Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सरणगमनकथा

    Saraṇagamanakathā

    सरणगमनस्स विसयप्पभेदफलसंकिलेसभेदानं विय कत्तु च विभावना तत्थ कोसल्‍लाय होतीति ‘‘सरणगमनेसु कोसल्‍लत्थं सरणं…पे॰… वेदितब्बो’’ति वुत्तं तेन विना सरणगमनस्सेव असम्भवतो। तत्थ सरणन्ति पदत्थतो ताव हिंसतीति सरणं। हिंसत्थस्स हि सरसद्दस्स वसेनेतं पदं दट्ठब्बं, तस्मा सरणगतानं तेनेव सरणगमनेन वट्टभयं चित्तुत्रासं कायिकं दुक्खं दुग्गतिपरियापन्‍नं सब्बम्पि दुक्खं हनति, विनासेतीति अत्थो। रतनत्तयस्सेवेतं अधिवचनं । अथ वा हिते पवत्तनेन ‘‘सम्पन्‍नसीला, भिक्खवे, विहरथा’’तिआदिना (म॰ नि॰ १.६४) अत्थे नियोजनेन अहिता च निवत्तनेन ‘‘पाणातिपातस्स खो पन पापको विपाको, पापकं अभिसम्पराय’’न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो निवत्तनेन सत्तानं भयं हिंसति, हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अपवत्तिकरणेन विनासेति बुद्धो। भवकन्तारउत्तरणेन मग्गसङ्खातो धम्मो सत्तानं भयं हिंसति, इतरो अस्सासदानेन। अप्पकानम्पि दानवसेन पूजावसेन च उपनीतानं सक्‍कारानं विपुलफलपटिलाभकरणेन सत्तानं भयं हिंसति सङ्घो अनुत्तरदक्खिणेय्यभावतो, तस्मा इमिनापि विभजित्वा वुत्तपरियायेन रतनत्तयं सरणं। ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्‍नो सङ्घो’’ति एवं पवत्तरतनत्तयपसआदतग्गरुकताहि विधुतदिट्ठिविचिकिच्छासम्मोहअस्सद्धियादिताय विहतकिलेसो तदेव रतनत्तयं सरणं परायणं गति ताणं लेणन्ति एवं पवत्तिया तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं सरणन्ति गच्छति एतेनाति कत्वा। तेन यथावुत्तचित्तुप्पादेन समन्‍नागतो सत्तो सरणन्ति गच्छति, वुत्तप्पकारेन चित्तुप्पादेन ‘‘एतानि मे तीणि रतनानि सरणं, एतानि परायण’’न्ति एवं उपेति भजति सेवति पयिरुपासति, एवं वा जानाति, बुज्झतीति अत्थो। एवं ताव सरणं, सरणगमनं, यो च सरणं गच्छति, इदं तयं वेदितब्बं।

    Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya kattu ca vibhāvanā tattha kosallāya hotīti ‘‘saraṇagamanesu kosallatthaṃ saraṇaṃ…pe… veditabbo’’ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Tattha saraṇanti padatthato tāva hiṃsatīti saraṇaṃ. Hiṃsatthassa hi sarasaddassa vasenetaṃ padaṃ daṭṭhabbaṃ, tasmā saraṇagatānaṃ teneva saraṇagamanena vaṭṭabhayaṃ cittutrāsaṃ kāyikaṃ dukkhaṃ duggatipariyāpannaṃ sabbampi dukkhaṃ hanati, vināsetīti attho. Ratanattayassevetaṃ adhivacanaṃ . Atha vā hite pavattanena ‘‘sampannasīlā, bhikkhave, viharathā’’tiādinā (ma. ni. 1.64) atthe niyojanena ahitā ca nivattanena ‘‘pāṇātipātassa kho pana pāpako vipāko, pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato nivattanena sattānaṃ bhayaṃ hiṃsati, hitāhitesu appavattipavattihetukaṃ byasanaṃ apavattikaraṇena vināseti buddho. Bhavakantārauttaraṇena maggasaṅkhāto dhammo sattānaṃ bhayaṃ hiṃsati, itaro assāsadānena. Appakānampi dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsati saṅgho anuttaradakkhiṇeyyabhāvato, tasmā imināpi vibhajitvā vuttapariyāyena ratanattayaṃ saraṇaṃ. ‘‘Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavattaratanattayapasaādataggarukatāhi vidhutadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso tadeva ratanattayaṃ saraṇaṃ parāyaṇaṃ gati tāṇaṃ leṇanti evaṃ pavattiyā tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ saraṇanti gacchati etenāti katvā. Tena yathāvuttacittuppādena samannāgato satto saraṇanti gacchati, vuttappakārena cittuppādena ‘‘etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇa’’nti evaṃ upeti bhajati sevati payirupāsati, evaṃ vā jānāti, bujjhatīti attho. Evaṃ tāva saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, idaṃ tayaṃ veditabbaṃ.

    सरणगमनप्पभेदे पन दुविधं सरणगमनं लोकुत्तरं लोकियञ्‍च। तत्थ लोकुत्तरं दिट्ठसच्‍चानं मग्गक्खणे सरणगमनुपक्‍किलेससमुच्छेदनेन आरम्मणतो निब्बानारम्मणं हुत्वा किच्‍चतो सकलेपि रतनत्तये इज्झति। अत्थतो चतुसच्‍चाधिगमो एव हि लोकुत्तरसरणगमनं। तत्थ हि निब्बानधम्मो सच्छिकिरियाभिसमयवसेन, मग्गधम्मो भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्थं साधेति, बुद्धगुणा पन सावकगोचरभूता परिञ्‍ञाभिसमयवसेन, तथा अरियसङ्घगुणा। तेन वुत्तं ‘‘किच्‍चतो सकलेपि रतनत्तये इज्झती’’ति । इज्झन्तञ्‍च सहेव इज्झति, न लोकियं विय पटिपाटिया असम्मोहपटिवेधेन पटिविद्धत्ता। ये पन वदन्ति ‘‘न सरणगमनं निब्बानारम्मणं हुत्वा पवत्तति, मग्गस्स अधिगतत्ता पन अधिगतमेव होति एकच्‍चानं तेविज्‍जादीनं लोकियविज्‍जादयो विया’’ति, तेसं लोकियमेव सरणगमनं सिया, न लोकुत्तरं। तञ्‍च अयुत्तं दुविधस्सपि इच्छितब्बत्ता। लोकियं पन सरणगमनं पुथुज्‍जनानं सरणगमनुपक्‍किलेसविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति। तं अत्थतो बुद्धादीसु वत्थूसु ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना सद्धापटिलाभो यथावुत्तसद्धापुब्बङ्गमा च सम्मादिट्ठि, दससु पुञ्‍ञकिरियवत्थूसु दिट्ठिजुकम्मन्ति वुच्‍चति। एत्थ च ‘‘सद्धापटिलाभो’’ति इमिना मातादीहि उस्साहितदारकादीनं विय ञाणविप्पयुत्तसरणगमनं दस्सितन्ति वेदितब्बं। ‘‘सम्मादिट्ठी’’ति इमिना पन ञाणसम्पयुत्तं सरणगमनं दस्सितं बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्‍च लोकियावबोधवसेनेव सम्मा ञायेन दस्सनतो।

    Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedanena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Atthato catusaccādhigamo eva hi lokuttarasaraṇagamanaṃ. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanatthaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā. Tena vuttaṃ ‘‘kiccato sakalepi ratanattaye ijjhatī’’ti . Ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohapaṭivedhena paṭividdhattā. Ye pana vadanti ‘‘na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati, maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ. Tañca ayuttaṃ duvidhassapi icchitabbattā. Lokiyaṃ pana saraṇagamanaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu ‘‘sammāsambuddho bhagavā’’tiādinā saddhāpaṭilābho yathāvuttasaddhāpubbaṅgamā ca sammādiṭṭhi, dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati. Ettha ca ‘‘saddhāpaṭilābho’’ti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttasaraṇagamanaṃ dassitanti veditabbaṃ. ‘‘Sammādiṭṭhī’’ti iminā pana ñāṇasampayuttaṃ saraṇagamanaṃ dassitaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiñca lokiyāvabodhavaseneva sammā ñāyena dassanato.

    तयिदं लोकियसरणगमनं चतुधा पवत्तति अत्तसन्‍निय्यातनेन तप्परायणताय सिस्सभावूपगमनेन पणिपातेनाति। तत्थ अत्तसन्‍निय्यातनं नाम ‘‘अज्‍ज आदिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि, धम्मस्स, सङ्घस्सा’’ति एवं बुद्धादीनंयेव संसारदुक्खनित्थरणत्थं अत्तनो अत्तभावस्स परिच्‍चजनं। तप्परायणता नाम ‘‘अज्‍ज आदिं कत्वा अहं बुद्धपरायणो धम्मपरायणो सङ्घपरायणोति मं धारेथा’’ति एवं तप्परायणभावो। सिस्सभावूपगमनं नाम ‘‘अज्‍ज आदिं कत्वा ‘अहं बुद्धस्स अन्तेवासिको, धम्मस्स, सङ्घस्सा’ति मं धारेथा’’ति एवं सिस्सभावूपगमो। पणिपातो नाम ‘‘अज्‍ज आदिं कत्वा ‘अहं अभिवादनं पच्‍चुट्ठानं अञ्‍जलिकम्मं सामीचिकम्मं बुद्धादीनंयेव तिण्णं वत्थूनं करोमी’ति मं धारेथा’’ति एवं बुद्धादीसु परमनिपच्‍चकारो। इमेसञ्हि चतुन्‍नं आकारानं अञ्‍ञतरम्पि करोन्तेन गहितंयेव होति सरणगमनं।

    Tayidaṃ lokiyasaraṇagamanaṃ catudhā pavattati attasanniyyātanena tapparāyaṇatāya sissabhāvūpagamanena paṇipātenāti. Tattha attasanniyyātanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā’’ti evaṃ buddhādīnaṃyeva saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ. Tapparāyaṇatā nāma ‘‘ajja ādiṃ katvā ahaṃ buddhaparāyaṇo dhammaparāyaṇo saṅghaparāyaṇoti maṃ dhārethā’’ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma ‘‘ajja ādiṃ katvā ‘ahaṃ buddhassa antevāsiko, dhammassa, saṅghassā’ti maṃ dhārethā’’ti evaṃ sissabhāvūpagamo. Paṇipāto nāma ‘‘ajja ādiṃ katvā ‘ahaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomī’ti maṃ dhārethā’’ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnaṃ ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇagamanaṃ.

    अपिच ‘‘भगवतो अत्तानं परिच्‍चजामि, धम्मस्स सङ्घस्स अत्तानं परिच्‍चजामि, जीवितं परिच्‍चजामि, परिच्‍चत्तोयेव मे अत्ता, परिच्‍चत्तंयेव मे जीवितं, जीवितपरियन्तिकं बुद्धं सरणं गच्छामि, बुद्धो मे सरणं लेणं ताण’’न्ति एवम्पि अत्तसन्‍निय्यातनं वेदितब्बं। ‘‘सत्थारञ्‍च वताहं पस्सामि, भगवन्तमेव पस्सामि, सुगतञ्‍च वताहं पस्सामि, भगवन्तमेव पस्सामि, सम्मासम्बुद्धञ्‍च वताहं पस्सामि, भगवन्तमेव पस्सामी’’ति (सं॰ नि॰ २.१५४) एवं महाकस्सपत्थेरस्स सरणगमनं विय सिस्सभावूपगमनं दट्ठब्बं।

    Apica ‘‘bhagavato attānaṃ pariccajāmi, dhammassa saṅghassa attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva me jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇa’’nti evampi attasanniyyātanaṃ veditabbaṃ. ‘‘Satthārañca vatāhaṃ passāmi, bhagavantameva passāmi, sugatañca vatāhaṃ passāmi, bhagavantameva passāmi, sammāsambuddhañca vatāhaṃ passāmi, bhagavantameva passāmī’’ti (saṃ. ni. 2.154) evaṃ mahākassapattherassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.

    ‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं।

    ‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

    नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतं॥ (सं॰ नि॰ १.२४६; सु॰ नि॰ १९४)।

    Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ. (saṃ. ni. 1.246; su. ni. 194);

    ‘‘ते मयं विचरिस्साम, गामा गामं नगा नगं…पे॰… सुधम्मत’’न्ति॥ (सु॰ नि॰ १८२) –

    ‘‘Te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ…pe… sudhammata’’nti. (su. ni. 182) –

    एवम्पि आळवकसातागिरहेमवतादीनं सरणगमनं विय तप्परायणता वेदितब्बा। ननु चेते आळवकादयो मग्गेनेव आगतसरणगमना, कथं तेसं तप्परायणतासरणगमनं वुत्तन्ति? मग्गेनागतसरणगमनेहिपि ‘‘सोहं विचरिस्सामि गामा गाम’’न्तिआदिना (सं॰ नि॰ १.२४६; सु॰ नि॰ १९४) तेहि तप्परायणताकारस्स पवेदितत्ता तथा वुत्तं। अथ खो ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्‍च सावेति ‘‘ब्रह्मायु अहं, भो गोतम, ब्राह्मणो, ब्रह्मायु अहं, भो गोतम, ब्राह्मणो’’ति (म॰ नि॰ २.३९४) एवम्पि पणिपातो दट्ठब्बो।

    Evampi āḷavakasātāgirahemavatādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi ‘‘sohaṃ vicarissāmi gāmā gāma’’ntiādinā (saṃ. ni. 1.246; su. ni. 194) tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ. Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti ‘‘brahmāyu ahaṃ, bho gotama, brāhmaṇo, brahmāyu ahaṃ, bho gotama, brāhmaṇo’’ti (ma. ni. 2.394) evampi paṇipāto daṭṭhabbo.

    सो पनेस ञातिभयाचरियदक्खिणेय्यतावसेन चतुब्बिधो होति। तत्थ दक्खिणेय्यताहेतुकेन पणिपातेन सरणगमनं होति, न इतरेहि ञातिभयादिवसप्पवत्तेहि तीहि पणिपातेहि। सेट्ठवसेनेव हि सरणं गय्हति, सेट्ठवसेन भिज्‍जति, तस्मा यो साकियो वा कोलियो वा ‘‘बुद्धो अम्हाकं ञातको’’ति वन्दति, अग्गहितमेव होति सरणं। यो वा ‘‘समणो गोतमो राजपूजितो महानुभावो अवन्दियमानो अनत्थम्पि करेय्या’’ति भयेन वन्दति, अग्गहितमेव होति सरणं। योपि बोधिसत्तकाले भगवतो सन्तिके किञ्‍चि उग्गहितं सरमानो बुद्धकाले वा –

    So panesa ñātibhayācariyadakkhiṇeyyatāvasena catubbidho hoti. Tattha dakkhiṇeyyatāhetukena paṇipātena saraṇagamanaṃ hoti, na itarehi ñātibhayādivasappavattehi tīhi paṇipātehi. Seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavasena bhijjati, tasmā yo sākiyo vā koliyo vā ‘‘buddho amhākaṃ ñātako’’ti vandati, aggahitameva hoti saraṇaṃ. Yo vā ‘‘samaṇo gotamo rājapūjito mahānubhāvo avandiyamāno anatthampi kareyyā’’ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yopi bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –

    ‘‘एकेन भोगं भुञ्‍जेय्य, द्वीहि कम्मं पयोजये।

    ‘‘Ekena bhogaṃ bhuñjeyya, dvīhi kammaṃ payojaye;

    चतुत्थञ्‍च निधापेय्य, आपदासु भविस्सती’’ति॥ (दी॰ नि॰ ३.२६५) –

    Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265) –

    एवरूपिं दिट्ठधम्मिकं अनुसासनिं उग्गहेत्वा ‘‘आचरियो मे’’ति वन्दति, अग्गहितमेव होति सरणं, सम्परायिकं पन निय्यानिकं वा अनुसासनिं पच्‍चासीसन्तो दक्खिणेय्यपणिपातमेव करोति। यो पन ‘‘अयं लोके अग्गदक्खिणेय्यो’’ति वन्दति, तेनेव गहितं होति सरणं।

    Evarūpiṃ diṭṭhadhammikaṃ anusāsaniṃ uggahetvā ‘‘ācariyo me’’ti vandati, aggahitameva hoti saraṇaṃ, samparāyikaṃ pana niyyānikaṃ vā anusāsaniṃ paccāsīsanto dakkhiṇeyyapaṇipātameva karoti. Yo pana ‘‘ayaṃ loke aggadakkhiṇeyyo’’ti vandati, teneva gahitaṃ hoti saraṇaṃ.

    एवं गहितसरणस्स च उपासकस्स वा उपासिकाय वा अञ्‍ञतित्थियेसु पब्बजितम्पि ञातिं ‘‘ञातको मे अय’’न्ति वन्दतोपि सरणगमनं न भिज्‍जति, पगेव अपब्बजितं। तथा राजानं भयवसेन वन्दतो। सो हि रट्ठपूजितत्ता अवन्दियमानो अनत्थम्पि करेय्याति। तथा यं किञ्‍चि सिप्पसिक्खापकं तित्थियम्पि ‘‘आचरियो मे अय’’न्ति वन्दतोपि न भिज्‍जति। एवं सरणगमनस्स पभेदो वेदितब्बो।

    Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ ‘‘ñātako me aya’’nti vandatopi saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato. So hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃ kiñci sippasikkhāpakaṃ titthiyampi ‘‘ācariyo me aya’’nti vandatopi na bhijjati. Evaṃ saraṇagamanassa pabhedo veditabbo.

    सरणगमनकथा निट्ठिता।

    Saraṇagamanakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact