpehi kāyassa byāpanarasā. Udaggabhāvo odagyaṃ. Sukhayatīti sukhaṃ, attanā sampayuttadhamme laddhassāde karotīti attho. Svāyaṃ kattuniddeso pariyāyaladdho dhammato aññassa kattunivattanattho, nippariyāyena pana bhāvasādhanameva labbhatīti ‘‘sukhanaṃ sukha’’nti vuttaṃ. Sātalakkhaṇanti iṭṭhasabhāvattā taṃsamaṅgīpuggalaṃ, sampayuttadhamme vā attani sādayatīti sātaṃ da-kārassa ta-kāraṃ katvā. Sātaṃ madhuranti vadanti, sātaṃ lakkhaṇaṃ etassāti sātalakkhaṇaṃ. Upabrūhanarasantiādīsu upabrūhanaṃ sampayuttadhammānaṃ saṃvaddhanaṃ, dukkhaṃ viya avissajjetvā adukkhamasukhā viya anajjhupekkhitvā anu anu gaṇhanaṃ upakāritā vā anuggaho. Katthacīti paṭhamajjhānādike. Paṭilābhatuṭṭhīti paṭilābhavasena uppajjanakatuṭṭhi. Paṭiladdharasānubhavananti paṭiladdhassa ārammaṇarasassa anubhavanaṃ. Etena pītisukhāni sabhāvato vibhajitvā dassitāni. Yattha pīti, tattha sukhanti vitakkassa viya vicārena pītiyā sukhena accantasaṃyogamāha. Yattha sukhaṃ, tattha na niyamato pītīti vicārassa viya vitakkena, sukhassa pītiyā anaccantasaṃyogaṃ. Tena accantānaccantasaṃyogitāya pītisukhānaṃ visesaṃ dasseti.

    कं उदकं तारेन्ति एत्थाति कन्तारं, निरुदकमरुट्ठानं। वनमेव वनन्तंवनच्छायप्पवेसनउदकपरिभोगेसु विय सुखन्ति यथा हि पुरिसो महाकन्तारमग्गं पटिपन्‍नो घम्मपरेतो तसितो पिपासितो पटिपथे पुरिसं दिस्वा ‘‘कत्थ पानीयं अत्थी’’ति पुच्छेय्य, सो ‘‘अटविं उत्तरित्वाव जातस्सरवनसण्डो अत्थि, तत्थ गन्त्वा लभिस्ससी’’ति वदेय्य, सो तस्स कथं सुत्वाव हट्ठपहट्ठो भवेय्य, ततो गच्छन्तो भूमियं पतितानि उप्पलदलनाळपत्तादीनि दिस्वा सुट्ठुतरं हट्ठपहट्ठो हुत्वा गच्छन्तो अल्‍लवत्थे अल्‍लकेसे पुरिसे पस्सेय्य, वनकुक्‍कुटवनमोरादीनं सद्दं सुणेय्य, जातस्सरपरियन्ते जातमणिजालसदिसं नीलवनसण्डं पस्सेय्य, सरे जातानि उप्पलपदुमकुमुदानि पस्सेय्य, अच्छं विप्पसन्‍नं उदकम्पि पस्सेय्य, सो भिय्यो भिय्यो हट्ठपहट्ठो हुत्वा जातस्सरं ओतरित्वा यथारुचि न्हत्वा च पिवित्वा च पस्सद्धदरथो भिसमुळालपोक्खरादीनि खादित्वा नीलुप्पलादीनि पिळन्धित्वा मन्दालवमूलानि खन्धे खिपित्वा उत्तरित्वा साटकं निवासेत्वा उदकसाटकं आतपे कत्वा सीतच्छायाय मन्दमन्दे वाते पहरन्ते निपन्‍नोव ‘‘अहो सुखं अहो सुख’’न्ति वदेय्य, एवंसम्पदमिदं दट्ठब्बं। तस्स हि पुरिसस्स जातस्सरवनसण्डसवनतो पट्ठाय याव उदकदस्सना हट्ठपहट्ठकालो विय पुब्बभागारम्मणे हट्ठपहट्ठाकारा पीति, न्हायित्वा च पिवित्वा च सीतच्छायाय मन्दमन्दे वाते पहरन्ते ‘‘अहो सुखं अहो सुख’’न्ति वदन्तो निपन्‍नकालो विय बलप्पत्तं आरम्मणरसानुभवनाकारसण्ठितं सुखं।

    Kaṃ udakaṃ tārenti etthāti kantāraṃ, nirudakamaruṭṭhānaṃ. Vanameva vanantaṃ. Vanacchāyappavesanaudakaparibhogesu viya sukhanti yathā hi puriso mahākantāramaggaṃ paṭipanno ghammapareto tasito pipāsito paṭipathe purisaṃ disvā ‘‘kattha pānīyaṃ atthī’’ti puccheyya, so ‘‘aṭaviṃ uttaritvāva jātassaravanasaṇḍo atthi, tattha gantvā labhissasī’’ti vadeyya, so tassa kathaṃ sutvāva haṭṭhapahaṭṭho bhaveyya, tato gacchanto bhūmiyaṃ patitāni uppaladalanāḷapattādīni disvā suṭṭhutaraṃ haṭṭhapahaṭṭho hutvā gacchanto allavatthe allakese purise passeyya, vanakukkuṭavanamorādīnaṃ saddaṃ suṇeyya, jātassarapariyante jātamaṇijālasadisaṃ nīlavanasaṇḍaṃ passeyya, sare jātāni uppalapadumakumudāni passeyya, acchaṃ vippasannaṃ udakampi passeyya, so bhiyyo bhiyyo haṭṭhapahaṭṭho hutvā jātassaraṃ otaritvā yathāruci nhatvā ca pivitvā ca passaddhadaratho bhisamuḷālapokkharādīni khāditvā nīluppalādīni piḷandhitvā mandālavamūlāni khandhe khipitvā uttaritvā sāṭakaṃ nivāsetvā udakasāṭakaṃ ātape katvā sītacchāyāya mandamande vāte paharante nipannova ‘‘aho sukhaṃ aho sukha’’nti vadeyya, evaṃsampadamidaṃ daṭṭhabbaṃ. Tassa hi purisassa jātassaravanasaṇḍasavanato paṭṭhāya yāva udakadassanā haṭṭhapahaṭṭhakālo viya pubbabhāgārammaṇe haṭṭhapahaṭṭhākārā pīti, nhāyitvā ca pivitvā ca sītacchāyāya mandamande vāte paharante ‘‘aho sukhaṃ aho sukha’’nti vadanto nipannakālo viya balappattaṃ ārammaṇarasānubhavanākārasaṇṭhitaṃ sukhaṃ.

    तस्मिं तस्मिं समयेति इट्ठारम्मणस्स पटिलाभसमये पटिलद्धस्स रसानुभवनसमये वनच्छायादीनं सवनदस्सनसमये परिभोगसमये च। पाकटभावतोति यथाक्‍कमं पीतिसुखानं विभूतभावतो। विवेकजं पीतिसुखन्ति एत्थ पुरिमस्मिं अत्थे विवेकजन्ति झानं वुत्तं। पीतिसुखसद्दतो च अत्थिअत्थविसेसवतो अस्स झानस्स, अस्मिं वा झानेति एत्थ अकारो दट्ठब्बो यथा अरिससोति। दुतिये पीतिसुखमेव विवेकजं, विवेकजंपीतिसुखन्ति च अञ्‍ञपदत्थसमासो पच्‍चत्तनिद्देसस्स च अलोपो कतो, लोपे वा सति ‘‘विवेकजपीतिसुख’’न्ति पाठोति अयं विसेसो।

    Tasmiṃ tasmiṃ samayeti iṭṭhārammaṇassa paṭilābhasamaye paṭiladdhassa rasānubhavanasamaye vanacchāyādīnaṃ savanadassanasamaye paribhogasamaye ca. Pākaṭabhāvatoti yathākkamaṃ pītisukhānaṃ vibhūtabhāvato. Vivekajaṃpītisukhanti ettha purimasmiṃ atthe vivekajanti jhānaṃ vuttaṃ. Pītisukhasaddato ca atthiatthavisesavato assa jhānassa, asmiṃ vā jhāneti ettha akāro daṭṭhabbo yathā arisasoti. Dutiye pītisukhameva vivekajaṃ, vivekajaṃpītisukhanti ca aññapadatthasamāso paccattaniddesassa ca alopo kato, lope vā sati ‘‘vivekajapītisukha’’nti pāṭhoti ayaṃ viseso.

    गणनानुपुब्बतो पठमन्ति इमिना देसनाक्‍कमं उल्‍लिङ्गेति। ‘‘गणनानुपुब्बता पठम’’न्तिपि पाठो, तत्थापि गणनानुपुब्बतायाति अत्थो, गणनानुपुब्बतामत्तं वा पठमन्ति इदं वचनन्ति अत्थो। पठमं समापज्‍जतीति पठमन्ति इदं पन न एकन्तलक्खणं। चिण्णवसीभावो हि अट्ठसमापत्तिलाभी आदितो पट्ठाय मत्थकं पापेन्तोपि समापज्‍जितुं सक्‍कोति, मत्थकतो पट्ठाय आदिं पापेन्तोपि समापज्‍जितुं सक्‍कोति, अन्तरन्तरा ओक्‍कमन्तोपि सक्‍कोति। एवं पुब्बुप्पत्तियट्ठेन पन पठमं उप्पन्‍नन्तिपि पठमं। तेनेव विसुद्धिमग्गे (विसुद्धि॰ १.७५) ‘‘गणनानुपुब्बता पठमं, पठमं उप्पन्‍नन्तिपि पठम’’न्ति एत्तकमेव वुत्तं। पच्‍चनीकधम्मे झापेतीति नीवरणादिपच्‍चनीकधम्मे दहति, विक्खम्भनवसेन पजहतीति अत्थो। गोचरन्ति कसिणादिआलम्बनं। न्ति तं गोचरं। उपनिज्झायतीति पस्सति। सह उपचारेनाति सद्धिं उपचारज्झानेन। कसिणारम्मणूपनिज्झायनतोति पथवीकसिणादिनो अत्तनो आरम्मणस्स रूपं विय चक्खुना उपनिज्झायनतो। लक्खणूपनिज्झायनतोति यथासम्भवं अनिच्‍चादिलक्खणत्तयस्स निब्बानधातुया तथलक्खणस्स च उपनिज्झायनतो। तेनेवाह ‘‘एत्थ ही’’तिआदि। निच्‍चादिविपल्‍लासप्पहानेन मग्गो असम्मोहतो अनिच्‍चादिलक्खणानि उपनिज्झायतीति लक्खणूपनिज्झानन्ति आह ‘‘विपस्सनाय उपनिज्झायनकिच्‍च’’न्तिआदि। तथलक्खणन्ति अविनासधम्मस्स निब्बानस्स अनञ्‍ञथाभावतो अविपरीतसभावो तथलक्खणं, मग्गस्सपि वा निब्बानारम्मणतो तथलक्खणूपनिज्झानता योजेतब्बा।

    Gaṇanānupubbato paṭhamanti iminā desanākkamaṃ ulliṅgeti. ‘‘Gaṇanānupubbatā paṭhama’’ntipi pāṭho, tatthāpi gaṇanānupubbatāyāti attho, gaṇanānupubbatāmattaṃ vā paṭhamanti idaṃ vacananti attho. Paṭhamaṃ samāpajjatīti paṭhamanti idaṃ pana na ekantalakkhaṇaṃ. Ciṇṇavasībhāvo hi aṭṭhasamāpattilābhī ādito paṭṭhāya matthakaṃ pāpentopi samāpajjituṃ sakkoti, matthakato paṭṭhāya ādiṃ pāpentopi samāpajjituṃ sakkoti, antarantarā okkamantopi sakkoti. Evaṃ pubbuppattiyaṭṭhena pana paṭhamaṃ uppannantipi paṭhamaṃ. Teneva visuddhimagge (visuddhi. 1.75) ‘‘gaṇanānupubbatā paṭhamaṃ, paṭhamaṃ uppannantipi paṭhama’’nti ettakameva vuttaṃ. Paccanīkadhamme jhāpetīti nīvaraṇādipaccanīkadhamme dahati, vikkhambhanavasena pajahatīti attho. Gocaranti kasiṇādiālambanaṃ. Tanti taṃ gocaraṃ. Upanijjhāyatīti passati. Saha upacārenāti saddhiṃ upacārajjhānena. Kasiṇārammaṇūpanijjhāyanatoti pathavīkasiṇādino attano ārammaṇassa rūpaṃ viya cakkhunā upanijjhāyanato. Lakkhaṇūpanijjhāyanatoti yathāsambhavaṃ aniccādilakkhaṇattayassa nibbānadhātuyā tathalakkhaṇassa ca upanijjhāyanato. Tenevāha ‘‘ettha hī’’tiādi. Niccādivipallāsappahānena maggo asammohato aniccādilakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānanti āha ‘‘vipassanāya upanijjhāyanakicca’’ntiādi. Tathalakkhaṇanti avināsadhammassa nibbānassa anaññathābhāvato aviparītasabhāvo tathalakkhaṇaṃ, maggassapi vā nibbānārammaṇato tathalakkhaṇūpanijjhānatā yojetabbā.

    विसदिसोदाहरणं ताव दस्सेन्तो आह ‘‘यथा सधनो’’तिआदि। अञ्‍ञो अपदेसारहो होतीति धनतो परिजनतो च अञ्‍ञो धनवा परिजनवा च पुरिसो सह धनेन वत्तति परिजनेन चाति सधनो सपरिजनोति अपदेसं अरहतीति अपदेसारहो होति , अपदिसितब्बो होतीति वुत्तं होति। सेनङ्गेसु एव सेनासम्मुतीति रथादिसेनङ्गविनिमुत्ताय सेनाय अभावेपि रथेहि पत्तीहि च सह वत्तनतो सरथा सपत्ति सेनाति रथादिसेनङ्गेसुयेव सेनावोहारोति अत्थो। कस्मा पनेत्थ झानपाठे अग्गहिता चित्तेकग्गता गहिताति अनुयोगं सन्धायाह ‘‘अवुत्तत्ता’’तिआदि। एवं वुत्तायेवाति एवं सरूपतो विभङ्गे वुत्तायेव। सचित्तेकग्गतन्ति इध अवुत्तेपीति ‘‘सचित्तेकग्गत’’न्ति एवं सरूपतो इमस्मिं झानपाठे अवुत्तेपीति अत्थो, सामञ्‍ञतो पन झानग्गहणेन गहिता एव। तेनेवाह ‘‘येन ही’’तिआदि । इदं वुत्तं होति – येन वितक्‍कादीहि सह वत्तब्बं, तं धम्मं दीपेतुं तस्स पकासनाधिप्पायेन ‘‘सवितक्‍कं सविचार’’न्तिआदिना उद्देसो कतो, सो एव अधिप्पायो तेन भगवता विभङ्गे (विभ॰ ५६९) ‘‘चित्तस्सेकग्गता’’ति निद्दिसन्तेन पकासितो, तस्मा सा झानपाठे अग्गहिताति न चिन्तेतब्बन्ति।

    Visadisodāharaṇaṃ tāva dassento āha ‘‘yathā sadhano’’tiādi. Añño apadesāraho hotīti dhanato parijanato ca añño dhanavā parijanavā ca puriso saha dhanena vattati parijanena cāti sadhano saparijanoti apadesaṃ arahatīti apadesāraho hoti , apadisitabbo hotīti vuttaṃ hoti. Senaṅgesu eva senāsammutīti rathādisenaṅgavinimuttāya senāya abhāvepi rathehi pattīhi ca saha vattanato sarathā sapatti senāti rathādisenaṅgesuyeva senāvohāroti attho. Kasmā panettha jhānapāṭhe aggahitā cittekaggatā gahitāti anuyogaṃ sandhāyāha ‘‘avuttattā’’tiādi. Evaṃ vuttāyevāti evaṃ sarūpato vibhaṅge vuttāyeva. Sacittekaggatanti idha avuttepīti ‘‘sacittekaggata’’nti evaṃ sarūpato imasmiṃ jhānapāṭhe avuttepīti attho, sāmaññato pana jhānaggahaṇena gahitā eva. Tenevāha ‘‘yena hī’’tiādi . Idaṃ vuttaṃ hoti – yena vitakkādīhi saha vattabbaṃ, taṃ dhammaṃ dīpetuṃ tassa pakāsanādhippāyena ‘‘savitakkaṃ savicāra’’ntiādinā uddeso kato, so eva adhippāyo tena bhagavatā vibhaṅge (vibha. 569) ‘‘cittassekaggatā’’ti niddisantena pakāsito, tasmā sā jhānapāṭhe aggahitāti na cintetabbanti.

    उपसम्पज्‍जाति एत्थ उप-संसद्दा ‘‘उपलब्भती’’तिआदीसु विय निरत्थकाति दस्सेतुं ‘‘उपगन्त्वा’’तिआदिं वत्वा पुन तेसं सात्थकभावं दस्सेतुं ‘‘उपसम्पादयित्वा’’तिआदि वुत्तं, तस्मा उपसम्पज्‍जाति एत्थ पत्वा साधेत्वाति वा अत्थो। इरियन्ति किरियं। वुत्तिन्तिआदीनि तस्सेव वेवचनानि। एकं इरियापथबाधनं इरियापथन्तरेहि रक्खणं पालनं। सब्बबुद्धानं आचिण्णत्ता आनापानस्सतिकम्मट्ठानमेव वुत्तं। तञ्हि सब्बबुद्धानं आचिण्णन्ति वदन्ति।

    Upasampajjāti ettha upa-saṃsaddā ‘‘upalabbhatī’’tiādīsu viya niratthakāti dassetuṃ ‘‘upagantvā’’tiādiṃ vatvā puna tesaṃ sātthakabhāvaṃ dassetuṃ ‘‘upasampādayitvā’’tiādi vuttaṃ, tasmā upasampajjāti ettha patvā sādhetvāti vā attho. Iriyanti kiriyaṃ. Vuttintiādīni tasseva vevacanāni. Ekaṃ iriyāpathabādhanaṃ iriyāpathantarehi rakkhaṇaṃ pālanaṃ. Sabbabuddhānaṃ āciṇṇattā ānāpānassatikammaṭṭhānameva vuttaṃ. Tañhi sabbabuddhānaṃ āciṇṇanti vadanti.

    पठमज्झानकथा निट्ठिता।

    Paṭhamajjhānakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact