Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आसवक्खयञाणकथा

    Āsavakkhayañāṇakathā

    १४. विपस्सनापादकन्ति विपस्सनाय पदट्ठानभूतं। विपस्सना च तिविधा विपस्सकपुग्गलभेदेन। महाबोधिसत्तानञ्हि पच्‍चेकबोधिसत्तानञ्‍च चिन्तामयञाणसंवद्धितत्ता सयम्भूञाणभूता, इतरेसं सुतमयञाणसंवद्धितत्ता परोपदेससम्भूता। सा ‘‘ठपेत्वा नेवसञ्‍ञानासञ्‍ञायतनं अवसेसरूपारूपज्झानानं अञ्‍ञतरतो वुट्ठाया’’तिआदिना अनेकधा अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानं अञ्‍ञतरमुखवसेन अनेकधाव विसुद्धिमग्गे नानानयतो विभाविता। महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्‍ञुतञ्‍ञाणसन्‍निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं परिपाकं गच्छन्तं परमगम्भीरं सण्हसुखुमतरं अनञ्‍ञसाधारणं विपस्सनाञाणं होति। यं अट्ठकथासु महावजिरञ्‍ञाणन्ति वुच्‍चति। यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सपभेदस्स पादकभावेन समापज्‍जियमाना चतुवीसतिकोटिसतसहस्ससङ्ख्या देवसिकं सत्थु वळञ्‍जनकसमापत्तियो वुच्‍चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्‍जुसायं विसुद्धिमग्गवण्णनायं उद्देसतो दस्सितो, अत्थिकेहि ततो गहेतब्बो।

    14.Vipassanāpādakanti vipassanāya padaṭṭhānabhūtaṃ. Vipassanā ca tividhā vipassakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca cintāmayañāṇasaṃvaddhitattā sayambhūñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaddhitattā paropadesasambhūtā. Sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena anekadhāva visuddhimagge nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti. Yaṃ aṭṭhakathāsu mahāvajiraññāṇanti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassapabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhyā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjusāyaṃ visuddhimaggavaṇṇanāyaṃ uddesato dassito, atthikehi tato gahetabbo.

    आसवानं खेपनतो समुच्छिन्दनतो आसवक्खयो अरियमग्गो, उक्‍कट्ठनिद्देसवसेन अरहत्तमग्गग्गहणं। आसवानं खये ञाणं आसवक्खयञाणन्ति दस्सेन्तो ‘‘तत्र चेतं ञाण’’न्ति वत्वा खयेति च आधारे भुम्मं, न विसयेति दस्सेन्तो ‘‘तप्परियापन्‍नत्ता’’ति आह। इदं दुक्खन्ति दुक्खस्स अरियसच्‍चस्स तदा पच्‍चक्खतो गहितभावदस्सनं। एत्तकं दुक्खन्ति तस्स परिच्छिज्‍ज गहितभावदस्सनं। न इतो भिय्योति अनवसेसेत्वा गहितभावदस्सनं। तेनाह ‘‘सब्बम्पि दुक्खसच्‍च’’न्तिआदि। सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन। असम्मोहपटिवेधोति च यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति। तेनाह ‘‘यथाभूतं अब्भञ्‍ञासि’’न्ति। निब्बत्तिकन्ति निप्फादेन्तं। यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्‍चयट्ठेन कारणभूतं आगम्म। तदुभयवतो हि पुग्गलस्स पत्ति तदुभयस्स पत्तीति वुत्तं। पत्वाति वा पापुणनहेतु। अप्पवत्तिन्ति अप्पवत्तिनिमित्तं। ते वा न पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं। तस्साति दुक्खनिरोधस्स। सम्पापकन्ति सच्छिकिरियावसेन सम्मदेव पापकं।

    Āsavānaṃ khepanato samucchindanato āsavakkhayo ariyamaggo, ukkaṭṭhaniddesavasena arahattamaggaggahaṇaṃ. Āsavānaṃ khaye ñāṇaṃ āsavakkhayañāṇanti dassento ‘‘tatra cetaṃ ñāṇa’’nti vatvā khayeti ca ādhāre bhummaṃ, na visayeti dassento ‘‘tappariyāpannattā’’ti āha. Idaṃ dukkhanti dukkhassa ariyasaccassa tadā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Asammohapaṭivedhoti ca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavatti. Tenāha ‘‘yathābhūtaṃ abbhaññāsi’’nti. Nibbattikanti nipphādentaṃ. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Tadubhayavato hi puggalassa patti tadubhayassa pattīti vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattinti appavattinimittaṃ. Te vā na pavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikiriyāvasena sammadeva pāpakaṃ.

    किलेसवसेनाति आसवसङ्खातकिलेसवसेन। यस्मा आसवानं दुक्खसच्‍चपरियायो, तप्परियापन्‍नत्ता, सेससच्‍चानञ्‍च तंसमुदयादिपरियायो अत्थि, तस्मा वुत्तं ‘‘परियायतो’’ति। दस्सेन्तो सच्‍चानीति योजना। आसवानंयेव चेत्थ गहणं ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता। तथा हि आसवविमुत्तिसीसेनेव सब्बसंकिलेसविमुत्ति वुत्ता। इदं दुक्खन्ति यथाभूतं अब्भञ्‍ञासिन्तिआदिना मिस्सकमग्गो इध कथितोति ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेती’’ति वुत्तं। एत्थ च सच्‍चप्पटिवेधस्स तदा अतीतकालिकत्ता ‘‘यथाभूतं अब्भञ्‍ञासि’’न्ति वत्वापि अभिसमयकाले तस्स पच्‍चुप्पन्‍नतं उपादाय ‘‘एवं जानतो एवं पस्सतो’’ति वत्तमानकालेन निद्देसो कतो। सो च कामं मग्गक्खणतो परं यावज्‍जतना अतीतकालिको एव, सब्बपठमं पनस्स अतीतकालिकत्तं फलक्खणेनेव वेदितब्बन्ति आह ‘‘विमुच्‍चित्थाति इमिना फलक्खणं दस्सेती’’ति। जानतो पस्सतोति वा हेतुनिद्देसोयं। जाननहेतु दस्सनहेतु कामासवापि चित्तं विमुच्‍चित्थाति योजना। भवासवग्गहणेनेव चेत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सपि सङ्गहो दट्ठब्बो।

    Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo, tappariyāpannattā, sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ ‘‘pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānaṃyeva cettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi āsavavimuttisīseneva sabbasaṃkilesavimutti vuttā. Idaṃ dukkhanti yathābhūtaṃ abbhaññāsintiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathetī’’ti vuttaṃ. Ettha ca saccappaṭivedhassa tadā atītakālikattā ‘‘yathābhūtaṃ abbhaññāsi’’nti vatvāpi abhisamayakāle tassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālena niddeso kato. So ca kāmaṃ maggakkhaṇato paraṃ yāvajjatanā atītakāliko eva, sabbapaṭhamaṃ panassa atītakālikattaṃ phalakkhaṇeneva veditabbanti āha ‘‘vimuccitthāti iminā phalakkhaṇaṃ dassetī’’ti. Jānato passatoti vā hetuniddesoyaṃ. Jānanahetu dassanahetu kāmāsavāpi cittaṃ vimuccitthāti yojanā. Bhavāsavaggahaṇeneva cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassapi saṅgaho daṭṭhabbo.

    यस्मा पहीनकिलेसपच्‍चवेक्खणेन विज्‍जमानस्सपि कम्मस्स आयतिं अप्पटिसन्धिकभावतो ‘‘खीणा जाती’’ति जानाति, यस्मा च मग्गपच्‍चवेक्खणादीहि वुसितं ब्रह्मचरियन्तिआदिं पजानाति, तस्मा वुत्तं ‘‘खीणा जातीति आदीहि तस्स भूमि’’न्ति। तत्थ तस्साति पच्‍चवेक्खणञाणस्स। भूमिन्ति पवत्तिट्ठानं। येनाधिप्पायेन ‘‘कतमा पना’’तिआदिना चोदना कता, तं पकासेत्वा परिहारं वत्तुकामो आह ‘‘न तावस्सा’’तिआदि। न तावस्स अतीता जाति खीणाति मग्गभावनाय न खीणाति अधिप्पायो। तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति। न अनागता अस्स जाति खीणाति योजना। न अनागताति च अनागतत्तसामञ्‍ञं गहेत्वा लेसेन वदति। तेनाह ‘‘अनागते वायामाभावतो’’ति। विज्‍जमानेयेव हि पयोगो सम्भवति, नाविज्‍जमानेति अधिप्पायो। अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स च खेपने वायामोपि लब्भतेव। तेनाह ‘‘या पन मग्गस्सा’’तिआदि। ‘‘या पना’’ति हि आदिना मग्गभावनाय अनागतजातिया एव हेतुविनासनद्वारेन खीणभावो पकासीयति। एकचतुपञ्‍चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं। न्ति यथावुत्तजातिं। सोति भगवा।

    Yasmā pahīnakilesapaccavekkhaṇena vijjamānassapi kammassa āyatiṃ appaṭisandhikabhāvato ‘‘khīṇā jātī’’ti jānāti, yasmā ca maggapaccavekkhaṇādīhi vusitaṃ brahmacariyantiādiṃ pajānāti, tasmā vuttaṃ ‘‘khīṇā jātīti ādīhi tassa bhūmi’’nti. Tattha tassāti paccavekkhaṇañāṇassa. Bhūminti pavattiṭṭhānaṃ. Yenādhippāyena ‘‘katamā panā’’tiādinā codanā katā, taṃ pakāsetvā parihāraṃ vattukāmo āha ‘‘na tāvassā’’tiādi. Na tāvassa atītā jāti khīṇāti maggabhāvanāya na khīṇāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assa jāti khīṇāti yojanā. Na anāgatāti ca anāgatattasāmaññaṃ gahetvā lesena vadati. Tenāha ‘‘anāgate vāyāmābhāvato’’ti. Vijjamāneyeva hi payogo sambhavati, nāvijjamāneti adhippāyo. Anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. ‘‘Yā panā’’ti hi ādinā maggabhāvanāya anāgatajātiyā eva hetuvināsanadvārena khīṇabhāvo pakāsīyati. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttajātiṃ. Soti bhagavā.

    ब्रह्मचरियवासो नाम इध मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह ‘‘निट्ठित’’न्ति। सम्मादिट्ठिया चतूसु सच्‍चेसु परिञ्‍ञादिकिच्‍चसाधनवसेन पवत्तमानाय सम्मासङ्कप्पादीनम्पि दुक्खसच्‍चे परिञ्‍ञाभिसमयानुगुणा पवत्ति, इतरसच्‍चेसु च नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एव। तेन वुत्तं ‘‘चतूहि मग्गेहि परिञ्‍ञापहानसच्छिकिरियाभावनाभिसमयवसेना’’ति। नापरं इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति। ते पन पकारा अरियमग्गब्यापारभूता परिञ्‍ञादयो इधाधिप्पेताति आह ‘‘एवंसोळसकिच्‍चभावाया’’ति। ते हि मग्गं पच्‍चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति , परिञ्‍ञादीसु च पहानमेव पधानं, तदत्थत्ताय इतरेसन्ति आह ‘‘किलेसक्खयाय वा’’ति। पहीनकिलेसपच्‍चवेक्खणवसेन वा एतं वुत्तं। ‘‘नापरं इत्थत्तायाति अब्भञ्‍ञासि’’न्ति एत्थायमपरो नयो – इत्थत्तायाति निस्सक्‍के सम्पदानवचनं। तेनायमत्थो – इत्थत्ताय इत्थम्भावतो इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं अनागतक्खन्धसन्तानं मय्हं नत्थि, इमे पन चरिमत्तभावसङ्खाता पञ्‍चक्खन्धा परिञ्‍ञाता अप्पतिट्ठा तिट्ठन्ति छिन्‍नमूलका रुक्खा विय। अपरिञ्‍ञातमूलका हि पतिट्ठा। यथाह ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्‍ञाणं विरुळ्ह’’न्तिआदि (सं॰ नि॰ २.६४; कथा॰ २९६; महानि॰ ७)। ते पन पञ्‍चक्खन्धा चरिमकविञ्‍ञाणनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्तीति अब्भञ्‍ञासिन्ति।

    Brahmacariyavāso nāma idha maggabrahmacariyassa nibbattanamevāti āha ‘‘niṭṭhita’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itarasaccesu ca nesaṃ pahānābhisamayādivasena pavatti pākaṭā eva. Tena vuttaṃ ‘‘catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasenā’’ti. Nāparaṃ itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃsoḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti , pariññādīsu ca pahānameva padhānaṃ, tadatthattāya itaresanti āha ‘‘kilesakkhayāya vā’’ti. Pahīnakilesapaccavekkhaṇavasena vā etaṃ vuttaṃ. ‘‘Nāparaṃ itthattāyāti abbhaññāsi’’nti etthāyamaparo nayo – itthattāyāti nissakke sampadānavacanaṃ. Tenāyamattho – itthattāya itthambhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ anāgatakkhandhasantānaṃ mayhaṃ natthi, ime pana carimattabhāvasaṅkhātā pañcakkhandhā pariññātā appatiṭṭhā tiṭṭhanti chinnamūlakā rukkhā viya. Apariññātamūlakā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha’’ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Te pana pañcakkhandhā carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti abbhaññāsinti.

    पच्‍चवेक्खणञाणपरिग्गहितन्ति न पठमदुतियञाणद्वयाधिगमं विय केवलन्ति अधिप्पायो। दस्सेन्तोति निगमनवसेन दस्सेन्तो। सरूपतो हि पुब्बे दस्सितमेवाति। सेसमेत्थ वुत्तनयत्ता सुविञ्‍ञेय्यमेव।

    Paccavekkhaṇañāṇapariggahitanti na paṭhamadutiyañāṇadvayādhigamaṃ viya kevalanti adhippāyo. Dassentoti nigamanavasena dassento. Sarūpato hi pubbe dassitamevāti. Sesamettha vuttanayattā suviññeyyameva.

    तिक्खत्तुं जातोति इमिना पन इदं दस्सेति ‘‘अहं, ब्राह्मण, पठमविज्‍जाय जातोयेव पुरेजातस्स सहजातस्स वा अभावतो सब्बेसं वुड्ढो महल्‍लको, किमङ्गं पन तीहि विज्‍जाहि तिक्खत्तुं जातोति। पुब्बेनिवासञाणेन अतीतंसञाणन्ति अतीतारम्मणसभागताय तब्भावीभावतो च पुब्बेनिवासञाणेन अतीतंसञाणं पकासेत्वाति योजेतब्बं। तत्थ अतीतंसञाणन्ति अतीतक्खन्धायतनधातुसङ्खाते अतीतकोट्ठासे अप्पटिहतञाणं। दिब्बचक्खुञाणस्स पच्‍चुप्पन्‍नारम्मणत्ता यथाकम्मूपगञाणस्स अनागतंसञाणस्स च दिब्बचक्खुवसेनेव इज्झनतो दिब्बचक्खुनो परिभण्डञाणत्ता दिब्बचक्खुम्हियेव च ठितस्स चेतोपरियञाणसिद्धितो वुत्तं ‘‘दिब्बचक्खुना पच्‍चुप्पन्‍नानागतंसञाण’’न्ति। तत्थ दिब्बचक्खुनाति सपरिभण्डेन दिब्बचक्खुञाणेन। पच्‍चुप्पन्‍नंसो च अनागतंसो च पच्‍चुप्पन्‍नानागतंसं, तत्थ ञाणं पच्‍चुप्पन्‍नानागतंसञाणं। आसवक्खयञाणाधिगमेनेव सब्बञ्‍ञुतञ्‍ञाणस्स विय सेसासाधारणञाणदसबलञाणआवेणिकबुद्धधम्मादीनम्पि अनञ्‍ञसाधारणानं बुद्धगुणानं इज्झनतो वुत्तं ‘‘आसवक्खयेन सकललोकियलोकुत्तरगुण’’न्ति। तेनाह ‘‘सब्बेपि सब्बञ्‍ञुगुणे पकासेत्वा’’ति।

    Tikkhattuṃ jātoti iminā pana idaṃ dasseti ‘‘ahaṃ, brāhmaṇa, paṭhamavijjāya jātoyeva purejātassa sahajātassa vā abhāvato sabbesaṃ vuḍḍho mahallako, kimaṅgaṃ pana tīhi vijjāhi tikkhattuṃ jātoti. Pubbenivāsañāṇena atītaṃsañāṇanti atītārammaṇasabhāgatāya tabbhāvībhāvato ca pubbenivāsañāṇena atītaṃsañāṇaṃ pakāsetvāti yojetabbaṃ. Tattha atītaṃsañāṇanti atītakkhandhāyatanadhātusaṅkhāte atītakoṭṭhāse appaṭihatañāṇaṃ. Dibbacakkhuñāṇassa paccuppannārammaṇattā yathākammūpagañāṇassa anāgataṃsañāṇassa ca dibbacakkhuvaseneva ijjhanato dibbacakkhuno paribhaṇḍañāṇattā dibbacakkhumhiyeva ca ṭhitassa cetopariyañāṇasiddhito vuttaṃ ‘‘dibbacakkhunā paccuppannānāgataṃsañāṇa’’nti. Tattha dibbacakkhunāti saparibhaṇḍena dibbacakkhuñāṇena. Paccuppannaṃso ca anāgataṃso ca paccuppannānāgataṃsaṃ, tattha ñāṇaṃ paccuppannānāgataṃsañāṇaṃ. Āsavakkhayañāṇādhigameneva sabbaññutaññāṇassa viya sesāsādhāraṇañāṇadasabalañāṇaāveṇikabuddhadhammādīnampi anaññasādhāraṇānaṃ buddhaguṇānaṃ ijjhanato vuttaṃ ‘‘āsavakkhayena sakalalokiyalokuttaraguṇa’’nti. Tenāha ‘‘sabbepi sabbaññuguṇe pakāsetvā’’ti.

    आसवक्खयञाणकथा निट्ठिता।

    Āsavakkhayañāṇakathā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / आसवक्खयञाणकथा • Āsavakkhayañāṇakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / आसवक्खयञाणकथावण्णना • Āsavakkhayañāṇakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / आसवक्खयञाणकथावण्णना • Āsavakkhayañāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact