Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चतुत्थज्झानकथा

    Catutthajjhānakathā

    ‘‘पुब्बेवा’’ति वुत्तत्ता ‘‘कदा पन नेसं पहानं होती’’ति चोदनं समुट्ठापेत्वा आह ‘‘चतुन्‍नं झानानं उपचारक्खणे’’ति। एवं वेदितब्बन्ति सम्बन्धो। पहानक्‍कमेन अवुत्तानन्ति एत्थ पहानक्‍कमो नाम पहायकधम्मानं उप्पत्तिपटिपाटि। तेन पन वुच्‍चमाने ‘‘दुक्खं दोमनस्सं सुखं सोमनस्स’’न्ति वत्तब्बं सिया, कस्मा इतो अञ्‍ञथा वचनन्ति आह ‘‘इन्द्रियविभङ्गे’’तिआदि । उद्देसक्‍कमेनाति ‘‘सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रिय’’न्ति एवं पवत्तउद्देसक्‍कमेन।

    ‘‘Pubbevā’’ti vuttattā ‘‘kadā pana nesaṃ pahānaṃ hotī’’ti codanaṃ samuṭṭhāpetvā āha ‘‘catunnaṃ jhānānaṃ upacārakkhaṇe’’ti. Evaṃ veditabbanti sambandho. Pahānakkamena avuttānanti ettha pahānakkamo nāma pahāyakadhammānaṃ uppattipaṭipāṭi. Tena pana vuccamāne ‘‘dukkhaṃ domanassaṃ sukhaṃ somanassa’’nti vattabbaṃ siyā, kasmā ito aññathā vacananti āha ‘‘indriyavibhaṅge’’tiādi . Uddesakkamenāti ‘‘sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriya’’nti evaṃ pavattauddesakkamena.

    अथ कस्मा झानेस्वेव निरोधो वुत्तोति सम्बन्धो। कत्थ चुप्पन्‍नं दुक्खिन्द्रियन्ति अत्तनो पच्‍चयेहि उप्पन्‍नं अविक्खम्भितं दुक्खिन्द्रियं। कत्थ च अपरिसेसं निरुज्झतीति निरोधट्ठानं निरोधकारणं पुच्छति। तेन कत्थाति पुच्छाय एत्थाति विस्सज्‍जनेपि हेतुम्हि भुम्मवचनं दट्ठब्बं। झानानुभावनिमित्तञ्हि अनुप्पज्‍जन्तं दुक्खिन्द्रियं अपरिसेसं निरुज्झतीति वुत्तं। अतिसयनिरोधो सुट्ठु पहानं उजुपटिपक्खेन वूपसमो। निरोधो पहानमत्तं। नानावज्‍जनेति येन आवज्‍जनेन अप्पनावीथि, ततो भिन्‍नावज्‍जने अनेकावज्‍जने वा। अप्पनावीथियञ्हि उपचारो एकावज्‍जनो, इतरो अनेकावज्‍जनो अनेकक्खत्तुं पवत्तनतो। विसमनिसज्‍जाय उप्पन्‍नकिलमथो विसमासनुपतापो। पीतिफरणेनाति पीतिया फरणरसत्ता पीतिसमुट्ठानानं वा पणीतरूपानं कायस्स ब्यापनतो वुत्तं। तेनाह ‘‘सब्बो कायो सुखोक्‍कन्तो होती’’ति। पणीतरूपफुट्ठसरीरस्स सुखोक्‍कन्तकायत्ता कुतो दुक्खुप्पत्ति विसमासनुपतापादिनाति आह ‘‘पटिपक्खेन अविहतत्ता’’ति। वितक्‍कविचारपच्‍चयेपीति पि-सद्दो अट्ठानप्पयुत्तो, सो ‘‘पहीनस्सा’’ति एत्थ आनेत्वा सम्बन्धितब्बो। पहीनस्सपि दोमनस्सिन्द्रियस्साति इदञ्‍च ‘‘सिया उप्पत्ती’’ति इमिना सम्बन्धितब्बं। एतन्ति दोमनस्सिन्द्रियं। ‘‘उप्पज्‍जती’’ति इमिना सम्बन्धो। ‘‘तस्स मय्हं अतिचिरं वितक्‍कयतो विचारयतो कायोपि किलमि, चित्तम्पि ऊहञ्‍ञी’’ति वचनतो कायचित्तखेदानं वितक्‍कविचारपच्‍चयता वेदितब्बा। वितक्‍कविचारभावेति एत्थ ‘‘उप्पज्‍जति दोमनस्सिन्द्रिय’’न्ति आनेत्वा सम्बन्धितब्बं। तत्थस्स सिया उप्पत्तीति तत्थ दुतियज्झानूपचारे अस्स पहीनस्सपि दोमनस्सिन्द्रियस्स उप्पत्ति भवेय्य।

    Atha kasmā jhānesveva nirodho vuttoti sambandho. Kattha cuppannaṃ dukkhindriyanti attano paccayehi uppannaṃ avikkhambhitaṃ dukkhindriyaṃ. Kattha ca aparisesaṃ nirujjhatīti nirodhaṭṭhānaṃ nirodhakāraṇaṃ pucchati. Tena katthāti pucchāya etthāti vissajjanepi hetumhi bhummavacanaṃ daṭṭhabbaṃ. Jhānānubhāvanimittañhi anuppajjantaṃ dukkhindriyaṃ aparisesaṃ nirujjhatīti vuttaṃ. Atisayanirodho suṭṭhu pahānaṃ ujupaṭipakkhena vūpasamo. Nirodho pahānamattaṃ. Nānāvajjaneti yena āvajjanena appanāvīthi, tato bhinnāvajjane anekāvajjane vā. Appanāvīthiyañhi upacāro ekāvajjano, itaro anekāvajjano anekakkhattuṃ pavattanato. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Pītipharaṇenāti pītiyā pharaṇarasattā pītisamuṭṭhānānaṃ vā paṇītarūpānaṃ kāyassa byāpanato vuttaṃ. Tenāha ‘‘sabbo kāyo sukhokkanto hotī’’ti. Paṇītarūpaphuṭṭhasarīrassa sukhokkantakāyattā kuto dukkhuppatti visamāsanupatāpādināti āha ‘‘paṭipakkhena avihatattā’’ti. Vitakkavicārapaccayepīti pi-saddo aṭṭhānappayutto, so ‘‘pahīnassā’’ti ettha ānetvā sambandhitabbo. Pahīnassapi domanassindriyassāti idañca ‘‘siyā uppattī’’ti iminā sambandhitabbaṃ. Etanti domanassindriyaṃ. ‘‘Uppajjatī’’ti iminā sambandho. ‘‘Tassa mayhaṃ aticiraṃ vitakkayato vicārayato kāyopi kilami, cittampi ūhaññī’’ti vacanato kāyacittakhedānaṃ vitakkavicārapaccayatā veditabbā. Vitakkavicārabhāveti ettha ‘‘uppajjati domanassindriya’’nti ānetvā sambandhitabbaṃ. Tatthassa siyā uppattīti tattha dutiyajjhānūpacāre assa pahīnassapi domanassindriyassa uppatti bhaveyya.

    एत्थ च यदेके वदन्ति ‘‘तत्थस्स सिया उप्पत्तीति वदन्तेन झानलाभीनम्पि दोमनस्सुप्पत्ति अत्थीति दस्सितं होति, तेन च अनीवरणसभावो लोभो विय दोसोपि अत्थीति दीपेति। न हि दोसेन विना दोमनस्सं पवत्तति, न चेत्थ पट्ठानपाळिया विरोधो चिन्तेतब्बो। यस्मा तत्थ परिहीनज्झानं आरम्मणं कत्वा पवत्तमानं दोमनस्सं दस्सितं, अपरिहीनज्झानं आरम्मणं कत्वा उप्पज्‍जमानस्स दोमनस्सस्स असम्भवतो झानलाभीनं सब्बसो दोमनस्सं नुप्पज्‍जतीति च न सक्‍का वत्तुं अट्ठसमापत्तिलाभिनो अपि तस्स उप्पन्‍नत्ता, न हेव खो सो परिहीनज्झानो अहोसी’’ति, तं अयुत्तं अनीवरणसभावस्स दोमनस्सस्स अभावतो। यदि सिया, रूपारूपावचरसत्तानम्पि उप्पज्‍जेय्य, न च उप्पज्‍जति। तथा हि आरुप्पे कामच्छन्दनीवरणं पटिच्‍च थिनमिद्धनीवरणं उद्धच्‍चनीवरणं अविज्‍जानीवरणन्तिआदीसु ब्यापादकुक्‍कुच्‍चनीवरणानि अनुद्धटानि, न चेत्थ अनीवरणतापरियायो कामच्छन्दादीनम्पि अनीवरणानंयेव नीवरणसदिसताय नीवरणपरियायस्स वुत्तत्ता। यं पन वुत्तं ‘‘अट्ठसमापत्तिलाभिनो अपि तस्स उप्पन्‍नत्ता’’ति, तम्पि अकारणं उप्पज्‍जमानेन च दोमनस्सेन झानतो परिहायनतो। लहुकेन पन पच्‍चयेन परिहीनं तादिसा नं अप्पकसिरेनेव पटिपाकतिकं करोन्तीति दट्ठब्बं। ‘‘तत्थस्स सिया उप्पत्ती’’ति इदं पन परिकप्पनवचनं उपचारक्खणे दोमनस्सस्स अप्पहीनभावदस्सनत्थं। तथा हि वुत्तं ‘‘न त्वेव अन्तोअप्पनाय’’न्ति। यदि पन तदा दोमनस्सं उप्पज्‍जेय्य, पठमज्झानम्पिस्स परिहीनमेवाति दट्ठब्बं। पहीनम्पि सोमनस्सिन्द्रियं पीति विय न दूरेति कत्वा ‘‘आसन्‍नत्ता’’ति वुत्तं। नानावज्‍जनूपचारे पहीनम्पि पहानङ्गं पटिपक्खेन अविहतत्ता अन्तरन्तरा उप्पज्‍जेय्य वाति इममत्थं दस्सेन्तो ‘‘अप्पनाप्पत्ताया’’तिआदिमाह। तादिसाय आसेवनाय इच्छितब्बत्ता यथा मग्गवीथितो पुब्बे द्वे तयो जवनवारा सदिसानुपस्सनाव पवत्तन्ति, एवमिधापि अप्पनावारतो पुब्बे द्वे तयो जवनवारा उपेक्खासहगताव पवत्तन्तीति वदन्ति।

    Ettha ca yadeke vadanti ‘‘tatthassa siyā uppattīti vadantena jhānalābhīnampi domanassuppatti atthīti dassitaṃ hoti, tena ca anīvaraṇasabhāvo lobho viya dosopi atthīti dīpeti. Na hi dosena vinā domanassaṃ pavattati, na cettha paṭṭhānapāḷiyā virodho cintetabbo. Yasmā tattha parihīnajjhānaṃ ārammaṇaṃ katvā pavattamānaṃ domanassaṃ dassitaṃ, aparihīnajjhānaṃ ārammaṇaṃ katvā uppajjamānassa domanassassa asambhavato jhānalābhīnaṃ sabbaso domanassaṃ nuppajjatīti ca na sakkā vattuṃ aṭṭhasamāpattilābhino api tassa uppannattā, na heva kho so parihīnajjhāno ahosī’’ti, taṃ ayuttaṃ anīvaraṇasabhāvassa domanassassa abhāvato. Yadi siyā, rūpārūpāvacarasattānampi uppajjeyya, na ca uppajjati. Tathā hi āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇantiādīsu byāpādakukkuccanīvaraṇāni anuddhaṭāni, na cettha anīvaraṇatāpariyāyo kāmacchandādīnampi anīvaraṇānaṃyeva nīvaraṇasadisatāya nīvaraṇapariyāyassa vuttattā. Yaṃ pana vuttaṃ ‘‘aṭṭhasamāpattilābhino api tassa uppannattā’’ti, tampi akāraṇaṃ uppajjamānena ca domanassena jhānato parihāyanato. Lahukena pana paccayena parihīnaṃ tādisā naṃ appakasireneva paṭipākatikaṃ karontīti daṭṭhabbaṃ. ‘‘Tatthassa siyā uppattī’’ti idaṃ pana parikappanavacanaṃ upacārakkhaṇe domanassassa appahīnabhāvadassanatthaṃ. Tathā hi vuttaṃ ‘‘na tveva antoappanāya’’nti. Yadi pana tadā domanassaṃ uppajjeyya, paṭhamajjhānampissa parihīnamevāti daṭṭhabbaṃ. Pahīnampi somanassindriyaṃ pīti viya na dūreti katvā ‘‘āsannattā’’ti vuttaṃ. Nānāvajjanūpacāre pahīnampi pahānaṅgaṃ paṭipakkhena avihatattā antarantarā uppajjeyya vāti imamatthaṃ dassento ‘‘appanāppattāyā’’tiādimāha. Tādisāya āsevanāya icchitabbattā yathā maggavīthito pubbe dve tayo javanavārā sadisānupassanāva pavattanti, evamidhāpi appanāvārato pubbe dve tayo javanavārā upekkhāsahagatāva pavattantīti vadanti.

    समाहरीति समानेसि, सङ्गहेत्वा अभासीति अत्थो। सुखुमाति सुखदुक्खानि विय अनोळारिकत्ता अविभूतताय सुखुमा, ततो एव अनुमिनितब्बसभावत्ता दुब्बिञ्‍ञेय्या। दुट्ठस्साति दुट्ठपयोगस्स, दुद्दमस्साति अत्थो। सक्‍का होति एसा गाहयितुन्ति अञ्‍ञापोहननयेन सक्‍का गाहयितुन्ति अधिप्पायो। अदुक्खमसुखाय चेतोविमुत्तियाति इदमेव चतुत्थं झानं दट्ठब्बं। पच्‍चयदस्सनत्थन्ति अधिगमस्स उपायभूतपच्‍चयदस्सनत्थं। तेनाह ‘‘दुक्खप्पहानादयो हि तस्सा पच्‍चया’’ति। दुक्खप्पहानादयोति च सोपचारा पठमज्झानादयोवेत्थ अधिप्पेता। पहीनाति वुत्ताति ‘‘पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया’’ति (म॰ नि॰ ३.१४७; सं॰ नि॰ ५.१०२१) वुत्तत्ता। एताति सुखादयो वेदना। सुखं सोमनस्सस्स पच्‍चयोति वसनगन्धालेपनपुप्फाभरणसमालेपनादिनिब्बत्तं कायिकसुखं सोमनस्सस्स पच्‍चयो। ‘‘सुखाय खो, आवुसो विसाख वेदनाय, रागानुसयो अनुसेती’’ति (म॰ नि॰ १.४६५) वचनतो आह ‘‘सोमनस्सं रागस्स पच्‍चयो’’ति। ‘‘दुक्खाय खो, आवुसो विसाख, वेदनाय पटिघानुसयो अनुसेती’’ति वचनतो वुत्तं ‘‘दोमनस्सं दोसस्स पच्‍चयो’’ति। सुखादिघातेनाति सुखादीनं पहानेन।

    Samāharīti samānesi, saṅgahetvā abhāsīti attho. Sukhumāti sukhadukkhāni viya anoḷārikattā avibhūtatāya sukhumā, tato eva anuminitabbasabhāvattā dubbiññeyyā. Duṭṭhassāti duṭṭhapayogassa, duddamassāti attho. Sakkā hoti esā gāhayitunti aññāpohananayena sakkā gāhayitunti adhippāyo. Adukkhamasukhāya cetovimuttiyāti idameva catutthaṃ jhānaṃ daṭṭhabbaṃ. Paccayadassanatthanti adhigamassa upāyabhūtapaccayadassanatthaṃ. Tenāha ‘‘dukkhappahānādayo hi tassā paccayā’’ti. Dukkhappahānādayoti ca sopacārā paṭhamajjhānādayovettha adhippetā. Pahīnāti vuttāti ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’ti (ma. ni. 3.147; saṃ. ni. 5.1021) vuttattā. Etāti sukhādayo vedanā. Sukhaṃsomanassassa paccayoti vasanagandhālepanapupphābharaṇasamālepanādinibbattaṃ kāyikasukhaṃ somanassassa paccayo. ‘‘Sukhāya kho, āvuso visākha vedanāya, rāgānusayo anusetī’’ti (ma. ni. 1.465) vacanato āha ‘‘somanassaṃ rāgassa paccayo’’ti. ‘‘Dukkhāya kho, āvuso visākha, vedanāya paṭighānusayo anusetī’’ti vacanato vuttaṃ ‘‘domanassaṃ dosassa paccayo’’ti. Sukhādighātenāti sukhādīnaṃ pahānena.

    अदुक्खमसुखन्ति एत्थ न दुक्खन्ति अदुक्खं, दुक्खविदूरं। यस्मा तत्थ दुक्खं नत्थि, तस्मा वुत्तं ‘‘दुक्खाभावेना’’ति। असुखन्ति एत्थापि एसेव नयो। एतेनाति दुक्खसुखपटिक्खेपवचनेन। पटिपक्खभूतन्ति इदं इध ततियवेदनाय दुक्खादीनं समतिक्‍कमवसेन पत्तब्बत्ता वुत्तं, न कुसलाकुसलानं विय उजुविपच्‍चनीकताय। इट्ठानिट्ठविपरीतानुभवनलक्खणाति इट्ठानिट्ठविपरीतस्स मज्झत्तारम्मणस्स, इट्ठानिट्ठविपरीतं वा मज्झत्ताकारेन अनुभवनलक्खणा। ततो एव मज्झत्तरसा। अविभूतपच्‍चुपट्ठानाति सुखदुक्खानि विय न विभूताकारा पिट्ठिपासाणे मिगगतमग्गो विय तेहि अनुमातब्बाविभूताकारोपट्ठाना। सुखनिरोधो नाम इध चतुत्थज्झानूपचारो, सो पदट्ठानं एतिस्साति सुखनिरोधपदट्ठाना। उपेक्खासतिपारिसुद्धिन्ति पुरिमपदे उत्तरपदलोपेनेतं समासपदन्ति आह ‘‘उपेक्खाय जनितसतिपारिसुद्धि’’न्ति। सब्बपच्‍चनीकधम्मपरिसुद्धाय पच्‍चनीकसमनेपि अब्यावटाय पारिसुद्धुपेक्खाय वत्तमानाय चतुत्थज्झाने सति सम्पहंसनपञ्‍ञा विय सुपरिसुद्धा सुविसदा च होतीति आह ‘‘सतिया पारिसुद्धि, सा उपेक्खाय कता न अञ्‍ञेना’’ति। यदि तत्रमज्झत्तता इध ‘‘उपेक्खा’’ति अधिप्पेता, कथं सतियेव पारिसुद्धाति वुत्ताति आह ‘‘न केवल’’न्तिआदि। सतिसीसेनाति सतिं उत्तमङ्गं कत्वा, पधानं कत्वाति वुत्तं होति।

    Adukkhamasukhanti ettha na dukkhanti adukkhaṃ, dukkhavidūraṃ. Yasmā tattha dukkhaṃ natthi, tasmā vuttaṃ ‘‘dukkhābhāvenā’’ti. Asukhanti etthāpi eseva nayo. Etenāti dukkhasukhapaṭikkhepavacanena. Paṭipakkhabhūtanti idaṃ idha tatiyavedanāya dukkhādīnaṃ samatikkamavasena pattabbattā vuttaṃ, na kusalākusalānaṃ viya ujuvipaccanīkatāya. Iṭṭhāniṭṭhaviparītānubhavanalakkhaṇāti iṭṭhāniṭṭhaviparītassa majjhattārammaṇassa, iṭṭhāniṭṭhaviparītaṃ vā majjhattākārena anubhavanalakkhaṇā. Tato eva majjhattarasā. Avibhūtapaccupaṭṭhānāti sukhadukkhāni viya na vibhūtākārā piṭṭhipāsāṇe migagatamaggo viya tehi anumātabbāvibhūtākāropaṭṭhānā. Sukhanirodho nāma idha catutthajjhānūpacāro, so padaṭṭhānaṃ etissāti sukhanirodhapadaṭṭhānā. Upekkhāsatipārisuddhinti purimapade uttarapadalopenetaṃ samāsapadanti āha ‘‘upekkhāya janitasatipārisuddhi’’nti. Sabbapaccanīkadhammaparisuddhāya paccanīkasamanepi abyāvaṭāya pārisuddhupekkhāya vattamānāya catutthajjhāne sati sampahaṃsanapaññā viya suparisuddhā suvisadā ca hotīti āha ‘‘satiyā pārisuddhi, sā upekkhāya katā na aññenā’’ti. Yadi tatramajjhattatā idha ‘‘upekkhā’’ti adhippetā, kathaṃ satiyeva pārisuddhāti vuttāti āha ‘‘na kevala’’ntiādi. Satisīsenāti satiṃ uttamaṅgaṃ katvā, padhānaṃ katvāti vuttaṃ hoti.

    एवमपि कस्मा इधेव सति ‘‘उपेक्खासतिपारिसुद्धी’’ति वुत्ताति अनुयोगं सन्धाय ‘‘तत्थ किञ्‍चापी’’तिआदि वुत्तं। तत्थ हेट्ठा तीसु झानेसु विज्‍जमानायपि तत्रमज्झत्तताय पच्‍चनीकाभिभवनतो सहायपच्‍चयवेकल्‍लतो च अपारिसुद्धि, तथा तंसम्पयुत्तानं तदभावतो इध पारिसुद्धीति इममत्थं उपमावसेन दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं। सूरियप्पभाभिभवाति सूरियप्पभाय अभिभुय्यमानत्ता। अतिक्खताय चन्दलेखा विय रत्तिपि सोम्मसभावा सभागाय रत्तियमेव च चन्दलेखा समुज्‍जलतीति सा तस्सा सङ्गय्हतीति दस्सेन्तो ‘‘सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया’’ति आह। सेसमेत्थ उत्तानत्थमेव।

    Evamapi kasmā idheva sati ‘‘upekkhāsatipārisuddhī’’ti vuttāti anuyogaṃ sandhāya ‘‘tattha kiñcāpī’’tiādi vuttaṃ. Tattha heṭṭhā tīsu jhānesu vijjamānāyapi tatramajjhattatāya paccanīkābhibhavanato sahāyapaccayavekallato ca apārisuddhi, tathā taṃsampayuttānaṃ tadabhāvato idha pārisuddhīti imamatthaṃ upamāvasena dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Sūriyappabhābhibhavāti sūriyappabhāya abhibhuyyamānattā. Atikkhatāya candalekhā viya rattipi sommasabhāvā sabhāgāya rattiyameva ca candalekhā samujjalatīti sā tassā saṅgayhatīti dassento ‘‘sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā’’ti āha. Sesamettha uttānatthameva.

    चतुत्थज्झानकथा निट्ठिता।

    Catutthajjhānakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact