Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सरणगमनसंकिलेसभेदकथा

    Saraṇagamanasaṃkilesabhedakathā

    तत्थ च लोकियसरणगमनं तीसु वत्थूसु अञ्‍ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं, न उज्‍जलं अपरिसुद्धं अपरियोदातं होति, न महाविप्फारं अनुळारं। एत्थ च अञ्‍ञाणं नाम वत्थुत्तयस्स गुणानं अजाननं तत्थ सम्मोहो। ‘‘बुद्धो नु खो, न नु खो’’तिआदिना विचिकिच्छा संसयो। मिच्छाञाणं नाम तस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहोति वेदितब्बं। लोकुत्तरस्स पन सरणगमनस्स नत्थि संकिलेसो। लोकियस्स च सरणगमनस्स दुविधो भेदो सावज्‍जो अनवज्‍जो च। तत्थ सावज्‍जो अञ्‍ञसत्थारादीसु अत्तनिय्यातनादीहि होति, सो अनिट्ठफलो। अनवज्‍जो पन कालकिरियाय होति। लोकियञ्हि सरणगमनं सिक्खापदसमादानं विय अग्गहितकालपरिच्छेदकं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदो, सो अविपाकत्ता अफलो। लोकुत्तरस्स पन नेवत्थि भेदो। भवन्तरेपि हि अरियसावको अञ्‍ञं सत्थारं न उद्दिसतीति। एवं सरणगमनस्स संकिलेसोभेदो च वेदितब्बो।

    Tattha ca lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ, na ujjalaṃ aparisuddhaṃ apariyodātaṃ hoti, na mahāvipphāraṃ anuḷāraṃ. Ettha ca aññāṇaṃ nāma vatthuttayassa guṇānaṃ ajānanaṃ tattha sammoho. ‘‘Buddho nu kho, na nu kho’’tiādinā vicikicchā saṃsayo. Micchāñāṇaṃ nāma tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāhoti veditabbaṃ. Lokuttarassa pana saraṇagamanassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo sāvajjo anavajjo ca. Tattha sāvajjo aññasatthārādīsu attaniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo pana kālakiriyāya hoti. Lokiyañhi saraṇagamanaṃ sikkhāpadasamādānaṃ viya aggahitakālaparicchedakaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedo, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti. Evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabbo.

    कस्मा पनेत्थ वोदानं न गहितं, ननु वोदानविभावनापि तत्थ कोसल्‍लाय होतीति? सच्‍चमेतं, तं पन संकिलेसग्गहणेन अत्थतो दीपितं होतीति न गहितं। यानि हि तेसं संकिलेसकारणानि अञ्‍ञाणादीनि , तेसं सब्बेन सब्बं अनुप्पादनेन उप्पन्‍नानञ्‍च पहानेन वोदानं होतीति। एवमेत्थ ‘‘सरणं सरणगमन’’न्तिआदीनं पपञ्‍चो वेदितब्बो। इमस्स पन यथावुत्तपपञ्‍चस्स इध अवचने कारणं दस्सेन्तो आह ‘‘सो पन इध वुच्‍चमानो’’तिआदि। तत्थ सरणवण्णनतोति सामञ्‍ञफलसुत्ते वुत्तसरणवण्णनतो।

    Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāya hotīti? Saccametaṃ, taṃ pana saṃkilesaggahaṇena atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi tesaṃ saṃkilesakāraṇāni aññāṇādīni , tesaṃ sabbena sabbaṃ anuppādanena uppannānañca pahānena vodānaṃ hotīti. Evamettha ‘‘saraṇaṃ saraṇagamana’’ntiādīnaṃ papañco veditabbo. Imassa pana yathāvuttapapañcassa idha avacane kāraṇaṃ dassento āha ‘‘so pana idha vuccamāno’’tiādi. Tattha saraṇavaṇṇanatoti sāmaññaphalasutte vuttasaraṇavaṇṇanato.

    सरणगमनसंकिलेसभेदकथा निट्ठिता।

    Saraṇagamanasaṃkilesabhedakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact