Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपासकत्तपटिवेदनाकथा

    Upāsakattapaṭivedanākathā

    एवं धारेतूति एवं जानातूति अत्थो। एत्थ को उपासकोति सरूपपुच्छा, तस्मा किंलक्खणो उपासकोति वुत्तं होति। कस्माति हेतुपुच्छा। तेन केन पवत्तिनिमित्तेन उपासकसद्दो तस्मिं पुग्गले निरुळ्होति दस्सेति। तेनाह ‘‘कस्मा उपासकोति वुच्‍चती’’ति। सद्दस्स हि अभिधेय्यपवत्तिनिमित्तं तदत्थस्स तब्भावकारणं। किमस्स सीलन्ति कीदिसं अस्स उपासकस्स सीलं, कित्तकेन सीलेनायं सीलसम्पन्‍नो नाम होतीति अत्थो। को आजीवोति को अस्स सम्माआजीवो। सो पन मिच्छाजीवस्स परिवज्‍जनेन होतीति सोपि विभजीयति। का विपत्तीति कस्स सीलस्स आजीवस्स वा विपत्ति। अनन्तरस्स हि विधि वा पटिसेधो वा। सम्पत्तीति एत्थापि एसेव नयो।

    Evaṃdhāretūti evaṃ jānātūti attho. Ettha ko upāsakoti sarūpapucchā, tasmā kiṃlakkhaṇo upāsakoti vuttaṃ hoti. Kasmāti hetupucchā. Tena kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti dasseti. Tenāha ‘‘kasmā upāsakoti vuccatī’’ti. Saddassa hi abhidheyyapavattinimittaṃ tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo. So pana micchājīvassa parivajjanena hotīti sopi vibhajīyati. Kā vipattīti kassa sīlassa ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vā. Sampattīti etthāpi eseva nayo.

    इदं पकिण्णकं वेदितब्बन्ति कथं वेदितब्बं? वुच्‍चते – को उपासकोति खत्तियादीसु यो कोचि तिसरणं गतो गहट्ठो। सरणगमनमेव हेत्थ कारणं, न जातिआदिविसेसो। वुत्तञ्हेतं ‘‘यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्मं, सङ्घं सरणं गतो होति। एत्तावता खो, महानाम, उपासको होती’’ति (सं॰ नि॰ ५.१०३३)।

    Idaṃ pakiṇṇakaṃ veditabbanti kathaṃ veditabbaṃ? Vuccate – ko upāsakoti khattiyādīsu yo koci tisaraṇaṃ gato gahaṭṭho. Saraṇagamanameva hettha kāraṇaṃ, na jātiādiviseso. Vuttañhetaṃ ‘‘yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho, mahānāma, upāsako hotī’’ti (saṃ. ni. 5.1033).

    कस्मा उपासकोति रतनत्तयउपासनतो। तेनेव सरणगमनेन तत्थ च सक्‍कच्‍चकिरियाय आदरगारवबहुमानादियोगेन पयिरुपासनतोति वुत्तं होति। सो हि बुद्धं उपासतीति उपासको। धम्मं, सङ्घं उपासतीति उपासको।

    Kasmā upāsakoti ratanattayaupāsanato. Teneva saraṇagamanena tattha ca sakkaccakiriyāya ādaragāravabahumānādiyogena payirupāsanatoti vuttaṃ hoti. So hi buddhaṃ upāsatīti upāsako. Dhammaṃ, saṅghaṃ upāsatīti upāsako.

    किमस्स सीलन्ति पञ्‍च वेरमणियो। वेरमणियोति चेत्थ वेरं वुच्‍चति पाणातिपातादीसु दुस्सील्यं, तस्स मननतो हननतो विनासनतो वेरमणियो पञ्‍च विरतियो विरतिप्पधानत्ता तस्स सीलस्स। वुत्तञ्हेतं ‘‘यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्‍नादाना, कामेसुमिच्छाचारा, मुसावादा, सुरामेरयमज्‍जपमादट्ठाना पटिविरतो होति। एत्तावता खो, महानाम, उपासको सीलवा होती’’ति (सं॰ नि॰ ५.१०३३)।

    Kimassasīlanti pañca veramaṇiyo. Veramaṇiyoti cettha veraṃ vuccati pāṇātipātādīsu dussīlyaṃ, tassa mananato hananato vināsanato veramaṇiyo pañca viratiyo viratippadhānattā tassa sīlassa. Vuttañhetaṃ ‘‘yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā, kāmesumicchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho, mahānāma, upāsako sīlavā hotī’’ti (saṃ. ni. 5.1033).

    को आजीवोति पञ्‍च मिच्छावणिज्‍जा पहाय धम्मेन समेन जीवितकप्पनं। वुत्तञ्हेतं – ‘‘पञ्‍चिमा, भिक्खवे, वणिज्‍जा उपासकेन अकरणीया। कतमा पञ्‍च? सत्थवणिज्‍जा सत्तवणिज्‍जा मंसवणिज्‍जा मज्‍जवणिज्‍जा विसवणिज्‍जा। इमा खो, भिक्खवे, पञ्‍च वणिज्‍जा उपासकेन अकरणीया’’ति (अ॰ नि॰ ५.१७७)।

    Ko ājīvoti pañca micchāvaṇijjā pahāya dhammena samena jīvitakappanaṃ. Vuttañhetaṃ – ‘‘pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā’’ti (a. ni. 5.177).

    एत्थ च सत्थवणिज्‍जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं वा पटिलभित्वा तस्स विक्‍कयो। सत्तवणिज्‍जाति मनुस्सविक्‍कयो। मंसवणिज्‍जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्‍कयो। मज्‍जवणिज्‍जाति यं किञ्‍चि मज्‍जं योजेत्वा तस्स विक्‍कयो। विसवणिज्‍जाति विसं योजेत्वा सङ्गहेत्वा वा तस्स विक्‍कयो। तत्थ सत्थवणिज्‍जा परोपरोधनिमित्तताय अकरणीया वुत्ता, सत्तवणिज्‍जा अभुजिस्सभावकरणतो, मंसविसवणिज्‍जा वधहेतुतो, मज्‍जवणिज्‍जा पमादट्ठानतोति वेदितब्बा।

    Ettha ca satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā saṅgahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānatoti veditabbā.

    का विपत्तीति या तस्सेव सीलस्स च आजीवस्स च विपत्ति भेदो कोपो पकोपो च, अयमस्स विपत्ति। अपिच याय एस चण्डालो चेव होति मलञ्‍च पटिकुट्ठो च, सापिस्स विपत्तीति वेदितब्बा। ते च अत्थतो अस्सद्धियादयो पञ्‍च धम्मा होन्ति। यथाह –

    Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti bhedo kopo pakopo ca, ayamassa vipatti. Apica yāya esa caṇḍālo ceva hoti malañca paṭikuṭṭho ca, sāpissa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha –

    ‘‘पञ्‍चहि, भिक्खवे, धम्मेहि समन्‍नागतो उपासको उपासकचण्डालो च होति उपासकमलञ्‍च उपासकपटिकुट्ठो च। कतमेहि पञ्‍चहि? अस्सद्धो होति, दुस्सीलो होति, कोतूहलमङ्गलिको होति, मङ्गलं पच्‍चेति, नो कम्मं , इतो च बहिद्धा दक्खिणेय्यं परियेसति, तत्थ च पुब्बकारं करोती’’ति (अ॰ नि॰ ५.१७५)।

    ‘‘Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapaṭikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti, no kammaṃ , ito ca bahiddhā dakkhiṇeyyaṃ pariyesati, tattha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

    एत्थ च उपासकपटिकुट्ठोति उपासकनिहीनो। बुद्धादीसु कम्मकम्मफलेसु च सद्धाविपरियायो अस्सद्धियं मिच्छाधिमोक्खो, यथावुत्तेन अस्सद्धियेन समन्‍नागतो अस्सद्धो। यथावुत्तसीलविपत्तिआजीवविपत्तिवसेन दुस्सीलो। ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं होती’’ति एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्‍नागतो कोतूहलमङ्गलिको। मङ्गलं पच्‍चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति। नो कम्मन्ति कम्मस्सकतं नो पत्तियायति। इतोबहिद्धाति इतो सब्बञ्‍ञुबुद्धसासनतो बहिद्धा बाहिरकसमये। दक्खिणेय्यं परियेसतीति दुप्पटिपन्‍नं दक्खिणारहसञ्‍ञी गवेसति। पुब्बकारं करोतीति दानमाननादिकं कुसलकिरियं पठमतरं करोति। एत्थ च दक्खिणेय्यपअयेसनपुब्बकारे एकं कत्वा पञ्‍च धम्मा वेदितब्बा।

    Ettha ca upāsakapaṭikuṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho, yathāvuttena assaddhiyena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Itobahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānanādikaṃ kusalakiriyaṃ paṭhamataraṃ karoti. Ettha ca dakkhiṇeyyapaayesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

    का सम्पत्तीति साव तस्स सीलसम्पदा च आजीवसम्पदा च सम्पत्ति, ये चस्स रतनभावादिकरा सद्धादयो पञ्‍च धम्मा। यथाह –

    sampattīti sāva tassa sīlasampadā ca ājīvasampadā ca sampatti, ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha –

    ‘‘पञ्‍चहि, भिक्खवे, धम्मेहि समन्‍नागतो उपासको उपासकरतनञ्‍च होति उपासकपदुमञ्‍च उपासकपुण्डरीको च। कतमेहि पञ्‍चहि? सद्धो होति, सीलवा होति, न कोतूहलमङ्गलिको होति, कम्मं पच्‍चेति, नो मङ्गलं, न इतो बहिद्धा दक्खिणेय्यं परियेसति, इध च पुब्बकारं करोती’’ति।

    ‘‘Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīko ca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti, no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ pariyesati, idha ca pubbakāraṃ karotī’’ti.

    एत्थ च चतुन्‍नम्पि परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं, गुणसोभाकित्तिसद्दसुगन्धताहि उपासकोव पदुमं उपासकपदुमं, तथा उपासकपुण्डरीको च वेदितब्बो। सेसमेत्थ विपत्तियं वुत्तविपरियायेन विञ्‍ञेय्यं। एवमिदं ‘‘को उपासको’’तिआदिकं पकिण्णकं वित्थारतो वेदितब्बं। इमस्स पन पकिण्णकस्स इध वित्थारेत्वा अवचने कारणं दस्सेन्तो आह ‘‘तं अतिभारियकरणतो’’तिआदि।

    Ettha ca catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ, guṇasobhākittisaddasugandhatāhi upāsakova padumaṃ upāsakapadumaṃ, tathā upāsakapuṇḍarīko ca veditabbo. Sesamettha vipattiyaṃ vuttavipariyāyena viññeyyaṃ. Evamidaṃ ‘‘ko upāsako’’tiādikaṃ pakiṇṇakaṃ vitthārato veditabbaṃ. Imassa pana pakiṇṇakassa idha vitthāretvā avacane kāraṇaṃ dassento āha ‘‘taṃ atibhāriyakaraṇato’’tiādi.

    आदिम्हीति आदिअत्थे। कोटियन्ति परियन्तकोटियं। विहारग्गेनाति ओवरककोट्ठासेन, ‘‘इमस्मिं गब्भे वसन्तानं इदं पनसफलं पापुणाती’’तिआदिना तंतंवसनट्ठानकोट्ठासेनाति अत्थो। अज्‍जतन्ति अज्‍ज इच्‍चेव अत्थो। पाणेहि उपेतन्ति इमिना तस्स सरणगमनस्स आपाणकोटिकतं दस्सेन्तो ‘‘याव मे जीवितं पवत्तती’’तिआदीनि वत्वा पुन जीवितेनपहं वत्थुत्तयं पटिपूजेन्तो सरणगमनञ्‍च रक्खामीति उप्पन्‍नं तस्स ब्राह्मणस्स अधिप्पायं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह। पाणेहि उपेतन्ति हि याव मे पाणा धरन्ति, ताव सरणं उपेतं, उपेन्तो न वाचामत्तेन न एकवारं चित्तुप्पादनमत्तेन, अथ खो पाणानं परिच्‍चजनवसेन यावजीवं उपेतन्ति एवमेत्थ अत्थो वेदितब्बो।

    Ādimhīti ādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, ‘‘imasmiṃ gabbhe vasantānaṃ idaṃ panasaphalaṃ pāpuṇātī’’tiādinā taṃtaṃvasanaṭṭhānakoṭṭhāsenāti attho. Ajjatanti ajja icceva attho. Pāṇehi upetanti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento ‘‘yāva me jīvitaṃ pavattatī’’tiādīni vatvā puna jīvitenapahaṃ vatthuttayaṃ paṭipūjento saraṇagamanañca rakkhāmīti uppannaṃ tassa brāhmaṇassa adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ, upento na vācāmattena na ekavāraṃ cittuppādanamattena, atha kho pāṇānaṃ pariccajanavasena yāvajīvaṃ upetanti evamettha attho veditabbo.

    अधिवासेतूति सादियतु, तं पन सादियनं मनसा सम्पटिग्गहो होतीति आह ‘‘सम्पटिच्छतू’’ति। कायङ्गन्ति कायमेव अङ्गन्ति वदन्ति, कायस्स वा अङ्गं सीसादि कायङ्गं, सीसादि सरीरावयवन्ति वुत्तं होति। वाचङ्गन्ति ‘‘होतु साधू’’ति एवमादिवाचाय अङ्गं अवयवं। वाचङ्गस्स चोपनं वाचाय पवत्तनमेवाति वेदितब्बं। अब्भन्तरेयेवाति अत्तनो चित्तसन्तानेयेव। खन्तिं चारेत्वाति खन्तिं पवत्तेत्वा, रुचिं उप्पादेत्वाति वुत्तं होति। ‘‘खन्तिं धारेत्वा’’तिपि पाठो, उप्पन्‍नं रुचिं अब्भन्तरेयेव धारेत्वा वचीभेदेन अपकासेत्वाति वुत्तं होति।

    Adhivāsetūti sādiyatu, taṃ pana sādiyanaṃ manasā sampaṭiggaho hotīti āha ‘‘sampaṭicchatū’’ti. Kāyaṅganti kāyameva aṅganti vadanti, kāyassa vā aṅgaṃ sīsādi kāyaṅgaṃ, sīsādi sarīrāvayavanti vuttaṃ hoti. Vācaṅganti ‘‘hotu sādhū’’ti evamādivācāya aṅgaṃ avayavaṃ. Vācaṅgassa copanaṃ vācāya pavattanamevāti veditabbaṃ. Abbhantareyevāti attano cittasantāneyeva. Khantiṃ cāretvāti khantiṃ pavattetvā, ruciṃ uppādetvāti vuttaṃ hoti. ‘‘Khantiṃ dhāretvā’’tipi pāṭho, uppannaṃ ruciṃ abbhantareyeva dhāretvā vacībhedena apakāsetvāti vuttaṃ hoti.

    कथं पन वेरञ्‍जो ब्राह्मणो भगवतो अधिवासनं अञ्‍ञासि। न हि तेन सक्‍का भगवतो चित्तप्पवत्ति पच्‍चक्खतो विञ्‍ञातुं, तस्मा ‘‘भगवतो अधिवासनं विदित्वा’’ति कस्मा वुत्तन्ति चे? किञ्‍चापि तेन न सक्‍का चित्तप्पवत्ति पच्‍चक्खतो विञ्‍ञातुं, तथापि आकारसल्‍लक्खणकुसलताय अन्वयब्यतिरेकवसेन अनुमानतो अञ्‍ञासीति दस्सेन्तो आह ‘‘सचे मे समणो गोतमो’’तिआदि। आकारसल्‍लक्खणकुसलतायाति चित्तप्पवत्तिआकारविजानने छेकताय, अधिप्पायविजानने कुसलतायाति वुत्तं होति। दसनखसमोधानसमुज्‍जलन्ति द्वीसु हत्थेसु दसन्‍नं नखानं समोधानेन एकीभावेन समुज्‍जलन्तं। अञ्‍जलिन्ति हत्थपुटं। पटिमुखोयेवाति अभिमुखोयेव, न भगवतो पिट्ठिं दस्सेत्वाति अत्थो। वन्दित्वाति पञ्‍चपतिट्ठितेन वन्दित्वा।

    Kathaṃ pana verañjo brāhmaṇo bhagavato adhivāsanaṃ aññāsi. Na hi tena sakkā bhagavato cittappavatti paccakkhato viññātuṃ, tasmā ‘‘bhagavato adhivāsanaṃ viditvā’’ti kasmā vuttanti ce? Kiñcāpi tena na sakkā cittappavatti paccakkhato viññātuṃ, tathāpi ākārasallakkhaṇakusalatāya anvayabyatirekavasena anumānato aññāsīti dassento āha ‘‘sace me samaṇo gotamo’’tiādi. Ākārasallakkhaṇakusalatāyāti cittappavattiākāravijānane chekatāya, adhippāyavijānane kusalatāyāti vuttaṃ hoti. Dasanakhasamodhānasamujjalanti dvīsu hatthesu dasannaṃ nakhānaṃ samodhānena ekībhāvena samujjalantaṃ. Añjalinti hatthapuṭaṃ. Paṭimukhoyevāti abhimukhoyeva, na bhagavato piṭṭhiṃ dassetvāti attho. Vanditvāti pañcapatiṭṭhitena vanditvā.

    उपासकत्तपटिवेदनाकथा निट्ठिता।

    Upāsakattapaṭivedanākathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact