Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सरणगमनफलकथा

    Saraṇagamanaphalakathā

    एत्थ च लोकुत्तरस्स सरणगमनस्स चत्तारि सामञ्‍ञफलानि विपाकफलं अरियमग्गस्सेव लोकुत्तरसरणगमनन्ति अधिप्पेतत्ता। सकलस्स पन वट्टदुक्खस्स अनुप्पादनिरोधो आनिसंसफलं। वुत्तञ्हेतं –

    Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ ariyamaggasseva lokuttarasaraṇagamananti adhippetattā. Sakalassa pana vaṭṭadukkhassa anuppādanirodho ānisaṃsaphalaṃ. Vuttañhetaṃ –

    ‘‘यो च बुद्धञ्‍च धम्मञ्‍च, सङ्घञ्‍च सरणं गतो।

    ‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

    चत्तारि अरियसच्‍चानि, सम्मप्पञ्‍ञाय पस्सति॥

    Cattāri ariyasaccāni, sammappaññāya passati.

    ‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्‍कमं।

    ‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

    अरियञ्‍चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं॥

    Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

    ‘‘एतं खो सरणं खेमं, एतं सरणमुत्तमं।

    ‘‘Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

    एतं सरणमागम्म, सब्बदुक्खा पमुच्‍चती’’ति॥ (ध॰ प॰ १९०-१९२)।

    Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 190-192);

    अपिच निच्‍चतो अनुपगमनादिवसेन पेतस्स आनिसंसफलं वेदितब्बं। वुत्तञ्हेतं –

    Apica niccato anupagamanādivasena petassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ –

    ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्‍नो पुग्गलो कञ्‍चि सङ्खारं निच्‍चतो उपगच्छेय्य, सुखतो उपगच्छेय्य, कञ्‍चि धम्मं अत्ततो उपगच्छेय्य, मातरं जीविता वोरोपेय्य, पितरं जीविता वोरोपेय्य, अरहन्तं जीविता वोरोपेय्य, पदुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, सङ्घं भिन्देय्य, अञ्‍ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्‍जती’’ति (म॰ नि॰ ३.१२८; अ॰ नि॰ १.२७६)।

    ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ jīvitā voropeyya, arahantaṃ jīvitā voropeyya, paduṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.128; a. ni. 1.276).

    लोकियस्स पन सरणगमनस्स भवसम्पदापि भोगसम्पदापि फलमेव। वुत्तञ्हेतं –

    Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

    ‘‘ये केचि बुद्धं सरणं गतासे,

    ‘‘Ye keci buddhaṃ saraṇaṃ gatāse,

    न ते गमिस्सन्ति अपायभूमिं।

    Na te gamissanti apāyabhūmiṃ;

    पहाय मानुसं देहं,

    Pahāya mānusaṃ dehaṃ,

    देवकायं परिपूरेस्सन्ती’’ति॥(दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।

    Devakāyaṃ paripūressantī’’ti.(dī. ni. 2.332; saṃ. ni. 1.37);

    अपरम्पि वुत्तं –

    Aparampi vuttaṃ –

    ‘‘अथ खो सक्‍को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्‍लानो तेनुपसङ्कमि…पे॰… एकमन्तं ठितं खो सक्‍कं देवानमिन्दं आयस्मा महामोग्गल्‍लानो एतदवोच ‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति, बुद्धसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्‍चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति। ते अञ्‍ञे देवे दसहि ठानेहि अधिगण्हन्ति दिब्बेन आयुना दिब्बेन वण्णेन सुखेन यसेन आधिपतेय्येन दिब्बेहि रूपेहि सद्देहि गन्धेहि रसेहि फोट्ठब्बेही’’’ति (सं॰ नि॰ ४.३४१)।

    ‘‘Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca ‘sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti, buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena sukhena yasena ādhipateyyena dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī’’’ti (saṃ. ni. 4.341).

    एस नयो धम्मे सङ्घे च।

    Esa nayo dhamme saṅghe ca.

    अपिच वेलामसुत्तादिवसेनपि सरणगमनस्स फलविसेसो वेदितब्बो। तथा हि वेलामसुत्ते (अ॰ नि॰ ९.२०) ‘‘करीसस्स चतुत्थभागप्पमाणानं चतुरासीतिसहस्ससङ्ख्यानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्‍कमं रूपियसुवण्णहिरञ्‍ञपूरानं सब्बालङ्कारपटिमण्डितानं चतुरासीतिया हत्थिसहस्सानं चतुरासीतिया अस्ससहस्सानं चतुरासीतिया रथसहस्सानं चतुरासीतिया धेनुसहस्सानं चतुरासीतिया कञ्‍ञासहस्सानं चतुरासीतिया पल्‍लङ्कसहस्सानं चतुरासीतिया वत्थकोटिसहस्सानं अपरिमाणस्स च खज्‍जभोज्‍जादिभेदस्स आहारस्स परिच्‍चजनवसेन सत्तमासाधिकानि सत्त संवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्‍नस्स दिन्‍नं महप्फलतरं, ततो सतं सोतापन्‍नानं दिन्‍नदानतो एकस्स सकदागामिनो, ततो एकस्स अनागामिनो, ततो एकस्स अरहतो, ततो एकस्स पच्‍चेकसम्बुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्‍नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतर’’न्ति पकासितं। वुत्तञ्हेतं –

    Apica velāmasuttādivasenapi saraṇagamanassa phalaviseso veditabbo. Tathā hi velāmasutte (a. ni. 9.20) ‘‘karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhyānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ sabbālaṅkārapaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ caturāsītiyā assasahassānaṃ caturāsītiyā rathasahassānaṃ caturāsītiyā dhenusahassānaṃ caturāsītiyā kaññāsahassānaṃ caturāsītiyā pallaṅkasahassānaṃ caturāsītiyā vatthakoṭisahassānaṃ aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni satta saṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnaṃ mahapphalataraṃ, tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekasambuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalatara’’nti pakāsitaṃ. Vuttañhetaṃ –

    ‘‘यं, गहपति, वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्‍नं भोजेय्य, इदं ततो महप्फलतर’’न्ति (अ॰ नि॰ ९.२०) –

    ‘‘Yaṃ, gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara’’nti (a. ni. 9.20) –

    आदि। एवं सरणगमनफलं वेदितब्बं।

    Ādi. Evaṃ saraṇagamanaphalaṃ veditabbaṃ.

    सरणगमनफलकथा निट्ठिता।

    Saraṇagamanaphalakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact