Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    देसनानुमोदनकथा

    Desanānumodanakathā

    १५. पीतिविप्फारपरिपुण्णगत्तचित्तोति पीतिफरणेन परिपुण्णकायचित्तो। अञ्‍ञाणन्ति अञ्‍ञाणस्साति अत्थो। धीसद्दस्स योगतो हि सामिअत्थे एतं उपयोगवचनं। अभिक्‍कन्ताति एत्थ अतिक्‍कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति। तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति वुत्तं। अभिक्‍कन्ततरो चाति अतिविय कन्ततरो मनोरमो, तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति। कोति देवनागयक्खगन्धब्बादीसु को कतमो। मेति मम। पादानीति पादे। इद्धियाति इमाय एवरूपाय देविद्धिया। यससाति इमिना एदिसेन परिवारेन परिच्छेदेन। जलन्ति विज्‍जोतमानो। अभिक्‍कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन। वण्णेनाति छविवण्णेन सरीरवण्णनिभाय। सब्बा ओभासयं दिसाति दसपि दिसा पभासेन्तो चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो। अभिरूपेति उळाररूपे सम्पन्‍नरूपे।

    15.Pītivipphāraparipuṇṇagattacittoti pītipharaṇena paripuṇṇakāyacitto. Aññāṇanti aññāṇassāti attho. Dhīsaddassa yogato hi sāmiatthe etaṃ upayogavacanaṃ. Abhikkantāti ettha atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti vuttaṃ. Abhikkantataro cāti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchedena. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā pabhāsento cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

    अभिक्‍कन्तं भो गोतम, अभिक्‍कन्तं भो गोतमाति वचनद्वयस्स ‘‘साधु साधु भो गोतमा’’ति आमेडितवसेन अत्थं दस्सेत्वा तस्स विसयं निद्धारेन्तो आह ‘‘भये कोधे’’तिआदि। तत्थ ‘‘चोरो चोरो, सप्पो सप्पो’’तिआदीसु भये आमेडितं। ‘‘विज्झ विज्झ, पहर पहरा’’तिआदीसु कोधे। ‘‘साधु साधू’’तिआदीसु पसंसायं। ‘‘गच्छ गच्छ, लुनाहि लुनाही’’तिआदीसु तुरिते। ‘‘आगच्छ आगच्छा’’तिआदीसु कोतूहले। ‘‘बुद्धो बुद्धोति चिन्तेन्तो’’तिआदीसु (बु॰ वं॰ २.४४) अच्छरे। ‘‘अभिक्‍कमथायस्मन्तो, अभिक्‍कमथायस्मन्तो’’तिआदीसु (दी॰ नि॰ ३.२०; अ॰ नि॰ ९.११) हासे। ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’तिआदीसु सोके। ‘‘अहो सुखं, अहो सुख’’न्तिआदीसु (उदा॰ २०; चूळव॰ ३३२) पसादे-सद्दो अवुत्तसमुच्‍चयत्थो । तेन गरहअसम्मानादीनं सङ्गहो दट्ठब्बो। तत्थ ‘‘पापो पापो’’तिआदीसु गरहायं। ‘‘अभिरूपक अभिरूपका’’तिआदीसु असम्माने दट्ठब्बं।

    Abhikkantaṃ bho gotama, abhikkantaṃ bho gotamāti vacanadvayassa ‘‘sādhu sādhu bho gotamā’’ti āmeḍitavasena atthaṃ dassetvā tassa visayaṃ niddhārento āha ‘‘bhaye kodhe’’tiādi. Tattha ‘‘coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ. ‘‘Vijjha vijjha, pahara paharā’’tiādīsu kodhe. ‘‘Sādhu sādhū’’tiādīsu pasaṃsāyaṃ. ‘‘Gaccha gaccha, lunāhi lunāhī’’tiādīsu turite. ‘‘Āgaccha āgacchā’’tiādīsu kotūhale. ‘‘Buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 2.44) acchare. ‘‘Abhikkamathāyasmanto, abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse. ‘‘Kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tiādīsu soke. ‘‘Aho sukhaṃ, aho sukha’’ntiādīsu (udā. 20; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayattho . Tena garahaasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tiādīsu garahāyaṃ. ‘‘Abhirūpaka abhirūpakā’’tiādīsu asammāne daṭṭhabbaṃ.

    नयिदं आमेडितवसेन द्विक्खत्तुं वुत्तं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। अभिक्‍कन्तन्ति वचनं अपेक्खित्वा नपुंसकलिङ्गवसेन वुत्तं। तं पन भगवतो वचनं धम्मस्स देसनाति कत्वा वुत्तं ‘‘यदिदं भोतो गोतमस्स धम्मदेसना’’ति। अत्थमत्तदस्सनं वा एतं, तस्मा अत्थवसेन लिङ्गविभत्तिविपरिणामो वेदितब्बो। दुतियपदेपि एसेव नयो। दोसनासनतोति रागादिकिलेसविद्धंसनतो। गुणाधिगमनतोति सीलादिगुणानं सम्पापनतो। ये गुणे देसना अधिगमेति, तेसु पधानभूता गुणा दस्सेतब्बाति ते पधानभूते गुणे ताव दस्सेतुं ‘‘सद्धाजननतो पञ्‍ञाजननतो’’ति वुत्तं। सद्धापमुखा हि लोकिया गुणा, पञ्‍ञापमुखा लोकुत्तरा। सात्थतोतिआदीसु सीलादिअत्थसम्पत्तिया सात्थतो, सभावनिरुत्तिसम्पत्तिया सब्यञ्‍जनतो। सुविञ्‍ञेय्यसद्दप्पयोगताय उत्तानपदतो, सण्हसुखुमभावेन दुविञ्‍ञेय्यत्थताय गम्भीरत्थतो। सिनिद्धमुदुमधुरसद्दप्पयोगताय कण्णसुखतो, विपुलविसुद्धपेमनीयत्थताय हदयङ्गमतो। मानातिमानविधमनेन अनत्तुक्‍कंसनतो, थम्भसारम्भनिम्मद्दनेन अपरवम्भनतो। हिताधिप्पायप्पवत्तिया परेसं रागपरिळाहादिवूपसमनेन करुणासीतलतो, किलेसन्धकारविधमनेन पञ्‍ञावदाततो। करवीकरुतमञ्‍जुताय आपाथरमणीयतो, पुब्बापराविरुद्धसुविसुद्धत्थताय विमद्दक्खमतो। आपाथरमणीयताय एव सुय्यमानसुखतो, विमद्दक्खमताय हितज्झासयप्पवत्तिताय च वीमंसियमानहिततोति एवमत्थो वेदितब्बो। एवमादीहीति आदि-सद्देन संसारचक्‍कनिवत्तनतो, सद्धम्मचक्‍कप्पवत्तनतो, मिच्छावादविधमनतो, सम्मावादपतिट्ठापनतो, अकुसलमूलसमुद्धरणतो, कुसलमूलसंरोपनतो, अपायद्वारपिधानतो, सग्गमग्गद्वारविवरणतो, परियुट्ठानवूपसमनतो, अनुसयसमुग्घातनतोति एवमादीनं सङ्गहो दट्ठब्बो।

    Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento ‘‘atha vā’’tiādimāha. Abhikkantanti vacanaṃ apekkhitvā napuṃsakaliṅgavasena vuttaṃ. Taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā vuttaṃ ‘‘yadidaṃ bhoto gotamassa dhammadesanā’’ti. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesaviddhaṃsanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampāpanato. Ye guṇe desanā adhigameti, tesu padhānabhūtā guṇā dassetabbāti te padhānabhūte guṇe tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā, paññāpamukhā lokuttarā. Sātthatotiādīsu sīlādiatthasampattiyā sātthato, sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddappayogatāya uttānapadato, saṇhasukhumabhāvena duviññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddappayogatāya kaṇṇasukhato, vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato, thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā paresaṃ rāgapariḷāhādivūpasamanena karuṇāsītalato, kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato, pubbāparāviruddhasuvisuddhatthatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato, vimaddakkhamatāya hitajjhāsayappavattitāya ca vīmaṃsiyamānahitatoti evamattho veditabbo. Evamādīhīti ādi-saddena saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādavidhamanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvārapidhānato, saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghātanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

    अधोमुखठपितन्ति केनचि अधोमुखं ठपितं। हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखं जातं। उग्घाटेय्याति विवटं करेय्य। हत्थे गहेत्वाति ‘‘पुरत्थाभिमुखो उत्तराभिमुखो वा गच्छा’’तिआदीनि अवत्वा हत्थे गहेत्वा ‘‘निस्सन्देहं एस मग्गो, एवं गच्छा’’ति दस्सेय्य। काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी काळपक्खचातुद्दसी। निक्‍कुज्‍जितं उक्‍कुज्‍जेय्याति आधेय्यस्स अनाधारभूतं भाजनं आधारभावापादनवसेन उक्‍कुज्‍जेय्य। हेट्ठामुखजातताय सद्धम्मविमुखं अधोमुखठपितताय असद्धम्मे पतिट्ठितन्ति एवं पदद्वयं यथारहं योजेतब्बं, न यथासङ्ख्यं। कामं कामच्छन्दादयोपि पटिच्छादका नीवरणभावतो, मिच्छादिट्ठि पन सविसेसं पटिच्छादिका सत्ते मिच्छाभिनिवेसनेनाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्‍न’’न्ति। तेनाह भगवा – ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्‍जं वदामी’’ति। सब्बो अपायगामिमग्गो कुम्मग्गो कुच्छितो मग्गोति कत्वा, सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गो। तेनेव हि तदुभयपटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आचिक्खन्तेना’’ति वुत्तं। सप्पिआदिसन्‍निस्सयो पदीपो न तथा, उज्‍जलो यथा तेलसन्‍निस्सयोति तेलपज्‍जोतग्गहणं। एतेहि परियायेहीति एतेहि निक्‍कुज्‍जितुक्‍कुज्‍जनपटिच्छन्‍नविवरणादिउपमोपमितब्बप्पकारेहि, एतेहि वा यथावुत्तेहि अरसरूपतादीनं अत्तनि अञ्‍ञथा पटिपादनपरियायेहि अत्तनो दिब्बविहारविभावनपरियायेहि विज्‍जत्तयविभावनापदेसेन अत्तनो सब्बञ्‍ञुगुणविभावनपरियायेहि च। तेनाह ‘‘अनेकपरियायेन धम्मो पकासितो’’ति।

    Adhomukhaṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthegahetvāti ‘‘puratthābhimukho uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā ‘‘nissandehaṃ esa maggo, evaṃ gacchā’’ti dasseyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī kāḷapakkhacātuddasī. Nikkujjitaṃ ukkujjeyyāti ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Heṭṭhāmukhajātatāya saddhammavimukhaṃ adhomukhaṭhapitatāya asaddhamme patiṭṭhitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesanenāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā – ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti. Sabbo apāyagāmimaggo kummaggo kucchito maggoti katvā, sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ ācikkhantenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā, ujjalo yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi, etehi vā yathāvuttehi arasarūpatādīnaṃ attani aññathā paṭipādanapariyāyehi attano dibbavihāravibhāvanapariyāyehi vijjattayavibhāvanāpadesena attano sabbaññuguṇavibhāvanapariyāyehi ca. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

    देसनानुमोदनकथा निट्ठिता।

    Desanānumodanakathā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / देसनानुमोदनकथा • Desanānumodanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact