Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पुब्बेनिवासकथा

    Pubbenivāsakathā

    १२. रूपविरागभावनावसेन पवत्तं चतुब्बिधम्पि अरूपज्झानं चतुत्थज्झानसङ्गहमेवाति आह ‘‘चत्तारि झानानी’’ति। युत्तं ताव चित्तेकग्गता भवोक्‍कमनत्थता विय विपस्सनापादकतापि चतुन्‍नं झानानं साधारणाति तेसं वसेन ‘‘चत्तारि झानानी’’ति वचनं, अभिञ्‍ञापादकता पन निरोधपादकता च चतुत्थस्सेव झानस्स आवेणिका, सा कथं चतुन्‍नं झानानं साधारणा वुत्ताति? परम्पराधिट्ठानभावतो। पदट्ठानपदट्ठानम्पि हि पदट्ठानन्त्वेव वुच्‍चति, कारणकारणम्पि कारणन्ति यथा ‘‘तिणेहि भत्तं सिद्ध’’न्ति। एवञ्‍च कत्वा पयोजननिद्देसे अट्ठसमापत्तिग्गहणं समत्थितं होति। चित्तेकग्गतत्थानीति इत्तसमाधत्थानि, दिट्ठधम्मसुखविहारत्थानीति अत्थो। चित्तेकग्गतासीसेन हि दिट्ठधम्मसुखविहारो वुत्तो, सुक्खविपस्सकखीणासववसेन चेतं वुत्तं। तेनाह ‘‘एकग्गचित्ता सुखं दिवसं विहरिस्सामा’’ति। भवोक्‍कमनत्थानीति भवेसु निब्बत्तिअत्थानि। सत्ताहं निरोधसमापत्तिया समापज्‍जनतो आह ‘‘सत्ताहं अचित्तका हुत्वा’’ति। कस्मा पन सत्ताहमेव निरोधं समापज्‍जन्तीति? तथाकालपरिच्छेदकरणतो, तञ्‍च येभुय्येन आहारूपजीवीनं सत्तानं उपादिन्‍नकप्पवत्तस्स एकदिवसं भुत्ताहारस्स सत्ताहमेव यापनतो।

    12. Rūpavirāgabhāvanāvasena pavattaṃ catubbidhampi arūpajjhānaṃ catutthajjhānasaṅgahamevāti āha ‘‘cattāri jhānānī’’ti. Yuttaṃ tāva cittekaggatā bhavokkamanatthatā viya vipassanāpādakatāpi catunnaṃ jhānānaṃ sādhāraṇāti tesaṃ vasena ‘‘cattāri jhānānī’’ti vacanaṃ, abhiññāpādakatā pana nirodhapādakatā ca catutthasseva jhānassa āveṇikā, sā kathaṃ catunnaṃ jhānānaṃ sādhāraṇā vuttāti? Paramparādhiṭṭhānabhāvato. Padaṭṭhānapadaṭṭhānampi hi padaṭṭhānantveva vuccati, kāraṇakāraṇampi kāraṇanti yathā ‘‘tiṇehi bhattaṃ siddha’’nti. Evañca katvā payojananiddese aṭṭhasamāpattiggahaṇaṃ samatthitaṃ hoti. Cittekaggatatthānīti ittasamādhatthāni, diṭṭhadhammasukhavihāratthānīti attho. Cittekaggatāsīsena hi diṭṭhadhammasukhavihāro vutto, sukkhavipassakakhīṇāsavavasena cetaṃ vuttaṃ. Tenāha ‘‘ekaggacittā sukhaṃ divasaṃ viharissāmā’’ti. Bhavokkamanatthānīti bhavesu nibbattiatthāni. Sattāhaṃ nirodhasamāpattiyā samāpajjanato āha ‘‘sattāhaṃ acittakā hutvā’’ti. Kasmā pana sattāhameva nirodhaṃ samāpajjantīti? Tathākālaparicchedakaraṇato, tañca yebhuyyena āhārūpajīvīnaṃ sattānaṃ upādinnakappavattassa ekadivasaṃ bhuttāhārassa sattāhameva yāpanato.

    का (विसुद्धि॰ २.८६७-८६८) पनायं निरोधसमापत्ति नाम, के तं समापज्‍जन्ति, के न समापज्‍जन्ति, कत्थ समापज्‍जन्ति, कस्मा समापज्‍जन्ति, कथञ्‍चस्सा समापज्‍जनं होतीति? वुच्‍चते – तत्थ का पनायं निरोधसमापत्ति नामाति या अनुपुब्बनिरोधवसेन चित्तचेतसिकानं धम्मानं अप्पवत्ति। के तं समापज्‍जन्ति , के न समापज्‍जन्तीति सब्बेपि पुथुज्‍जनसोतापन्‍नसकदागामिनो सुक्खविपस्सका च अनागामिअरहन्तो न समापज्‍जन्ति, अट्ठसमापत्तिलाभिनो पन अनागामिनो खीणासवा च समापज्‍जन्ति। कत्थ समापज्‍जन्तीति पञ्‍चवोकारभवे। कस्मा? अनुपुब्बसमापत्तिसब्भावतो। चतुवोकारभवे पन पठमज्झानादीनं उप्पत्तियेव नत्थि, तस्मा न सक्‍का तत्थ समापज्‍जितुं। कस्मा समापज्‍जन्तीति सङ्खारानं पवत्तिभेदे उक्‍कण्ठित्वा ‘‘दिट्ठधम्मे अचित्तका हुत्वा निरोधं निब्बानं पत्वा सुखं विहरिस्सामा’’ति। कथञ्‍चस्सा समापज्‍जनं होतीति समथविपस्सनावसेन उस्सक्‍कित्वा कतपुब्बकिच्‍चस्स नेवसञ्‍ञानासञ्‍ञायतनं निरोधयतो एवमस्सा समापज्‍जनं होति। यो हि समथवसेनेव उस्सक्‍कति, सो नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिं पत्वा तिट्ठति। योपि विपस्सनावसेनेव उस्सक्‍कति, सो फलसमापत्तिं पत्वा तिट्ठति। यो पन उभयवसेनेव उस्सक्‍कित्वा नेवसञ्‍ञानासञ्‍ञायतनं निरोधेति, सो तं समापज्‍जतीति अयमेत्थ सङ्खेपो।

    Kā (visuddhi. 2.867-868) panāyaṃ nirodhasamāpatti nāma, ke taṃ samāpajjanti, ke na samāpajjanti, kattha samāpajjanti, kasmā samāpajjanti, kathañcassā samāpajjanaṃ hotīti? Vuccate – tattha kā panāyaṃ nirodhasamāpatti nāmāti yā anupubbanirodhavasena cittacetasikānaṃ dhammānaṃ appavatti. Ke taṃ samāpajjanti, ke na samāpajjantīti sabbepi puthujjanasotāpannasakadāgāmino sukkhavipassakā ca anāgāmiarahanto na samāpajjanti, aṭṭhasamāpattilābhino pana anāgāmino khīṇāsavā ca samāpajjanti. Kattha samāpajjantīti pañcavokārabhave. Kasmā? Anupubbasamāpattisabbhāvato. Catuvokārabhave pana paṭhamajjhānādīnaṃ uppattiyeva natthi, tasmā na sakkā tattha samāpajjituṃ. Kasmā samāpajjantīti saṅkhārānaṃ pavattibhede ukkaṇṭhitvā ‘‘diṭṭhadhamme acittakā hutvā nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā’’ti. Kathañcassā samāpajjanaṃ hotīti samathavipassanāvasena ussakkitvā katapubbakiccassa nevasaññānāsaññāyatanaṃ nirodhayato evamassā samāpajjanaṃ hoti. Yo hi samathavaseneva ussakkati, so nevasaññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati. Yopi vipassanāvaseneva ussakkati, so phalasamāpattiṃ patvā tiṭṭhati. Yo pana ubhayavaseneva ussakkitvā nevasaññānāsaññāyatanaṃ nirodheti, so taṃ samāpajjatīti ayamettha saṅkhepo.

    अयं पन वित्थारो – इध भिक्खु निरोधं समापज्‍जितुकामो पठमज्झानं समापज्‍जित्वा वुट्ठाय तत्थ सङ्खारे अनिच्‍चतो दुक्खतो अनत्ततो विपस्सति। विपस्सना च पनेसा तिविधा सङ्खारपरिग्गण्हनकविपस्सना फलसमापत्तिविपस्सना निरोधसमापत्तिविपस्सनाति। तत्थ सङ्खारपरिग्गण्हनकविपस्सना मन्दा वा तिक्खा वा मग्गस्स पदट्ठानं होतियेव। फलसमापत्तिविपस्सना तिक्खाव वट्टति मग्गभावनासदिसा। निरोधसमापत्तिविपस्सना पन नातिमन्दनातितिक्खा वट्टति, तस्मा एस नातिमन्दाय नातितिक्खाय विपस्सनाय ते सङ्खारे विपस्सति। ततो दुतियज्झानं…पे॰… ततो विञ्‍ञाणञ्‍चायतनं समापज्‍जित्वा वुट्ठाय तत्थ सङ्खारे तथेव विपस्सति। अथ आकिञ्‍चञ्‍ञायतनं समापज्‍जित्वा वुट्ठाय चतुब्बिधं पुब्बकिच्‍चं करोति नानाबद्धअविकोपनं सङ्घपतिमाननं सत्थुपक्‍कोसनं अद्धानपरिच्छेदन्ति।

    Ayaṃ pana vitthāro – idha bhikkhu nirodhaṃ samāpajjitukāmo paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre aniccato dukkhato anattato vipassati. Vipassanā ca panesā tividhā saṅkhārapariggaṇhanakavipassanā phalasamāpattivipassanā nirodhasamāpattivipassanāti. Tattha saṅkhārapariggaṇhanakavipassanā mandā vā tikkhā vā maggassa padaṭṭhānaṃ hotiyeva. Phalasamāpattivipassanā tikkhāva vaṭṭati maggabhāvanāsadisā. Nirodhasamāpattivipassanā pana nātimandanātitikkhā vaṭṭati, tasmā esa nātimandāya nātitikkhāya vipassanāya te saṅkhāre vipassati. Tato dutiyajjhānaṃ…pe… tato viññāṇañcāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Atha ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya catubbidhaṃ pubbakiccaṃ karoti nānābaddhaavikopanaṃ saṅghapatimānanaṃ satthupakkosanaṃ addhānaparicchedanti.

    तत्थ नानाबद्धअविकोपनन्ति यं इमिना भिक्खुना सद्धिं एकाबद्धं न होति, नानाबद्धं हुत्वा ठितं पत्तचीवरं वा मञ्‍चपीठं वा निवासगेहं वा अञ्‍ञं वा पन यं किञ्‍चि परिक्खारजातं, तं यथा न विकुप्पति, अग्गिउदकवातचोरउन्दूरादीनं वसेन न विनस्सति, एवं अधिट्ठातब्बं। तत्रिदं अधिट्ठानविधानं ‘‘इदञ्‍चिदञ्‍च इमस्मिं सत्ताहब्भन्तरे मा अग्गिना झायतु, मा उदकेन वुय्हतु, मा वातेन विद्धंसतु, मा चोरेहि हरीयतु, मा उन्दूरादीहि खज्‍जतू’’ति। एवं अधिट्ठिते तं सत्ताहं तस्स न कोचि परिस्सयो होति, अनधिट्ठहतो पन अग्गिआदीहि नस्सति, इदं नानाबद्धअविकोपनं नाम। यं पन एकाबद्धं होति निवासनपारुपनं वा निसिन्‍नासनं वा, तत्थ विसुं अधिट्ठानकिच्‍चं नत्थि, समापत्तियेव नं रक्खति।

    Tattha nānābaddhaavikopananti yaṃ iminā bhikkhunā saddhiṃ ekābaddhaṃ na hoti, nānābaddhaṃ hutvā ṭhitaṃ pattacīvaraṃ vā mañcapīṭhaṃ vā nivāsagehaṃ vā aññaṃ vā pana yaṃ kiñci parikkhārajātaṃ, taṃ yathā na vikuppati, aggiudakavātacoraundūrādīnaṃ vasena na vinassati, evaṃ adhiṭṭhātabbaṃ. Tatridaṃ adhiṭṭhānavidhānaṃ ‘‘idañcidañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi harīyatu, mā undūrādīhi khajjatū’’ti. Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci parissayo hoti, anadhiṭṭhahato pana aggiādīhi nassati, idaṃ nānābaddhaavikopanaṃ nāma. Yaṃ pana ekābaddhaṃ hoti nivāsanapārupanaṃ vā nisinnāsanaṃ vā, tattha visuṃ adhiṭṭhānakiccaṃ natthi, samāpattiyeva naṃ rakkhati.

    सङ्घपतिमाननन्ति भिक्खुसङ्घस्स पतिमाननं उदिक्खनं, याव सो भिक्खु आगच्छति, ताव सङ्घकम्मस्स अकरणन्ति अत्थो। एत्थ च पतिमाननं एतस्स न पुब्बकिच्‍चं, पतिमाननावज्‍जनं पन पुब्बकिच्‍चं। तस्मा एवं आवज्‍जितब्बं ‘‘सचे मयि सत्ताहं निरोधं समापज्‍जित्वा निसिन्‍ने सङ्घो अपलोकनकम्मादीसु किञ्‍चिदेव कम्मं कत्तुकामो होति, याव मं कोचि भिक्खु आगन्त्वा न पक्‍कोसति, तावदेव वुट्ठहिस्सामी’’ति। एवं कत्वा समापन्‍नो हि तस्मिं समये वुट्ठहतियेव। यो पन एवं न करोति, सङ्घो चे सन्‍निपतित्वा तं अपस्सन्तो ‘‘असुको भिक्खु कुहि’’न्ति पुच्छित्वा ‘‘निरोधं समापन्‍नो’’ति वुत्ते कञ्‍चि भिक्खुं पेसेति ‘‘तं पक्‍कोसाही’’ति, अथस्स तेन भिक्खुना सवनूपचारे ठत्वा ‘‘सङ्घो तं आवुसो पतिमानेती’’ति वुत्तमत्तेयेव वुट्ठानं होति। एवं गरुका हि सङ्घस्स आणा नाम, तस्मा तं आवज्‍जित्वा यथा पठममेव वुट्ठाति, एवं समापज्‍जितब्बं।

    Saṅghapatimānananti bhikkhusaṅghassa patimānanaṃ udikkhanaṃ, yāva so bhikkhu āgacchati, tāva saṅghakammassa akaraṇanti attho. Ettha ca patimānanaṃ etassa na pubbakiccaṃ, patimānanāvajjanaṃ pana pubbakiccaṃ. Tasmā evaṃ āvajjitabbaṃ ‘‘sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne saṅgho apalokanakammādīsu kiñcideva kammaṃ kattukāmo hoti, yāva maṃ koci bhikkhu āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī’’ti. Evaṃ katvā samāpanno hi tasmiṃ samaye vuṭṭhahatiyeva. Yo pana evaṃ na karoti, saṅgho ce sannipatitvā taṃ apassanto ‘‘asuko bhikkhu kuhi’’nti pucchitvā ‘‘nirodhaṃ samāpanno’’ti vutte kañci bhikkhuṃ peseti ‘‘taṃ pakkosāhī’’ti, athassa tena bhikkhunā savanūpacāre ṭhatvā ‘‘saṅgho taṃ āvuso patimānetī’’ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃ garukā hi saṅghassa āṇā nāma, tasmā taṃ āvajjitvā yathā paṭhamameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

    सत्थुपक्‍कोसनन्ति इधापि सत्थुपक्‍कोसनावज्‍जनमेव इमस्स पुब्बकिच्‍चं, तस्मा तम्पि एवं आवज्‍जितब्बं। सेसं पुरिमनयेनेव वेदितब्बं।

    Satthupakkosananti idhāpi satthupakkosanāvajjanameva imassa pubbakiccaṃ, tasmā tampi evaṃ āvajjitabbaṃ. Sesaṃ purimanayeneva veditabbaṃ.

    अद्धानपरिच्छेदोति जीवितद्धानस्स परिच्छेदो। इमिना भिक्खुना अद्धानपरिच्छेदेसु कुसलेन भवितब्बं, ‘‘अत्तनो आयुसङ्खारा सत्ताहं पवत्तिस्सन्ति न पवत्तिस्सन्ती’’ति आवज्‍जित्वाव समापज्‍जितब्बं। सचे हि सत्ताहब्भन्तरे निरुज्झनके आयुसङ्खारे अनावज्‍जित्वाव समापज्‍जति, तस्स निरोधसमापत्ति मरणं पटिबाहितुं न सक्‍कोति, अन्तोनिरोधे मरणस्स नत्थिताय अन्तराव समापत्तितो वुट्ठाति, तस्मा एतं आवज्‍जित्वाव समापज्‍जितब्बं। अवसेसञ्हि अनावज्‍जितुम्पि वट्टति, इदं पन आवज्‍जितब्बमेवाति वुत्तं। सो एवं आकिञ्‍चञ्‍ञायतनं समापज्‍जित्वा वुट्ठाय इदं पुब्बकिच्‍चं कत्वा नेवसञ्‍ञानासञ्‍ञायतनं समापज्‍जति, अथेकं वा द्वे वा चित्तवारे अतिक्‍कमित्वा अचित्तको होति, निरोधं फुसति । कस्मा पनस्स द्विन्‍नं चित्तानं उपरि चित्तानि न पवत्तन्तीति? निरोधस्स पयोगत्ता। इदञ्हि इमस्स भिक्खुनो द्वे समथविपस्सनाधम्मे युगनद्धे कत्वा अट्ठसमापत्तिआरोहनं अनुपुब्बनिरोधस्स पयोगो, न नेवसञ्‍ञानासञ्‍ञायतनसमापत्तियाति निरोधस्स पयोगत्ता द्विन्‍नं चित्तानं उपरि चित्तानि न पवत्तन्तीति।

    Addhānaparicchedoti jīvitaddhānassa paricchedo. Iminā bhikkhunā addhānaparicchedesu kusalena bhavitabbaṃ, ‘‘attano āyusaṅkhārā sattāhaṃ pavattissanti na pavattissantī’’ti āvajjitvāva samāpajjitabbaṃ. Sace hi sattāhabbhantare nirujjhanake āyusaṅkhāre anāvajjitvāva samāpajjati, tassa nirodhasamāpatti maraṇaṃ paṭibāhituṃ na sakkoti, antonirodhe maraṇassa natthitāya antarāva samāpattito vuṭṭhāti, tasmā etaṃ āvajjitvāva samāpajjitabbaṃ. Avasesañhi anāvajjitumpi vaṭṭati, idaṃ pana āvajjitabbamevāti vuttaṃ. So evaṃ ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya idaṃ pubbakiccaṃ katvā nevasaññānāsaññāyatanaṃ samāpajjati, athekaṃ vā dve vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati . Kasmā panassa dvinnaṃ cittānaṃ upari cittāni na pavattantīti? Nirodhassa payogattā. Idañhi imassa bhikkhuno dve samathavipassanādhamme yuganaddhe katvā aṭṭhasamāpattiārohanaṃ anupubbanirodhassa payogo, na nevasaññānāsaññāyatanasamāpattiyāti nirodhassa payogattā dvinnaṃ cittānaṃ upari cittāni na pavattantīti.

    यस्मा बोधिसत्तेन बोधिमण्डुपसङ्कमनतो पुब्बेपि चरिमभवे चतुत्थज्झानं निब्बत्तितपुब्बं, तदा पन तं निब्बत्तितमत्तमेव अहोसि, न विपस्सनादिपादकं। तस्मा ‘‘बोधिरुक्खमूले निब्बत्तित’’न्ति ततो विसेसेत्वा वुत्तं। विपस्सनापादकन्ति विपस्सनारम्भे विपस्सनाय पादकं। अभिञ्‍ञापादकन्ति एत्थापि एसेव नयो। बुद्धानञ्हि पठमारम्भे एव पादकज्झानेन पयोजनं अहोसि, न ततो परं उपरिमग्गाधिगमफलसमापत्तिअभिञ्‍ञावळञ्‍जनादिअत्थं। अभिसम्बोधिसमधिगमतो पट्ठाय हि सब्बं ञाणसमाधिकिच्‍चं आकङ्खामत्तपटिबद्धमेवाति। सब्बकिच्‍चसाधकन्ति अनुपुब्बविहारादिसब्बकिच्‍चसाधकं। सब्बलोकियलोकुत्तरगुणदायकन्ति एत्थ विपस्सनाभिञ्‍ञापादकत्ता एव चतुत्थस्स झानस्स भगवतो सब्बलोकियलोकुत्तरगुणदायकता वेदितब्बा। सब्बञ्‍ञुतञ्‍ञाणपदट्ठानञ्हि मग्गञाणं तंपदट्ठानञ्‍च सब्बञ्‍ञुतञ्‍ञाणं अभिसम्बोधि, तदधिगमसमकालमेव च भगवतो सब्बे बुद्धगुणा हत्थगता अहेसुं, चतुत्थज्झानसन्‍निस्सयो च मग्गाधिगमोति।

    Yasmā bodhisattena bodhimaṇḍupasaṅkamanato pubbepi carimabhave catutthajjhānaṃ nibbattitapubbaṃ, tadā pana taṃ nibbattitamattameva ahosi, na vipassanādipādakaṃ. Tasmā ‘‘bodhirukkhamūle nibbattita’’nti tato visesetvā vuttaṃ. Vipassanāpādakanti vipassanārambhe vipassanāya pādakaṃ. Abhiññāpādakanti etthāpi eseva nayo. Buddhānañhi paṭhamārambhe eva pādakajjhānena payojanaṃ ahosi, na tato paraṃ uparimaggādhigamaphalasamāpattiabhiññāvaḷañjanādiatthaṃ. Abhisambodhisamadhigamato paṭṭhāya hi sabbaṃ ñāṇasamādhikiccaṃ ākaṅkhāmattapaṭibaddhamevāti. Sabbakiccasādhakanti anupubbavihārādisabbakiccasādhakaṃ. Sabbalokiyalokuttaraguṇadāyakanti ettha vipassanābhiññāpādakattā eva catutthassa jhānassa bhagavato sabbalokiyalokuttaraguṇadāyakatā veditabbā. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ taṃpadaṭṭhānañca sabbaññutaññāṇaṃ abhisambodhi, tadadhigamasamakālameva ca bhagavato sabbe buddhaguṇā hatthagatā ahesuṃ, catutthajjhānasannissayo ca maggādhigamoti.

    ‘‘चतुत्थं झानं उपसम्पज्‍ज विहासि’’न्ति वत्वा ‘‘सो’’ति वुत्तत्ता आह ‘‘सो अह’’न्ति। एवं समाहितेति एत्थ एवं-सद्दो हेट्ठा झानत्तयाधिगमपटिपाटिसिद्धस्स चतुत्थज्झानसमाधानस्स निदस्सनत्थोति आह ‘‘एवन्ति चतुत्थज्झानक्‍कमनिदस्सनमेत’’न्ति। चतुत्थज्झानस्स तस्स च अधिगममग्गस्स निदस्सनं, येन समाधानानुक्‍कमेन चतुत्थज्झानसमाधि लद्धो, तदुभयनिदस्सनन्ति अत्थो। तेनाह ‘‘इमिना…पे॰… वुत्तं होती’’ति। तत्थ इमिना कमेनाति इमिना पठमज्झानाधिगमादिना कमेन। यदिपि ‘‘एव’’न्ति इदं आगमनसमाधिना सद्धिं चतुत्थज्झानसमाधानं दीपेति, सतिपारिसुद्धिसमाधि एव पन इद्धिया अधिट्ठानभावतो पधानन्ति आह ‘‘चतुत्थज्झानसमाधिना समाहिते’’ति। सब्बपच्‍चनीकधम्मुपक्‍किलेसपरिसुद्धाय पच्‍चनीकसमनेपि अब्यावटाय पारिसुद्धुपेक्खाय वत्तमानाय चतुत्थज्झानं तंसम्पयुत्ता च धम्मा सुपरिसुद्धा सुविसदा च होन्ति, सतिसीसेन पन तत्थ देसना कताति आह ‘‘उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे’’ति, उपेक्खाय जनितसतिपारिसुद्धिसम्भवेनाति अत्थो। परिसुद्धिया एव पच्‍चयविसेसेन पवत्तिविसेसो परियोदातता सुधन्तसुवण्णस्स निघंसनेन पभस्सरता वियाति आह ‘‘परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होती’’ति।

    ‘‘Catutthaṃ jhānaṃ upasampajja vihāsi’’nti vatvā ‘‘so’’ti vuttattā āha ‘‘so aha’’nti. Evaṃ samāhiteti ettha evaṃ-saddo heṭṭhā jhānattayādhigamapaṭipāṭisiddhassa catutthajjhānasamādhānassa nidassanatthoti āha ‘‘evanti catutthajjhānakkamanidassanameta’’nti. Catutthajjhānassa tassa ca adhigamamaggassa nidassanaṃ, yena samādhānānukkamena catutthajjhānasamādhi laddho, tadubhayanidassananti attho. Tenāha ‘‘iminā…pe… vuttaṃ hotī’’ti. Tattha iminā kamenāti iminā paṭhamajjhānādhigamādinā kamena. Yadipi ‘‘eva’’nti idaṃ āgamanasamādhinā saddhiṃ catutthajjhānasamādhānaṃ dīpeti, satipārisuddhisamādhi eva pana iddhiyā adhiṭṭhānabhāvato padhānanti āha ‘‘catutthajjhānasamādhinā samāhite’’ti. Sabbapaccanīkadhammupakkilesaparisuddhāya paccanīkasamanepi abyāvaṭāya pārisuddhupekkhāya vattamānāya catutthajjhānaṃ taṃsampayuttā ca dhammā suparisuddhā suvisadā ca honti, satisīsena pana tattha desanā katāti āha ‘‘upekkhāsatipārisuddhibhāvena parisuddhe’’ti, upekkhāya janitasatipārisuddhisambhavenāti attho. Parisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā sudhantasuvaṇṇassa nighaṃsanena pabhassaratā viyāti āha ‘‘parisuddhattāyeva pariyodāte, pabhassareti vuttaṃ hotī’’ti.

    सुखादीनं पच्‍चयानं घातेनाति सुखसोमनस्सानं दुक्खदोमनस्सानञ्‍च यथाक्‍कमं रागदोसपच्‍चयानं विक्खम्भनेन। ‘‘सुखं सोमनस्सस्स पच्‍चयो, सोमनस्सं रागस्स, दुक्खं दोमनस्सस्स पच्‍चयो, दोमनस्सं दोसस्सा’’ति वुत्तं। यथा रागादयो चेतसो मलासुचिभावेन ‘‘अङ्गणानी’’ति वुच्‍चन्ति, एवं उपगन्त्वा किलेसनट्ठेन उपक्‍किलेसाति आह ‘‘अनङ्गणत्ता एव च विगतुपक्‍किलेसे’’ति। तेनाह ‘‘अङ्गणेन हि चित्तं उपक्‍किलिस्सती’’ति, विबाधीयति उपतापीयतीति अत्थो। सुभावितत्ताति पगुणभावापादनेन सुट्ठु भावितत्ता। तेनाह ‘‘वसीभावप्पत्ते’’ति, आवज्‍जनादिना पञ्‍चधा चुद्दसविधेन वा परिदमनेन वसं वत्तितुं उपगतेति अत्थो। वसे वत्तमानञ्हि चित्तं मुदूति वुच्‍चतीति वसे वत्तमानं चित्तं पगुणभावापत्तिया सुपरिमद्दितं विय चम्मं सुपरिकम्मकता विय च लाखा मुदूति वुच्‍चति। कम्मक्खमेति विकुब्बनादिइद्धिकम्मक्खमे। तदुभयन्ति मुदुताकम्मनियद्वयं।

    Sukhādīnaṃ paccayānaṃ ghātenāti sukhasomanassānaṃ dukkhadomanassānañca yathākkamaṃ rāgadosapaccayānaṃ vikkhambhanena. ‘‘Sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa paccayo, domanassaṃ dosassā’’ti vuttaṃ. Yathā rāgādayo cetaso malāsucibhāvena ‘‘aṅgaṇānī’’ti vuccanti, evaṃ upagantvā kilesanaṭṭhena upakkilesāti āha ‘‘anaṅgaṇattā eva ca vigatupakkilese’’ti. Tenāha ‘‘aṅgaṇena hi cittaṃ upakkilissatī’’ti, vibādhīyati upatāpīyatīti attho. Subhāvitattāti paguṇabhāvāpādanena suṭṭhu bhāvitattā. Tenāha ‘‘vasībhāvappatte’’ti, āvajjanādinā pañcadhā cuddasavidhena vā paridamanena vasaṃ vattituṃ upagateti attho. Vase vattamānañhi cittaṃ mudūti vuccatīti vase vattamānaṃ cittaṃ paguṇabhāvāpattiyā suparimadditaṃ viya cammaṃ suparikammakatā viya ca lākhā mudūti vuccati. Kammakkhameti vikubbanādiiddhikammakkhame. Tadubhayanti mudutākammaniyadvayaṃ.

    नाहन्तिआदीसु (अ॰ नि॰ अट्ठ॰ १.१.१) -कारो पटिसेधत्थो। अहन्ति सत्था अत्तानं निद्दिसति। भिक्खवेति भिक्खू आलपति। अञ्‍ञन्ति इदानि वुच्‍चमानचित्ततो अञ्‍ञं। एकधम्मम्पीति एकम्पि सभावधम्मं। न समनुपस्सामीति सम्बन्धो। अयञ्हेत्थ अत्थो – अहं, भिक्खवे, सब्बञ्‍ञुतञ्‍ञाणेन ओलोकेन्तोपि अञ्‍ञं एकधम्मम्पि न समनुपस्सामि, यं वसीभावापादनेन भावितं तथा पुनप्पुनं करणेन बहुलीकतं एवं सविसेसमुदुभावप्पत्तिया मुदु कम्मक्खमताय कम्मनियञ्‍च होति यथा इदं चित्तन्ति। इदं चित्तन्ति च अत्तनो तेसञ्‍च पच्‍चक्खताय एवमाह।

    Nāhantiādīsu (a. ni. aṭṭha. 1.1.1) na-kāro paṭisedhattho. Ahanti satthā attānaṃ niddisati. Bhikkhaveti bhikkhū ālapati. Aññanti idāni vuccamānacittato aññaṃ. Ekadhammampīti ekampi sabhāvadhammaṃ. Na samanupassāmīti sambandho. Ayañhettha attho – ahaṃ, bhikkhave, sabbaññutaññāṇena olokentopi aññaṃ ekadhammampi na samanupassāmi, yaṃ vasībhāvāpādanena bhāvitaṃ tathā punappunaṃ karaṇena bahulīkataṃ evaṃ savisesamudubhāvappattiyā mudu kammakkhamatāya kammaniyañca hoti yathā idaṃ cittanti. Idaṃ cittanti ca attano tesañca paccakkhatāya evamāha.

    यथा यथावुत्ता परिसुद्धतादयो न विगच्छन्ति, एवं सुभावितं चित्तं तत्थ अवट्ठितं इध ‘‘ठितं आनेञ्‍जप्पत्त’’न्ति च वुत्तन्ति आह ‘‘एतेसु परिसुद्धभावादीसु ठितत्ता ठिते, ठितत्तायेव आनेञ्‍जप्पत्ते’’ति। यथा मुदुकम्मञ्‍ञता वसीभावप्पत्तिया लक्खीयति, एवं वसीभावप्पत्तिपि मुदुकम्मञ्‍ञताहि लक्खीयतीति ‘‘मुदुकम्मञ्‍ञभावेन वा अत्तनो वसे ठितत्ता ठिते’’ति वुत्तं। यथा हि कारणेन फलं निद्धारीयति, एवं फलेनपि कारणं निद्धारीयतीति निच्‍चलभावेन अवट्ठानं आनेञ्‍जप्पत्तिया च सम्पयुत्तधम्मेसु थिरभावेन पटिपक्खेहि अकम्मनियताय च सम्भवतं सद्धादिबलानं आनुभावेन होतीति आह ‘‘सद्धादीहि परिग्गहितत्ता आनेञ्‍जप्पत्ते’’ति।

    Yathā yathāvuttā parisuddhatādayo na vigacchanti, evaṃ subhāvitaṃ cittaṃ tattha avaṭṭhitaṃ idha ‘‘ṭhitaṃ āneñjappatta’’nti ca vuttanti āha ‘‘etesu parisuddhabhāvādīsuṭhitattā ṭhite, ṭhitattāyeva āneñjappatte’’ti. Yathā mudukammaññatā vasībhāvappattiyā lakkhīyati, evaṃ vasībhāvappattipi mudukammaññatāhi lakkhīyatīti ‘‘mudukammaññabhāvena vā attano vase ṭhitattā ṭhite’’ti vuttaṃ. Yathā hi kāraṇena phalaṃ niddhārīyati, evaṃ phalenapi kāraṇaṃ niddhārīyatīti niccalabhāvena avaṭṭhānaṃ āneñjappattiyā ca sampayuttadhammesu thirabhāvena paṭipakkhehi akammaniyatāya ca sambhavataṃ saddhādibalānaṃ ānubhāvena hotīti āha ‘‘saddhādīhi pariggahitattā āneñjappatte’’ti.

    इदानि सङ्खेपतो वुत्तमेवत्थं विवरितुं ‘‘सद्धापरिग्गहितं ही’’तिआदि वुत्तं। तत्थ सद्धापरिग्गहितन्ति एवं सुभावितं वसीभावप्पत्तं चित्तं एकंसेन अभिञ्‍ञासच्छिकरणीयानं धम्मानं अभिञ्‍ञासच्छिकिरियाय संवत्ततीति एवं पवत्ताय सद्धाय परिग्गहितं यथावुत्तसद्धाबलेन उपत्थम्भितं। अस्सद्धियेनाति तप्पटिपक्खेन अस्सद्धियेन हेतुना। न इञ्‍जतीति न चलति न कम्पति, अञ्‍ञदत्थु उपरिविसेसावहभावेनेव तिट्ठति। वीरियपरिग्गहितन्तिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो। अयं पन विसेसो – वीरियपरिग्गहितन्ति वसीभावापादनपरिदमनसाधनेन वीरियेन उपत्थम्भितं। सतिपरिग्गहितन्ति यथावुत्ते भावनाबहुलीकारे असम्मोसादिकाय कुसलानञ्‍च धम्मानं गतियो समन्वेसमानाय सतिया उपत्थम्भितं। समाधिपरिग्गहितन्ति तत्थेव अविक्खेपसाधनेन समाधानेन उपत्थम्भितं। पञ्‍ञापरिग्गहितन्ति तस्सा एव भावनाय उपकारानुपकारधम्मानं पजाननलक्खणाय पञ्‍ञाय उपत्थम्भितं। ओभासगतन्ति ञाणोभाससहगतं। ओभासभूतेन हि यथावुत्तसमाधानसंवद्धितेन ञाणेन संकिलेसपक्खं याथावतो पस्सन्तो ततो उत्रासन्तो ओत्तप्पन्तो तं अभिभवति, न तेन अभिभुय्यति। तेनाह ‘‘किलेसन्धकारेन न इञ्‍जती’’ति। एतेन ञाणपरिग्गहितं हिरोत्तप्पबलं दस्सेति। अट्ठङ्गसमन्‍नागतन्ति चतुत्थज्झानसमाधिना समाहितता परिसुद्धता परियोदातता अनङ्गणता विगतुपक्‍किलेसता मुदुभावो कम्मनियता आनेञ्‍जप्पत्तिया ठितताति इमेहि अट्ठहि अङ्गेहि समन्‍नागतं। अथ वा समाहितस्स चित्तस्स इमानि अङ्गानीति ‘‘समाहिते’’ति इमं अङ्गभावेन अग्गहेत्वा ठितिआनेञ्‍जप्पत्तियो विसुं गहेत्वा यथावुत्तेहि अट्ठहि अङ्गेहि समन्‍नागतन्ति अत्थो दट्ठब्बो। अभिनीहारक्खमन्ति इद्धिविधादिअत्थं अभिनीहारक्खमं तदभिमुखकरणयोग्गं। तेनाह ‘‘अभिञ्‍ञासच्छिकरणीयानं धम्मानं अभिञ्‍ञासच्छिकिरियाया’’ति।

    Idāni saṅkhepato vuttamevatthaṃ vivarituṃ ‘‘saddhāpariggahitaṃ hī’’tiādi vuttaṃ. Tattha saddhāpariggahitanti evaṃ subhāvitaṃ vasībhāvappattaṃ cittaṃ ekaṃsena abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya saṃvattatīti evaṃ pavattāya saddhāya pariggahitaṃ yathāvuttasaddhābalena upatthambhitaṃ. Assaddhiyenāti tappaṭipakkhena assaddhiyena hetunā. Na iñjatīti na calati na kampati, aññadatthu uparivisesāvahabhāveneva tiṭṭhati. Vīriyapariggahitantiādīsupi imināva nayena attho veditabbo. Ayaṃ pana viseso – vīriyapariggahitanti vasībhāvāpādanaparidamanasādhanena vīriyena upatthambhitaṃ. Satipariggahitanti yathāvutte bhāvanābahulīkāre asammosādikāya kusalānañca dhammānaṃ gatiyo samanvesamānāya satiyā upatthambhitaṃ. Samādhipariggahitanti tattheva avikkhepasādhanena samādhānena upatthambhitaṃ. Paññāpariggahitanti tassā eva bhāvanāya upakārānupakāradhammānaṃ pajānanalakkhaṇāya paññāya upatthambhitaṃ. Obhāsagatanti ñāṇobhāsasahagataṃ. Obhāsabhūtena hi yathāvuttasamādhānasaṃvaddhitena ñāṇena saṃkilesapakkhaṃ yāthāvato passanto tato utrāsanto ottappanto taṃ abhibhavati, na tena abhibhuyyati. Tenāha ‘‘kilesandhakārena na iñjatī’’ti. Etena ñāṇapariggahitaṃ hirottappabalaṃ dasseti. Aṭṭhaṅgasamannāgatanti catutthajjhānasamādhinā samāhitatā parisuddhatā pariyodātatā anaṅgaṇatā vigatupakkilesatā mudubhāvo kammaniyatā āneñjappattiyā ṭhitatāti imehi aṭṭhahi aṅgehi samannāgataṃ. Atha vā samāhitassa cittassa imāni aṅgānīti ‘‘samāhite’’ti imaṃ aṅgabhāvena aggahetvā ṭhitiāneñjappattiyo visuṃ gahetvā yathāvuttehi aṭṭhahi aṅgehi samannāgatanti attho daṭṭhabbo. Abhinīhārakkhamanti iddhividhādiatthaṃ abhinīhārakkhamaṃ tadabhimukhakaraṇayoggaṃ. Tenāha ‘‘abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāyā’’ti.

    कामं नीवरणानि विक्खम्भेत्वा एव पठमज्झानसमधिगमो, वितक्‍कादिवूपसमा एव च दुतियज्झानादिसमधिगमो, तथापि न तथा ते तेहि दूरीभूता, अपेता वा यथा चतुत्थज्झानतो, तस्मा चेतसो मलीनभावसङ्खोभउप्पिलाभावकरेहि नीवरणादीहि सुट्ठु विमुत्तिया तस्स परिसुद्धिपरियोदातता च वुत्ताति आह ‘‘नीवरण…पे॰… परियोदाते’’ति। झानपटिलाभपच्‍चनीकानन्ति एत्थ आचरियधम्मपालत्थेरेन ‘‘झानपटिलाभपच्‍चयान’’न्ति पाठं गहेत्वा ‘‘झानपटिलाभपच्‍चनीकान’’न्ति अयं पाठो पटिक्खित्तो। वुत्तञ्हि तेन –

    Kāmaṃ nīvaraṇāni vikkhambhetvā eva paṭhamajjhānasamadhigamo, vitakkādivūpasamā eva ca dutiyajjhānādisamadhigamo, tathāpi na tathā te tehi dūrībhūtā, apetā vā yathā catutthajjhānato, tasmā cetaso malīnabhāvasaṅkhobhauppilābhāvakarehi nīvaraṇādīhi suṭṭhu vimuttiyā tassa parisuddhipariyodātatā ca vuttāti āha ‘‘nīvaraṇa…pe… pariyodāte’’ti. Jhānapaṭilābhapaccanīkānanti ettha ācariyadhammapālattherena ‘‘jhānapaṭilābhapaccayāna’’nti pāṭhaṃ gahetvā ‘‘jhānapaṭilābhapaccanīkāna’’nti ayaṃ pāṭho paṭikkhitto. Vuttañhi tena –

    ‘‘झानपटिलाभपच्‍चयानन्ति झानपटिलाभहेतुकानं झानपटिलाभं निस्साय उप्पज्‍जनकानं। पापकानन्ति लामकानं। इच्छावचरानन्ति इच्छाय अवचरानं इच्छावसेन ओतिण्णानं ‘अहो वत ममेव सत्था पटिपुच्छित्वा भिक्खूनं धम्मं देसेय्या’तिआदिनयप्पवत्तानं मानमायासाठेय्यादीनं। अभिज्झादीनन्ति आदि-सद्देनपि तेसंयेव सङ्गहो। अभिज्झा चेत्थ पठमज्झानेन अविक्खम्भनेय्या मानादयो च तदेकट्ठा दट्ठब्बा झानपटिलाभपच्‍चयानन्ति अनुवत्तमानत्ता। विक्खम्भनेय्या पन नीवरणग्गहणेन गहिता। कथं पन पठमज्झानेन अविक्खम्भनेय्या इध विगच्छन्तीति? ‘सब्बे कुसला धम्मा सब्बाकुसलानं पटिपक्खा’ति सल्‍लेखपटिपत्तिवसेन एवं वुत्तं झानस्स अपरामट्ठभावदस्सनतो। ये पनेत्थ ‘इच्छावचरानं अभिज्झादीन’न्ति इमेहि पदेहि कोपअप्पच्‍चयकामरागब्यापादादयो गहिताति अधिप्पायेन ‘झानपटिलाभपच्‍चयान’न्ति पाठं पटिक्खिपित्वा ‘झानपटिलाभपच्‍चनीकान’न्ति पाठोति वदन्ति, तं तेसं मतिमत्तं तथा पाठस्सेव अभावतो, झानपटिलाभपच्‍चनीका च नीवरणा चेव तदेकट्ठा च, तेसं दूरीभावं वत्वा पुन तेसंयेव अभावविगमचोदनाय अयुज्‍जमानत्ता। ननु च अनङ्गणसुत्तवत्थसुत्तेसु अयमत्थो लब्भति ओळारिकानंयेव पापधम्मानं तत्थ अधिप्पेतत्ताति। सच्‍चमेतं, इध पन अधिगतचतुत्थज्झानस्स वसेन वुत्तत्ता सुखुमायेव ते गहिता, अङ्गणुपक्‍किलेसतासामञ्‍ञेन पनेत्थ सुत्तानं अपदिसनं। तथा हि ‘सुत्तानुसारेना’ति वुत्तं, न पन सुत्तवसेना’’ति।

    ‘‘Jhānapaṭilābhapaccayānanti jhānapaṭilābhahetukānaṃ jhānapaṭilābhaṃ nissāya uppajjanakānaṃ. Pāpakānanti lāmakānaṃ. Icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ ‘aho vata mameva satthā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyā’tiādinayappavattānaṃ mānamāyāsāṭheyyādīnaṃ. Abhijjhādīnanti ādi-saddenapi tesaṃyeva saṅgaho. Abhijjhā cettha paṭhamajjhānena avikkhambhaneyyā mānādayo ca tadekaṭṭhā daṭṭhabbā jhānapaṭilābhapaccayānanti anuvattamānattā. Vikkhambhaneyyā pana nīvaraṇaggahaṇena gahitā. Kathaṃ pana paṭhamajjhānena avikkhambhaneyyā idha vigacchantīti? ‘Sabbe kusalā dhammā sabbākusalānaṃ paṭipakkhā’ti sallekhapaṭipattivasena evaṃ vuttaṃ jhānassa aparāmaṭṭhabhāvadassanato. Ye panettha ‘icchāvacarānaṃ abhijjhādīna’nti imehi padehi kopaappaccayakāmarāgabyāpādādayo gahitāti adhippāyena ‘jhānapaṭilābhapaccayāna’nti pāṭhaṃ paṭikkhipitvā ‘jhānapaṭilābhapaccanīkāna’nti pāṭhoti vadanti, taṃ tesaṃ matimattaṃ tathā pāṭhasseva abhāvato, jhānapaṭilābhapaccanīkā ca nīvaraṇā ceva tadekaṭṭhā ca, tesaṃ dūrībhāvaṃ vatvā puna tesaṃyeva abhāvavigamacodanāya ayujjamānattā. Nanu ca anaṅgaṇasuttavatthasuttesu ayamattho labbhati oḷārikānaṃyeva pāpadhammānaṃ tattha adhippetattāti. Saccametaṃ, idha pana adhigatacatutthajjhānassa vasena vuttattā sukhumāyeva te gahitā, aṅgaṇupakkilesatāsāmaññena panettha suttānaṃ apadisanaṃ. Tathā hi ‘suttānusārenā’ti vuttaṃ, na pana suttavasenā’’ti.

    अवस्सञ्‍चेतमेवं सम्पटिच्छितब्बं अधिगतज्झानानम्पि केसञ्‍चि इच्छावचरानं पवत्तिसब्भावतोति । तेनेव आचरियधम्मपालत्थेरेन ‘‘झानपटिलाभपच्‍चयान’’न्ति पाठं गहेत्वा ‘‘झानपटिलाभपच्‍चनीकान’’न्ति अयं पाठो पटिक्खित्तो। महागण्ठिपदे विसुद्धिमग्गस्स सीहळगण्ठिपदेपि च ‘‘झानपटिलाभपच्‍चयान’’न्ति इमस्सेव पाठस्स अत्थो वुत्तो, तस्मा अयमेव पाठो गहेतब्बो, अत्थोपि चेत्थ यथावुत्तनयेनेव वेदितब्बो। तेन ‘‘इच्छावचरानन्ति इच्छाय अवचरानं इच्छावसेन ओतिण्णानं पवत्तानं नानप्पकारानं कोपअप्पच्‍चयानन्ति अत्थो’’ति अयम्पि पाठो अयुत्तोयेवाति गहेतब्बं, ततोयेव च विसुद्धिमग्गे अयं पाठो सब्बेन सब्बं न दस्सितोति।

    Avassañcetamevaṃ sampaṭicchitabbaṃ adhigatajjhānānampi kesañci icchāvacarānaṃ pavattisabbhāvatoti . Teneva ācariyadhammapālattherena ‘‘jhānapaṭilābhapaccayāna’’nti pāṭhaṃ gahetvā ‘‘jhānapaṭilābhapaccanīkāna’’nti ayaṃ pāṭho paṭikkhitto. Mahāgaṇṭhipade visuddhimaggassa sīhaḷagaṇṭhipadepi ca ‘‘jhānapaṭilābhapaccayāna’’nti imasseva pāṭhassa attho vutto, tasmā ayameva pāṭho gahetabbo, atthopi cettha yathāvuttanayeneva veditabbo. Tena ‘‘icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho’’ti ayampi pāṭho ayuttoyevāti gahetabbaṃ, tatoyeva ca visuddhimagge ayaṃ pāṭho sabbena sabbaṃ na dassitoti.

    इद्धिपादकभावूपगमनेनाति इद्धिया पादकभावस्स पदट्ठानभावस्स उपगमनेन। भावनापारिपूरियाति इतो परं कत्तब्बस्स अभाववसेन अभिनीहारक्खमभावनाय परिपुण्णत्ता। पणीतभावूपगमनेनाति ततो एव पधानभावं नीतताय उत्तमट्ठेन अतित्तिकरट्ठेन च पणीतभावस्स उपगमनेन। उभयञ्‍चेतं भावनाय ठितिया कारणवचनं, परिपुण्णाय भावनाय पणीतभावप्पत्तिया ठितेति। आनेञ्‍जप्पत्तेति इदं ठितिया विसेसनं। तेनाह ‘‘यथा आनेञ्‍जप्पत्तं होति, एवं ठिते’’ति। इमस्मिं पक्खे ‘‘ठिते आनेञ्‍जप्पत्ते’’ति उभयमेकं अङ्गं, ‘‘समाहिते’’ति पन इदम्पि एकमङ्गं। तेनेवस्स पठमविकप्पतो विसेसं सन्धायाह ‘‘एवम्पि अट्ठङ्गसमन्‍नागत’’न्ति।

    Iddhipādakabhāvūpagamanenāti iddhiyā pādakabhāvassa padaṭṭhānabhāvassa upagamanena. Bhāvanāpāripūriyāti ito paraṃ kattabbassa abhāvavasena abhinīhārakkhamabhāvanāya paripuṇṇattā. Paṇītabhāvūpagamanenāti tato eva padhānabhāvaṃ nītatāya uttamaṭṭhena atittikaraṭṭhena ca paṇītabhāvassa upagamanena. Ubhayañcetaṃ bhāvanāya ṭhitiyā kāraṇavacanaṃ, paripuṇṇāya bhāvanāya paṇītabhāvappattiyā ṭhiteti. Āneñjappatteti idaṃ ṭhitiyā visesanaṃ. Tenāha ‘‘yathā āneñjappattaṃ hoti, evaṃ ṭhite’’ti. Imasmiṃ pakkhe ‘‘ṭhite āneñjappatte’’ti ubhayamekaṃ aṅgaṃ, ‘‘samāhite’’ti pana idampi ekamaṅgaṃ. Tenevassa paṭhamavikappato visesaṃ sandhāyāha ‘‘evampi aṭṭhaṅgasamannāgata’’nti.

    पुब्बेनिवासं अनुस्सरति, तस्स वा अनुस्सरणं पुब्बेनिवासानुस्सति तंनिस्सयादिपच्‍चयभूतं पटिच्‍च उप्पज्‍जनतो। पुब्बेनिवासानुस्सतिम्हि यं ञाणं तदत्थायाति सङ्खेपेन वुत्तमत्थं विवरन्तो पुब्बेनिवासं ताव दस्सेत्वा तत्थ सतिञाणानि दस्सेतुं ‘‘पुब्बेनिवासो’’तिआदिमाह। तत्थ ‘‘पुब्बे’’ति इदं पदं ‘‘एकम्पि जाति’’न्तिआदिवचनतो अतीतभवविसयं इधाधिप्पेतन्ति आह ‘‘अतीतजातीसू’’ति। निवाससद्दो कम्मसाधनो, खन्धविनिमुत्तो च निवसितधम्मो नत्थीति आह ‘‘निवुत्थक्खन्धा’’ति। निवुत्थता चेत्थ सन्ताने पवत्तता, तथाभूता च ते अनु अनु भूता जाता पवत्ता, तत्थ उप्पज्‍जित्वा विगता च होन्तीति आह ‘‘निवुत्थाति अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्‍जित्वा निरुद्धा’’ति। एवं ससन्ततिपरियापन्‍नधम्मवसेन निवाससद्दस्स अत्थं वत्वा इदानि अविसेसेन वत्तुं ‘‘निवुत्थधम्मा वा निवुत्था’’ति वत्वा तं विवरितुं ‘‘गोचरनिवासेना’’तिआदि वुत्तं। गोचरभूतापि हि गोचरासेवनाय आसेविता आरम्मणकरणवसेन अनुभूता निवुत्था नाम होन्ति। ते पन दुविधा सपरविञ्‍ञाणगोचरतायाति उभयेपि ते दस्सेतुं ‘‘अत्तनो’’तिआदि वुत्तं। तत्थ ‘‘अत्तनो विञ्‍ञाणेन विञ्‍ञाता’’ति वत्वा ‘‘परिच्छिन्‍ना’’ति वचनं ये ते गोचरनिवासेन निवुत्थधम्मा, न ते केवलं विञ्‍ञाणेन विञ्‍ञातमत्ता, अथ खो यथा पुब्बे नामगोत्तवण्णलिङ्गाहारादीहि विसेसेहि परिच्छेदकारिकाय पञ्‍ञाय परिच्छिज्‍ज गहिता, तथेवेतं ञाणं परिच्छिज्‍ज गण्हातीति इमस्स अत्थस्स दीपनत्थं वुत्तं। परविञ्‍ञाणविञ्‍ञातापि वा निवुत्थाति सम्बन्धो। न केवलं अत्तनोव विञ्‍ञाणेन, अथ खो परेसं विञ्‍ञाणेन विञ्‍ञातापीति अत्थो। इधापि ‘‘परिच्छिन्‍ना’’ति पदं आनेत्वा सम्बन्धितब्बं, परेसम्पि वा विञ्‍ञाणेन विञ्‍ञाता परिच्छिन्‍नाति। तस्स च गहणे पयोजनं वुत्तनयेनेव वत्तब्बं।

    Pubbenivāsaṃ anussarati, tassa vā anussaraṇaṃ pubbenivāsānussati taṃnissayādipaccayabhūtaṃ paṭicca uppajjanato. Pubbenivāsānussatimhi yaṃ ñāṇaṃtadatthāyāti saṅkhepena vuttamatthaṃ vivaranto pubbenivāsaṃ tāva dassetvā tattha satiñāṇāni dassetuṃ ‘‘pubbenivāso’’tiādimāha. Tattha ‘‘pubbe’’ti idaṃ padaṃ ‘‘ekampi jāti’’ntiādivacanato atītabhavavisayaṃ idhādhippetanti āha ‘‘atītajātīsū’’ti. Nivāsasaddo kammasādhano, khandhavinimutto ca nivasitadhammo natthīti āha ‘‘nivutthakkhandhā’’ti. Nivutthatā cettha santāne pavattatā, tathābhūtā ca te anu anu bhūtā jātā pavattā, tattha uppajjitvā vigatā ca hontīti āha ‘‘nivutthāti ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā’’ti. Evaṃ sasantatipariyāpannadhammavasena nivāsasaddassa atthaṃ vatvā idāni avisesena vattuṃ ‘‘nivutthadhammā vā nivutthā’’ti vatvā taṃ vivarituṃ ‘‘gocaranivāsenā’’tiādi vuttaṃ. Gocarabhūtāpi hi gocarāsevanāya āsevitā ārammaṇakaraṇavasena anubhūtā nivutthā nāma honti. Te pana duvidhā saparaviññāṇagocaratāyāti ubhayepi te dassetuṃ ‘‘attano’’tiādi vuttaṃ. Tattha ‘‘attano viññāṇena viññātā’’ti vatvā ‘‘paricchinnā’’ti vacanaṃ ye te gocaranivāsena nivutthadhammā, na te kevalaṃ viññāṇena viññātamattā, atha kho yathā pubbe nāmagottavaṇṇaliṅgāhārādīhi visesehi paricchedakārikāya paññāya paricchijja gahitā, tathevetaṃ ñāṇaṃ paricchijja gaṇhātīti imassa atthassa dīpanatthaṃ vuttaṃ. Paraviññāṇaviññātāpi vā nivutthāti sambandho. Na kevalaṃ attanova viññāṇena, atha kho paresaṃ viññāṇena viññātāpīti attho. Idhāpi ‘‘paricchinnā’’ti padaṃ ānetvā sambandhitabbaṃ, paresampi vā viññāṇena viññātā paricchinnāti. Tassa ca gahaṇe payojanaṃ vuttanayeneva vattabbaṃ.

    ते च खो यस्मा अतीतासु एव जातीसु अञ्‍ञेहि विञ्‍ञाता परिच्छिन्‍ना, ते च परिनिब्बुतापि होन्ति, येहि ते विञ्‍ञाता, तेसं तदा वत्तमानसन्तानानुसारेन तेसम्पि अतीते पवत्ति विञ्‍ञायतीति सिखाप्पत्तं पुब्बेनिवासानुस्सतिञाणस्स विसयभूतं पुब्बेनिवासं दस्सेतुं ‘‘छिन्‍नवटुमकानुस्सरणादीसू’’ति वुत्तं। छिन्‍नवटुमका सम्मासम्बुद्धा, तेसं अनुस्सरणं छिन्‍नवटुमकानुस्सरणं। ‘‘आदिसद्देन पच्‍चेकबुद्धबुद्धसावकानुस्सरणानि गय्हन्ती’’ति केचि वदन्ति। छिन्‍नवटुमका पन सब्बेव अनुपादिसेसाय निब्बानधातुया परिनिब्बुता छिन्‍नसंसारमग्गत्ता, तेसं अनुस्सरणं नाम तेसं पटिपत्तिया अनुस्सरणं। सा पन पटिपत्ति सङ्खेपतो छळारम्मणग्गहणलक्खणाति तानि इध परविञ्‍ञाणविञ्‍ञातग्गहणेन गहितानि। तस्मा पुरिमासु जातीसु अत्तनो विञ्‍ञाणेन अविञ्‍ञातानं परिनिब्बुतानं सब्बेसम्पि बुद्धपच्‍चेकबुद्धसावकानं अनुस्सरणं छिन्‍नवटुमकानुस्सरणन्ति वेदितब्बं। आदि-सद्देन पनेत्थ पुरिमासु जातीसु अत्तनो विञ्‍ञाणेन अविञ्‍ञातानं अपरिनिब्बुतानम्पि वत्तमानक्खन्धपटिपाटिया अगन्त्वा सीहोक्‍कन्तिकवसेन अनुस्सरणं गहितं, इमे पन यथावुत्तछिन्‍नवटुमकानुस्सरणादयो बुद्धानंयेव लब्भन्ति। न हि अतीते बुद्धा भगवन्तो एवं विपस्सिंसु, एवं मग्गं भावेसुं, फलनिब्बानानि सच्छाकंसु, एवं वेनेय्ये विनेसुन्ति एत्थ सब्बथा अञ्‍ञेसं ञाणस्स गति अत्थीति। ये पन पुरिमासु जातीसु अत्तनोव विञ्‍ञाणेन विञ्‍ञाता, ते परिनिब्बुतेपि खन्धपटिबद्धत्ता सावका अनुस्सरन्तियेव। याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सतीति आनेत्वा सम्बन्धितब्बं। अभिनीहरिन्ति चित्तं झानारम्मणतो अपनेत्वा पुब्बेनिवासाभिमुखं पेसेसिं, पुब्बेनिवासनिन्‍नं पुब्बेनिवासपोणं पुब्बेनिवासपब्भारं अकासिन्ति अत्थो।

    Te ca kho yasmā atītāsu eva jātīsu aññehi viññātā paricchinnā, te ca parinibbutāpi honti, yehi te viññātā, tesaṃ tadā vattamānasantānānusārena tesampi atīte pavatti viññāyatīti sikhāppattaṃ pubbenivāsānussatiñāṇassa visayabhūtaṃ pubbenivāsaṃ dassetuṃ ‘‘chinnavaṭumakānussaraṇādīsū’’ti vuttaṃ. Chinnavaṭumakā sammāsambuddhā, tesaṃ anussaraṇaṃ chinnavaṭumakānussaraṇaṃ. ‘‘Ādisaddena paccekabuddhabuddhasāvakānussaraṇāni gayhantī’’ti keci vadanti. Chinnavaṭumakā pana sabbeva anupādisesāya nibbānadhātuyā parinibbutā chinnasaṃsāramaggattā, tesaṃ anussaraṇaṃ nāma tesaṃ paṭipattiyā anussaraṇaṃ. Sā pana paṭipatti saṅkhepato chaḷārammaṇaggahaṇalakkhaṇāti tāni idha paraviññāṇaviññātaggahaṇena gahitāni. Tasmā purimāsu jātīsu attano viññāṇena aviññātānaṃ parinibbutānaṃ sabbesampi buddhapaccekabuddhasāvakānaṃ anussaraṇaṃ chinnavaṭumakānussaraṇanti veditabbaṃ. Ādi-saddena panettha purimāsu jātīsu attano viññāṇena aviññātānaṃ aparinibbutānampi vattamānakkhandhapaṭipāṭiyā agantvā sīhokkantikavasena anussaraṇaṃ gahitaṃ, ime pana yathāvuttachinnavaṭumakānussaraṇādayo buddhānaṃyeva labbhanti. Na hi atīte buddhā bhagavanto evaṃ vipassiṃsu, evaṃ maggaṃ bhāvesuṃ, phalanibbānāni sacchākaṃsu, evaṃ veneyye vinesunti ettha sabbathā aññesaṃ ñāṇassa gati atthīti. Ye pana purimāsu jātīsu attanova viññāṇena viññātā, te parinibbutepi khandhapaṭibaddhattā sāvakā anussarantiyeva. Yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussatīti ānetvā sambandhitabbaṃ. Abhinīharinti cittaṃ jhānārammaṇato apanetvā pubbenivāsābhimukhaṃ pesesiṃ, pubbenivāsaninnaṃ pubbenivāsapoṇaṃ pubbenivāsapabbhāraṃ akāsinti attho.

    पाळियं ‘‘अभिनिन्‍नामेसि’’न्ति उत्तमपुरिसप्पयोगत्ता ‘‘सो’’ति एत्थ अहंसद्दो आनेत्वा वुच्‍चमानो तदत्थो पाकटो होतीति ‘‘सो अह’’न्ति वुत्तं। अनेकविधन्ति नानाभवयोनिगतिविञ्‍ञाणट्ठितिसत्तावासादिवसेन बहुविधं। पकारेहीति नामगोत्तादिआकारेहि सद्धिं। सहयोगे चेतं करणवचनं। पवत्तितन्ति देसनावसेन पवत्तितं। तेनाह ‘‘संवण्णित’’न्ति, वित्थारितन्ति अत्थो। निवासन्ति अन्तोगधभेदसामञ्‍ञवचनमेतन्ति ते भेदे ब्यापनिच्छावसेन सङ्गहेत्वा दस्सेन्तो ‘‘तत्थ तत्थ निवुत्थसन्तान’’न्ति आह। अनुगन्त्वा अनुगन्त्वाति ञाणगतिया अनुगन्त्वा अनुगन्त्वा। अनुदेवाति अनु एव, द-कारो पदसन्धिवसेन आगतो। ‘‘अभिनिन्‍नामेसि’’न्ति वत्वा ‘‘अनुस्सरामी’’ति वुत्तत्ता चित्तस्स अभिनीहारसमनन्तरभावसरणं अनुसद्दो दीपेतीति आह ‘‘चित्ते अभिनिन्‍नामितमत्ते एव सरामीति दस्सेती’’ति। परिकम्मं वत्तब्बं सियाति ‘‘पुब्बेनिवासं अनुस्सरितुकामेन आदिकम्मिकेन भिक्खुना पच्छाभत्तं पिण्डपातपटिक्‍कन्तेन रहोगतेन पटिसल्‍लीनेन पटिपाटिया चत्तारि झानानि समापज्‍जित्वा अभिञ्‍ञापादकचतुत्थज्झानतो वुट्ठाय सब्बपच्छिमा निसज्‍जा आवज्‍जितब्बा’’ति एवमादिना पुब्बेनिवासञाणस्स परिकम्मभूतं पुब्बकरणं वत्तब्बं भवेय्य।

    Pāḷiyaṃ ‘‘abhininnāmesi’’nti uttamapurisappayogattā ‘‘so’’ti ettha ahaṃsaddo ānetvā vuccamāno tadattho pākaṭo hotīti ‘‘so aha’’nti vuttaṃ. Anekavidhanti nānābhavayonigativiññāṇaṭṭhitisattāvāsādivasena bahuvidhaṃ. Pakārehīti nāmagottādiākārehi saddhiṃ. Sahayoge cetaṃ karaṇavacanaṃ. Pavattitanti desanāvasena pavattitaṃ. Tenāha ‘‘saṃvaṇṇita’’nti, vitthāritanti attho. Nivāsanti antogadhabhedasāmaññavacanametanti te bhede byāpanicchāvasena saṅgahetvā dassento ‘‘tattha tattha nivutthasantāna’’nti āha. Anugantvā anugantvāti ñāṇagatiyā anugantvā anugantvā. Anudevāti anu eva, da-kāro padasandhivasena āgato. ‘‘Abhininnāmesi’’nti vatvā ‘‘anussarāmī’’ti vuttattā cittassa abhinīhārasamanantarabhāvasaraṇaṃ anusaddo dīpetīti āha ‘‘citte abhininnāmitamatte eva sarāmīti dassetī’’ti. Parikammaṃ vattabbaṃ siyāti ‘‘pubbenivāsaṃ anussaritukāmena ādikammikena bhikkhunā pacchābhattaṃ piṇḍapātapaṭikkantena rahogatena paṭisallīnena paṭipāṭiyā cattāri jhānāni samāpajjitvā abhiññāpādakacatutthajjhānato vuṭṭhāya sabbapacchimā nisajjā āvajjitabbā’’ti evamādinā pubbenivāsañāṇassa parikammabhūtaṃ pubbakaraṇaṃ vattabbaṃ bhaveyya.

    आरद्धप्पकारदस्सनत्थेति अनुस्सरितुं आरद्धस्स पुब्बेनिवासस्स पभेददस्सनत्थे। एकम्पि जातिन्ति एकम्पि भवं। सो हि एककम्मनिब्बत्तो आदाननिक्खेपपरिच्छिन्‍नो अन्तोगधधम्मप्पभेदो खन्धप्पबन्धो इध ‘‘जाती’’ति अधिप्पेतो जायतीति जातीति कत्वा। तेनाह ‘‘एकम्पि…पे॰… खन्धसन्तान’’न्ति। परिहायमानोति खीयमानो विनस्समानो। कप्पोति असङ्ख्येय्यकप्पो। सो पन अत्थतो कालो, तदा पवत्तमानसङ्खारवसेनस्स परिहानि वेदितब्बा। वड्ढमानो विवट्टकप्पोति एत्थापि एसेव नयो। यो पन ‘‘कालं खेपेति, कालो घसति भूतानि, सब्बानेव सहत्तना’’ति (जा॰ १.२.१९०) आदीसु कालस्सपि खयो वुच्‍चति, सो इध नाधिप्पेतो अनिट्ठप्पसङ्गतो। संवट्टनं विनस्सनं संवट्टो, संवट्टतो उद्धं तथाठायी संवट्टट्ठायीतम्मूलकत्ताति तंपुब्बकत्ता। विवट्टनं निब्बत्तनं, वड्ढनं वा विवट्टो

    Āraddhappakāradassanattheti anussarituṃ āraddhassa pubbenivāsassa pabhedadassanatthe. Ekampi jātinti ekampi bhavaṃ. So hi ekakammanibbatto ādānanikkhepaparicchinno antogadhadhammappabhedo khandhappabandho idha ‘‘jātī’’ti adhippeto jāyatīti jātīti katvā. Tenāha ‘‘ekampi…pe… khandhasantāna’’nti. Parihāyamānoti khīyamāno vinassamāno. Kappoti asaṅkhyeyyakappo. So pana atthato kālo, tadā pavattamānasaṅkhāravasenassa parihāni veditabbā. Vaḍḍhamāno vivaṭṭakappoti etthāpi eseva nayo. Yo pana ‘‘kālaṃ khepeti, kālo ghasati bhūtāni, sabbāneva sahattanā’’ti (jā. 1.2.190) ādīsu kālassapi khayo vuccati, so idha nādhippeto aniṭṭhappasaṅgato. Saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ tathāṭhāyī saṃvaṭṭaṭṭhāyī. Tammūlakattāti taṃpubbakattā. Vivaṭṭanaṃ nibbattanaṃ, vaḍḍhanaṃ vā vivaṭṭo.

    तेजेन संवट्टो तेजोसंवट्टोसंवट्टसीमाति संवट्टनमरियादा। संवट्टतीति विनस्सति। सदाति सब्बकालं, तीसुपि संवट्टकालेसूति अत्थो। एकं बुद्धक्खेत्तन्ति इध यं सन्धाय वुत्तं, तं नियमेत्वा दस्सेतुं ‘‘बुद्धक्खेत्तं नाम तिविध’’न्तिआदि वुत्तं। यत्तके ठाने तथागतस्स पटिसन्धिञाणादिञाणानुभावो पुञ्‍ञफलसमुत्तेजितो सरसेनेव परिजम्भति, तं सब्बम्पि बुद्धङ्कुरस्स निब्बत्तनक्खेत्तं नामाति आह ‘‘जातिक्खेत्तं दससहस्सचक्‍कवाळपरियन्त’’न्ति। आनुभावो पवत्ततीति इध इद्धिमा चेतोवसिप्पत्तो आणाक्खेत्तपरियापन्‍ने यत्थ कत्थचि चक्‍कवाळे ठत्वा अत्तनो अत्थाय परित्तं कत्वा तत्थेव अञ्‍ञं चक्‍कवाळं गतोपि कतपरित्तो एव होतीति कत्वा वुत्तं। अथ वा तत्थ एकस्मिं चक्‍कवाळे ठत्वा सब्बसत्तानं अत्थाय परित्ते कते आणाक्खेत्ते सब्बसत्तानं अभिसम्भुणात्वेव परित्तानुभावो तत्थ देवताहि परित्तानं सम्पटिच्छितब्बतोति वुत्तं ‘‘आनुभावो पवत्तती’’ति। यं यावता वा पन आकङ्खेय्याति वुत्तन्ति यं विसयक्खेत्तं सन्धाय एकस्मिंयेव खणे सरेन अभिविञ्‍ञापनं अत्तनो रूपदस्सनञ्‍च पटिजानन्तेन भगवता ‘‘यावता वा पन आकङ्खेय्या’’ति वुत्तं। यत्थाति यस्मिं पदेसे अनन्तापरिमाणे विसयक्खेत्ते। यं यं आकङ्खति, तं तं अनुस्सरतीति आकङ्खमत्तपटिबद्धवुत्तिताय बुद्धञाणस्स यं यं अनुस्सरितुं इच्छति, तं तं अनुस्सरति। एकं आणाक्खेत्तं विनस्सतीति इमिना तिरियतो संवट्टमानपरिच्छेदो वुत्तो। सण्ठहन्तन्ति विवट्टमानं जायमानं। तस्स विनासो च सण्ठहनञ्‍च विसुद्धिमग्गे वुत्तन्ति अम्हेहिपि हेट्ठा ‘‘लोकविदू’’ति इमस्स अत्थसंवण्णनाधिकारे पसङ्गतो वुत्तत्ता इध न वुच्‍चति।

    Tejena saṃvaṭṭo tejosaṃvaṭṭo. Saṃvaṭṭasīmāti saṃvaṭṭanamariyādā. Saṃvaṭṭatīti vinassati. Sadāti sabbakālaṃ, tīsupi saṃvaṭṭakālesūti attho. Ekaṃ buddhakkhettanti idha yaṃ sandhāya vuttaṃ, taṃ niyametvā dassetuṃ ‘‘buddhakkhettaṃ nāma tividha’’ntiādi vuttaṃ. Yattake ṭhāne tathāgatassa paṭisandhiñāṇādiñāṇānubhāvo puññaphalasamuttejito saraseneva parijambhati, taṃ sabbampi buddhaṅkurassa nibbattanakkhettaṃ nāmāti āha ‘‘jātikkhettaṃ dasasahassacakkavāḷapariyanta’’nti. Ānubhāvo pavattatīti idha iddhimā cetovasippatto āṇākkhettapariyāpanne yattha katthaci cakkavāḷe ṭhatvā attano atthāya parittaṃ katvā tattheva aññaṃ cakkavāḷaṃ gatopi kataparitto eva hotīti katvā vuttaṃ. Atha vā tattha ekasmiṃ cakkavāḷe ṭhatvā sabbasattānaṃ atthāya paritte kate āṇākkhette sabbasattānaṃ abhisambhuṇātveva parittānubhāvo tattha devatāhi parittānaṃ sampaṭicchitabbatoti vuttaṃ ‘‘ānubhāvo pavattatī’’ti. Yaṃ yāvatā vā pana ākaṅkheyyāti vuttanti yaṃ visayakkhettaṃ sandhāya ekasmiṃyeva khaṇe sarena abhiviññāpanaṃ attano rūpadassanañca paṭijānantena bhagavatā ‘‘yāvatā vā pana ākaṅkheyyā’’ti vuttaṃ. Yatthāti yasmiṃ padese anantāparimāṇe visayakkhette. Yaṃ yaṃ ākaṅkhati, taṃ taṃ anussaratīti ākaṅkhamattapaṭibaddhavuttitāya buddhañāṇassa yaṃ yaṃ anussarituṃ icchati, taṃ taṃ anussarati. Ekaṃ āṇākkhettaṃ vinassatīti iminā tiriyato saṃvaṭṭamānaparicchedo vutto. Saṇṭhahantanti vivaṭṭamānaṃ jāyamānaṃ. Tassa vināso ca saṇṭhahanañca visuddhimagge vuttanti amhehipi heṭṭhā ‘‘lokavidū’’ti imassa atthasaṃvaṇṇanādhikāre pasaṅgato vuttattā idha na vuccati.

    एवं पसङ्गेन संवट्टादिके पकासेत्वा इदानि यथाधिगतं तेसं अनुस्सरणाकारं दस्सेतुं ‘‘ये पनेते संवट्टविवट्टा वुत्ता’’तिआदिमाह। तत्थ एतेसूति निद्धारणे भुम्मं संवट्टविवट्टकप्पसमुदायतो अनेकेसं संवट्टकप्पादीनं निद्धारियमानत्ता। अमुम्हि संवट्टकप्पेति एत्थ वा-सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो। तेन च अनियमत्थेन इतरासं असङ्ख्येय्यानम्पि सङ्गहो सिद्धोति। अथ वा अमुम्हि संवट्टकप्पेति इदं संवट्टकप्पस्स आदितो पाळियं गहितत्ता वुत्तं। तत्थापि हि इमस्स कतिपयकालं भवादीसु संसरणं उपलब्भतीति। संवट्टकप्पे वा वत्तमाने येसु भवादीसु इमस्स उपपत्ति अहोसि, तंदस्सनमेतं दट्ठब्बं। भवे वातिआदीसु कामादिभवे वा अण्डजादियोनिया वा देवादिगतिया वा नानत्तकायनानत्तसञ्‍ञीआदिविञ्‍ञाणट्ठितिया वा सत्तावासे वा खत्तियादिसत्तनिकाये वा। यस्मा इदं भगवतो वसेन पुब्बेनिवासानुस्सतिञाणं आगतं, तस्मा तस्सेव नामादिवसेन अत्थं योजेत्वा दस्सेन्तो आह ‘‘एवंनामोति वेस्सन्तरो वा जोतिपालो वा’’तिआदि। सालिमंसोदनाहारो वाति गिहिकालं सन्धाय वुत्तं। पवत्तफलभोजनो वाति तापसादिकालं सन्धाय। पवत्तफलभोजनोति सयम्पतितफलाहारो। सामिसनिरामिसादिप्पभेदानन्ति एत्थ सामिसा गेहस्सितसोमनस्सादयो, निरामिसा नेक्खम्मस्सितसोमनस्सादयो। आदि-सद्देन विवेकजसमाधिजसुखादीनं सङ्गहो।

    Evaṃ pasaṅgena saṃvaṭṭādike pakāsetvā idāni yathādhigataṃ tesaṃ anussaraṇākāraṃ dassetuṃ ‘‘ye panete saṃvaṭṭavivaṭṭā vuttā’’tiādimāha. Tattha etesūti niddhāraṇe bhummaṃ saṃvaṭṭavivaṭṭakappasamudāyato anekesaṃ saṃvaṭṭakappādīnaṃ niddhāriyamānattā. Amumhi saṃvaṭṭakappeti ettha -saddo luttaniddiṭṭho daṭṭhabbo. Tena ca aniyamatthena itarāsaṃ asaṅkhyeyyānampi saṅgaho siddhoti. Atha vā amumhi saṃvaṭṭakappeti idaṃ saṃvaṭṭakappassa ādito pāḷiyaṃ gahitattā vuttaṃ. Tatthāpi hi imassa katipayakālaṃ bhavādīsu saṃsaraṇaṃ upalabbhatīti. Saṃvaṭṭakappe vā vattamāne yesu bhavādīsu imassa upapatti ahosi, taṃdassanametaṃ daṭṭhabbaṃ. Bhave vātiādīsu kāmādibhave vā aṇḍajādiyoniyā vā devādigatiyā vā nānattakāyanānattasaññīādiviññāṇaṭṭhitiyā vā sattāvāse vā khattiyādisattanikāye vā. Yasmā idaṃ bhagavato vasena pubbenivāsānussatiñāṇaṃ āgataṃ, tasmā tasseva nāmādivasena atthaṃ yojetvā dassento āha ‘‘evaṃnāmoti vessantaro vā jotipālo vā’’tiādi. Sālimaṃsodanāhāro vāti gihikālaṃ sandhāya vuttaṃ. Pavattaphalabhojano vāti tāpasādikālaṃ sandhāya. Pavattaphalabhojanoti sayampatitaphalāhāro. Sāmisanirāmisādippabhedānanti ettha sāmisā gehassitasomanassādayo, nirāmisā nekkhammassitasomanassādayo. Ādi-saddena vivekajasamādhijasukhādīnaṃ saṅgaho.

    हेट्ठा सामञ्‍ञतो वुत्तमेवत्थं विभजित्वा दस्सेतुकामो ‘‘अथ वा’’तिआदिमाह। तत्थ अमुत्रासिन्ति सामञ्‍ञनिद्देसोयं, ब्यापनिच्छालोपो वा, अमुत्र अमुत्र आसिन्ति वुत्तं होति। अनुपुब्बेन आरोहन्तस्स यावदिच्छकं अनुस्सरणन्ति एत्थ आरोहन्तस्साति पटिलोमतो ञाणेन पुब्बेनिवासं आरोहन्तस्स। पटिनिवत्तन्तस्साति पुब्बेनिवासं अनुस्सरणवसेन यावदिच्छकं गन्त्वा पच्‍चागच्छन्तस्स। पच्‍चवेक्खणन्ति अनुस्सरितानुस्सरितस्स पच्‍चवेक्खणं। तस्माति वुत्तस्सेवत्थस्स कारणभावेन पच्‍चामसनं, पटिनिवत्तन्तस्स पच्‍चवेक्खणभावतोति वुत्तं होति। इधूपपत्तियाति इध चरिमभवे उपपत्तिया। अनन्तरन्ति अतीतानन्तरमाह। अमुत्राति अमुकस्मिं भवेति अत्थो। उदपादिन्ति उप्पज्‍जिं। ताहि देवताहीति तुसितदेवताहि। एकगोत्तोति तुसितगोत्तेन एकगोत्तो। महाबोधिसत्तानं सन्तानस्स परियोसानावत्थायं देवलोकूपपत्तिजनकं नाम अकुसलेन कम्मुना अनुपद्दुतमेव होतीति अधिप्पायेन ‘‘दुक्खं पन सङ्खारदुक्खमत्तमेवा’’ति वुत्तं। महापुञ्‍ञानम्पि पन देवपुत्तानं पुब्बनिमित्तुप्पत्तिकालादीसु अनिट्ठारम्मणसमायोगो होतियेवाति ‘‘कदाचि दुक्खदुक्खस्सपि सम्भवो नत्थी’’ति न सक्‍का वत्तुं, धम्मानं उप्पादनिरोधसङ्खारदुक्खन्ति वेदितब्बं। सत्तपञ्‍ञास…पे॰… परियन्तोति इदं मनुस्सवस्सगणनावसेन वुत्तं। तत्थ देवानं वस्सगणनाय पन चतुसहस्समेव।

    Heṭṭhā sāmaññato vuttamevatthaṃ vibhajitvā dassetukāmo ‘‘atha vā’’tiādimāha. Tattha amutrāsinti sāmaññaniddesoyaṃ, byāpanicchālopo vā, amutra amutra āsinti vuttaṃ hoti. Anupubbena ārohantassa yāvadicchakaṃ anussaraṇanti ettha ārohantassāti paṭilomato ñāṇena pubbenivāsaṃ ārohantassa. Paṭinivattantassāti pubbenivāsaṃ anussaraṇavasena yāvadicchakaṃ gantvā paccāgacchantassa. Paccavekkhaṇanti anussaritānussaritassa paccavekkhaṇaṃ. Tasmāti vuttassevatthassa kāraṇabhāvena paccāmasanaṃ, paṭinivattantassa paccavekkhaṇabhāvatoti vuttaṃ hoti. Idhūpapattiyāti idha carimabhave upapattiyā. Anantaranti atītānantaramāha. Amutrāti amukasmiṃ bhaveti attho. Udapādinti uppajjiṃ. Tāhi devatāhīti tusitadevatāhi. Ekagottoti tusitagottena ekagotto. Mahābodhisattānaṃ santānassa pariyosānāvatthāyaṃ devalokūpapattijanakaṃ nāma akusalena kammunā anupaddutameva hotīti adhippāyena ‘‘dukkhaṃ pana saṅkhāradukkhamattamevā’’ti vuttaṃ. Mahāpuññānampi pana devaputtānaṃ pubbanimittuppattikālādīsu aniṭṭhārammaṇasamāyogo hotiyevāti ‘‘kadāci dukkhadukkhassapi sambhavo natthī’’ti na sakkā vattuṃ, dhammānaṃ uppādanirodhasaṅkhāradukkhanti veditabbaṃ. Sattapaññāsa…pe… pariyantoti idaṃ manussavassagaṇanāvasena vuttaṃ. Tattha devānaṃ vassagaṇanāya pana catusahassameva.

    इतीति वुत्तत्थनिदस्सनमेतं, तञ्‍च खो यथारहतो, न यथानुपुब्बतोति दस्सेन्तो ‘‘नामगोत्तवसेना’’तिआदिमाह। उद्दिसीयतीति दिस्वाव अविञ्‍ञेय्यत्ता ‘‘अयं को नामो’’ति पुच्छिते ‘‘तिस्सो गोतमो’’ति नामगोत्तेन उद्दिसीयति। वण्णादीहीति वण्णाहारवेदयितायुपरिच्छेदेहि। सामोतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा। तेन एवमादिएवंपकारनानत्ततोति दस्सितं होति। नामगोत्तं उद्देसोति उद्दिसीयति सत्तो एतेनाति उद्देसो नामगोत्तं। इतरे आकाराति आकरीयति दिस्वाव सत्तो विञ्‍ञायति एतेहीति इतरे वण्णादयो आकारा। ‘‘नो च खो अविसेसेना’’ति सङ्खेपतो वुत्तमेवत्थं वित्थारेन दस्सेन्तो आह ‘‘तित्थिया ही’’तिआदि। तत्थ तित्थियाति अञ्‍ञतित्थिया। ते पन कम्मवादिनो किरियवादिनो तापसादयो। यस्मा तित्थियानं ब्रह्मजालादीसु चत्तालीसाय एव संवट्टविवट्टानं अनुस्सरणं आगतं, तस्मा ‘‘न ततो पर’’न्ति वत्वा तत्थ कारणं वदन्तो ‘‘दुब्बलपञ्‍ञत्ता’’तिआदिमाह। तेन विपस्सनाभियोगो पुब्बेनिवासानुस्सतिञाणस्स विसेसकारणन्ति दस्सेति। ततोयेव च बलवपञ्‍ञत्ता ठपेत्वा अग्गसावकमहासावके इतरे पकतिसावका कप्पसतम्पि कप्पसहस्सम्पि अनुस्सरन्तियेवाति दट्ठब्बं। तेनेव वुत्तं विसुद्धिमग्गे (विसुद्धि॰ २.४०२) ‘‘पकतिसावका कप्पसतम्पि कप्पसहस्सम्पि अनुस्सरन्तियेव बलवपञ्‍ञत्ता’’ति। एत्तको हि तेसं अभिनीहारोति कप्पानं सतसहस्सम्पि तदधिकं एकं द्वे च असङ्ख्येय्यानीति कालवसेन एवंपरिमाणो यथाक्‍कमं तेसं महासावकअग्गसावकपच्‍चेकबुद्धानं पुञ्‍ञञाणाभिनीहारो, सावकपच्‍चेकबोधिपारमिता सिद्धा। यदि बोधिसम्भारसम्भरणकालपरिच्छिन्‍नो तेसं तेसं अरियानं अभिञ्‍ञाञाणविभवो, एवं सन्ते बुद्धानम्पिस्स परिच्छेदता आपन्‍नाति आह ‘‘बुद्धानं पन परिच्छेदो नत्थी’’ति। ‘‘यावतकं ञेय्यं, तावतकं ञाण’’न्ति (पटि॰ म॰ ३.५) वचनतो सब्बञ्‍ञुतञ्‍ञाणस्स विय बुद्धानं अभिञ्‍ञाञाणानम्पि सविसये परिच्छेदो नाम नत्थीति तत्थ यं यं ञातुं इच्छन्ति, तं तं जानन्ति एव। अथ वा सतिपि कालपरिच्छेदे कारणूपायकोसल्‍लपरिग्गहादिना सातिसयत्ता महाबोधिसम्भारानं पञ्‍ञापारमिताय पवत्तिआनुभावस्स परिच्छेदो नाम नत्थि, कुतो तंनिब्बत्तानं अभिञ्‍ञाञाणानन्ति आह ‘‘बुद्धानं पन परिच्छेदो नत्थी’’ति। अतीते ‘‘एत्तकानं कप्पानं असङ्ख्येय्यानी’’ति एवं कालपरिच्छेदो नत्थि अनागते अनागतंसञाणस्स विय। तेनाह ‘‘याव इच्छन्ति ताव सरन्ती’’ति।

    Itīti vuttatthanidassanametaṃ, tañca kho yathārahato, na yathānupubbatoti dassento ‘‘nāmagottavasenā’’tiādimāha. Uddisīyatīti disvāva aviññeyyattā ‘‘ayaṃ ko nāmo’’ti pucchite ‘‘tisso gotamo’’ti nāmagottena uddisīyati. Vaṇṇādīhīti vaṇṇāhāravedayitāyuparicchedehi. Sāmotīti ettha iti-saddo ādiattho, pakārattho vā. Tena evamādievaṃpakāranānattatoti dassitaṃ hoti. Nāmagottaṃ uddesoti uddisīyati satto etenāti uddeso nāmagottaṃ. Itare ākārāti ākarīyati disvāva satto viññāyati etehīti itare vaṇṇādayo ākārā. ‘‘No ca kho avisesenā’’ti saṅkhepato vuttamevatthaṃ vitthārena dassento āha ‘‘titthiyā hī’’tiādi. Tattha titthiyāti aññatitthiyā. Te pana kammavādino kiriyavādino tāpasādayo. Yasmā titthiyānaṃ brahmajālādīsu cattālīsāya eva saṃvaṭṭavivaṭṭānaṃ anussaraṇaṃ āgataṃ, tasmā ‘‘na tato para’’nti vatvā tattha kāraṇaṃ vadanto ‘‘dubbalapaññattā’’tiādimāha. Tena vipassanābhiyogo pubbenivāsānussatiñāṇassa visesakāraṇanti dasseti. Tatoyeva ca balavapaññattā ṭhapetvā aggasāvakamahāsāvake itare pakatisāvakā kappasatampi kappasahassampi anussarantiyevāti daṭṭhabbaṃ. Teneva vuttaṃ visuddhimagge (visuddhi. 2.402) ‘‘pakatisāvakā kappasatampi kappasahassampi anussarantiyeva balavapaññattā’’ti. Ettako hi tesaṃ abhinīhāroti kappānaṃ satasahassampi tadadhikaṃ ekaṃ dve ca asaṅkhyeyyānīti kālavasena evaṃparimāṇo yathākkamaṃ tesaṃ mahāsāvakaaggasāvakapaccekabuddhānaṃ puññañāṇābhinīhāro, sāvakapaccekabodhipāramitā siddhā. Yadi bodhisambhārasambharaṇakālaparicchinno tesaṃ tesaṃ ariyānaṃ abhiññāñāṇavibhavo, evaṃ sante buddhānampissa paricchedatā āpannāti āha ‘‘buddhānaṃ pana paricchedo natthī’’ti. ‘‘Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇa’’nti (paṭi. ma. 3.5) vacanato sabbaññutaññāṇassa viya buddhānaṃ abhiññāñāṇānampi savisaye paricchedo nāma natthīti tattha yaṃ yaṃ ñātuṃ icchanti, taṃ taṃ jānanti eva. Atha vā satipi kālaparicchede kāraṇūpāyakosallapariggahādinā sātisayattā mahābodhisambhārānaṃ paññāpāramitāya pavattiānubhāvassa paricchedo nāma natthi, kuto taṃnibbattānaṃ abhiññāñāṇānanti āha ‘‘buddhānaṃ pana paricchedo natthī’’ti. Atīte ‘‘ettakānaṃ kappānaṃ asaṅkhyeyyānī’’ti evaṃ kālaparicchedo natthi anāgate anāgataṃsañāṇassa viya. Tenāha ‘‘yāva icchanti tāva sarantī’’ti.

    एवं पञ्‍चन्‍नं जनानं पुब्बेनिवासानुस्सरणं कालविभागतो दस्सेत्वा इदानि आरम्मणग्गहणवसेनस्स पवत्तिविसेसं दस्सेन्तो ‘‘तित्थिया चा’’तिआदिमाह। खन्धपटिपाटिमेव सरन्तीति एत्थ खन्धपटिपाटि खन्धानं अनुक्‍कमो, सा च खो चुतितो पट्ठाय उप्पटिपाटिवसेन। केचि पनेत्थ ‘‘इरियापथपटिपाटि खन्धपटिपाटी’’ति वदन्ति। वुत्तमेवत्थं ब्यतिरेकतो विभावेन्तो आह ‘‘पटिपाटिं मुञ्‍चित्वा’’तिआदि। तत्थ चुतिपटिसन्धिवसेनाति अत्तनो परस्स वा तस्मिं तस्मिं अत्तभावे चुतिं दिस्वा अन्तरा किञ्‍चि अनामसित्वा पटिसन्धिया एव गहणवसेन। यथा पन अन्धा यट्ठिं अमुञ्‍चित्वा गच्छन्ति, एवं ते खन्धपटिपाटिं अमुञ्‍चित्वाव सरन्तीति आह ‘‘तेसञ्हि अन्धानं विय इच्छितप्पदेसोक्‍कमनं नत्थी’’ति। सावकाति पकतिसावकापि महासावकापि अग्गसावकापि सामञ्‍ञतो वुत्ता। पकतिसावकापि हि खन्धपटिपाटियापि अनुस्सरन्ति , चुतिपटिसन्धिवसेनपि सङ्कमन्ति बलवपञ्‍ञत्ता, तथा असीतिमहासावका। द्विन्‍नं पन अग्गसावकानं खन्धपटिपाटिकिच्‍चं नत्थि। एकस्स अत्तभावस्स चुतिं दिस्वा पटिसन्धिं पस्सन्ति, पुन अपरस्स चुतिं दिस्वा पटिसन्धिन्ति एवं चुतिपटिसन्धिवसेनपि सङ्कमन्ता गच्छन्ति। यथा नाम सरदसमये ठितमज्झन्हिकवेलायं चतुरतनिके गेहे चक्खुमतो पुरिसस्स रूपगतं सुपाकटमेव होतीति लोकसिद्धमेतं। सिया पन तस्स सुखुमतरतिरोकुट्टादिभेदस्स रूपगतस्स अगोचरता, न त्वेव बुद्धानं ञातुं इच्छितस्स ञेय्यस्स अगोचरता, अथ खो तं ञाणालोकेन ओभासितं हत्थतले आमलकं विय सुपाकटं सुविभूतमेव होति, तथा ञेय्यावरणस्स सुप्पहीनत्ताति आह ‘‘बुद्धा पना’’तिआदि।

    Evaṃ pañcannaṃ janānaṃ pubbenivāsānussaraṇaṃ kālavibhāgato dassetvā idāni ārammaṇaggahaṇavasenassa pavattivisesaṃ dassento ‘‘titthiyā cā’’tiādimāha. Khandhapaṭipāṭimeva sarantīti ettha khandhapaṭipāṭi khandhānaṃ anukkamo, sā ca kho cutito paṭṭhāya uppaṭipāṭivasena. Keci panettha ‘‘iriyāpathapaṭipāṭi khandhapaṭipāṭī’’ti vadanti. Vuttamevatthaṃ byatirekato vibhāvento āha ‘‘paṭipāṭiṃ muñcitvā’’tiādi. Tattha cutipaṭisandhivasenāti attano parassa vā tasmiṃ tasmiṃ attabhāve cutiṃ disvā antarā kiñci anāmasitvā paṭisandhiyā eva gahaṇavasena. Yathā pana andhā yaṭṭhiṃ amuñcitvā gacchanti, evaṃ te khandhapaṭipāṭiṃ amuñcitvāva sarantīti āha ‘‘tesañhi andhānaṃ viya icchitappadesokkamanaṃ natthī’’ti. Sāvakāti pakatisāvakāpi mahāsāvakāpi aggasāvakāpi sāmaññato vuttā. Pakatisāvakāpi hi khandhapaṭipāṭiyāpi anussaranti , cutipaṭisandhivasenapi saṅkamanti balavapaññattā, tathā asītimahāsāvakā. Dvinnaṃ pana aggasāvakānaṃ khandhapaṭipāṭikiccaṃ natthi. Ekassa attabhāvassa cutiṃ disvā paṭisandhiṃ passanti, puna aparassa cutiṃ disvā paṭisandhinti evaṃ cutipaṭisandhivasenapi saṅkamantā gacchanti. Yathā nāma saradasamaye ṭhitamajjhanhikavelāyaṃ caturatanike gehe cakkhumato purisassa rūpagataṃ supākaṭameva hotīti lokasiddhametaṃ. Siyā pana tassa sukhumataratirokuṭṭādibhedassa rūpagatassa agocaratā, na tveva buddhānaṃ ñātuṃ icchitassa ñeyyassa agocaratā, atha kho taṃ ñāṇālokena obhāsitaṃ hatthatale āmalakaṃ viya supākaṭaṃ suvibhūtameva hoti, tathā ñeyyāvaraṇassa suppahīnattāti āha ‘‘buddhā panā’’tiādi.

    तत्थ सीहोक्‍कन्तवसेनाति सीहगतिपतनवसेन। यं यं ठानं आकङ्खन्तीति यस्मिं कप्पे यस्मिं भवे यं यं ठानं जानितुं इच्छन्ति। तं सब्बं सरन्तियेवाति ञातुं इच्छितं तं सब्बं सरन्तियेव, न न सरन्ति। बुद्धानञ्हि नेव खन्धपटिपाटिकिच्‍चं, न च चुतिपटिसन्धिवसेन सङ्कमनकिच्‍चं अत्थि। तेसञ्हि अनेकासु कप्पकोटीसु हेट्ठा वा उपरि वा यं यं ठानं इच्छन्ति, तं तं पाकटमेव होति। तस्मा यथा पेय्यालपाळिं पठन्ता ‘‘पठमं झानं…पे॰… पञ्‍चमं झान’’न्तिआदिपरियोसानमेव गण्हन्ता सङ्खिपित्वा सज्झायन्ति, न अनुपदं, एवं अनेकापि कप्पकोटियो पेय्यालपाळिं विय सङ्खिपित्वा यं यं इच्छन्ति, तत्थ तत्थेव ञाणेन ओक्‍कमन्ता सीहोक्‍कन्तवसेन गच्छन्ति। एवं गच्छन्तानञ्‍च तेसं ञाणं यथा नाम कतवालवेधिपरिचयस्स सरभङ्गसदिसस्स धनुग्गहस्स खित्तो सरो अन्तरन्तरा रुक्खलतादीसु असज्‍जमानो लक्खेयेव पतति न सज्‍जति न विरज्झति, एवं अन्तरन्तरासु जातीसु न सज्‍जति न विरज्झति, असज्‍जमानं अविरज्झमानं इच्छितिच्छितट्ठानंयेव गण्हाति।

    Tattha sīhokkantavasenāti sīhagatipatanavasena. Yaṃ yaṃ ṭhānaṃ ākaṅkhantīti yasmiṃ kappe yasmiṃ bhave yaṃ yaṃ ṭhānaṃ jānituṃ icchanti. Taṃ sabbaṃ sarantiyevāti ñātuṃ icchitaṃ taṃ sabbaṃ sarantiyeva, na na saranti. Buddhānañhi neva khandhapaṭipāṭikiccaṃ, na ca cutipaṭisandhivasena saṅkamanakiccaṃ atthi. Tesañhi anekāsu kappakoṭīsu heṭṭhā vā upari vā yaṃ yaṃ ṭhānaṃ icchanti, taṃ taṃ pākaṭameva hoti. Tasmā yathā peyyālapāḷiṃ paṭhantā ‘‘paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhāna’’ntiādipariyosānameva gaṇhantā saṅkhipitvā sajjhāyanti, na anupadaṃ, evaṃ anekāpi kappakoṭiyo peyyālapāḷiṃ viya saṅkhipitvā yaṃ yaṃ icchanti, tattha tattheva ñāṇena okkamantā sīhokkantavasena gacchanti. Evaṃ gacchantānañca tesaṃ ñāṇaṃ yathā nāma katavālavedhiparicayassa sarabhaṅgasadisassa dhanuggahassa khitto saro antarantarā rukkhalatādīsu asajjamāno lakkheyeva patati na sajjati na virajjhati, evaṃ antarantarāsu jātīsu na sajjati na virajjhati, asajjamānaṃ avirajjhamānaṃ icchiticchitaṭṭhānaṃyeva gaṇhāti.

    अतीतभवे खन्धा तप्पटिबद्धनामगोत्तानि च सब्बं पुब्बेनिवासन्त्वेव सङ्गहितानीति आह ‘‘किं विदितं करोति? पुब्बेनिवास’’न्ति। मोहो पटिच्छादकट्ठेन तमो विय तमोति आह ‘‘स्वेव मोहो’’तिआदि। ओभासकरणट्ठेनाति कातब्बतो करणं, ओभासोव करणं ओभासकरणं, अत्तनो पच्‍चयेहि ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो। सेसं पसंसावचनन्ति पटिपक्खविधमनपवत्तिविसेसानं बोधनतो वुत्तं। अविज्‍जा विहताति एतेन विजाननट्ठेन विज्‍जाति अयम्पि अत्थो दीपितोति दट्ठब्बं। कस्मा? यस्मा विज्‍जा उप्पन्‍नाति एतेन विज्‍जापटिपक्खा अविज्‍जा, पटिपक्खता चस्सा पहातब्बभावेन विज्‍जाय च पहायकभावेनाति दस्सेति। एस नयो इतरस्मिम्पि पदद्वयेति इमिना तमो विहतो विनट्ठो। कस्मा? यस्मा आलोको उप्पन्‍नोति इममत्थं अतिदिसति। किलेसानं आतापनपरितापनट्ठेन वीरियं आतापोति आह ‘‘वीरियातापेन आतापिनो’’ति, वीरियवतोति अत्थो। पेसितचित्तस्साति यथाधिप्पेतत्थसिद्धिं पतिविस्सट्ठचित्तस्स। यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतोति अञ्‍ञस्सपि कस्सचि मादिसस्साति अधिप्पायो। पधानानुयोगस्साति सम्मप्पधानमनुयुत्तस्स। सेसमेत्थ उत्तानत्ता वुत्तनयत्ता च सुविञ्‍ञेय्यमेव।

    Atītabhave khandhā tappaṭibaddhanāmagottāni ca sabbaṃ pubbenivāsantveva saṅgahitānīti āha ‘‘kiṃ viditaṃ karoti? Pubbenivāsa’’nti. Moho paṭicchādakaṭṭhena tamo viya tamoti āha ‘‘sveva moho’’tiādi. Obhāsakaraṇaṭṭhenāti kātabbato karaṇaṃ, obhāsova karaṇaṃ obhāsakaraṇaṃ, attano paccayehi obhāsabhāvena nibbattetabbaṭṭhenāti attho. Sesaṃ pasaṃsāvacananti paṭipakkhavidhamanapavattivisesānaṃ bodhanato vuttaṃ. Avijjā vihatāti etena vijānanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. Kasmā? Yasmā vijjā uppannāti etena vijjāpaṭipakkhā avijjā, paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Esa nayo itarasmimpi padadvayeti iminā tamo vihato vinaṭṭho. Kasmā? Yasmā āloko uppannoti imamatthaṃ atidisati. Kilesānaṃ ātāpanaparitāpanaṭṭhena vīriyaṃ ātāpoti āha ‘‘vīriyātāpena ātāpino’’ti, vīriyavatoti attho. Pesitacittassāti yathādhippetatthasiddhiṃ pativissaṭṭhacittassa. Yathā appamattassa ātāpino pahitattassa viharatoti aññassapi kassaci mādisassāti adhippāyo. Padhānānuyogassāti sammappadhānamanuyuttassa. Sesamettha uttānattā vuttanayattā ca suviññeyyameva.

    पुब्बेनिवासकथा निट्ठिता।

    Pubbenivāsakathā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / पुब्बेनिवासकथा • Pubbenivāsakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पुब्बेनिवासकथावण्णना • Pubbenivāsakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पुब्बेनिवासकथावण्णना • Pubbenivāsakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact