Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पसन्‍नाकारकथा

    Pasannākārakathā

    पसन्‍नाकारन्ति पसन्‍नेहि कातब्बं सक्‍कारं। सरणं गच्छामीति एत्थ इति-सद्दो लुत्तनिद्दिट्ठोति आह ‘‘सरणन्ति गच्छामी’’ति। एत्थ हि नायं गमिसद्दो नीसद्दादयो विय द्विकम्मको, तस्मा यथा अजं गामं नेतीति वुच्‍चति, एवं ‘‘गोतमं सरणं गच्छामी’’ति वत्तुं न सक्‍का, ‘‘सरणन्ति गच्छामी’’ति पन वत्तब्बं, तस्मा एत्थ इति-सद्दो लुत्तनिद्दिट्ठोति वेदितब्बं। सरणन्ति पटिसरणं। तेनाह ‘‘परायण’’न्ति। परायणभावो च अनत्थनिसेधनेन अत्थसम्पटिपादनेन च होतीति आह ‘‘अघस्स ताता हितस्स च विधाता’’ति। अघस्साति दुक्खतोति वदन्ति, पापतोति पन अत्थो युत्तो, निस्सक्‍के चेतं सामिवचनं। सरणन्ति गमनञ्‍चेत्थ तदधिप्पायेन भजनं तथा जाननं वाति दस्सेन्तो ‘‘इति इमिना अधिप्पायेना’’तिआदिमाह। तत्थ गच्छामीतिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं। भजनं वा सरणाधिप्पायेन उपसङ्कमनं, सेवना सन्तिकावचरता, पयिरुपासनं वत्तप्पटिवत्तकरणेन उपट्ठानन्ति एवं सब्बथापि अनञ्‍ञसरणतंयेव दीपेति। गच्छामीति पदस्स कथं बुज्झामीति अयमत्थो लब्भतीति आह ‘‘येसं ही’’तिआदि।

    Pasannākāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇaṃ gacchāmīti ettha iti-saddo luttaniddiṭṭhoti āha ‘‘saraṇanti gacchāmī’’ti. Ettha hi nāyaṃ gamisaddo nīsaddādayo viya dvikammako, tasmā yathā ajaṃ gāmaṃ netīti vuccati, evaṃ ‘‘gotamaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ, tasmā ettha iti-saddo luttaniddiṭṭhoti veditabbaṃ. Saraṇanti paṭisaraṇaṃ. Tenāha ‘‘parāyaṇa’’nti. Parāyaṇabhāvo ca anatthanisedhanena atthasampaṭipādanena ca hotīti āha ‘‘aghassa tātā hitassa ca vidhātā’’ti. Aghassāti dukkhatoti vadanti, pāpatoti pana attho yutto, nissakke cetaṃ sāmivacanaṃ. Saraṇanti gamanañcettha tadadhippāyena bhajanaṃ tathā jānanaṃ vāti dassento ‘‘iti iminā adhippāyenā’’tiādimāha. Tattha gacchāmītiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ, sevanā santikāvacaratā, payirupāsanaṃ vattappaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. Gacchāmīti padassa kathaṃ bujjhāmīti ayamattho labbhatīti āha ‘‘yesaṃ hī’’tiādi.

    अधिगतमग्गे सच्छिकतनिरोधेति पदद्वयेनपि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्‍जमाने चा’’ति आह। ननु च कल्याणपुथुज्‍जनोपि यथानुसिट्ठं पटिपज्‍जतीति वुच्‍चतीति? किञ्‍चापि वुच्‍चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरे नियामोक्‍कमनाभावतो। तथा हि ते एव ‘‘अपायेसु अपतमाने धारेती’’ति वुत्ता। सम्मत्तनियामोक्‍कमनेन हि अपायविनिमुत्तसम्भवो। अक्खायतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा। तेन ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु॰ ९०; अ॰ नि॰ ४.३४) सुत्तपदं सङ्गण्हाति, ‘‘वित्थारो’’ति वा इमिना। एत्थ च अरियमग्गो निय्यानिकताय, निब्बानं तस्स तदत्थसिद्धिहेतुतायाति उभयमेव निप्परियायेन धम्मोति वुत्तो। निब्बानञ्हि आरम्मणपच्‍चयभूतं लभित्वा अरियमग्गस्स तदत्थसिद्धि, तथापि अरियफलानं ‘‘यस्मा ताय सद्धाय अवूपसन्ताया’’तिआदिवचनतो मग्गेन समुच्छिन्‍नानं किलेसानं पटिप्पस्सद्धिप्पहानकिच्‍चताय निय्यानानुगुणताय निय्यानपरियोसानताय च। परियत्तिधम्मस्स पन निय्यानधम्मसमधिगमहेतुतायाति इमिना परियायेन वुत्तनयेन धम्मभावो लब्भति एव, स्वायमत्थो पाठारुळ्हो एवाति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह।

    Adhigatamagge sacchikatanirodheti padadvayenapi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Nanu ca kalyāṇaputhujjanopi yathānusiṭṭhaṃ paṭipajjatīti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itare niyāmokkamanābhāvato. Tathā hi te eva ‘‘apāyesu apatamāne dhāretī’’ti vuttā. Sammattaniyāmokkamanena hi apāyavinimuttasambhavo. Akkhāyatīti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, ‘‘vitthāro’’ti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena dhammoti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggassa tadatthasiddhi, tathāpi ariyaphalānaṃ ‘‘yasmā tāya saddhāya avūpasantāyā’’tiādivacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya niyyānānuguṇatāya niyyānapariyosānatāya ca. Pariyattidhammassa pana niyyānadhammasamadhigamahetutāyāti iminā pariyāyena vuttanayena dhammabhāvo labbhati eva, svāyamattho pāṭhāruḷho evāti dassento ‘‘na kevala’’ntiādimāha.

    रागविरागोति मग्गो कथितोति कामरागो भवरागोति एवमादिभेदो सब्बोपि रागो विरज्‍जति पहीयति एतेनाति रागविरागोति मग्गो कथितो। अनेजमसोकन्ति फलन्ति एजासङ्खाताय तण्हाय अन्तोनिज्झानलक्खणस्स सोकस्स च तदुप्पत्तियं सब्बसो परिक्खीणत्ता अनेजमसोकन्ति फलं कथितं। अप्पटिकूलन्ति अविरोधदीपनतो केनचि अविरुद्धं, इट्ठं पणीतन्ति वा अत्थो। पगुणरूपेन पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं। यथाह ‘‘विहिंससञ्‍ञी पगुणं नभासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति (म॰ नि॰ १.२८३; महाव॰ ९)। सब्बधम्मक्खन्धा कथिताति योजना। दिट्ठिसीलसङ्घातेनाति ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्‍करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्‍ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४) एवं वुत्ताय दिट्ठिया ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्‍ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेहि सीलेहि सीलसामञ्‍ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४; अ॰ नि॰ ६.१२) एवं वुत्तानं सीलानञ्‍च संहतभावेन, दिट्ठिसीलसामञ्‍ञेनाति अत्थो। संहतोति घटितो, समेतोति अत्थो। अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव। अट्ठ च पुग्गला धम्मदसा तेति पुरिसयुगळवसेन चत्तारोपि पुग्गलवसेन अट्ठेव अरियधम्मस्स पच्‍चक्खदस्साविताय धम्मदसा। तीणि वत्थूनि सरणन्ति गमनेन तिक्खत्तुं गमनेन च तीणि सरणगमनानि। पटिवेदेसीति अत्तनो हदयङ्गतं वाचाय पवेदेसि।

    Rāgavirāgoti maggo kathitoti kāmarāgo bhavarāgoti evamādibhedo sabbopi rāgo virajjati pahīyati etenāti rāgavirāgoti maggo kathito. Anejamasokanti phalanti ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejamasokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ nabhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti (ma. ni. 1.283; mahāva. 9). Sabbadhammakkhandhā kathitāti yojanā. Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54) evaṃ vuttāya diṭṭhiyā ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.12) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito, sametoti attho. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. Aṭṭha ca puggalā dhammadasā teti purisayugaḷavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni saraṇanti gamanena tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayaṅgataṃ vācāya pavedesi.

    पसन्‍नाकारकथा निट्ठिता।

    Pasannākārakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact