Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    दिब्बचक्खुञाणकथा

    Dibbacakkhuñāṇakathā

    १३. चुतियाति चवने। उपपातेति उपपज्‍जने। समीपत्थे चेतं भुम्मवचनं, चुतिक्खणसामन्ता उपपत्तिक्खणसामन्ता चाति वुत्तं होति। तथा हि वक्खति ‘‘ये पन आसन्‍नचुतिका’’तिआदि। येन ञाणेनाति येन दिब्बचक्खुञाणेन। दिब्बचक्खुञाणेनेव हि सत्तानं चुति च उपपत्ति च ञायति। परिकम्मं वत्तब्बं सियाति ‘‘दिब्बचक्खुञाणं उप्पादेतुकामेन आदिकम्मिकेन कुलपुत्तेन कसिणारम्मणं अभिञ्‍ञापादकज्झानं सब्बाकारेन अभिनीहारक्खमं कत्वा तेजोकसिणं ओदातकसिणं आलोककसिणन्ति इमेसु तीसु कसिणेसु अञ्‍ञतरं आसन्‍नं कातब्बं, उपचारज्झानगोचरं कत्वा वड्ढेत्वा ठपेतब्ब’’न्तिआदिना दिब्बचक्खुञाणस्स परिकम्मं वत्तब्बं भवेय्य।

    13.Cutiyāti cavane. Upapāteti upapajjane. Samīpatthe cetaṃ bhummavacanaṃ, cutikkhaṇasāmantā upapattikkhaṇasāmantā cāti vuttaṃ hoti. Tathā hi vakkhati ‘‘ye pana āsannacutikā’’tiādi. Yena ñāṇenāti yena dibbacakkhuñāṇena. Dibbacakkhuñāṇeneva hi sattānaṃ cuti ca upapatti ca ñāyati. Parikammaṃ vattabbaṃ siyāti ‘‘dibbacakkhuñāṇaṃ uppādetukāmena ādikammikena kulaputtena kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā tejokasiṇaṃ odātakasiṇaṃ ālokakasiṇanti imesu tīsu kasiṇesu aññataraṃ āsannaṃ kātabbaṃ, upacārajjhānagocaraṃ katvā vaḍḍhetvā ṭhapetabba’’ntiādinā dibbacakkhuñāṇassa parikammaṃ vattabbaṃ bhaveyya.

    सो अहन्ति सो कतचित्ताभिनीहारो अहं। दिब्बसदिसत्ताति दिवि भवन्ति दिब्बं, देवानं पसादचक्खु, तेन दिब्बेन चक्खुना सदिसत्ताति अत्थो। दिब्बसदिसत्ताति च हीनूपमादस्सनं देवतानं दिब्बचक्खुतोपि इमस्स महानुभावत्ता। इदानि तं दिब्बसदिसत्तं विभावेतुं ‘‘देवतानञ्ही’’तिआदि वुत्तं। तत्थ सुचरितकम्मनिब्बत्तन्ति सद्धाबहुलताविसुद्धदिट्ठिताआनिसंसदस्सावितादिसम्पत्तिया सुट्ठु चरितत्ता सुचरितेन देवूपपत्तिजनकेन पुञ्‍ञकम्मेन निब्बत्तं। पित्तसेम्हरुहिरादीहीति आदि-सद्देन वातरोगादीनं सङ्गहो। अपलिबुद्धन्ति अनुपद्दुतं। पित्तादीहि अनुपद्दुतत्ता कम्मस्स च उळारताय उपक्‍किलेसविमुत्ति वेदितब्बा। उपक्‍किलेसदोसरहितञ्हि कम्मं तिणादिदोसरहितं विय सस्सं उळारफलं अनुपक्‍किलिट्ठं होति। कारणूपचारेन चस्स फलं तथा वोहरीयति यथा ‘‘सुक्‍कं सुक्‍कविपाक’’न्ति। दूरेपीति पि-सद्देन सुखुमस्सपि आरम्मणस्स सम्पटिच्छनसमत्थतं सङ्गण्हाति। पसादचक्खूति चतुन्‍नं महाभूतानं पसादलक्खणं चक्खु। वीरियभावनाबलनिब्बत्तन्ति वीरियारम्भवसेनेव इज्झनतो सब्बापि कुसलभावना वीरियभावना, पधानसङ्खारसमन्‍नागता वा इद्धिपादभावना विसेसतो वीरियभावना, तस्सा आनुभावेन निब्बत्तं वीरियभावनाबलनिब्बत्तं। ञाणमयं चक्खु ञाणचक्खु। तादिसमेवाति उपक्‍किलेसविमुत्तताय दूरेपि सुखुमस्सपि आरम्मणस्स सम्पटिच्छनसमत्थताय च तंसदिसमेव।

    So ahanti so katacittābhinīhāro ahaṃ. Dibbasadisattāti divi bhavanti dibbaṃ, devānaṃ pasādacakkhu, tena dibbena cakkhunā sadisattāti attho. Dibbasadisattāti ca hīnūpamādassanaṃ devatānaṃ dibbacakkhutopi imassa mahānubhāvattā. Idāni taṃ dibbasadisattaṃ vibhāvetuṃ ‘‘devatānañhī’’tiādi vuttaṃ. Tattha sucaritakammanibbattanti saddhābahulatāvisuddhadiṭṭhitāānisaṃsadassāvitādisampattiyā suṭṭhu caritattā sucaritena devūpapattijanakena puññakammena nibbattaṃ. Pittasemharuhirādīhīti ādi-saddena vātarogādīnaṃ saṅgaho. Apalibuddhanti anupaddutaṃ. Pittādīhi anupaddutattā kammassa ca uḷāratāya upakkilesavimutti veditabbā. Upakkilesadosarahitañhi kammaṃ tiṇādidosarahitaṃ viya sassaṃ uḷāraphalaṃ anupakkiliṭṭhaṃ hoti. Kāraṇūpacārena cassa phalaṃ tathā voharīyati yathā ‘‘sukkaṃ sukkavipāka’’nti. Dūrepīti pi-saddena sukhumassapi ārammaṇassa sampaṭicchanasamatthataṃ saṅgaṇhāti. Pasādacakkhūti catunnaṃ mahābhūtānaṃ pasādalakkhaṇaṃ cakkhu. Vīriyabhāvanābalanibbattanti vīriyārambhavaseneva ijjhanato sabbāpi kusalabhāvanā vīriyabhāvanā, padhānasaṅkhārasamannāgatā vā iddhipādabhāvanā visesato vīriyabhāvanā, tassā ānubhāvena nibbattaṃ vīriyabhāvanābalanibbattaṃ. Ñāṇamayaṃ cakkhu ñāṇacakkhu. Tādisamevāti upakkilesavimuttatāya dūrepi sukhumassapi ārammaṇassa sampaṭicchanasamatthatāya ca taṃsadisameva.

    दिब्बविहारवसेन पटिलद्धत्ताति दिब्बविहारसङ्खातानं चतुन्‍नं झानानं वसेन पटिलद्धत्ता। इमिना कारणवसेनस्स दिब्बभावमाह। दिब्बविहारसन्‍निस्सितत्ताति अट्ठङ्गसमन्‍नागमेन उक्‍कंसगतं पादकज्झानसङ्खातं दिब्बविहारं सन्‍निस्साय पवत्तत्ता, दिब्बविहारपरियापन्‍नं वा अत्तना सम्पयुत्तं रूपावचरचतुत्थज्झानं निस्साय पच्‍चयभूतं सन्‍निस्सितत्ताति एवमेत्थ अत्थो दट्ठब्बो। आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बन्ति कसिणालोकानुग्गहेन पत्तब्बत्ता सयं ञाणालोकफरणभावेन च महाजुतिकभावतोपि दिब्बन्ति अत्थो। महाजुतिकम्पि हि दिब्बन्ति वुच्‍चति ‘‘दिब्बमिदं ब्यम्ह’’न्तिआदीसु। महागतिकत्ताति महनीयगमनत्ता, विम्हयनीयप्पवत्तिकत्ताति अत्थो। विम्हयनीया हिस्स पवत्ति तिरोकुट्टादिगतरूपदस्सनतो। तं सब्बन्ति ‘‘हेट्ठा वुत्तं अत्थपञ्‍चकमपेक्खित्वा वुत्त’’न्ति वदन्ति। केचि पन ‘‘जुतिगतिअत्थेसुपि सद्दविदू दिवुसद्दं इच्छन्तीति महाजुतिकत्ता महागतिकत्ताति इदमेव द्वयं सन्धाय वुत्तं, तस्मा ‘सद्दसत्थानुसारेन वेदितब्ब’न्ति इदं दिब्बति जोतयतीति दिब्बं, दिब्बति गच्छति असज्‍जमानं पवत्ततीति दिब्बन्ति इममत्थं दस्सेतुं वुत्त’’न्ति वदन्ति। आचरियधम्मपालत्थेरो पन –

    Dibbavihāravasena paṭiladdhattāti dibbavihārasaṅkhātānaṃ catunnaṃ jhānānaṃ vasena paṭiladdhattā. Iminā kāraṇavasenassa dibbabhāvamāha. Dibbavihārasannissitattāti aṭṭhaṅgasamannāgamena ukkaṃsagataṃ pādakajjhānasaṅkhātaṃ dibbavihāraṃ sannissāya pavattattā, dibbavihārapariyāpannaṃ vā attanā sampayuttaṃ rūpāvacaracatutthajjhānaṃ nissāya paccayabhūtaṃ sannissitattāti evamettha attho daṭṭhabbo. Ālokapariggahena mahājutikattāpi dibbanti kasiṇālokānuggahena pattabbattā sayaṃ ñāṇālokapharaṇabhāvena ca mahājutikabhāvatopi dibbanti attho. Mahājutikampi hi dibbanti vuccati ‘‘dibbamidaṃ byamha’’ntiādīsu. Mahāgatikattāti mahanīyagamanattā, vimhayanīyappavattikattāti attho. Vimhayanīyā hissa pavatti tirokuṭṭādigatarūpadassanato. Taṃ sabbanti ‘‘heṭṭhā vuttaṃ atthapañcakamapekkhitvā vutta’’nti vadanti. Keci pana ‘‘jutigatiatthesupi saddavidū divusaddaṃ icchantīti mahājutikattā mahāgatikattāti idameva dvayaṃ sandhāya vuttaṃ, tasmā ‘saddasatthānusārena veditabba’nti idaṃ dibbati jotayatīti dibbaṃ, dibbati gacchati asajjamānaṃ pavattatīti dibbanti imamatthaṃ dassetuṃ vutta’’nti vadanti. Ācariyadhammapālatthero pana –

    ‘‘दिब्बचक्खुलाभाय योगिनो परिकम्मकरणं तप्पटिपक्खाभिभवस्स अत्थतो तस्स विजयिच्छा नाम होति, दिब्बचक्खुलाभी च इद्धिमा देवतानं वचनगहणक्खमनधम्मदानवसेन महामोग्गल्‍लानत्थेरादयो विय दानग्गहणलक्खणे वोहारे च पवत्तेय्याति एवं विहारविजयिच्छावोहारजुतिगतिसङ्खातानं अत्थानं वसेन इमस्स अभिञ्‍ञाञाणस्स दिब्बचक्खुभावसिद्धितो सद्दविदू च तेसु एव अत्थेसु दिवुसद्दं इच्छन्तीति ‘तं सब्बं सद्दसत्थानुसारेन वेदितब्ब’न्ति वुत्त’’न्ति –

    ‘‘Dibbacakkhulābhāya yogino parikammakaraṇaṃ tappaṭipakkhābhibhavassa atthato tassa vijayicchā nāma hoti, dibbacakkhulābhī ca iddhimā devatānaṃ vacanagahaṇakkhamanadhammadānavasena mahāmoggallānattherādayo viya dānaggahaṇalakkhaṇe vohāre ca pavatteyyāti evaṃ vihāravijayicchāvohārajutigatisaṅkhātānaṃ atthānaṃ vasena imassa abhiññāñāṇassa dibbacakkhubhāvasiddhito saddavidū ca tesu eva atthesu divusaddaṃ icchantīti ‘taṃ sabbaṃ saddasatthānusārena veditabba’nti vutta’’nti –

    आह।

    Āha.

    दस्सनट्ठेनाति रूपदस्सनभावेन। चक्खुना हि सत्ता रूपं पस्सन्ति। यथा मंसचक्खु विञ्‍ञाणाधिट्ठितं समविसमं आचिक्खन्तं विय पवत्तति, न तथा इदं। इदं पन सयमेव ततो सातिसयं चक्खुकिच्‍चकारीति आह ‘‘चक्खुकिच्‍चकरणेन चक्खुमिवातिपि चक्खू’’ति। दिट्ठिविसुद्धिहेतुत्ताति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘यो ही’’तिआदि वुत्तं। उच्छेददिट्ठिं गण्हातीति परतो उप्पत्तिया अदस्सनतो ‘‘एत्थे वायं सत्तो उच्छिन्‍नो, एवमितरेपी’’ति उच्छेददिट्ठिं गण्हाति। नवसत्तपातुभावदिट्ठिं गण्हातीति झानलाभी अधिच्‍चसमुप्पन्‍निको विय गण्हाति। यथा हि सो असञ्‍ञसत्ता चवित्वा इधूपपन्‍नो पब्बजितो समानो अभिञ्‍ञालाभी हुत्वा पुब्बेनिवासं अनुस्सरन्तो इधूपपत्तिमेव दिस्वा ततो परं असञ्‍ञभवे उप्पत्तिं अनुस्सरितुमसक्‍कोन्तो ‘‘अहं अधिच्‍चसमुप्पन्‍नो पुब्बे नाहोसिं, सोम्हि एतरहि अहुत्वा सत्तताय परिणतो, सेसापि सत्ता तादिसायेवा’’ति अभिनवसत्तपातुभावदिट्ठिं गण्हाति, एवमयम्पि उपपातमत्तमेव दिस्वा चुतिं अपस्सन्तो नवसत्तपातुभावदिट्ठिं गण्हाति।

    Dassanaṭṭhenāti rūpadassanabhāvena. Cakkhunā hi sattā rūpaṃ passanti. Yathā maṃsacakkhu viññāṇādhiṭṭhitaṃ samavisamaṃ ācikkhantaṃ viya pavattati, na tathā idaṃ. Idaṃ pana sayameva tato sātisayaṃ cakkhukiccakārīti āha ‘‘cakkhukiccakaraṇena cakkhumivātipi cakkhū’’ti. Diṭṭhivisuddhihetuttāti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘yo hī’’tiādi vuttaṃ. Ucchedadiṭṭhiṃ gaṇhātīti parato uppattiyā adassanato ‘‘etthe vāyaṃ satto ucchinno, evamitarepī’’ti ucchedadiṭṭhiṃ gaṇhāti. Navasattapātubhāvadiṭṭhiṃ gaṇhātīti jhānalābhī adhiccasamuppanniko viya gaṇhāti. Yathā hi so asaññasattā cavitvā idhūpapanno pabbajito samāno abhiññālābhī hutvā pubbenivāsaṃ anussaranto idhūpapattimeva disvā tato paraṃ asaññabhave uppattiṃ anussaritumasakkonto ‘‘ahaṃ adhiccasamuppanno pubbe nāhosiṃ, somhi etarahi ahutvā sattatāya pariṇato, sesāpi sattā tādisāyevā’’ti abhinavasattapātubhāvadiṭṭhiṃ gaṇhāti, evamayampi upapātamattameva disvā cutiṃ apassanto navasattapātubhāvadiṭṭhiṃ gaṇhāti.

    इदानि अञ्‍ञथापि विसुद्धिकारणं दस्सेन्तो आह ‘‘एकादसउपक्‍किलेसविरहतो वा’’तिआदि। यथाहाति उपक्‍किलेससुत्ते आगतपाळिं निदस्सेति। तत्थ हि अनुरुद्धो नन्दियो किमिलोति इमे तयो कुलपुत्ते आमन्तेत्वा धम्मं दस्सेन्तेन ‘‘अनुरुद्धा तुम्हे किं इमेहि न आलुळिस्सन्ति, अहम्पि इमेहि उपादाय एकादसहि उपक्‍किलेसेहि आलुळितपुब्बो’’ति दस्सेतुं –

    Idāni aññathāpi visuddhikāraṇaṃ dassento āha ‘‘ekādasaupakkilesavirahato vā’’tiādi. Yathāhāti upakkilesasutte āgatapāḷiṃ nidasseti. Tattha hi anuruddho nandiyo kimiloti ime tayo kulaputte āmantetvā dhammaṃ dassentena ‘‘anuruddhā tumhe kiṃ imehi na āluḷissanti, ahampi imehi upādāya ekādasahi upakkilesehi āluḷitapubbo’’ti dassetuṃ –

    ‘‘अहम्पि सुदं अनुरुद्धा पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो ओभासञ्‍चेव सञ्‍जानामि दस्सनञ्‍च रूपानं, सो खो पन मे ओभासो न चिरस्सेव अन्तरधायति दस्सनञ्‍च रूपानं। तस्स मय्हं अनुरुद्धा एतदहोसि ‘को नु खो हेतु, को पच्‍चयो, येन मे ओभासो अन्तरधायति दस्सनञ्‍च रूपान’न्ति। तस्स मय्हं अनुरुद्धा एतदहोसि ‘विचिकिच्छा खो मे उदपादि, विचिकिच्छाधिकरणञ्‍च मे समाधि चवि, समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्‍च रूपानं, सोहं तथा करिस्सामि, यथा मे पुन न विचिकिच्छा उप्पज्‍जिस्सती’ति।

    ‘‘Ahampi sudaṃ anuruddhā pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṃ, so kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etadahosi ‘ko nu kho hetu, ko paccayo, yena me obhāso antaradhāyati dassanañca rūpāna’nti. Tassa mayhaṃ anuruddhā etadahosi ‘vicikicchā kho me udapādi, vicikicchādhikaraṇañca me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ, sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissatī’ti.

    ‘‘सो खो अहं अनुरुद्धा अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्‍चेव सञ्‍जानामि दस्सनञ्‍च रूपानं, सो खो पन मे ओभासो न चिरस्सेव अन्तरधायति दस्सनञ्‍च रूपानं। तस्स मय्हं अनुरुद्धा एतदहोसि ‘को नु खो हेतु, को पच्‍चयो, येन मे ओभासो अन्तरधायति दस्सनञ्‍च रूपान’न्ति। तस्स मय्हं अनुरुद्धा एतदहोसि ‘अमनसिकारो खो मे उदपादि, अमनसिकाराधिकरणञ्‍च पन मे समाधि चवि, समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्‍च रूपानं, सोहं तथा करिस्सामि, यथा मे पुन न विचिकिच्छा उप्पज्‍जिस्सति न अमनसिकारो’’’ति –

    ‘‘So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ, so kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etadahosi ‘ko nu kho hetu, ko paccayo, yena me obhāso antaradhāyati dassanañca rūpāna’nti. Tassa mayhaṃ anuruddhā etadahosi ‘amanasikāro kho me udapādi, amanasikārādhikaraṇañca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ, sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro’’’ti –

    आदिना (म॰ नि॰ ३.२४१) देसनं आरभित्वा इदं वुत्तं ‘‘सो खो अहं अनुरुद्धा विचिकिच्छा चित्तस्स उपक्‍किलेसोति इति विदित्वा’’तिआदि।

    Ādinā (ma. ni. 3.241) desanaṃ ārabhitvā idaṃ vuttaṃ ‘‘so kho ahaṃ anuruddhā vicikicchā cittassa upakkilesoti iti viditvā’’tiādi.

    तत्थ (म॰ नि॰ अट्ठ॰ ३.२४१) विचिकिच्छाति महासत्तस्स आलोकं वड्ढेत्वा दिब्बचक्खुना नानाविधानि रूपानि पस्सन्तस्स ‘‘इदं नु खो कि’’न्ति उप्पन्‍ना विचिकिच्छा। मनसिकारवसेन पन मे रूपानि उपट्ठहिंसु, रूपानि पस्सतो विचिकिच्छा उप्पज्‍जति, तस्मा इदानि किञ्‍चि न मनसि करिस्सामीति तुण्ही भवति, तं तुण्हीभावप्पत्तिं सन्धायाह ‘‘अमनसिकारो’’ति। थिनमिद्धन्ति किञ्‍चि अमनसिकरोन्तस्स उप्पन्‍नं थिनमिद्धं। तथाभूतस्स हि सविप्फारिकमनसिकारस्स अभावतो थिनमिद्धं उप्पज्‍जति। छम्भितत्तन्ति थिनमिद्धं विनोदेत्वा यथारद्धमनसिकारवसेन हिमवन्ताभिमुखं आलोकं वड्ढेत्वा दानवरक्खसअजगरादयो पस्सन्तस्स उप्पन्‍नं छम्भितत्तं। उप्पिलन्ति ‘‘मया दिट्ठभयं पकतिया चक्खुविञ्‍ञाणेन ओलोकियमानं न पस्सति, अदिट्ठे परिकप्पितसदिसे किंनाम भय’’न्ति भयस्स विनोदनवसेन चिन्तेन्तस्स अत्तनो पच्‍चवेक्खणाकोसल्‍लं निस्साय उप्पन्‍नं उप्पिलावितत्तं। दुट्ठुल्‍लन्ति कायालसियं। ‘‘मया थिनमिद्धं छम्भितत्तानं वूपसमनत्थं गाळ्हं वीरियं पग्गहितं, तेन मे उप्पिलसङ्खाता चित्तसमाधिदूसिता गेहस्सिता बलवपीति उप्पन्‍ना’’ति वीरियं सिथिलं करोन्तस्स हि कायदुट्ठुल्‍लं कायदरथो कायालसियं उदपादि।

    Tattha (ma. ni. aṭṭha. 3.241) vicikicchāti mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni passantassa ‘‘idaṃ nu kho ki’’nti uppannā vicikicchā. Manasikāravasena pana me rūpāni upaṭṭhahiṃsu, rūpāni passato vicikicchā uppajjati, tasmā idāni kiñci na manasi karissāmīti tuṇhī bhavati, taṃ tuṇhībhāvappattiṃ sandhāyāha ‘‘amanasikāro’’ti. Thinamiddhanti kiñci amanasikarontassa uppannaṃ thinamiddhaṃ. Tathābhūtassa hi savipphārikamanasikārassa abhāvato thinamiddhaṃ uppajjati. Chambhitattanti thinamiddhaṃ vinodetvā yathāraddhamanasikāravasena himavantābhimukhaṃ ālokaṃ vaḍḍhetvā dānavarakkhasaajagarādayo passantassa uppannaṃ chambhitattaṃ. Uppilanti ‘‘mayā diṭṭhabhayaṃ pakatiyā cakkhuviññāṇena olokiyamānaṃ na passati, adiṭṭhe parikappitasadise kiṃnāma bhaya’’nti bhayassa vinodanavasena cintentassa attano paccavekkhaṇākosallaṃ nissāya uppannaṃ uppilāvitattaṃ. Duṭṭhullanti kāyālasiyaṃ. ‘‘Mayā thinamiddhaṃ chambhitattānaṃ vūpasamanatthaṃ gāḷhaṃ vīriyaṃ paggahitaṃ, tena me uppilasaṅkhātā cittasamādhidūsitā gehassitā balavapīti uppannā’’ti vīriyaṃ sithilaṃ karontassa hi kāyaduṭṭhullaṃ kāyadaratho kāyālasiyaṃ udapādi.

    अच्‍चारद्धवीरियन्ति ‘‘मम वीरियं सिथिलं करोतो दुट्ठुल्‍लं उप्पन्‍न’’न्ति पुन वीरियं पग्गण्हतो उप्पन्‍नं अच्‍चारद्धवीरियं। अतिलीनवीरियन्ति ‘‘मम वीरियं पग्गण्हतो एवं जात’’न्ति पुन वीरियं सिथिलयतो उप्पन्‍नं अतिलीनवीरियं। अभिजप्पाति देवलोकाभिमुखं आलोकं वड्ढेत्वा देवसङ्घं पस्सतो उप्पन्‍ना तण्हा। ‘‘एवं मे होतू’’ति हि अभिनिविसनवसेन जप्पतीति अभिजप्पा, तण्हा। नानत्तसञ्‍ञाति ‘‘मय्हं एकजातिकं रूपं मनसिकरोन्तस्स अभिजप्पा उप्पन्‍ना, नानाविधं रूपं मनसिकारं करिस्सामी’’ति कालेन देवलोकाभिमुखं कालेन मनुस्सलोकाभिमुखं वड्ढेत्वा नानाविधानि रूपानि मनसिकरोतो उप्पन्‍ना नानत्तसञ्‍ञा, नानत्ते नानासभावे सञ्‍ञाति नानत्तसञ्‍ञा। अतिनिज्झायितत्तन्ति ‘‘मय्हं नानाविधानि रूपानि मनसिकरोन्तस्स नानत्तसञ्‍ञा उदपादि, इट्ठं वा अनिट्ठं वा एकजातिकमेव रूपं मनसि करिस्सामी’’ति तथा मनसिकरोतो उप्पन्‍नं रूपानं अतिनिज्झायितत्तं, अतिविय उत्तरि कत्वा निज्झानं पेक्खनं अतिनिज्झायितत्तं। ओभासन्ति परिकम्मसमुट्ठितं ओभासं। न च रूपानि पस्सामीति परिकम्मोभासमनसिकारप्पसुतताय दिब्बचक्खुना रूपानि न पस्सामि। रूपानि हि खो पस्सामीति तेन परिकम्मोभासेन फरित्वा ठितट्ठाने दिब्बचक्खुनो विसयभूतानि रूपगतानि पस्सामि।

    Accāraddhavīriyanti ‘‘mama vīriyaṃ sithilaṃ karoto duṭṭhullaṃ uppanna’’nti puna vīriyaṃ paggaṇhato uppannaṃ accāraddhavīriyaṃ. Atilīnavīriyanti ‘‘mama vīriyaṃ paggaṇhato evaṃ jāta’’nti puna vīriyaṃ sithilayato uppannaṃ atilīnavīriyaṃ. Abhijappāti devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato uppannā taṇhā. ‘‘Evaṃ me hotū’’ti hi abhinivisanavasena jappatīti abhijappā, taṇhā. Nānattasaññāti ‘‘mayhaṃ ekajātikaṃ rūpaṃ manasikarontassa abhijappā uppannā, nānāvidhaṃ rūpaṃ manasikāraṃ karissāmī’’ti kālena devalokābhimukhaṃ kālena manussalokābhimukhaṃ vaḍḍhetvā nānāvidhāni rūpāni manasikaroto uppannā nānattasaññā, nānatte nānāsabhāve saññāti nānattasaññā. Atinijjhāyitattanti ‘‘mayhaṃ nānāvidhāni rūpāni manasikarontassa nānattasaññā udapādi, iṭṭhaṃ vā aniṭṭhaṃ vā ekajātikameva rūpaṃ manasi karissāmī’’ti tathā manasikaroto uppannaṃ rūpānaṃ atinijjhāyitattaṃ, ativiya uttari katvā nijjhānaṃ pekkhanaṃ atinijjhāyitattaṃ. Obhāsanti parikammasamuṭṭhitaṃ obhāsaṃ. Na ca rūpāni passāmīti parikammobhāsamanasikārappasutatāya dibbacakkhunā rūpāni na passāmi. Rūpāni hi kho passāmīti tena parikammobhāsena pharitvā ṭhitaṭṭhāne dibbacakkhuno visayabhūtāni rūpagatāni passāmi.

    एवमादीति आदि-सद्देन –

    Evamādīti ādi-saddena –

    ‘‘केवलम्पि रत्तिं केवलम्पि दिवं केवलम्पि रत्तिन्दिवं तस्स मय्हं अनुरुद्धा एतदहोसि ‘को नु खो हेतु, को पच्‍चयो, य्वाहं ओभासञ्हि खो सञ्‍जानामि, न च रूपानि पस्सामि, रूपानि खो पस्सामि, न च ओभासं सञ्‍जानामि केवलम्पि रत्तिं केवलम्पि दिवं केवलम्पि रत्तिन्दिव’न्ति। तस्स मय्हं अनुरुद्धा एतदहोसि ‘यस्मिञ्हि खो अहं समये रूपनिमित्तं अमनसिकरित्वा ओभासनिमित्तं मनसि करोमि। ओभासञ्हि खो तस्मिं समये सञ्‍जानामि, न च रूपानि पस्सामि। यस्मिं पनाहं समये ओभासनिमित्तं अमनसिकरित्वा रूपनिमित्तं मनसि करोमि। रूपानि हि खो तस्मिं समये पस्सामि, न च ओभासं सञ्‍जानामि केवलम्पि रत्तिं केवलम्पि दिवं केवलम्पि रत्तिन्दिव’’न्ति (म॰ नि॰ ३.२४३) –

    ‘‘Kevalampi rattiṃ kevalampi divaṃ kevalampi rattindivaṃ tassa mayhaṃ anuruddhā etadahosi ‘ko nu kho hetu, ko paccayo, yvāhaṃ obhāsañhi kho sañjānāmi, na ca rūpāni passāmi, rūpāni kho passāmi, na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divaṃ kevalampi rattindiva’nti. Tassa mayhaṃ anuruddhā etadahosi ‘yasmiñhi kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasi karomi. Obhāsañhi kho tasmiṃ samaye sañjānāmi, na ca rūpāni passāmi. Yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasi karomi. Rūpāni hi kho tasmiṃ samaye passāmi, na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divaṃ kevalampi rattindiva’’nti (ma. ni. 3.243) –

    एवमादिपाळिं सङ्गण्हाति।

    Evamādipāḷiṃ saṅgaṇhāti.

    मनुस्सानं इदन्ति मानुसकं, मनुस्सानं गोचरभूतं रूपारम्मणं। तदञ्‍ञस्स पन दिब्बतिरोकुट्टसुखुमादिभेदस्स रूपस्स दस्सनतो अतिक्‍कन्तमानुसकं। एवरूपं तञ्‍च मनुस्सूपचारं अतिक्‍कन्तं नाम होतीति आह ‘‘मनुस्सूपचारं अतिक्‍कमित्वा रूपदस्सनेना’’ति। तत्थ मनुस्सूपचारन्ति मनुस्सेहि उपचरितब्बट्ठानं, पकतिया चक्खुद्वारेन गहेतब्बं विसयन्ति अधिप्पायो। एवं विसयमुखेन दस्सेत्वा इदानि विसयिमुखेन दस्सेतुं ‘‘मानुसकं वा’’तिआदि वुत्तं। तत्थापि मंसचक्खातिक्‍कमो तस्स किच्‍चातिक्‍कमेनेव दट्ठब्बो। दिब्बेन चक्खुनाति दिब्बचक्खुञाणेनपि दट्ठुं न सक्‍का खणस्स अतिइत्तरताय अतिसुखुमताय केसञ्‍चि रूपस्स, अपिच दिब्बचक्खुस्स पच्‍चुप्पन्‍नं रूपारम्मणं, तञ्‍च पुरेजातपच्‍चयभूतं, न च आवज्‍जनपरिकम्मेहि विना महग्गतस्स पवत्ति अत्थि, नापि उप्पज्‍जमानमेव रूपं आरम्मणपच्‍चयो भवितुं सक्‍कोति, भिज्‍जमानं वा, तस्मा चुतूपपातक्खणे रूपं दिब्बचक्खुना दट्ठुं न सक्‍काति सुवुत्तमेतं।

    Manussānaṃ idanti mānusakaṃ, manussānaṃ gocarabhūtaṃ rūpārammaṇaṃ. Tadaññassa pana dibbatirokuṭṭasukhumādibhedassa rūpassa dassanato atikkantamānusakaṃ. Evarūpaṃ tañca manussūpacāraṃ atikkantaṃ nāma hotīti āha ‘‘manussūpacāraṃ atikkamitvā rūpadassanenā’’ti. Tattha manussūpacāranti manussehi upacaritabbaṭṭhānaṃ, pakatiyā cakkhudvārena gahetabbaṃ visayanti adhippāyo. Evaṃ visayamukhena dassetvā idāni visayimukhena dassetuṃ ‘‘mānusakaṃ vā’’tiādi vuttaṃ. Tatthāpi maṃsacakkhātikkamo tassa kiccātikkameneva daṭṭhabbo. Dibbena cakkhunāti dibbacakkhuñāṇenapi daṭṭhuṃ na sakkā khaṇassa atiittaratāya atisukhumatāya kesañci rūpassa, apica dibbacakkhussa paccuppannaṃ rūpārammaṇaṃ, tañca purejātapaccayabhūtaṃ, na ca āvajjanaparikammehi vinā mahaggatassa pavatti atthi, nāpi uppajjamānameva rūpaṃ ārammaṇapaccayo bhavituṃ sakkoti, bhijjamānaṃ vā, tasmā cutūpapātakkhaṇe rūpaṃ dibbacakkhunā daṭṭhuṃ na sakkāti suvuttametaṃ.

    यदि दिब्बचक्खुञाणं रूपारम्मणमेव, अथ कस्मा ‘‘सत्ते पस्सामी’’ति वुत्तन्ति? येभुय्येन सत्तसन्तानगतरूपदस्सनतो एवं वुत्तं। सत्तगहणस्स वा कारणभावतो वोहारवसेन वुत्तन्तिपि वदन्ति। ते चवमानाति अधिप्पेताति सम्बन्धो। एवरूपेति न चुतूपपातक्खणसमङ्गिनोति अधिप्पायो। मोहूपनिस्सयं नाम कम्मं निहीनं निहीनफलं होतीति आह ‘‘मोहनिस्सन्दयुत्तत्ता’’ति। मोहूपनिस्सयता च कुसलकम्मस्स पुब्बभागे मोहप्पवत्तिबहुलताय वेदितब्बा। ताय पन मोहप्पवत्तिया संकिलिट्ठं कुसलकम्मं निहीनमेव जातिआदिं निप्फादेतीति निहीनजातिआदयो मोहस्स निस्सन्दफलानीति आह ‘‘हीनानं जातिकुलभोगादीन’’न्तिआदि। हीळितेति गरहिते। ओहीळितेति विसेसतो गरहिते। उञ्‍ञातेति लामकभावेन ञाते। अवञ्‍ञातेति विसेसतो लामकभावेन विदिते। अमोहनिस्सन्दयुत्तत्ताति एत्थ अमोहो सम्पयुत्तवसेन पुब्बभागवसेन च पवत्तो कथितो, तेन च तिहेतुकपटिसन्धिके दस्सेति। तब्बिपरीतेति तस्स हीळितादिभावस्स विपरीते, अहीळिते अनोहीळिते अनुञ्‍ञाते अनवञ्‍ञाते चित्तीकतेति अत्थो।

    Yadi dibbacakkhuñāṇaṃ rūpārammaṇameva, atha kasmā ‘‘satte passāmī’’ti vuttanti? Yebhuyyena sattasantānagatarūpadassanato evaṃ vuttaṃ. Sattagahaṇassa vā kāraṇabhāvato vohāravasena vuttantipi vadanti. Te cavamānāti adhippetāti sambandho. Evarūpeti na cutūpapātakkhaṇasamaṅginoti adhippāyo. Mohūpanissayaṃ nāma kammaṃ nihīnaṃ nihīnaphalaṃ hotīti āha ‘‘mohanissandayuttattā’’ti. Mohūpanissayatā ca kusalakammassa pubbabhāge mohappavattibahulatāya veditabbā. Tāya pana mohappavattiyā saṃkiliṭṭhaṃ kusalakammaṃ nihīnameva jātiādiṃ nipphādetīti nihīnajātiādayo mohassa nissandaphalānīti āha ‘‘hīnānaṃ jātikulabhogādīna’’ntiādi. Hīḷiteti garahite. Ohīḷiteti visesato garahite. Uññāteti lāmakabhāvena ñāte. Avaññāteti visesato lāmakabhāvena vidite. Amohanissandayuttattāti ettha amoho sampayuttavasena pubbabhāgavasena ca pavatto kathito, tena ca tihetukapaṭisandhike dasseti. Tabbiparīteti tassa hīḷitādibhāvassa viparīte, ahīḷite anohīḷite anuññāte anavaññāte cittīkateti attho.

    सुवण्णेति सुन्दरवण्णे। दुब्बण्णेति असुन्दरवण्णे। सा पनायं सुवण्णदुब्बण्णता यथाक्‍कमं कम्मस्स अदोसदोसूपनिस्सयताय होतीति आह ‘‘अदोसनिस्सन्दयुत्तत्ता’’तिआदि। अदोसूपनिस्सयता च कम्मस्स मेत्तादीहि परिभावितसन्तानप्पवत्तिया वेदितब्बा। अभिरूपे विरूपेति इदं सण्ठानवसेन वुत्तं। सण्ठानवचनोपि हि वण्णसद्दो होति ‘‘महन्तं हत्थिवण्णं अभिनिम्मिनित्वा’’तिआदीसु (सं॰ नि॰ १.१३८) विय। पठमं वुत्तो पन अत्थो वण्णवसेनेव वुत्तो। सुन्दरं गतिं गता सुगताति आह ‘‘सुगतिगते’’ति, सुगतिं उपपन्‍नेति अत्थो। अलोभज्झासया सत्ता वदञ्‍ञू विगतमच्छेरा अलोभूपनिस्सयेन कम्मुना सुगता समिद्धा होन्तीति आह ‘‘अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने’’ति। दुक्खं गतिं गता दुग्गताति आह ‘‘दुग्गतिगते’’ति। लोभज्झासया सत्ता लुद्धा मच्छरिनो लोभूपनिस्सयेन कम्मुना दुग्गता दुरूपा होन्तीति आह ‘‘लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्‍नपाने’’ति। उपचितन्ति फलावहभावेन कतं। यथा कतञ्हि कम्मं फलदानसमत्थं होति, तथा कतं उपचितं। चवमानेतिआदीहि दिब्बचक्खुकिच्‍चं वुत्तन्ति विसयमुखेन विसयिब्यापारमाह। पुरिमेहीति ‘‘दिब्बेन चक्खुना’’तिआदीनि पदानि सन्धाय वुत्तं। आदीहीति एत्थ -सद्दो लुत्तनिद्दिट्ठो, तस्मा ‘‘दिब्बेन…पे॰… पस्सामी’’ति इमेहि ‘‘चवमाने’’तिआदीहि च दिब्बचक्खुकिच्‍चं वुत्तन्ति अत्थो। इमिना पन पदेनाति ‘‘यथाकम्मूपगे सत्ते पजानामी’’ति इमिना वाक्येन। पज्‍जति ञायति अत्थो इमिनाति हि पदं वाक्यं।

    Suvaṇṇeti sundaravaṇṇe. Dubbaṇṇeti asundaravaṇṇe. Sā panāyaṃ suvaṇṇadubbaṇṇatā yathākkamaṃ kammassa adosadosūpanissayatāya hotīti āha ‘‘adosanissandayuttattā’’tiādi. Adosūpanissayatā ca kammassa mettādīhi paribhāvitasantānappavattiyā veditabbā. Abhirūpe virūpeti idaṃ saṇṭhānavasena vuttaṃ. Saṇṭhānavacanopi hi vaṇṇasaddo hoti ‘‘mahantaṃ hatthivaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.138) viya. Paṭhamaṃ vutto pana attho vaṇṇavaseneva vutto. Sundaraṃ gatiṃ gatā sugatāti āha ‘‘sugatigate’’ti, sugatiṃ upapanneti attho. Alobhajjhāsayā sattā vadaññū vigatamaccherā alobhūpanissayena kammunā sugatā samiddhā hontīti āha ‘‘alobhanissandayuttattā vā aḍḍhe mahaddhane’’ti. Dukkhaṃ gatiṃ gatā duggatāti āha ‘‘duggatigate’’ti. Lobhajjhāsayā sattā luddhā maccharino lobhūpanissayena kammunā duggatā durūpā hontīti āha ‘‘lobhanissandayuttattā vā dalidde appannapāne’’ti. Upacitanti phalāvahabhāvena kataṃ. Yathā katañhi kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitaṃ. Cavamānetiādīhi dibbacakkhukiccaṃ vuttanti visayamukhena visayibyāpāramāha. Purimehīti ‘‘dibbena cakkhunā’’tiādīni padāni sandhāya vuttaṃ. Ādīhīti ettha ca-saddo luttaniddiṭṭho, tasmā ‘‘dibbena…pe… passāmī’’ti imehi ‘‘cavamāne’’tiādīhi ca dibbacakkhukiccaṃ vuttanti attho. Imināpana padenāti ‘‘yathākammūpage satte pajānāmī’’ti iminā vākyena. Pajjati ñāyati attho imināti hi padaṃ vākyaṃ.

    महन्तं दुक्खमनुभवमानेति एत्थ दिब्बचक्खुञाणेन रूपं दिस्वा तेसं दुक्खानुभवनं कामावचरचित्तेनेव जानातीति वेदितब्बं। सोति नेरयिकसत्ते पच्‍चक्खतो दिस्वा ठितो दिब्बचक्खुञाणलाभी। एवं मनसि करोतीति तेसं नेरयिकानं निरयसंवत्तनिकस्स कम्मस्स ञातुकामतावसेन पादकज्झानं समापज्‍जित्वा वुट्ठाय परिकम्मवसेन मनसि करोति। किं नु खोतिआदि मनसिकारविधिदस्सनं। एवं पन परिकम्मं कत्वा पादकज्झानं समापज्‍जित्वा वुट्ठितस्स तं कम्मं आरम्मणं कत्वा आवज्‍जनं उप्पज्‍जति, तस्मिं निरुद्धे चत्तारि पञ्‍च वा जवनानि जवन्ति। येसं पुरिमानि तीणि चत्तारि वा परिकम्मउपचारानुलोमगोत्रभुनामकानि कामावचरानि, चतुत्थं पञ्‍चमं वा अप्पनाचित्तं रूपावचरं चतुत्थज्झानिकं, तत्थ यं तेन अप्पनाचित्तेन सद्धिं उप्पन्‍नं ञाणं, तं यथाकम्मूपगञाणन्ति वेदितब्बं। ‘‘विसुं परिकम्मं नत्थी’’ति इदं पन दिब्बचक्खुञाणेन विना यथाकम्मूपगञाणस्स विसुं परिकम्मं नत्थीति अधिप्पायेन वुत्तं। एवञ्‍चेतं इच्छितब्बं, अञ्‍ञथा यथाकम्मूपगञाणस्स महग्गतभावो एव न सिया। देवानं दस्सनेपि एसेव नयो। नेरयिकदेवग्गहणञ्‍चेत्थ निदस्सनमत्तं दट्ठब्बं। आकङ्खमानो हि दिब्बचक्खुलाभी अञ्‍ञगतिकेसुपि एवं पटिपज्‍जतियेव। तथा हि वक्खति ‘‘अपायग्गहणेन तिरच्छानयोनिं दीपेती’’तिआदि, ‘‘सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हती’’ति च। तं निरयसंवत्तनियकम्मं आरम्मणमेतस्साति तंकम्मारम्मणं। फारुसकवनादीसूति आदि-सद्देन चित्तलतावनादीनं सङ्गहो।

    Mahantaṃ dukkhamanubhavamāneti ettha dibbacakkhuñāṇena rūpaṃ disvā tesaṃ dukkhānubhavanaṃ kāmāvacaracitteneva jānātīti veditabbaṃ. Soti nerayikasatte paccakkhato disvā ṭhito dibbacakkhuñāṇalābhī. Evaṃ manasi karotīti tesaṃ nerayikānaṃ nirayasaṃvattanikassa kammassa ñātukāmatāvasena pādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammavasena manasi karoti. Kiṃ nu khotiādi manasikāravidhidassanaṃ. Evaṃ pana parikammaṃ katvā pādakajjhānaṃ samāpajjitvā vuṭṭhitassa taṃ kammaṃ ārammaṇaṃ katvā āvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri pañca vā javanāni javanti. Yesaṃ purimāni tīṇi cattāri vā parikammaupacārānulomagotrabhunāmakāni kāmāvacarāni, catutthaṃ pañcamaṃ vā appanācittaṃ rūpāvacaraṃ catutthajjhānikaṃ, tattha yaṃ tena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, taṃ yathākammūpagañāṇanti veditabbaṃ. ‘‘Visuṃ parikammaṃ natthī’’ti idaṃ pana dibbacakkhuñāṇena vinā yathākammūpagañāṇassa visuṃ parikammaṃ natthīti adhippāyena vuttaṃ. Evañcetaṃ icchitabbaṃ, aññathā yathākammūpagañāṇassa mahaggatabhāvo eva na siyā. Devānaṃ dassanepi eseva nayo. Nerayikadevaggahaṇañcettha nidassanamattaṃ daṭṭhabbaṃ. Ākaṅkhamāno hi dibbacakkhulābhī aññagatikesupi evaṃ paṭipajjatiyeva. Tathā hi vakkhati ‘‘apāyaggahaṇena tiracchānayoniṃ dīpetī’’tiādi, ‘‘sugatiggahaṇena manussagatipi saṅgayhatī’’ti ca. Taṃ nirayasaṃvattaniyakammaṃ ārammaṇametassāti taṃkammārammaṇaṃ. Phārusakavanādīsūti ādi-saddena cittalatāvanādīnaṃ saṅgaho.

    यथा चिमस्साति यथा च इमस्स यथाकम्मूपगञाणस्स विसुं परिकम्मं नत्थि, एवं अनागतंसञाणस्सपीति विसुं परिकम्माभावञ्‍च निदस्सेति। तत्थ कारणमाह ‘‘दिब्बचक्खुपादकानेव हि इमानी’’ति। तत्रायमधिप्पायो – यथा दिब्बचक्खुलाभी निरयादिअभिमुखं आलोकं वड्ढेत्वा नेरयिकादिके सत्ते दिस्वा तेहि पुब्बे आयूहितं निरयसंवत्तनियादिकं कम्मं तादिसेन समादानेन तज्‍जेन च मनसिकारेन परिक्खते चित्ते याथावतो जानाति, एवं यस्स यस्स सत्तस्स समनन्तरं अनागतं अत्तभावं ञातुकामो, तं तं ओदिस्स आलोकं वड्ढेत्वा तेन तेन अतीते एतरहि वा आयूहितं तस्स निब्बत्तकं कम्मं यथाकम्मूपगञाणेन दिस्वा तेन तेन निब्बत्तेतब्बं अनागतं अत्तभावं ञातुकामो तादिसेन समादानेन तज्‍जेन च मनसिकारेन परिक्खते चित्ते याथावतो जानाति। एस नयो ततो परेसुपि अत्तभावेसु। एतं अनागतंसञाणं नाम। यस्मा एतं द्वयं दिब्बचक्खुञाणे सति एव सिज्झति, नासति। तेन वुत्तं ‘‘इमानि दिब्बचक्खुना सहेव इज्झन्ती’’ति।

    Yathācimassāti yathā ca imassa yathākammūpagañāṇassa visuṃ parikammaṃ natthi, evaṃ anāgataṃsañāṇassapīti visuṃ parikammābhāvañca nidasseti. Tattha kāraṇamāha ‘‘dibbacakkhupādakāneva hi imānī’’ti. Tatrāyamadhippāyo – yathā dibbacakkhulābhī nirayādiabhimukhaṃ ālokaṃ vaḍḍhetvā nerayikādike satte disvā tehi pubbe āyūhitaṃ nirayasaṃvattaniyādikaṃ kammaṃ tādisena samādānena tajjena ca manasikārena parikkhate citte yāthāvato jānāti, evaṃ yassa yassa sattassa samanantaraṃ anāgataṃ attabhāvaṃ ñātukāmo, taṃ taṃ odissa ālokaṃ vaḍḍhetvā tena tena atīte etarahi vā āyūhitaṃ tassa nibbattakaṃ kammaṃ yathākammūpagañāṇena disvā tena tena nibbattetabbaṃ anāgataṃ attabhāvaṃ ñātukāmo tādisena samādānena tajjena ca manasikārena parikkhate citte yāthāvato jānāti. Esa nayo tato paresupi attabhāvesu. Etaṃ anāgataṃsañāṇaṃ nāma. Yasmā etaṃ dvayaṃ dibbacakkhuñāṇe sati eva sijjhati, nāsati. Tena vuttaṃ ‘‘imāni dibbacakkhunā saheva ijjhantī’’ti.

    कायेन दुच्‍चरितं, कायतो वा उप्पन्‍नं दुच्‍चरितन्ति कायेन दुट्ठु चरितं, कायतो वा उप्पन्‍नं किलेसपूतिकत्ता दुट्ठु चरितं कायदुच्‍चरितन्ति एवं यथाक्‍कमं योजेतब्बं। कायोति चेत्थ चोपनकायो अधिप्पेतो। कायविञ्‍ञत्तिवसेन पवत्तं अकुसलं कायकम्मं कायदुच्‍चरितं। यस्मिं सन्ताने कम्मं कतुपचितं, असति आहारुपच्छेदे विपाकारहसभावस्स अविगच्छनतो सो तेन सहितोयेवाति वत्तब्बोति आह ‘‘समन्‍नागताति समङ्गीभूता’’ति। अनत्थकामा हुत्वाति एतेन मातापितरो विय पुत्तानं, आचरियुपज्झाया विय च निस्सितकानं अत्थकामा हुत्वा गरहका उपवादका न होन्तीति दस्सेति। गुणपरिधंसनेनाति विज्‍जमानानं गुणानं विद्धंसनेन, विनासनेनाति अत्थो। ननु च अन्तिमवत्थुनापि उपवादो गुणपरिधंसनमेवाति? सच्‍चमेतं, गुणाति पनेत्थ झानादिविसेसा उत्तरिमनुस्सधम्मा अधिप्पेताति सीलपरिधंसनं विसुं गहितं। तेनाह ‘‘नत्थि इमेसं समणधम्मो’’तिआदि। समणधम्मोति च सीलसंयमं सन्धाय वदति। जानं वाति यं उपवदति, तस्स अरियभावं जानन्तो वा। अजानं वाति अजानन्तो वा। जाननाजाननञ्‍चेत्थ अप्पमाणं, अरियभावो एव पमाणं। तेनाह ‘‘उभयथापि अरियूपवादोव होती’’ति। ‘‘अरियोति पन अजानतो अदुट्ठचित्तस्सेव तत्थ अरियगुणभावं पवेदेन्तस्स गुणपरिधंसनं न होतीति तस्स अरियूपवादो नत्थी’’ति वदन्ति। भारियं कम्मन्ति आनन्तरियसदिसत्ता भारियं कम्मं, सतेकिच्छं पन होति खमापनेन, न आनन्तरियं विय अतेकिच्छं।

    Kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyena duṭṭhu caritaṃ, kāyato vā uppannaṃ kilesapūtikattā duṭṭhu caritaṃ kāyaduccaritanti evaṃ yathākkamaṃ yojetabbaṃ. Kāyoti cettha copanakāyo adhippeto. Kāyaviññattivasena pavattaṃ akusalaṃ kāyakammaṃ kāyaduccaritaṃ. Yasmiṃ santāne kammaṃ katupacitaṃ, asati āhārupacchede vipākārahasabhāvassa avigacchanato so tena sahitoyevāti vattabboti āha ‘‘samannāgatāti samaṅgībhūtā’’ti. Anatthakāmā hutvāti etena mātāpitaro viya puttānaṃ, ācariyupajjhāyā viya ca nissitakānaṃ atthakāmā hutvā garahakā upavādakā na hontīti dasseti. Guṇaparidhaṃsanenāti vijjamānānaṃ guṇānaṃ viddhaṃsanena, vināsanenāti attho. Nanu ca antimavatthunāpi upavādo guṇaparidhaṃsanamevāti? Saccametaṃ, guṇāti panettha jhānādivisesā uttarimanussadhammā adhippetāti sīlaparidhaṃsanaṃ visuṃ gahitaṃ. Tenāha ‘‘natthi imesaṃ samaṇadhammo’’tiādi. Samaṇadhammoti ca sīlasaṃyamaṃ sandhāya vadati. Jānaṃ vāti yaṃ upavadati, tassa ariyabhāvaṃ jānanto vā. Ajānaṃ vāti ajānanto vā. Jānanājānanañcettha appamāṇaṃ, ariyabhāvo eva pamāṇaṃ. Tenāha ‘‘ubhayathāpi ariyūpavādova hotī’’ti. ‘‘Ariyoti pana ajānato aduṭṭhacittasseva tattha ariyaguṇabhāvaṃ pavedentassa guṇaparidhaṃsanaṃ na hotīti tassa ariyūpavādo natthī’’ti vadanti. Bhāriyaṃ kammanti ānantariyasadisattā bhāriyaṃ kammaṃ, satekicchaṃ pana hoti khamāpanena, na ānantariyaṃ viya atekicchaṃ.

    तस्स च आविभावत्थन्ति भारियादिसभावस्स पकासनत्थं। तं जिगुच्छीति तं थेरं, तं वा किरियं जिगुच्छि। अतिच्छातोति अतिविय खुदाभिभूतो। महल्‍लकोति समणानं सारुप्पमसारुप्पं, लोकसमुदाचारमत्तं वा न जानातीति अधिप्पायेन वुत्तत्ता गुणपरिधंसनेन गरहतीति वेदितब्बं। अम्हाकं लज्‍जितब्बकं अकासीति ‘‘समणेन नाम एवं कत’’न्ति वुत्ते मयं सीसं उक्खिपितुं न सक्‍कोमाति अधिप्पायो। जानन्तो एव थेरो ‘‘अत्थि ते आवुसो इमस्मिं सासने पतिट्ठा’’ति पुच्छि। इतरोपि सच्‍चाभिसमयो सासने पतिट्ठाति आह ‘‘सोतापन्‍नो अह’’न्ति। थेरो तं करुणायमानो ‘‘खीणासवो तया उपवदितो’’ति अत्तानं आवि अकासि। तेनस्स तं पाकतिकं अहोसीति तेन अस्स तं कम्मं मग्गावरणं नाहोसीति अधिप्पायो। पुब्बेव पन सोतापन्‍नत्ता अपायगामीनं सुप्पहीनभावतो सग्गावरणमस्स कातुमसमत्थमेव तं कम्मं। अत्तना वुड्ढतरो होतीति एत्थ ‘‘उक्‍कुटिकं निसीदित्वा खमापेतब्बो’’ति विसुद्धिमग्गे वुत्तं। सोतापन्‍नसकदागामिनो दोसेनपि नक्खमन्ति, सेसअरिया वा तस्स अत्थकामा हुत्वा आयतिं संवरणत्थाय न खमापेय्युन्ति आह ‘‘सचे सो नक्खमती’’ति। अत्तना वुड्ढतरो होति, ठितकेनेवाति एत्थापि ‘‘उक्‍कुटिकं निसीदित्वा’’ति विसुद्धिमग्गे (विसुद्धि॰ २.४११) वुत्तं। एवञ्हि तत्थ वुत्तं –

    Tassaca āvibhāvatthanti bhāriyādisabhāvassa pakāsanatthaṃ. Taṃ jigucchīti taṃ theraṃ, taṃ vā kiriyaṃ jigucchi. Aticchātoti ativiya khudābhibhūto. Mahallakoti samaṇānaṃ sāruppamasāruppaṃ, lokasamudācāramattaṃ vā na jānātīti adhippāyena vuttattā guṇaparidhaṃsanena garahatīti veditabbaṃ. Amhākaṃ lajjitabbakaṃ akāsīti ‘‘samaṇena nāma evaṃ kata’’nti vutte mayaṃ sīsaṃ ukkhipituṃ na sakkomāti adhippāyo. Jānanto eva thero ‘‘atthi te āvuso imasmiṃ sāsane patiṭṭhā’’ti pucchi. Itaropi saccābhisamayo sāsane patiṭṭhāti āha ‘‘sotāpanno aha’’nti. Thero taṃ karuṇāyamāno ‘‘khīṇāsavo tayā upavadito’’ti attānaṃ āvi akāsi. Tenassa taṃ pākatikaṃ ahosīti tena assa taṃ kammaṃ maggāvaraṇaṃ nāhosīti adhippāyo. Pubbeva pana sotāpannattā apāyagāmīnaṃ suppahīnabhāvato saggāvaraṇamassa kātumasamatthameva taṃ kammaṃ. Attanā vuḍḍhataro hotīti ettha ‘‘ukkuṭikaṃ nisīditvā khamāpetabbo’’ti visuddhimagge vuttaṃ. Sotāpannasakadāgāmino dosenapi nakkhamanti, sesaariyā vā tassa atthakāmā hutvā āyatiṃ saṃvaraṇatthāya na khamāpeyyunti āha ‘‘sace so nakkhamatī’’ti. Attanā vuḍḍhataro hoti, ṭhitakenevāti etthāpi ‘‘ukkuṭikaṃ nisīditvā’’ti visuddhimagge (visuddhi. 2.411) vuttaṃ. Evañhi tattha vuttaṃ –

    ‘‘सचे दिसापक्‍कन्तो होति, सयं वा गन्त्वा सद्धिविहारिके वा पेसेत्वा खमापेतब्बो। सचे नापि गन्तुं, न पेसेतुं सक्‍का होति, ये तस्मिं विहारे भिक्खू वसन्ति, तेसं सन्तिकं गन्त्वा सचे नवकतरा होन्ति, उक्‍कुटिकं निसीदित्वा, सचे वुड्ढतरा, वुड्ढेसु वुत्तनयेनेव पटिपज्‍जित्वा ‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्‍चिदञ्‍च अवचं, खमतु मे सो आयस्मा’ति वत्वा खमापेतब्बं। सम्मुखा अखमन्तेपि एतदेव कातब्ब’’न्ति।

    ‘‘Sace disāpakkanto hoti, sayaṃ vā gantvā saddhivihārike vā pesetvā khamāpetabbo. Sace nāpi gantuṃ, na pesetuṃ sakkā hoti, ye tasmiṃ vihāre bhikkhū vasanti, tesaṃ santikaṃ gantvā sace navakatarā honti, ukkuṭikaṃ nisīditvā, sace vuḍḍhatarā, vuḍḍhesu vuttanayeneva paṭipajjitvā ‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, khamatu me so āyasmā’ti vatvā khamāpetabbaṃ. Sammukhā akhamantepi etadeva kātabba’’nti.

    इदं पन परम्पि तत्थ (विसुद्धि॰ २.४११) वुत्तं –

    Idaṃ pana parampi tattha (visuddhi. 2.411) vuttaṃ –

    ‘‘सचे एकचारिकभिक्खु होति, नेवस्स वसनट्ठानं, न गतट्ठानं पञ्‍ञायति, एकस्स पण्डितस्स भिक्खुनो सन्तिकं गन्त्वा ‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्‍चिदञ्‍च अवचं, तं मे अनुस्सरतो अनुस्सरतो विप्पटिसारो होति, किं करोमी’ति वत्तब्बं। सो वक्खति ‘तुम्हे मा चिन्तयित्थ, थेरो तुम्हाकं खमति, चित्तं वूपसमेथा’ति। तेनपि अरियस्स गतदिसाभिमुखेन अञ्‍जलिं पग्गहेत्वा ‘खमतू’ति वत्तब्ब’’न्ति।

    ‘‘Sace ekacārikabhikkhu hoti, nevassa vasanaṭṭhānaṃ, na gataṭṭhānaṃ paññāyati, ekassa paṇḍitassa bhikkhuno santikaṃ gantvā ‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ me anussarato anussarato vippaṭisāro hoti, kiṃ karomī’ti vattabbaṃ. So vakkhati ‘tumhe mā cintayittha, thero tumhākaṃ khamati, cittaṃ vūpasamethā’ti. Tenapi ariyassa gatadisābhimukhena añjaliṃ paggahetvā ‘khamatū’ti vattabba’’nti.

    परिनिब्बुतमञ्‍चट्ठानन्ति पूजाकरणट्ठानं सन्धायाह। पाकतिकमेव होतीति एवं कते अत्तनो चित्तं पसीदतीति तं कम्मं सग्गावरणं मग्गावरणञ्‍च न होतीति अधिप्पायोति केचि वदन्ति। चरियापिटके मातङ्गचरितसंवण्णनायं (चरिया॰ अट्ठ॰ २.६४) –

    Parinibbutamañcaṭṭhānanti pūjākaraṇaṭṭhānaṃ sandhāyāha. Pākatikameva hotīti evaṃ kate attano cittaṃ pasīdatīti taṃ kammaṃ saggāvaraṇaṃ maggāvaraṇañca na hotīti adhippāyoti keci vadanti. Cariyāpiṭake mātaṅgacaritasaṃvaṇṇanāyaṃ (cariyā. aṭṭha. 2.64) –

    ‘‘पारमितापरिभावनसमिद्धाहि नानासमापत्तिविहारपरिपूरिताहि सीलदिट्ठिसम्पदाहि सुसङ्खतसन्ताने महाकरुणाधिवासे महासत्ते अरियूपवादकम्मअभिसपसङ्खातं फरुसवचनं संयुत्तं महासत्तस्स खेत्तविसेसभावतो तस्स च अज्झासयफरुसताय दिट्ठधम्मवेदनीयं हुत्वा सचे सो महासत्तं न खमापेति, सत्तमे दिवसे विपच्‍चनसभावं जातं। खमापिते पन महासत्ते पयोगसम्पत्तिया विपाकस्स पटिबाहितत्ता अविपाकधम्मतं आपज्‍जि अहोसिकम्मभावतो। अयञ्हि अरियूपवादपापस्स दिट्ठधम्मवेदनीयस्स च धम्मता’’ति –

    ‘‘Pāramitāparibhāvanasamiddhāhi nānāsamāpattivihāraparipūritāhi sīladiṭṭhisampadāhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte ariyūpavādakammaabhisapasaṅkhātaṃ pharusavacanaṃ saṃyuttaṃ mahāsattassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpeti, sattame divase vipaccanasabhāvaṃ jātaṃ. Khamāpite pana mahāsatte payogasampattiyā vipākassa paṭibāhitattā avipākadhammataṃ āpajji ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa ca dhammatā’’ti –

    आचरियधम्मपालत्थेरेन वुत्तत्ता एवं खमापिते तं कम्मं पयोगसम्पत्तिया विपाकस्स पटिबाहितत्ता अहोसिकम्मभावेन अविपाकधम्मतं आपन्‍नन्ति नेव सग्गावरणं न मोक्खावरणञ्‍च होतीति एवमेत्थ अत्थो गहेतब्बो।

    Ācariyadhammapālattherena vuttattā evaṃ khamāpite taṃ kammaṃ payogasampattiyā vipākassa paṭibāhitattā ahosikammabhāvena avipākadhammataṃ āpannanti neva saggāvaraṇaṃ na mokkhāvaraṇañca hotīti evamettha attho gahetabbo.

    विपरीतं दस्सनमेतेसन्ति विपरीतदस्सना। समादातब्बट्ठेन समादानानि, कम्मानि समादानानि येसं ते कम्मसमादाना, मिच्छादिट्ठिवसेन कम्मसमादाना मिच्छादिट्ठिकम्मसमादाना, हेतुअत्थं वा अन्तोगधं कत्वा मिच्छादिट्ठिवसेन परे कम्मेसु समादापका मिच्छादिट्ठिकम्मसमादाना। तयिमं अत्थं दस्सेन्तो ‘‘मिच्छादिट्ठिवसेना’’तिआदिमाह। ये च…पे॰… समादपेन्ति, तेपि मिच्छादिट्ठिकम्मसमादानाति योजेतब्बं। सीलसम्पन्‍नोतिआदि परिपक्‍किन्द्रियस्स मग्गसमङ्गिनो वसेन वुत्तं, अग्गमग्गट्ठे पन वत्तब्बमेव नत्थि। अथ वा अग्गमग्गपरियापन्‍ना एव सीलादयो वेदितब्बा। अग्गमग्गट्ठस्स हि दिट्ठेव धम्मे एकंसिका अञ्‍ञाराधना, इतरेसं अनेकंसिका। अञ्‍ञन्ति अरहत्तं। एवंसम्पदमिदन्ति एत्थ सम्पज्‍जनं सम्पदा, निप्फत्ति, एवं अविरज्झनकनिप्फत्तिकन्ति अत्थो, यथा तं अवस्सम्भावी, एवमिदम्पीति वुत्तं होति । यथा हि मग्गानन्तरं अविरज्झित्वाव फलं निब्बत्तं, एवमेतं इमस्सपि पुग्गलस्स चुतिअनन्तरं अविरज्झित्वाव निरये पटिसन्धि होतीति दस्सेति। सकलस्मिञ्हि बुद्धवचने न इमाय उपमाय गाळ्हतरं कत्वा वुत्तउपमा अत्थि। तं वाचं अप्पहायातिआदीसु (म॰ नि॰ अट्ठ॰ १.१४९) अरियूपवादं सन्धाय ‘‘पुन एवरूपिं वाचं न वक्खामी’’ति वदन्तो वाचं पजहति नाम, ‘‘पुन एवरूपं चित्तं न उप्पादेस्सामी’’ति चिन्तेन्तो चित्तं पजहति नाम, ‘‘पुन एवरूपिं दिट्ठिं न गण्हिस्सामी’’ति पजहन्तो दिट्ठिं पजहति नाम। तथा अकरोन्तो नेव पजहति न पटिनिस्सज्‍जति। यथाभतं निक्खित्तो एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितोयेव, नास्स निरयूपपत्तिया कोचि विबन्धो। तत्रायं युत्ति – निरयूपगो अरियूपवादी तदादायकस्स अविजहनतो सेय्यथापि मिच्छादिट्ठीति। एत्थ च ‘‘तं वाचं अप्पहाया’’ति एवमादिवचनेन तदादायकस्स अप्पहानेनेव अरियूपवादो अन्तरायिको अनत्थावहोव, पहानेन पन अच्‍चयं देसेत्वा खमापनेन न अन्तरायिको अनत्थावहो यथा तं वुट्ठिता देसिता च आपत्तीति दस्सेति। मिच्छादिट्ठिवसेन अकत्तब्बं नाम पापं नत्थि, यतो संसारखाणुभावोपि नाम होतीति आह ‘‘मिच्छादिट्ठिपरमानि, भिक्खवे, वज्‍जानी’’ति।

    Viparītaṃ dassanametesanti viparītadassanā. Samādātabbaṭṭhena samādānāni, kammāni samādānāni yesaṃ te kammasamādānā, micchādiṭṭhivasena kammasamādānā micchādiṭṭhikammasamādānā, hetuatthaṃ vā antogadhaṃ katvā micchādiṭṭhivasena pare kammesu samādāpakā micchādiṭṭhikammasamādānā. Tayimaṃ atthaṃ dassento ‘‘micchādiṭṭhivasenā’’tiādimāha. Ye ca…pe… samādapenti, tepi micchādiṭṭhikammasamādānāti yojetabbaṃ. Sīlasampannotiādi paripakkindriyassa maggasamaṅgino vasena vuttaṃ, aggamaggaṭṭhe pana vattabbameva natthi. Atha vā aggamaggapariyāpannā eva sīlādayo veditabbā. Aggamaggaṭṭhassa hi diṭṭheva dhamme ekaṃsikā aññārādhanā, itaresaṃ anekaṃsikā. Aññanti arahattaṃ. Evaṃsampadamidanti ettha sampajjanaṃ sampadā, nipphatti, evaṃ avirajjhanakanipphattikanti attho, yathā taṃ avassambhāvī, evamidampīti vuttaṃ hoti . Yathā hi maggānantaraṃ avirajjhitvāva phalaṃ nibbattaṃ, evametaṃ imassapi puggalassa cutianantaraṃ avirajjhitvāva niraye paṭisandhi hotīti dasseti. Sakalasmiñhi buddhavacane na imāya upamāya gāḷhataraṃ katvā vuttaupamā atthi. Taṃ vācaṃ appahāyātiādīsu (ma. ni. aṭṭha. 1.149) ariyūpavādaṃ sandhāya ‘‘puna evarūpiṃ vācaṃ na vakkhāmī’’ti vadanto vācaṃ pajahati nāma, ‘‘puna evarūpaṃ cittaṃ na uppādessāmī’’ti cintento cittaṃ pajahati nāma, ‘‘puna evarūpiṃ diṭṭhiṃ na gaṇhissāmī’’ti pajahanto diṭṭhiṃ pajahati nāma. Tathā akaronto neva pajahati na paṭinissajjati. Yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapitoyeva, nāssa nirayūpapattiyā koci vibandho. Tatrāyaṃ yutti – nirayūpago ariyūpavādī tadādāyakassa avijahanato seyyathāpi micchādiṭṭhīti. Ettha ca ‘‘taṃ vācaṃ appahāyā’’ti evamādivacanena tadādāyakassa appahāneneva ariyūpavādo antarāyiko anatthāvahova, pahānena pana accayaṃ desetvā khamāpanena na antarāyiko anatthāvaho yathā taṃ vuṭṭhitā desitā ca āpattīti dasseti. Micchādiṭṭhivasena akattabbaṃ nāma pāpaṃ natthi, yato saṃsārakhāṇubhāvopi nāma hotīti āha ‘‘micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti.

    ‘‘उच्छिन्‍नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति (दी॰ नि॰ १. १४७), अयञ्‍चेव कायो बहिद्धा च नामरूप’’न्ति च एवमादीसु विय इध काय-सद्दो खन्धपञ्‍चकविसयोति आह ‘‘कायस्स भेदाति उपादिन्‍नक्खन्धपरिच्‍चागा’’ति। अवीतरागस्स मरणतो परं नाम भवन्तरूपादानमेवाति आह ‘‘परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे’’ति। येन तिट्ठति, तस्स उपच्छेदेनेव कायो भिज्‍जतीति आह ‘‘कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा’’ति। एति इमस्मा सुखन्ति अयो, पुञ्‍ञन्ति आह ‘‘पुञ्‍ञसम्मता अया’’ति। आयन्ति एतस्मा सुखानीति आयो, पुञ्‍ञकम्मादीनं सुखसाधनं। तेनाह ‘‘सुखानं वा आयस्स अभावा’’ति। विवसाति कम्मस्स वसे वत्तनतो अत्तनो वसे वत्तितुं न सक्‍कोन्तीति विगतो वसो एतेसन्ति विवसा, अवसवत्तिनोति अत्थो। इयति अस्सादीयतीति अयो, अस्सादोति आह ‘‘अस्सादसञ्‍ञितो अयो’’ति।

    ‘‘Ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati (dī. ni. 1. 147), ayañceva kāyo bahiddhā ca nāmarūpa’’nti ca evamādīsu viya idha kāya-saddo khandhapañcakavisayoti āha ‘‘kāyassa bhedāti upādinnakkhandhapariccāgā’’ti. Avītarāgassa maraṇato paraṃ nāma bhavantarūpādānamevāti āha ‘‘paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe’’ti. Yena tiṭṭhati, tassa upacchedeneva kāyo bhijjatīti āha ‘‘kāyassa bhedāti jīvitindriyassa upacchedā’’ti. Eti imasmā sukhanti ayo, puññanti āha ‘‘puññasammatā ayā’’ti. Āyanti etasmā sukhānīti āyo, puññakammādīnaṃ sukhasādhanaṃ. Tenāha ‘‘sukhānaṃ vā āyassa abhāvā’’ti. Vivasāti kammassa vase vattanato attano vase vattituṃ na sakkontīti vigato vaso etesanti vivasā, avasavattinoti attho. Iyati assādīyatīti ayo, assādoti āha ‘‘assādasaññito ayo’’ti.

    नागराजादीनन्ति आदि-सद्देन सुपण्णादीनं सङ्गहो। असुरसदिसन्ति पेतासुरसदिसं। सो हीति सो असुरकायो। सब्बसमुस्सयेहीति सब्बेहि सम्पत्तिसमुस्सयेहि, सब्बसम्पत्तिरासितोति वुत्तं होति। वुत्तविपरियायेनाति ‘‘सुट्ठु चरितं, सोभनं वा चरितं अनवज्‍जत्ताति सुचरित’’न्तिआदिना कायदुच्‍चरितेनातिआदीनं पदानं वुत्तस्स अत्थस्स विपरियायेन। ‘‘इतो भो सुगतिं गच्छा’’ति (इतिवु॰ ८३) वचनतो मनुस्सगतिपि सुगतियेवाति आह ‘‘सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हती’’ति। सेसमेत्थ वुत्तनयत्ता उत्तानत्थतो च सुविञ्‍ञेय्यमेव।

    Nāgarājādīnanti ādi-saddena supaṇṇādīnaṃ saṅgaho. Asurasadisanti petāsurasadisaṃ. So hīti so asurakāyo. Sabbasamussayehīti sabbehi sampattisamussayehi, sabbasampattirāsitoti vuttaṃ hoti. Vuttavipariyāyenāti ‘‘suṭṭhu caritaṃ, sobhanaṃ vā caritaṃ anavajjattāti sucarita’’ntiādinā kāyaduccaritenātiādīnaṃ padānaṃ vuttassa atthassa vipariyāyena. ‘‘Ito bho sugatiṃ gacchā’’ti (itivu. 83) vacanato manussagatipi sugatiyevāti āha ‘‘sugatiggahaṇena manussagatipi saṅgayhatī’’ti. Sesamettha vuttanayattā uttānatthato ca suviññeyyameva.

    दिब्बचक्खुञाणकथा निट्ठिता।

    Dibbacakkhuñāṇakathā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / दिब्बचक्खुञाणकथा • Dibbacakkhuñāṇakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / दिब्बचक्खुञाणकथावण्णना • Dibbacakkhuñāṇakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / दिब्बचक्खुञाणकथावण्णना • Dibbacakkhuñāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact