Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ततियज्झानकथा

    Tatiyajjhānakathā

    विरज्‍जनं विरागो। तं पन विरज्‍जनं निब्बिन्दनमुखेन हीळनं वा तप्पटिबद्धरागप्पहानं वाति दस्सेतुं ‘‘तस्सा पीतिया जिगुच्छनं वा समतिक्‍कमो वा’’ति वुत्तं। उभिन्‍नमन्तराति पीतिया विरागाति इमेसं द्विन्‍नं पदानं अन्तरा, मज्झेति अत्थो। सम्पिण्डनं समुच्‍चयो। मग्गोति उपायो। दुतियज्झानस्स हि पटिलाभं विना ततियज्झानस्स अधिगमो न होतीति वितक्‍कविचारानं वूपसमो ततियज्झानाधिगमस्स उपायो। तदधिगमायाति ततियमग्गाधिगमाय।

    Virajjanaṃ virāgo. Taṃ pana virajjanaṃ nibbindanamukhena hīḷanaṃ vā tappaṭibaddharāgappahānaṃ vāti dassetuṃ ‘‘tassā pītiyā jigucchanaṃ vā samatikkamo vā’’ti vuttaṃ. Ubhinnamantarāti pītiyā virāgāti imesaṃ dvinnaṃ padānaṃ antarā, majjheti attho. Sampiṇḍanaṃ samuccayo. Maggoti upāyo. Dutiyajjhānassa hi paṭilābhaṃ vinā tatiyajjhānassa adhigamo na hotīti vitakkavicārānaṃ vūpasamo tatiyajjhānādhigamassa upāyo. Tadadhigamāyāti tatiyamaggādhigamāya.

    उपपत्तितोति समवाहितभावेन पतिरूपतो झानुपेक्खापि समवाहितमेव अन्तोनीतं कत्वा पवत्ततीति आह ‘‘समं पस्सती’’ति। विसदायाति संकिलेसविगमेन परिब्यत्ताय। विपुलायाति सातिसयं महग्गतभावप्पत्तितो महतिया। थामगतायाति पीतिविगमेन थिरभावप्पत्ताय। ननु चेत्थ उपेक्खावेदनाव न सम्भवति, तस्मा कथमयं ततियज्झानसमङ्गी उपेक्खाय समन्‍नागतत्ता ‘‘उपेक्खको’’ति वुच्‍चतीति चे? न केवलं वेदनुपेक्खाव उपेक्खाति वुच्‍चति, अथ खो अञ्‍ञापि उपेक्खा विज्‍जन्तीति दस्सेन्तो आह ‘‘उपेक्खा पन दसविधा होती’’तिआदि। तत्थ (ध॰ स॰ अट्ठ॰ १६३; विसुद्धि॰ १.८४) ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो’’ति (अ॰ नि॰ ६.१) एवमागता खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा छळङ्गुपेक्खा नाम।

    Upapattitoti samavāhitabhāvena patirūpato jhānupekkhāpi samavāhitameva antonītaṃ katvā pavattatīti āha ‘‘samaṃ passatī’’ti. Visadāyāti saṃkilesavigamena paribyattāya. Vipulāyāti sātisayaṃ mahaggatabhāvappattito mahatiyā. Thāmagatāyāti pītivigamena thirabhāvappattāya. Nanu cettha upekkhāvedanāva na sambhavati, tasmā kathamayaṃ tatiyajjhānasamaṅgī upekkhāya samannāgatattā ‘‘upekkhako’’ti vuccatīti ce? Na kevalaṃ vedanupekkhāva upekkhāti vuccati, atha kho aññāpi upekkhā vijjantīti dassento āha ‘‘upekkhā pana dasavidhā hotī’’tiādi. Tattha (dha. sa. aṭṭha. 163; visuddhi. 1.84) ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno’’ti (a. ni. 6.1) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā chaḷaṅgupekkhā nāma.

    या पन ‘‘उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (दी॰ नि॰ ३.३०८) एवमागता सत्तेसु मज्झत्ताकारभूता उपेक्खा, अयं ब्रह्मविहारुपेक्खा नाम।

    Yā pana ‘‘upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (dī. ni. 3.308) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.

    या ‘‘उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सित’’न्ति (म॰ नि॰ १.२७; सं॰ नि॰ ५.१८२, १९०-१९१) एवमागता सहजातधम्मानं मज्झत्ताकारभूता उपेक्खा, अयं बोज्झङ्गुपेक्खा नाम।

    Yā ‘‘upekkhāsambojjhaṅgaṃ bhāveti vivekanissita’’nti (ma. ni. 1.27; saṃ. ni. 5.182, 190-191) evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.

    या पन ‘‘कालेन कालं उपेक्खानिमित्तं मनसि करोती’’ति (अ॰ नि॰ ३.१०३) एवमागता अनच्‍चारद्धनातिसिथिलवीरियसङ्खाता उपेक्खा, अयं वीरियुपेक्खा नाम।

    Yā pana ‘‘kālena kālaṃ upekkhānimittaṃ manasi karotī’’ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ vīriyupekkhā nāma.

    या –

    Yā –

    ‘‘कति सङ्खारुपेक्खा समथवसेन उप्पज्‍जन्ति, कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्‍जन्ति? अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्‍जन्ति, दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्‍जन्ति।

    ‘‘Kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

    ‘‘कतमा अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्‍जन्ति? पठमज्झानपटिलाभत्थाय नीवरणे पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, दुतियज्झानपटिलाभत्थाय वितक्‍कविचारे पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, ततियज्झानपटिलाभत्थाय पीतिं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, चतुत्थज्झानपटिलाभत्थाय सुखदुक्खे पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, आकासानञ्‍चायतनसमापत्तिपटिलाभत्थाय रूपसञ्‍ञं पटिघसञ्‍ञं नानत्तसञ्‍ञं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, विञ्‍ञाणञ्‍चायतनसमापत्तिपटिलाभत्थाय आकासानञ्‍चायतनसञ्‍ञं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, आकिञ्‍चञ्‍ञायतनसमापत्तिपटिलाभत्थाय विञ्‍ञाणञ्‍चायतनसञ्‍ञं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिपटिलाभत्थाय आकिञ्‍चञ्‍ञायतनसञ्‍ञं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, इमा अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्‍जन्ति।

    ‘‘Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti? Paṭhamajjhānapaṭilābhatthāya nīvaraṇe paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, dutiyajjhānapaṭilābhatthāya vitakkavicāre paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, tatiyajjhānapaṭilābhatthāya pītiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, catutthajjhānapaṭilābhatthāya sukhadukkhe paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ākāsānañcāyatanasamāpattipaṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, viññāṇañcāyatanasamāpattipaṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ākiñcaññāyatanasamāpattipaṭilābhatthāya viññāṇañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, nevasaññānāsaññāyatanasamāpattipaṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti.

    ‘‘कतमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्‍जन्ति? सोतापत्तिमग्गपटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, सोतापत्तिफलसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, सकदागामिमग्गपअलाभत्थाय…पे॰… सकदागामिफलसमापत्तत्थाय…पे॰… अनागामिमग्गपटिलाभत्थाय…पे॰… अनागामिफलसमापत्तत्थाय…पे॰… अरहत्तमग्गपटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, अरहत्तफलसमापत्तत्थाय…पे॰… सुञ्‍ञतविहारसमापत्तत्थाय…पे॰… अनिमित्तविहारसमआपत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं पटिसङ्खा सन्तिट्ठना पञ्‍ञा सङ्खारुपेक्खासु ञाणं, इमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्‍जन्ती’’ति (पटि॰ म॰ १.५७) –

    ‘‘Katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti? Sotāpattimaggapaṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, sakadāgāmimaggapaalābhatthāya…pe… sakadāgāmiphalasamāpattatthāya…pe… anāgāmimaggapaṭilābhatthāya…pe… anāgāmiphalasamāpattatthāya…pe… arahattamaggapaṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, arahattaphalasamāpattatthāya…pe… suññatavihārasamāpattatthāya…pe… animittavihārasamaāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, imā dasa saṅkhārupekkhā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.57) –

    एवमागता नीवरणादिपटिसङ्खासन्तिट्ठनाकारभूता उपेक्खा, अयं सङ्खारुपेक्खा नाम।

    Evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanākārabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.

    तत्थ नीवरणे पटिसङ्खाति पञ्‍च नीवरणानि पहातब्बभावेन पटिसङ्खाय, परिग्गहेत्वाति अत्थो। सन्तिट्ठनाति नीवरणानं पहानाभिमुखीभूतत्ता तेसं पहानेपि अब्यापारभावूपगमनेन मज्झत्तताय सन्तिट्ठना। सङ्खारुपेक्खासूति नीवरणप्पहाने ब्यापाराकरणेन नीवरणसङ्खातानं सङ्खारानं उपेक्खनासूति अत्थो। एस नयो वितक्‍कविचारादीसु उप्पादादीसु च। तत्थ उप्पादन्ति पुरिमकम्मपच्‍चया खन्धानं इध उप्पत्तिमाह। पवत्तन्ति तथाउप्पन्‍नस्स पवत्तिं। निमित्तन्ति सब्बम्पि तेभूमकं सङ्खारगतं निमित्तभावेन उपट्ठानतो। आयूहनन्ति आयतिं पटिसन्धिहेतुभूतं कम्मं। पटिसन्धिन्ति आयतिं उपपत्तिं। गतिन्ति याय गतिया सा पटिसन्धि होति। निब्बत्तिन्ति खन्धानं निब्बत्तनं। उपपत्तिन्ति विपाकप्पवत्तिं। जातिन्ति जरादीनं पच्‍चयभूतं भवपच्‍चया जातिं। जरामरणादयो पाकटा एव।

    Tattha nīvaraṇe paṭisaṅkhāti pañca nīvaraṇāni pahātabbabhāvena paṭisaṅkhāya, pariggahetvāti attho. Santiṭṭhanāti nīvaraṇānaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattatāya santiṭṭhanā. Saṅkhārupekkhāsūti nīvaraṇappahāne byāpārākaraṇena nīvaraṇasaṅkhātānaṃ saṅkhārānaṃ upekkhanāsūti attho. Esa nayo vitakkavicārādīsu uppādādīsu ca. Tattha uppādanti purimakammapaccayā khandhānaṃ idha uppattimāha. Pavattanti tathāuppannassa pavattiṃ. Nimittanti sabbampi tebhūmakaṃ saṅkhāragataṃ nimittabhāvena upaṭṭhānato. Āyūhananti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhinti āyatiṃ upapattiṃ. Gatinti yāya gatiyā sā paṭisandhi hoti. Nibbattinti khandhānaṃ nibbattanaṃ. Upapattinti vipākappavattiṃ. Jātinti jarādīnaṃ paccayabhūtaṃ bhavapaccayā jātiṃ. Jarāmaraṇādayo pākaṭā eva.

    एत्थ च उप्पादादयो पञ्‍चेव सङ्खारुपेक्खाञाणस्स विसयवसेन वुत्ता, सेसा तेसं वेवचनवसेन। निब्बत्ति जातीति इदञ्हि द्वयं उप्पादस्स चेव पटिसन्धिया च वेवचनं। गति उपपत्ति चाति इदं द्वयं पवत्तस्स, जरादयो निमित्तस्साति वेदितब्बं। ननु चेत्थ चतूसु मग्गवारेसु ‘‘उप्पाद’’न्तिआदीनि पञ्‍च मूलपदानि, ‘‘गती’’तिआदीनि दस वेवचनपदानीति पन्‍नरस पदानि वुत्तानि, छसु पन फलसमापत्तिवारेसु पञ्‍च मूलपदानेव वुत्तानि, तं कस्माति चे? सङ्खारुपेक्खाय तिक्खभावे सति किलेसप्पहानसमत्थस्स मग्गस्स सब्भावतो तस्सा तिक्खभावदस्सनत्थं वेवचनपदेहि सह दळ्हं कत्वा मूलपदानि वुत्तानि, फलस्स निरुस्साहभावेन सन्तसभावत्ता मग्गायत्तत्ता च मन्दभूतापि सङ्खारुपेक्खा फलस्स पच्‍चयो होतीति दस्सनत्थं मूलपदानेव वुत्तानीति वेदितब्बानि।

    Ettha ca uppādādayo pañceva saṅkhārupekkhāñāṇassa visayavasena vuttā, sesā tesaṃ vevacanavasena. Nibbatti jātīti idañhi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ. Gati upapatti cāti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti veditabbaṃ. Nanu cettha catūsu maggavāresu ‘‘uppāda’’ntiādīni pañca mūlapadāni, ‘‘gatī’’tiādīni dasa vevacanapadānīti pannarasa padāni vuttāni, chasu pana phalasamāpattivāresu pañca mūlapadāneva vuttāni, taṃ kasmāti ce? Saṅkhārupekkhāya tikkhabhāve sati kilesappahānasamatthassa maggassa sabbhāvato tassā tikkhabhāvadassanatthaṃ vevacanapadehi saha daḷhaṃ katvā mūlapadāni vuttāni, phalassa nirussāhabhāvena santasabhāvattā maggāyattattā ca mandabhūtāpi saṅkhārupekkhā phalassa paccayo hotīti dassanatthaṃ mūlapadāneva vuttānīti veditabbāni.

    तत्थ ‘‘सोतापत्तिमग्गपटिलाभत्थाया’’तिआदीसु चतूसु मग्गवारेसु सुञ्‍ञतानिमित्तप्पणिहितमग्गानं अञ्‍ञतरो वुत्तो। ‘‘सोतापत्तिफलसमापत्तत्थाया’’तिआदीसु चतूसु फलवारेसु पन अप्पणिहितफलसमापत्ति वेदितब्बा। कस्मा? सुञ्‍ञतविहारसमापत्तत्थाय अनिमित्तविहारसमापत्तत्थायाति इतरासं द्विन्‍नं फलसमापत्तीनं विसुं वुत्तत्ता। अनिच्‍चानुपस्सनावुट्ठानवसेन हि अनिमित्तमग्गो, तथेव फलसमापत्तिकाले अनिमित्तफलसमापत्ति, दुक्खानुपस्सनावुट्ठानवसेन अप्पणिहितमग्गफलसमापत्तियो, अनत्तानुपस्सनावुट्ठानवसएन सुञ्‍ञतमग्गफलसमापत्तियो सुत्तन्तनयेन वेदितब्बा। एवञ्‍च कत्वा सुञ्‍ञतादिविमोक्खवसेन मग्गुप्पत्तिहेतुभूता चतस्सो, तथा अप्पणिहितफलसमापत्तिया चतस्सो, सुञ्‍ञतविहारअनिमित्तविहारवसेन द्वेति दस सङ्खारुपेक्खाविपस्सनापञ्‍ञा वुत्ता, समथसङ्खारुपेक्खा पन अप्पनावीथिया आसन्‍नपुब्बभागे बलप्पत्तं भावनामयञाणं।

    Tattha ‘‘sotāpattimaggapaṭilābhatthāyā’’tiādīsu catūsu maggavāresu suññatānimittappaṇihitamaggānaṃ aññataro vutto. ‘‘Sotāpattiphalasamāpattatthāyā’’tiādīsu catūsu phalavāresu pana appaṇihitaphalasamāpatti veditabbā. Kasmā? Suññatavihārasamāpattatthāya animittavihārasamāpattatthāyāti itarāsaṃ dvinnaṃ phalasamāpattīnaṃ visuṃ vuttattā. Aniccānupassanāvuṭṭhānavasena hi animittamaggo, tatheva phalasamāpattikāle animittaphalasamāpatti, dukkhānupassanāvuṭṭhānavasena appaṇihitamaggaphalasamāpattiyo, anattānupassanāvuṭṭhānavasaena suññatamaggaphalasamāpattiyo suttantanayena veditabbā. Evañca katvā suññatādivimokkhavasena magguppattihetubhūtā catasso, tathā appaṇihitaphalasamāpattiyā catasso, suññatavihāraanimittavihāravasena dveti dasa saṅkhārupekkhāvipassanāpaññā vuttā, samathasaṅkhārupekkhā pana appanāvīthiyā āsannapubbabhāge balappattaṃ bhāvanāmayañāṇaṃ.

    या पन ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्‍नं होति उपेक्खासहगत’’न्ति (ध॰ स॰ १५०) एवमागता अदुक्खमसुखसञ्‍ञिता उपेक्खा, अयं वेदनुपेक्खा नाम।

    Yā pana ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata’’nti (dha. sa. 150) evamāgatā adukkhamasukhasaññitā upekkhā, ayaṃ vedanupekkhā nāma.

    या ‘‘यदत्थि यं भूतं, तं पजहति, उपेक्खं पटिलभती’’ति (म॰ नि॰ ३.७१; अ॰ नि॰ ७.५५) एवमागता विचिनने मज्झत्तभूता उपेक्खा, अयं विपस्सनुपेक्खा नाम।

    Yā ‘‘yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī’’ti (ma. ni. 3.71; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.

    तत्थ यदत्थि यं भूतन्ति खन्धपञ्‍चकं, तं मुञ्‍चितुकम्यताञाणेन पजहति। उपेक्खं पटिलभतीति दिट्ठसोवत्तिकत्तयस्स सप्पस्स लक्खणविचिनने विय दिट्ठलक्खणत्तयस्स खन्धपञ्‍चकस्स सङ्खारलक्खणविचिनने उपेक्खं पटिलभतीति अत्थो।

    Tattha yadatthi yaṃ bhūtanti khandhapañcakaṃ, taṃ muñcitukamyatāñāṇena pajahati. Upekkhaṃ paṭilabhatīti diṭṭhasovattikattayassa sappassa lakkhaṇavicinane viya diṭṭhalakkhaṇattayassa khandhapañcakassa saṅkhāralakkhaṇavicinane upekkhaṃ paṭilabhatīti attho.

    या पन छन्दादीसु येवापनकेसु आगता सहजातानं समप्पवत्तिहेतुभूता उपेक्खा, अयं तत्रमज्झत्तुपेक्खा नाम।

    Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samappavattihetubhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma.

    या ‘‘उपेक्खको च विहरती’’ति (दी॰ नि॰ १.२३०; ध॰ स॰ १६३) एवमागता अग्गसुखेपि तस्मिं अपक्खपातजननी उपेक्खा, अयं झानुपेक्खा नाम।

    Yā ‘‘upekkhako ca viharatī’’ti (dī. ni. 1.230; dha. sa. 163) evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma.

    या पन ‘‘उपेक्खासतिपारिसुद्धिं चतुत्थं झान’’न्ति (दी॰ नि॰ १.२३२; ध॰ स॰ १६५) एवमागता सब्बपच्‍चनीकपरिसुद्धा पच्‍चनीकवूपसमनेपि अब्यापारभूता उपेक्खा, अयं पारिसुद्धुपेक्खा नाम।

    Yā pana ‘‘upekkhāsatipārisuddhiṃ catutthaṃ jhāna’’nti (dī. ni. 1.232; dha. sa. 165) evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhupekkhā nāma.

    तत्थ छळङ्गुपेक्खा च ब्रह्मविहारुपेक्खा च बोज्झङ्गुपेक्खा च तत्रमज्झत्तुपेक्खा च झानुपेक्खा च पारिसुद्धुपेक्खा च अत्थतो एका तत्रमज्झत्तुपेक्खाव होति। तेन तेन अवत्थाभेदेन पनस्सा अयं भेदो एकस्सपि सतो सत्तस्स कुमारयुवथेरसेनापतिराजादिवसेन भेदो विय। तस्मा तासु यत्थ छळङ्गुपेक्खा, न तत्थ बोज्झङ्गुपेक्खादयो। यत्थ वा पन बोज्झङ्गुपेक्खा, न तत्थ छळङ्गुपेक्खादयो होन्तीति वेदितब्बा। यथा चेतासं अत्थतो एकीभावो, एवं सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि। पञ्‍ञा एव हि सा किच्‍चवसेन द्विधा भिन्‍ना। यथा हि पुरिसस्स सायं गेहं पविट्ठं सप्पं अजपददण्डं गहेत्वा परियेसमानस्स तं थुसकोट्ठके निपन्‍नं दिस्वा ‘‘सप्पो नु खो, नो’’ति अवलोकेन्तस्स सोवत्तिकत्तयं दिस्वा निब्बेमतिकस्स ‘‘सप्पो, न सप्पो’’ति विचिनने मज्झत्तता होति, एवमेव या आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्‍चभावादिविचिनने मज्झत्तता उप्पज्‍जति, अयं विपस्सनुपेक्खा। यथा पन तस्स पुरिसस्स अजपदेन दण्डेन गाळ्हं सप्पं गहेत्वा ‘‘किन्ताहं इमं सप्पं अविहेठेन्तो अत्तानञ्‍च इमिना अडंसापेन्तो मुञ्‍चेय्य’’न्ति मुञ्‍चनाकारमेव परियेसतो गहणे मज्झत्तता होति, एवमेव या लक्खणत्तयस्स दिट्ठत्ता आदित्ते विय तयो भवे पस्सतो सङ्खारग्गहणे मज्झत्तता, अयं सङ्खारुपेक्खा। इति विपस्सनुपेक्खाय सिद्धाय सङ्खारुपेक्खापि सिद्धाव होति। इमिना पनेसा विचिननगहणेसु मज्झत्तसङ्खातेन किच्‍चेन द्विधा भिन्‍ना। वीरियुपेक्खा पन वेदनुपेक्खा च अञ्‍ञमञ्‍ञञ्‍च अवसेसाहि च अत्थतो भिन्‍ना एवाति।

    Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo ekassapi sato sattassa kumārayuvatherasenāpatirājādivasena bhedo viya. Tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā. Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi sā kiccavasena dvidhā bhinnā. Yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā ‘‘sappo nu kho, no’’ti avalokentassa sovattikattayaṃ disvā nibbematikassa ‘‘sappo, na sappo’’ti vicinane majjhattatā hoti, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadena daṇḍena gāḷhaṃ sappaṃ gahetvā ‘‘kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya’’nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanagahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnā. Vīriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnā evāti.

    इमासं पन दसन्‍नम्पि उपेक्खानं भूमिपुग्गलादिवसेन विभागो तत्थ तत्थ वुत्तनयेनेव वेदितब्बोति दस्सेन्तो आह ‘‘एवमयं दसविधापी’’तिआदि। तत्थ भूमिपुग्गलचित्तारम्मणतोति ‘‘छळङ्गुपेक्खा कामावचरा, ब्रह्मविहारुपेक्खा रूपावचरा’’ति एवमादिना भूमितो। ‘‘छळङ्गुपेक्खा खीणासवस्सेव, ब्रह्मविहारुपेक्खा तिण्णम्पि पुथुज्‍जनसेक्खासेक्खान’’न्ति एवमादिना पुग्गलतो। ‘‘छळङ्गुपेक्खा सोमनस्सुपेक्खासहगतचित्तसम्पयुत्ता’’तिआदिना चित्ततो। ‘‘छळङ्गुपेक्खा छळारम्मणा, ब्रह्मविहारुपेक्खा धम्मारम्मणा’’तिआदिना आरम्मणतोखन्धसङ्गहएकक्खणकुसलत्तिकसङ्खेपवसेनाति ‘‘वेदनुपेक्खा वेदनाक्खन्धेन सङ्गहिता, इतरा नव सङ्खारक्खन्धेना’’ति खन्धसङ्गहवसेन। छळङ्गुपेक्खा ब्रह्मविहारबोज्झङ्गझानपारिसुद्धितत्रमज्झत्तुपेक्खा च अत्थतो एका, तस्मा एकक्खणे तासु एकाय सति न इतरा, तथा सङ्खारुपेक्खाविपस्सनुपेक्खापि वेदितब्बा, वेदनावीरियुपेक्खानं एकक्खणे सिया उप्पत्तीति एवं एकक्खणवसेन। छळङ्गुपेक्खा अब्याकता, ब्रह्मविहारुपेक्खा कुसलाब्याकता, तथा सेसा, वेदनुपेक्खा पन सिया अकुसलापीति एवं कुसलत्तिकवसेन। दसपेता सङ्खेपतो चत्तारोव धम्मा वीरियवेदनातत्रमज्झत्तताञाणवसेनाति एवं सङ्खेपवसेन

    Imāsaṃ pana dasannampi upekkhānaṃ bhūmipuggalādivasena vibhāgo tattha tattha vuttanayeneva veditabboti dassento āha ‘‘evamayaṃ dasavidhāpī’’tiādi. Tattha bhūmipuggalacittārammaṇatoti ‘‘chaḷaṅgupekkhā kāmāvacarā, brahmavihārupekkhā rūpāvacarā’’ti evamādinā bhūmito. ‘‘Chaḷaṅgupekkhā khīṇāsavasseva, brahmavihārupekkhā tiṇṇampi puthujjanasekkhāsekkhāna’’nti evamādinā puggalato. ‘‘Chaḷaṅgupekkhā somanassupekkhāsahagatacittasampayuttā’’tiādinā cittato. ‘‘Chaḷaṅgupekkhā chaḷārammaṇā, brahmavihārupekkhā dhammārammaṇā’’tiādinā ārammaṇato. Khandhasaṅgahaekakkhaṇakusalattikasaṅkhepavasenāti ‘‘vedanupekkhā vedanākkhandhena saṅgahitā, itarā nava saṅkhārakkhandhenā’’ti khandhasaṅgahavasena. Chaḷaṅgupekkhā brahmavihārabojjhaṅgajhānapārisuddhitatramajjhattupekkhā ca atthato ekā, tasmā ekakkhaṇe tāsu ekāya sati na itarā, tathā saṅkhārupekkhāvipassanupekkhāpi veditabbā, vedanāvīriyupekkhānaṃ ekakkhaṇe siyā uppattīti evaṃ ekakkhaṇavasena. Chaḷaṅgupekkhā abyākatā, brahmavihārupekkhā kusalābyākatā, tathā sesā, vedanupekkhā pana siyā akusalāpīti evaṃ kusalattikavasena. Dasapetā saṅkhepato cattārova dhammā vīriyavedanātatramajjhattatāñāṇavasenāti evaṃ saṅkhepavasena.

    इदानि इधाधिप्पेताय झानुपेक्खाय लक्खणादिं निद्धारेत्वा दस्सेन्तो आह ‘‘लक्खणादितो पना’’तिआदि। तत्थ अनाभोगरसाति पणीतसुखेपि तस्मिं अवनतिपटिपक्खकिच्‍चाति अत्थो। अब्यापारपच्‍चुपट्ठानाति सतिपि सुखपारमिप्पत्तियं तस्मिं सुखे अब्यावटा हुत्वा पच्‍चुपतिट्ठति, सम्पयुत्तानं वा तत्थ अब्यापारं पच्‍चुपट्ठपेतीति अत्थो। सम्पयुत्तधम्मानं खोभं उप्पिलवञ्‍च आवहन्तेहि वितक्‍कादीहि अभिभूतत्ता अपरिब्यत्तं तत्थ तत्रमज्झत्तताय किच्‍चं, तदभावतो इध परिब्यत्तन्ति आह ‘‘अपरिब्यत्तकिच्‍चतो’’ति। तेनेवाह ‘‘अपरिब्यत्तं ही’’तिआदि।

    Idāni idhādhippetāya jhānupekkhāya lakkhaṇādiṃ niddhāretvā dassento āha ‘‘lakkhaṇādito panā’’tiādi. Tattha anābhogarasāti paṇītasukhepi tasmiṃ avanatipaṭipakkhakiccāti attho. Abyāpārapaccupaṭṭhānāti satipi sukhapāramippattiyaṃ tasmiṃ sukhe abyāvaṭā hutvā paccupatiṭṭhati, sampayuttānaṃ vā tattha abyāpāraṃ paccupaṭṭhapetīti attho. Sampayuttadhammānaṃ khobhaṃ uppilavañca āvahantehi vitakkādīhi abhibhūtattā aparibyattaṃ tattha tatramajjhattatāya kiccaṃ, tadabhāvato idha paribyattanti āha ‘‘aparibyattakiccato’’ti. Tenevāha ‘‘aparibyattaṃ hī’’tiādi.

    इदानि सतो च सम्पजानोति एत्थ ‘‘वुच्‍चती’’ति अज्झाहरितब्बं। सरतीति इमिना ‘‘सतो’’ति पदस्स कत्तुसाधनतमाह। सम्पजानातीति सम्मदेव पजानाति। पुग्गलेनाति पुग्गलाधिट्ठानेन। सरणं चिन्तनं उपट्ठानं लक्खणमेतिस्साति सरणलक्खणा। सम्मुस्सनपटिपक्खो असम्मुस्सनं किच्‍चं एतिस्साति असम्मुस्सनरसा। किलेसेहि आरक्खा हुत्वा पच्‍चुपतिट्ठति, ततो वा आरक्खं पच्‍चुपट्ठपेतीति आरक्खपच्‍चुपट्ठाना। असम्मुय्हनं सम्मदेव पजाननं, सम्मोहपटिपक्खो वा असम्मोहो लक्खणमेतस्साति असम्मोहलक्खणं। तीरणं किच्‍चस्स पारगमनं। पविचयो वीमंसा। कामं उपचारज्झानादिं उपादाय पठमदुतियज्झानानिपि सुखुमानेव, इमं पन उपरिमज्झानं उपादाय ‘‘ओळारिकत्ता पन तेसं झानान’’न्ति वुत्तं, सा च ओळारिकता वितक्‍कादिथूलङ्गताय वेदितब्बा। केचि ‘‘बहुचेतसिकताया’’ति च वदन्ति। भूमियं विय पुरिसस्साति पुरिसस्स भूमियं गति वियाति वुत्तं होति। गति सुखा होतीति तेसु झानेसु गति सुखा होति। अब्यत्तं तत्थ सतिसम्पजञ्‍ञकिच्‍चन्ति ‘‘इदं नाम दुक्‍करं करीयती’’ति वत्तब्बस्स अभावतो वुत्तं। ओळारिकङ्गप्पहानेन पन सुखुमत्ताति अयमत्थो कामं दुतियज्झानेपि सम्भवति, तथापि येभुय्येन अविप्पयोगीभावेन वत्तमानेसु पीतिसुखेसु पीतिसङ्खातस्स ओळारिकङ्गस्स पहानेन सुखुमताय इध सातिसयो सतिपञ्‍ञाब्यापारोति वुत्तं ‘‘पुरिसस्सा’’तिआदि। धेनुं पिवतीति धेनुपगो, धेनुया खीरं पिवन्तोति वुत्तं होति। पुनदेव पीतिं उपगच्छेय्याति हानभागियं झानं सिया , दुतियज्झानमेव सम्पज्‍जेय्याति अत्थो। तेनाह ‘‘पीतिसम्पयुत्तमेव सिया’’ति। इदञ्‍च अतिमधुरं सुखन्ति ततियज्झाने सुखं सन्धायाह, अतिमधुरता चस्स पहासोदग्यसभावाय पीतिया अभावेनेव वेदितब्बा। इदन्ति ‘‘सतो सम्पजानो’’ति पदद्वयं।

    Idānisato ca sampajānoti ettha ‘‘vuccatī’’ti ajjhāharitabbaṃ. Saratīti iminā ‘‘sato’’ti padassa kattusādhanatamāha. Sampajānātīti sammadeva pajānāti. Puggalenāti puggalādhiṭṭhānena. Saraṇaṃ cintanaṃ upaṭṭhānaṃ lakkhaṇametissāti saraṇalakkhaṇā. Sammussanapaṭipakkho asammussanaṃ kiccaṃ etissāti asammussanarasā. Kilesehi ārakkhā hutvā paccupatiṭṭhati, tato vā ārakkhaṃ paccupaṭṭhapetīti ārakkhapaccupaṭṭhānā. Asammuyhanaṃ sammadeva pajānanaṃ, sammohapaṭipakkho vā asammoho lakkhaṇametassāti asammohalakkhaṇaṃ. Tīraṇaṃ kiccassa pāragamanaṃ. Pavicayo vīmaṃsā. Kāmaṃ upacārajjhānādiṃ upādāya paṭhamadutiyajjhānānipi sukhumāneva, imaṃ pana uparimajjhānaṃ upādāya ‘‘oḷārikattā pana tesaṃ jhānāna’’nti vuttaṃ, sā ca oḷārikatā vitakkādithūlaṅgatāya veditabbā. Keci ‘‘bahucetasikatāyā’’ti ca vadanti. Bhūmiyaṃ viya purisassāti purisassa bhūmiyaṃ gati viyāti vuttaṃ hoti. Gati sukhā hotīti tesu jhānesu gati sukhā hoti. Abyattaṃ tattha satisampajaññakiccanti ‘‘idaṃ nāma dukkaraṃ karīyatī’’ti vattabbassa abhāvato vuttaṃ. Oḷārikaṅgappahānena pana sukhumattāti ayamattho kāmaṃ dutiyajjhānepi sambhavati, tathāpi yebhuyyena avippayogībhāvena vattamānesu pītisukhesu pītisaṅkhātassa oḷārikaṅgassa pahānena sukhumatāya idha sātisayo satipaññābyāpāroti vuttaṃ ‘‘purisassā’’tiādi. Dhenuṃ pivatīti dhenupago, dhenuyā khīraṃ pivantoti vuttaṃ hoti. Punadeva pītiṃ upagaccheyyāti hānabhāgiyaṃ jhānaṃ siyā , dutiyajjhānameva sampajjeyyāti attho. Tenāha ‘‘pītisampayuttameva siyā’’ti. Idañca atimadhuraṃ sukhanti tatiyajjhāne sukhaṃ sandhāyāha, atimadhuratā cassa pahāsodagyasabhāvāya pītiyā abhāveneva veditabbā. Idanti ‘‘sato sampajāno’’ti padadvayaṃ.

    सुखञ्‍च कायेन पटिसंवेदेसिन्ति एत्थ कथमाभोगेन विना सुखपटिसंवेदनाति आह ‘‘किञ्‍चापी’’तिआदि। यस्मा तस्स नामकायेन सम्पयुत्तं सुखं, तस्मा एतमत्थं दस्सेन्तो ‘‘सुखञ्‍च कायेन पटिसंवेदेसि’’न्ति आहाति योजेतब्बं। अयं पनेत्थ सङ्खेपत्थो – ‘‘सुखं वेदयामी’’ति एवमाभोगे असतिपि नामकायेन चेतसिकसुखं, कायिकसुखहेतुरूपसमुट्ठापनेन कायिकसुखञ्‍च झानसमङ्गी पटिसंवेदेतीति वुच्‍चतीति। तस्साति झानसमङ्गिनो। यं वा तन्ति यं वा तं यथावुत्तं नामकायसम्पयुत्तं सुखं। तंसमुट्ठानेनाति ततो समुट्ठितेन अतिपणीतेन रूपेन अस्स झानसमङ्गिनो रूपकायो यस्मा फुटो, तस्मा एतमत्थं दस्सेन्तोति सम्बन्धितब्बं। यस्साति रूपकायस्स। फुटत्ताति ब्यापितत्ताति अत्थो। यथा हि उदकेन फुट्ठसरीरस्स तादिसे फोट्ठब्बे फुट्ठे सुखं उप्पज्‍जति, एवं एतेहि झानचित्तसमुट्ठितेहि रूपेहि फुट्ठसरीरस्स। झाना वुट्ठितोपीति झानम्हा वुट्ठितोपि। सुखं पटिसंवेदेय्याति चित्तसमुट्ठितरूपेहि अवसेसतिसमुट्ठितरूपसङ्घट्टनेन उप्पन्‍नकायविञ्‍ञाणेन कायिकं सुखं पटिसंवेदेय्य। एतमत्थन्ति वुत्तनयेन चेतसिककायिकसुखपटिसंवेदनसङ्खातं अत्थं।

    Sukhañca kāyena paṭisaṃvedesinti ettha kathamābhogena vinā sukhapaṭisaṃvedanāti āha ‘‘kiñcāpī’’tiādi. Yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, tasmā etamatthaṃ dassento ‘‘sukhañca kāyena paṭisaṃvedesi’’nti āhāti yojetabbaṃ. Ayaṃ panettha saṅkhepattho – ‘‘sukhaṃ vedayāmī’’ti evamābhoge asatipi nāmakāyena cetasikasukhaṃ, kāyikasukhaheturūpasamuṭṭhāpanena kāyikasukhañca jhānasamaṅgī paṭisaṃvedetīti vuccatīti. Tassāti jhānasamaṅgino. Yaṃ vā tanti yaṃ vā taṃ yathāvuttaṃ nāmakāyasampayuttaṃ sukhaṃ. Taṃsamuṭṭhānenāti tato samuṭṭhitena atipaṇītena rūpena assa jhānasamaṅgino rūpakāyo yasmā phuṭo, tasmā etamatthaṃ dassentoti sambandhitabbaṃ. Yassāti rūpakāyassa. Phuṭattāti byāpitattāti attho. Yathā hi udakena phuṭṭhasarīrassa tādise phoṭṭhabbe phuṭṭhe sukhaṃ uppajjati, evaṃ etehi jhānacittasamuṭṭhitehi rūpehi phuṭṭhasarīrassa. Jhānā vuṭṭhitopīti jhānamhā vuṭṭhitopi. Sukhaṃ paṭisaṃvedeyyāti cittasamuṭṭhitarūpehi avasesatisamuṭṭhitarūpasaṅghaṭṭanena uppannakāyaviññāṇena kāyikaṃ sukhaṃ paṭisaṃvedeyya. Etamatthanti vuttanayena cetasikakāyikasukhapaṭisaṃvedanasaṅkhātaṃ atthaṃ.

    न्ति हेतुअत्थे निपातो, यस्माति अत्थो। तेनाह ‘‘यंझानहेतू’’ति। आचिक्खन्तीतिआदीनि पदानि कित्तनत्थानीति अधिप्पायेनाह ‘‘पसंसन्तीति अधिप्पायो’’ति। किन्तीति पसंसनाकारपुच्छा। सुखपारमिप्पत्तेति सुखस्स परमं परियन्तं पत्ते। सुखाभिसङ्गेनाति सुखस्मिं आलयेन। एदिसेसु ठानेसु सतिग्गहणेनेव सम्पजञ्‍ञम्पि गहितं होतीति इध पाळियं सतिया एव गहितत्ता एवं उपट्ठितस्सतिताय सतिमा इच्‍चेव वुत्तं, सम्पजानोति हेट्ठा वुत्तत्ता वा। असंकिलिट्ठन्ति किलेसेहि असम्मिस्सत्ता असंकिलिट्ठं। झानक्खणे निप्परियायतो चेतसिकसुखमेव लब्भतीति ‘‘सुखं नामकायेन पटिसंवेदेती’’ति वुत्तं। ततियन्ति गणनानुपुब्बतो ततियन्तिआदि हेट्ठा वुत्तनयानुसारेन वेदितब्बं।

    Yanti hetuatthe nipāto, yasmāti attho. Tenāha ‘‘yaṃjhānahetū’’ti. Ācikkhantītiādīni padāni kittanatthānīti adhippāyenāha ‘‘pasaṃsantīti adhippāyo’’ti. Kintīti pasaṃsanākārapucchā. Sukhapāramippatteti sukhassa paramaṃ pariyantaṃ patte. Sukhābhisaṅgenāti sukhasmiṃ ālayena. Edisesu ṭhānesu satiggahaṇeneva sampajaññampi gahitaṃ hotīti idha pāḷiyaṃ satiyā eva gahitattā evaṃ upaṭṭhitassatitāya satimā icceva vuttaṃ, sampajānoti heṭṭhā vuttattā vā. Asaṃkiliṭṭhanti kilesehi asammissattā asaṃkiliṭṭhaṃ. Jhānakkhaṇe nippariyāyato cetasikasukhameva labbhatīti ‘‘sukhaṃ nāmakāyena paṭisaṃvedetī’’ti vuttaṃ. Tatiyanti gaṇanānupubbato tatiyantiādi heṭṭhā vuttanayānusārena veditabbaṃ.

    ततियज्झानकथा निट्ठिता।

    Tatiyajjhānakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact