Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    दुतियज्झानकथा

    Dutiyajjhānakathā

    वूपसमाति वूपसमहेतु। वूपसमोति चेत्थ पहानं अधिप्पेतं, तञ्‍च वितक्‍कविचारानं अतिक्‍कमो अत्थतो दुतियज्झानक्खणे अनुप्पादोति आह ‘‘समतिक्‍कमा’’तिआदि। कतमेसं पनेत्थ वितक्‍कविचारानं वूपसमो अधिप्पेतो, किं पठमज्झानिकानं, उदाहु दुतियज्झानिकानन्ति, किञ्‍चेत्थ – यदि पठमज्झानिकानं, नत्थि तेसं वूपसमो। न हि कदाचि पठमज्झानं वितक्‍कविचाररहितं अत्थि। अथ दुतियज्झानिकानं, एवम्पि नत्थेव वूपसमो सब्बेन सब्बं तेसं तत्थ अभावतोति इमं अनुयोगं सन्धायाह ‘‘तत्थ किञ्‍चापी’’तिआदि। यस्मा दिट्ठादीनवस्स तंतंझानक्खणे अनुप्पत्तिधम्मतापादनं वूपसमनं अधिप्पेतं, वितक्‍कादयो एव च झानङ्गभूता तथा करीयन्ति, न तंसम्पयुत्ता फस्सादयो, तस्मा वितक्‍कादीनंयेव वूपसमाधिवचनं झाने आगतं। यस्मा पन वितक्‍कादीनं विय तंसम्पयुत्तधम्मानम्पि ‘‘एतेन एतं ओळारिक’’न्ति आदीनवदस्सनं सुत्ते आगतं, तस्मा अविसेसेन वितक्‍कादीनं तंसहगतानञ्‍च वूपसमादिके वत्तब्बे वितक्‍कादीनंयेव वूपसमो वुच्‍चमानो अधिकवचनं अञ्‍ञमत्थं बोधेतीति कत्वा कञ्‍चि विसेसं दीपेतीति दस्सेन्तो ‘‘ओळारिकस्स पना’’तिआदिमाह। अयञ्हेत्थ अधिप्पायो – येहि वितक्‍कविचारेहि पठमज्झानस्स ओळारिकता, तेसं समतिक्‍कमा दुतियज्झानस्स समधिगमो, न सभावतो अनोळारिकानं फस्सादीनं समतिक्‍कमाति अयमत्थो ‘‘वितक्‍कविचारानं वूपसमा’’ति एतेन दीपितो , तस्मा ‘‘किं पठमज्झानिकानं वितक्‍कविचारानं वूपसमो इधाधिप्पेतो, उदाहु दुतियज्झानिकान’’न्ति एदिसी चोदना अनोकासाव। ‘‘पीतिया च विरागा’’तिआदीसुपि एसेव नयो। तस्मा वितक्‍कविचारपीतिसुखसमतिक्‍कमवचनानि ओळारिकोळारिकङ्गसमतिक्‍कमा दुतियादिअधिगमदीपकानीति तेसं एकदेसभूतं वितक्‍कविचारसमतिक्‍कमवचनं अवयवेन समुदायोपलक्खणनयेन तं दीपकं वुत्तं। विसुं विसुं ठितेपि हि वितक्‍कविचारसमतिक्‍कमवचनादिके पहेय्यङ्गनिद्देसतासामञ्‍ञेन चित्तेन समूहतो गहिते वितक्‍कविचारवूपसमवचनस्स तदेकदेसता होतीति। अथ वा वितक्‍कविचारवूपसमवचनेनेव तंसमतिक्‍कमा दुतियादिअधिगमदीपकेन पीतिविरागादिवचनानं पीतिआदिसमतिक्‍कमा ततियादिअधिगमदीपकता दीपिता होतीति तस्स तंदीपकता वुत्ता। एवञ्हि अवयवेन समुदायोपलक्खणं विना वितक्‍कविचारवूपसमवचनेन पीतिविरागादिवचनानं सविसये समानब्यापारता दस्सिता होति।

    Vūpasamāti vūpasamahetu. Vūpasamoti cettha pahānaṃ adhippetaṃ, tañca vitakkavicārānaṃ atikkamo atthato dutiyajjhānakkhaṇe anuppādoti āha ‘‘samatikkamā’’tiādi. Katamesaṃ panettha vitakkavicārānaṃ vūpasamo adhippeto, kiṃ paṭhamajjhānikānaṃ, udāhu dutiyajjhānikānanti, kiñcettha – yadi paṭhamajjhānikānaṃ, natthi tesaṃ vūpasamo. Na hi kadāci paṭhamajjhānaṃ vitakkavicārarahitaṃ atthi. Atha dutiyajjhānikānaṃ, evampi nattheva vūpasamo sabbena sabbaṃ tesaṃ tattha abhāvatoti imaṃ anuyogaṃ sandhāyāha ‘‘tattha kiñcāpī’’tiādi. Yasmā diṭṭhādīnavassa taṃtaṃjhānakkhaṇe anuppattidhammatāpādanaṃ vūpasamanaṃ adhippetaṃ, vitakkādayo eva ca jhānaṅgabhūtā tathā karīyanti, na taṃsampayuttā phassādayo, tasmā vitakkādīnaṃyeva vūpasamādhivacanaṃ jhāne āgataṃ. Yasmā pana vitakkādīnaṃ viya taṃsampayuttadhammānampi ‘‘etena etaṃ oḷārika’’nti ādīnavadassanaṃ sutte āgataṃ, tasmā avisesena vitakkādīnaṃ taṃsahagatānañca vūpasamādike vattabbe vitakkādīnaṃyeva vūpasamo vuccamāno adhikavacanaṃ aññamatthaṃ bodhetīti katvā kañci visesaṃ dīpetīti dassento ‘‘oḷārikassa panā’’tiādimāha. Ayañhettha adhippāyo – yehi vitakkavicārehi paṭhamajjhānassa oḷārikatā, tesaṃ samatikkamā dutiyajjhānassa samadhigamo, na sabhāvato anoḷārikānaṃ phassādīnaṃ samatikkamāti ayamattho ‘‘vitakkavicārānaṃ vūpasamā’’ti etena dīpito , tasmā ‘‘kiṃ paṭhamajjhānikānaṃ vitakkavicārānaṃ vūpasamo idhādhippeto, udāhu dutiyajjhānikāna’’nti edisī codanā anokāsāva. ‘‘Pītiyā ca virāgā’’tiādīsupi eseva nayo. Tasmā vitakkavicārapītisukhasamatikkamavacanāni oḷārikoḷārikaṅgasamatikkamā dutiyādiadhigamadīpakānīti tesaṃ ekadesabhūtaṃ vitakkavicārasamatikkamavacanaṃ avayavena samudāyopalakkhaṇanayena taṃ dīpakaṃ vuttaṃ. Visuṃ visuṃ ṭhitepi hi vitakkavicārasamatikkamavacanādike paheyyaṅganiddesatāsāmaññena cittena samūhato gahite vitakkavicāravūpasamavacanassa tadekadesatā hotīti. Atha vā vitakkavicāravūpasamavacaneneva taṃsamatikkamā dutiyādiadhigamadīpakena pītivirāgādivacanānaṃ pītiādisamatikkamā tatiyādiadhigamadīpakatā dīpitā hotīti tassa taṃdīpakatā vuttā. Evañhi avayavena samudāyopalakkhaṇaṃ vinā vitakkavicāravūpasamavacanena pītivirāgādivacanānaṃ savisaye samānabyāpāratā dassitā hoti.

    अज्झत्तन्ति नियकज्झत्तं अधिप्पेतं, न अज्झत्तज्झत्तादीति दस्सेन्तो आह ‘‘अज्झत्तन्ति नियकज्झत्तं अधिप्पेत’’न्ति। तत्थ कारणमाह ‘‘विभङ्गे पना’’तिआदि। पन-सद्दोपि अपिसद्दत्थो, विभङ्गेपीति अत्थो। अयमेव वा पाठो।

    Ajjhattanti niyakajjhattaṃ adhippetaṃ, na ajjhattajjhattādīti dassento āha ‘‘ajjhattanti niyakajjhattaṃ adhippeta’’nti. Tattha kāraṇamāha ‘‘vibhaṅgepanā’’tiādi. Pana-saddopi apisaddattho, vibhaṅgepīti attho. Ayameva vā pāṭho.

    नीलवण्णयोगतो नीलवत्थं वियाति नीलयोगतो वत्थं नीलं वियाति अधिप्पायो। इमस्मिञ्‍च अत्थविकप्पेति ‘‘चेतो सम्पसादयती’’ति एतस्मिं पक्खे। चेतसोति च उपयोगत्थे सामिवचनं। पुरिमस्मिन्ति ‘‘सम्पसादनयोगतो झानम्पि सम्पसादन’’न्ति वुत्तपक्खे। चेतसोति सम्बन्धे सामिवचनं। ‘‘याव न परे एकगते करोमी’’तिआदीसु सेट्ठवचनोपि एकसद्दो लोके दिस्सतीति आह ‘‘सेट्ठोपि हि लोके एकोति वुच्‍चती’’ति। ‘‘एकाकीहि खुद्दकेहि जित’’न्तिआदीसु असहायत्थोपि एकसद्दो दिट्ठोति आह ‘‘एको असहायो हुत्वा’’ति। सद्धादयोपि कामं सम्पयुत्तधम्मानं साधारणतो च असाधारणतो च पच्‍चया होन्तियेव, समाधि पन झानक्खणे सम्पयुत्तधम्मानं अविक्खेपलक्खणे इन्दट्ठकरणेन सातिसयं पच्‍चयो होतीति दस्सेन्तो ‘‘सम्पयुत्तधम्मे…पे॰… अधिवचन’’न्ति आह।

    Nīlavaṇṇayogato nīlavatthaṃ viyāti nīlayogato vatthaṃ nīlaṃ viyāti adhippāyo. Imasmiñca atthavikappeti ‘‘ceto sampasādayatī’’ti etasmiṃ pakkhe. Cetasoti ca upayogatthe sāmivacanaṃ. Purimasminti ‘‘sampasādanayogato jhānampi sampasādana’’nti vuttapakkhe. Cetasoti sambandhe sāmivacanaṃ. ‘‘Yāva na pare ekagate karomī’’tiādīsu seṭṭhavacanopi ekasaddo loke dissatīti āha ‘‘seṭṭhopi hi loke ekoti vuccatī’’ti. ‘‘Ekākīhi khuddakehi jita’’ntiādīsu asahāyatthopi ekasaddo diṭṭhoti āha ‘‘eko asahāyo hutvā’’ti. Saddhādayopi kāmaṃ sampayuttadhammānaṃ sādhāraṇato ca asādhāraṇato ca paccayā hontiyeva, samādhi pana jhānakkhaṇe sampayuttadhammānaṃ avikkhepalakkhaṇe indaṭṭhakaraṇena sātisayaṃ paccayo hotīti dassento ‘‘sampayuttadhamme…pe… adhivacana’’nti āha.

    ‘‘सम्पसादनं चेतसो एकोदिभाव’’न्ति विसेसनद्वयं झानस्स अतिसयवचनिच्छावसेन गहितं। स्वायमतिसयो यथा इमस्मिं झाने लब्भति, न तथा पठमज्झानेति इमं विसेसं दस्सेतुं ‘‘ननु चा’’तिआदि वुत्तं। आरम्मणे आहननपरियाहननवसेन अनुमज्‍जनअनुयुज्‍जनवसेन च पवत्तमाना धम्मा सतिपि नीवरणप्पहानेन किलेसकालुस्सियापगमे सम्पयुत्तानं किञ्‍चि खोभं करोन्ता विय तेहि च ते न सन्‍निसिन्‍ना होन्तीति वुत्तं ‘‘वितक्‍कविचारक्खोभेन…पे॰… न सुप्पसन्‍न’’न्ति। तत्थ खुद्दिका ऊमियो वीचियो, महतियो तरङ्गा। समाधिपि न सुट्ठु पाकटोति सतिपि इन्द्रियसमत्ते वीरियसमताय च तेनेव खोतेन सम्पसादाभावेन च बहले विय जले मच्छो समाधिपि न सुट्ठु पाकटो। वितक्‍कविचारपलिबोधाभावेनाति एत्थ यथावुत्तखोभो एव पलिबोधो। एवं वुत्तेनाति यस्सा सद्धाय वसेन सम्पसादनं, यस्सा च चित्तेकग्गताय वसेन एकोदिभावन्ति च झानं वुत्तं, तासं एव ‘‘सद्दहना’’तिआदिना (विभ॰ ५७४) पवत्तिआकारविसेसविभावनवसेन वुत्तेन तेन विभङ्गपाठेन। अयं अत्थवण्णनाति ‘‘सम्पसादनयोगतो, सम्पसादनतो वा सम्पसादनं। एकोदिं भावेतीति एकोदिभावन्ति झानं वुत्त’’न्ति एवं पवत्ता अयं अत्थवण्णना। अञ्‍ञदत्थु संसन्दति चेव समेति च, एवं वेदितब्बाति कथं पनायं अत्थवण्णना तेन विभङ्गपाठेन सद्धिं संसन्दति समेति, ननु झानविभङ्गे ‘‘सम्पसादन’’न्ति पदं उद्धरित्वा ‘‘या सद्धा सद्दहना’’तिआदिना (विभ॰ ५७४) सद्धायेव वुत्ता, ‘‘चेतसो एकोदिभाव’’न्ति च पदं उद्धरित्वा ‘‘या चित्तस्स ठिति सण्ठिति अवट्ठिती’’तिआदिना समाधिस्सेव निद्देसो कतो, अट्ठकथायं पन ‘‘सम्पसादनं एकोदिभाव’’न्ति झानमेव वुत्तन्ति अट्ठकथाय विभङ्गपाठेन सद्धिं विरोधो आपज्‍जतीति? नापज्‍जति विभङ्गेपि इमिनाव अधिप्पायेन निद्देसस्स कतत्ता। तथा हि येन सम्पसादनेन योगा झानं ‘‘सम्पसादन’’न्ति वुच्‍चति, तस्मिं ‘‘या सद्धा सद्दहना’’तिआदिना दस्सिते सम्पसादनं झानन्ति समानाधिकरणनिद्देसेनेव तंयोगा झाने तंसद्दप्पवत्ति दस्सिता होति। ‘‘एकोदिभाव’’न्ति च पदं उद्धरित्वा एकोदिम्हि दस्सिते एकोदिभावं झानन्ति समानाधिकरणनिद्देसेनेव झानस्स एकोदिवड्ढनता वुत्ताव होतीति इमिना अधिप्पायेन ब्यञ्‍जनविचारं अकत्वा धम्ममत्तमेव निद्दिट्ठन्ति अविरोधो युत्तो।

    ‘‘Sampasādanaṃ cetaso ekodibhāva’’nti visesanadvayaṃ jhānassa atisayavacanicchāvasena gahitaṃ. Svāyamatisayo yathā imasmiṃ jhāne labbhati, na tathā paṭhamajjhāneti imaṃ visesaṃ dassetuṃ ‘‘nanu cā’’tiādi vuttaṃ. Ārammaṇe āhananapariyāhananavasena anumajjanaanuyujjanavasena ca pavattamānā dhammā satipi nīvaraṇappahānena kilesakālussiyāpagame sampayuttānaṃ kiñci khobhaṃ karontā viya tehi ca te na sannisinnā hontīti vuttaṃ ‘‘vitakkavicārakkhobhena…pe… na suppasanna’’nti. Tattha khuddikā ūmiyo vīciyo, mahatiyo taraṅgā. Samādhipi na suṭṭhu pākaṭoti satipi indriyasamatte vīriyasamatāya ca teneva khotena sampasādābhāvena ca bahale viya jale maccho samādhipi na suṭṭhu pākaṭo. Vitakkavicārapalibodhābhāvenāti ettha yathāvuttakhobho eva palibodho. Evaṃ vuttenāti yassā saddhāya vasena sampasādanaṃ, yassā ca cittekaggatāya vasena ekodibhāvanti ca jhānaṃ vuttaṃ, tāsaṃ eva ‘‘saddahanā’’tiādinā (vibha. 574) pavattiākāravisesavibhāvanavasena vuttena tena vibhaṅgapāṭhena. Ayaṃ atthavaṇṇanāti ‘‘sampasādanayogato, sampasādanato vā sampasādanaṃ. Ekodiṃ bhāvetīti ekodibhāvanti jhānaṃ vutta’’nti evaṃ pavattā ayaṃ atthavaṇṇanā. Aññadatthu saṃsandati ceva sameti ca, evaṃ veditabbāti kathaṃ panāyaṃ atthavaṇṇanā tena vibhaṅgapāṭhena saddhiṃ saṃsandati sameti, nanu jhānavibhaṅge ‘‘sampasādana’’nti padaṃ uddharitvā ‘‘yā saddhā saddahanā’’tiādinā (vibha. 574) saddhāyeva vuttā, ‘‘cetaso ekodibhāva’’nti ca padaṃ uddharitvā ‘‘yā cittassa ṭhiti saṇṭhiti avaṭṭhitī’’tiādinā samādhisseva niddeso kato, aṭṭhakathāyaṃ pana ‘‘sampasādanaṃ ekodibhāva’’nti jhānameva vuttanti aṭṭhakathāya vibhaṅgapāṭhena saddhiṃ virodho āpajjatīti? Nāpajjati vibhaṅgepi imināva adhippāyena niddesassa katattā. Tathā hi yena sampasādanena yogā jhānaṃ ‘‘sampasādana’’nti vuccati, tasmiṃ ‘‘yā saddhā saddahanā’’tiādinā dassite sampasādanaṃ jhānanti samānādhikaraṇaniddeseneva taṃyogā jhāne taṃsaddappavatti dassitā hoti. ‘‘Ekodibhāva’’nti ca padaṃ uddharitvā ekodimhi dassite ekodibhāvaṃ jhānanti samānādhikaraṇaniddeseneva jhānassa ekodivaḍḍhanatā vuttāva hotīti iminā adhippāyena byañjanavicāraṃ akatvā dhammamattameva niddiṭṭhanti avirodho yutto.

    यं पन वुत्तं टीकाकारेहि आचरियधम्मपालत्थेरादीहि ‘‘यदि एकोदीति समाधिस्स गहणं अधिप्पेतं, तदा ‘एकोदिभाव’न्ति पदं उद्धरित्वा समाधिस्स निद्देसो न कत्तब्बो सिया। तस्मा एकोदिभावसद्दो एव समाधिम्हि पवत्तो सम्पसादनसद्दो विय झाने पवत्ततीति युत्त’’न्ति, तं अट्ठकथाय विरुज्झति। तस्मा सो अट्ठकथानिरपेक्खो विसुंयेवेको अत्थविकप्पोति गहेतब्बं। अयञ्हि नेसं अधिप्पायो – वितक्‍कविचारेहि अनज्झारुळ्हत्ता एकं उदेतीति एकोदीति तथाविधसमाधियुत्तं झानचित्तमेव गहेत्वा एकोदिस्स भावो एकोदिभावोति समाधिस्स गहणं सक्‍का वत्तुन्ति। यो पनायं तेसमभिनिवेसो ‘‘एकोदीति समाधिस्स गहणे सति ‘एकोदिभाव’न्ति पदं उद्धरित्वा समाधिस्स निद्देसो न कत्तब्बो सिया’’ति , सो अनेकन्तिकत्ता अयुत्तो। अञ्‍ञत्थपि हि ब्यञ्‍जनविचारं अकत्वा अत्थमत्तस्सेव बाहुल्‍लेन विभङ्गे निद्देसो दिस्सति।

    Yaṃ pana vuttaṃ ṭīkākārehi ācariyadhammapālattherādīhi ‘‘yadi ekodīti samādhissa gahaṇaṃ adhippetaṃ, tadā ‘ekodibhāva’nti padaṃ uddharitvā samādhissa niddeso na kattabbo siyā. Tasmā ekodibhāvasaddo eva samādhimhi pavatto sampasādanasaddo viya jhāne pavattatīti yutta’’nti, taṃ aṭṭhakathāya virujjhati. Tasmā so aṭṭhakathānirapekkho visuṃyeveko atthavikappoti gahetabbaṃ. Ayañhi nesaṃ adhippāyo – vitakkavicārehi anajjhāruḷhattā ekaṃ udetīti ekodīti tathāvidhasamādhiyuttaṃ jhānacittameva gahetvā ekodissa bhāvo ekodibhāvoti samādhissa gahaṇaṃ sakkā vattunti. Yo panāyaṃ tesamabhiniveso ‘‘ekodīti samādhissa gahaṇe sati ‘ekodibhāva’nti padaṃ uddharitvā samādhissa niddeso na kattabbo siyā’’ti , so anekantikattā ayutto. Aññatthapi hi byañjanavicāraṃ akatvā atthamattasseva bāhullena vibhaṅge niddeso dissati.

    सन्ताति समं निरोधं गता। समिताति भावनाय समं गमिता निरोधिता। वूपसन्ताति ततो एव सुट्ठु उपसन्ता। अत्थङ्गताति अत्थं विनासं गता। अब्भत्थङ्गताति उपसग्गेन पदं वड्ढेत्वा वुत्तं। अप्पिताति गमिता विनासं गता। सोसिताति पवत्तिसङ्खातस्स सन्तानस्स अभावेन सोसं सुक्खभावं गता। ब्यन्तीकताति विगतन्ता कता।

    Santāti samaṃ nirodhaṃ gatā. Samitāti bhāvanāya samaṃ gamitā nirodhitā. Vūpasantāti tato eva suṭṭhu upasantā. Atthaṅgatāti atthaṃ vināsaṃ gatā. Abbhatthaṅgatāti upasaggena padaṃ vaḍḍhetvā vuttaṃ. Appitāti gamitā vināsaṃ gatā. Sositāti pavattisaṅkhātassa santānassa abhāvena sosaṃ sukkhabhāvaṃ gatā. Byantīkatāti vigatantā katā.

    अयमत्थोति भावनाय पहीनत्ता वितक्‍कविचारानं अभावसङ्खातो अत्थो। चोदकेन वुत्तमत्थं सम्पटिच्छित्वा परिहरितुं ‘‘एवमेतं सिद्धोवायमत्थो’’ति वत्वा ‘‘न पनेत’’न्तिआदि वुत्तं। तत्थ एतन्ति ‘‘वितक्‍कविचारानं वूपसमा’’ति एतं वचनं। तदत्थदीपकन्ति तस्स वितक्‍कविचाराभावमत्तसङ्खातस्स अत्थस्स दीपकं। न किलेसकालुस्सियस्साति उपचारक्खणे विय नीवरणसङ्खातस्स किलेससङ्खोभस्स वूपसमा न सम्पसादनन्ति अत्थो। ननु च ‘‘पुरिमं वत्वापि वत्तब्बमेवा’’ति इदं कस्मा वुत्तं। तथा हि दुतियज्झानादिअधिगमूपायदीपकेन अज्झत्तं सम्पसादनताय चेतसो एकोदिभावताय च हेतुदीपकेन अवितक्‍कअविचारभावहेतुदीपकेन च वितक्‍कविचारवूपसमवचनेनेव वितक्‍कविचाराभावो दीपितोति, किं पुन अवितक्‍कअविचारवचनेन कतेनाति? न, अदीपितत्ता। न हि वितक्‍कविचारवूपसमवचनेन वितक्‍कविचारानं अप्पवत्ति वुत्ता होति। वितक्‍कविचारेसु हि तण्हाप्पहानं एतेसं वूपसमनं। ओळारिकङ्गमुखेन हि तंतंझाननिकन्तिया विक्खम्भनं वितक्‍कविचारवूपसमवचनादीहि पकासितं। यतो वितक्‍कविचारेसु विरत्तभावदीपकं वितक्‍कविचारवूपसमवचनं, ये च सङ्खारेसु तण्हाप्पहानं करोन्ति, तेसु मग्गेसु पहीनतण्हेसु च फलेसु सङ्खारप्पवत्ति होति, एवमिधापि विक्खम्भितवितक्‍कविचारतण्हस्स दुतियज्झानस्स वितक्‍कविचारसम्पयोगो पुरिमेन न निवारितो सियाति तन्‍निवारणत्थं आवज्‍जितुकामतादिअतिक्‍कमो च तेसं वूपसमोति दस्सनत्थञ्‍च ‘‘अवितक्‍कं अविचार’’न्ति वुत्तं। पठमज्झानं दुतियज्झानस्स उपनिस्सयपच्‍चयेन पच्‍चयो होतीति आह ‘‘पठमज्झानसमाधितो’’ति। पठमम्पीति पठमज्झानम्पि।

    Ayamatthoti bhāvanāya pahīnattā vitakkavicārānaṃ abhāvasaṅkhāto attho. Codakena vuttamatthaṃ sampaṭicchitvā pariharituṃ ‘‘evametaṃ siddhovāyamattho’’ti vatvā ‘‘na paneta’’ntiādi vuttaṃ. Tattha etanti ‘‘vitakkavicārānaṃ vūpasamā’’ti etaṃ vacanaṃ. Tadatthadīpakanti tassa vitakkavicārābhāvamattasaṅkhātassa atthassa dīpakaṃ. Na kilesakālussiyassāti upacārakkhaṇe viya nīvaraṇasaṅkhātassa kilesasaṅkhobhassa vūpasamā na sampasādananti attho. Nanu ca ‘‘purimaṃ vatvāpi vattabbamevā’’ti idaṃ kasmā vuttaṃ. Tathā hi dutiyajjhānādiadhigamūpāyadīpakena ajjhattaṃ sampasādanatāya cetaso ekodibhāvatāya ca hetudīpakena avitakkaavicārabhāvahetudīpakena ca vitakkavicāravūpasamavacaneneva vitakkavicārābhāvo dīpitoti, kiṃ puna avitakkaavicāravacanena katenāti? Na, adīpitattā. Na hi vitakkavicāravūpasamavacanena vitakkavicārānaṃ appavatti vuttā hoti. Vitakkavicāresu hi taṇhāppahānaṃ etesaṃ vūpasamanaṃ. Oḷārikaṅgamukhena hi taṃtaṃjhānanikantiyā vikkhambhanaṃ vitakkavicāravūpasamavacanādīhi pakāsitaṃ. Yato vitakkavicāresu virattabhāvadīpakaṃ vitakkavicāravūpasamavacanaṃ, ye ca saṅkhāresu taṇhāppahānaṃ karonti, tesu maggesu pahīnataṇhesu ca phalesu saṅkhārappavatti hoti, evamidhāpi vikkhambhitavitakkavicārataṇhassa dutiyajjhānassa vitakkavicārasampayogo purimena na nivārito siyāti tannivāraṇatthaṃ āvajjitukāmatādiatikkamo ca tesaṃ vūpasamoti dassanatthañca ‘‘avitakkaṃ avicāra’’nti vuttaṃ. Paṭhamajjhānaṃ dutiyajjhānassa upanissayapaccayena paccayo hotīti āha ‘‘paṭhamajjhānasamādhito’’ti. Paṭhamampīti paṭhamajjhānampi.

    गणनानुपुब्बतोतिआदि हेट्ठा वुत्तनयेनेव वेदितब्बं। एत्थापि ‘‘दुतियं उप्पन्‍नन्तिपि दुतिय’’न्ति वत्तुं वट्टतियेव। वुत्तमेवत्थं विभङ्गपाठेन साधेन्तो आह ‘‘यथाहा’’तिआदि। यं पन विभङ्गे (विभ॰ ५८०) ‘‘झानन्ति सम्पसादो पीति सुखं चित्तस्सेकग्गता’’ति वुत्तं, तं सपरिक्खारं झानं दस्सेतुं परियायेन वुत्तं। रथस्स पण्डुकम्बलं विय हि सम्पसादो झानस्स परिक्खारो, न झानङ्गन्ति आह ‘‘परियायोयेव चेसो’’ति। निप्परियायतो पन उपनिज्झानलक्खणप्पत्तानं अङ्गानं वसेन तिवङ्गिकमेवेतं होतीति आह ‘‘सम्पसादनं पन ठपेत्वा’’तिआदि।

    Gaṇanānupubbatotiādi heṭṭhā vuttanayeneva veditabbaṃ. Etthāpi ‘‘dutiyaṃ uppannantipi dutiya’’nti vattuṃ vaṭṭatiyeva. Vuttamevatthaṃ vibhaṅgapāṭhena sādhento āha ‘‘yathāhā’’tiādi. Yaṃ pana vibhaṅge (vibha. 580) ‘‘jhānanti sampasādo pīti sukhaṃ cittassekaggatā’’ti vuttaṃ, taṃ saparikkhāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ. Rathassa paṇḍukambalaṃ viya hi sampasādo jhānassa parikkhāro, na jhānaṅganti āha ‘‘pariyāyoyeva ceso’’ti. Nippariyāyato pana upanijjhānalakkhaṇappattānaṃ aṅgānaṃ vasena tivaṅgikamevetaṃ hotīti āha ‘‘sampasādanaṃ pana ṭhapetvā’’tiādi.

    दुतियज्झानकथा निट्ठिता।

    Dutiyajjhānakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact