Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    दुब्भिक्खकथा

    Dubbhikkhakathā

    १६. सुसस्सकालेपीति सम्पन्‍नसस्सकालेपि। अतिसमग्घेपीति अतिसयेन अप्पग्घेपि, यदा किञ्‍चिदेव दत्वा बहुं पुब्बण्णापरण्णं गण्हन्ति, तादिसे कालेपीति अत्थो। सालिआदि धञ्‍ञं पुब्बण्णं, मुग्गमासादि अपरण्णं। द्विधा पवत्तं ईहितं एत्थाति द्वीहितिकाति मज्झपदलोपीबाहिरत्थसमासोयमीति दस्सेन्तो आह ‘‘द्विधा पवत्तईहितिका’’ति। ईहनं ईहितन्ति ईहितसद्दोयं भावसाधनोति आह ‘‘ईहितं नाम इरिया’’ति। तत्थ इरियाति किरिया। कस्स पनेसा किरियाति आह ‘‘चित्तइरिया’’ति, चित्तकिरिया चित्तप्पयोगोति अत्थो। तेनेवाह ‘‘चित्तईहा’’ति। कथं पनेत्थ ईहितस्स द्विधा पवत्तीति आह ‘‘लच्छाम नु खो’’तिआदि। तत्थ लच्छाम नु खोति इदं दुग्गतानं वसेन वुत्तं। जीवितुं वा सक्खिस्साम नु खो, नोति इदं पन इस्सरानं वसेन वुत्तन्ति वेदितब्बं। भिक्खमानाति याचमाना। ‘‘दुहितिका’’तिपि पाठो। तत्थापि वुत्तनयेनेवत्थो वेदितब्बो। द्वि-सद्दस्स हि दु-सद्दादेसेनायं निद्देसो होति। दुक्खं वा ईहितं एत्थ न सक्‍का कोचि पयोगो सुखेन कातुन्ति दुहितिका, दुक्‍करजीवितप्पयोगाति अत्थो।

    16.Susassakālepīti sampannasassakālepi. Atisamagghepīti atisayena appagghepi, yadā kiñcideva datvā bahuṃ pubbaṇṇāparaṇṇaṃ gaṇhanti, tādise kālepīti attho. Sāliādi dhaññaṃ pubbaṇṇaṃ, muggamāsādi aparaṇṇaṃ. Dvidhā pavattaṃ īhitaṃ etthāti dvīhitikāti majjhapadalopībāhiratthasamāsoyamīti dassento āha ‘‘dvidhā pavattaīhitikā’’ti. Īhanaṃ īhitanti īhitasaddoyaṃ bhāvasādhanoti āha ‘‘īhitaṃ nāma iriyā’’ti. Tattha iriyāti kiriyā. Kassa panesā kiriyāti āha ‘‘cittairiyā’’ti, cittakiriyā cittappayogoti attho. Tenevāha ‘‘cittaīhā’’ti. Kathaṃ panettha īhitassa dvidhā pavattīti āha ‘‘lacchāma nu kho’’tiādi. Tattha lacchāma nu khoti idaṃ duggatānaṃ vasena vuttaṃ. Jīvituṃ vā sakkhissāma nu kho, noti idaṃ pana issarānaṃ vasena vuttanti veditabbaṃ. Bhikkhamānāti yācamānā. ‘‘Duhitikā’’tipi pāṭho. Tatthāpi vuttanayenevattho veditabbo. Dvi-saddassa hi du-saddādesenāyaṃ niddeso hoti. Dukkhaṃ vā īhitaṃ ettha na sakkā koci payogo sukhena kātunti duhitikā, dukkarajīvitappayogāti attho.

    दु-सद्दे वा उकारस्स वकारं कत्वा द्वीहितिकाति अयं निद्देसोति आह ‘‘अथ वा’’तिआदि। ब्याधि रोगोति एतानि ‘‘आतुरता’’ति इमस्स वेवचनानि। तेन सेतट्टिका नाम एका रोगजातीति दस्सेति। सो पन रोगो पाणकदोसेन सम्भवति। एको किर पाणको नाळमज्झगतं गण्ठिं विज्झति, येन विद्धत्ता निक्खन्तम्पि सालिसीसं खीरं गहेतुं न सक्‍कोति। तेनाह ‘‘पच्छिन्‍नखीर’’न्तिआदि।

    Du-sadde vā ukārassa vakāraṃ katvā dvīhitikāti ayaṃ niddesoti āha ‘‘atha vā’’tiādi. Byādhi rogoti etāni ‘‘āturatā’’ti imassa vevacanāni. Tena setaṭṭikā nāma ekā rogajātīti dasseti. So pana rogo pāṇakadosena sambhavati. Eko kira pāṇako nāḷamajjhagataṃ gaṇṭhiṃ vijjhati, yena viddhattā nikkhantampi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. Tenāha ‘‘pacchinnakhīra’’ntiādi.

    वुत्तसस्सन्ति वपितसस्सं। तत्थाति वेरञ्‍जायं। सलाकामत्तं वुत्तं एत्थाति सलाकावुत्ता, पुरिमपदे उत्तरपदलोपेनायं निद्देसो। तेनाह ‘‘सलाका एव सम्पज्‍जती’’ति। यं तत्थ वुत्तं वापितं, तं सलाकामत्तमेव अहोसि, फलं न जायतीति अत्थो। सम्पज्‍जतीति च इमिना ‘‘सलाकावुत्ता’’ति एत्थायं वुत्तसद्दो निप्फत्तिअत्थोति दस्सेति। सलाकायाति वेळुविलीवतालपण्णादीहि कतसलाकाय। धञ्‍ञविक्‍कयकानं सन्तिकन्ति धञ्‍ञं विक्‍किणन्तीति धञ्‍ञविक्‍कयका, तेसं समीपन्ति अत्थो। कयकेसूति धञ्‍ञगण्हनकेसु। किणित्वाति गहेत्वा। धञ्‍ञकरणट्ठानेति कोट्ठागारस्स समीपट्ठाने, धञ्‍ञमिननट्ठानेति वुत्तं होति । वण्णज्झक्खन्ति कहापणपरिक्खकं। नसुकरा उञ्छेन पग्गहेन यापेतुन्ति पग्गय्हतीति पग्गहो, पत्तो। तेन पग्गहेन पत्तेनाति अत्थो, पत्तं गहेत्वा भिक्खाचरियाय यापेतुं न सक्‍काति वुत्तं होति। तेनेवाह ‘‘पग्गहेन यो उञ्छो’’तिआदि। नसुकराति सुकरभावो एत्थ नत्थीति नसुकरा। पिण्डाय चरित्वाति पिण्डाय चरणहेतु। हेतुअत्थेपि हि त्वासद्दमेके इच्छन्ति।

    Vuttasassanti vapitasassaṃ. Tatthāti verañjāyaṃ. Salākāmattaṃ vuttaṃ etthāti salākāvuttā, purimapade uttarapadalopenāyaṃ niddeso. Tenāha ‘‘salākā eva sampajjatī’’ti. Yaṃ tattha vuttaṃ vāpitaṃ, taṃ salākāmattameva ahosi, phalaṃ na jāyatīti attho. Sampajjatīti ca iminā ‘‘salākāvuttā’’ti etthāyaṃ vuttasaddo nipphattiatthoti dasseti. Salākāyāti veḷuvilīvatālapaṇṇādīhi katasalākāya. Dhaññavikkayakānaṃ santikanti dhaññaṃ vikkiṇantīti dhaññavikkayakā, tesaṃ samīpanti attho. Kayakesūti dhaññagaṇhanakesu. Kiṇitvāti gahetvā. Dhaññakaraṇaṭṭhāneti koṭṭhāgārassa samīpaṭṭhāne, dhaññaminanaṭṭhāneti vuttaṃ hoti . Vaṇṇajjhakkhanti kahāpaṇaparikkhakaṃ. Nasukarā uñchena paggahena yāpetunti paggayhatīti paggaho, patto. Tena paggahena pattenāti attho, pattaṃ gahetvā bhikkhācariyāya yāpetuṃ na sakkāti vuttaṃ hoti. Tenevāha ‘‘paggahena yo uñcho’’tiādi. Nasukarāti sukarabhāvo ettha natthīti nasukarā. Piṇḍāya caritvāti piṇḍāya caraṇahetu. Hetuatthepi hi tvāsaddameke icchanti.

    उत्तरापथतो आगता, उत्तरापथो वा निवासो एतेसन्ति उत्तरापथकाति वत्तब्बे निरुत्तिनयेन ‘‘उत्तराहका’’ति वुत्तं। तेनाह ‘‘उत्तरापथवासिका’’तिआदि। ‘‘उत्तरापथका’’इच्‍चेव वा पाळिपाठो वेदितब्बो। केचि पन ‘‘उत्तरं विसिट्ठं भण्डं आहरन्तीति उत्तराहका, उत्तरं वा अधिकं अग्घं नेन्तीति उत्तराहका’’तिआदिना अञ्‍ञेन पकारेन अत्थं वण्णयन्ति। अस्सानं उट्ठानट्ठानेति अस्सानं आकरट्ठाने। वेरञ्‍जन्ति वेरञ्‍जायं। भुम्मत्थे हेतं उपयोगवचनं। मन्दिरन्ति अस्ससालं। अस्समण्डलिकायोति पञ्‍ञायिंसूति परिमण्डलाकारेन कतत्ता अस्समण्डलिकायोति पाकटा अहेसुं। एवं कतानञ्‍च अस्ससालानं बहुत्ता बहुवचननिद्देसो कतो। दसन्‍नं दसन्‍नं अस्सानं वसनोकासो एकेका अस्समण्डलिकातिपि वदन्ति। अद्धानक्खमा न होन्तीति दीघकालं पवत्तेतुं खमा न होन्ति, न चिरकालप्पवत्तिनोति वुत्तं होति।

    Uttarāpathato āgatā, uttarāpatho vā nivāso etesanti uttarāpathakāti vattabbe niruttinayena ‘‘uttarāhakā’’ti vuttaṃ. Tenāha ‘‘uttarāpathavāsikā’’tiādi. ‘‘Uttarāpathakā’’icceva vā pāḷipāṭho veditabbo. Keci pana ‘‘uttaraṃ visiṭṭhaṃ bhaṇḍaṃ āharantīti uttarāhakā, uttaraṃ vā adhikaṃ agghaṃ nentīti uttarāhakā’’tiādinā aññena pakārena atthaṃ vaṇṇayanti. Assānaṃ uṭṭhānaṭṭhāneti assānaṃ ākaraṭṭhāne. Verañjanti verañjāyaṃ. Bhummatthe hetaṃ upayogavacanaṃ. Mandiranti assasālaṃ. Assamaṇḍalikāyoti paññāyiṃsūti parimaṇḍalākārena katattā assamaṇḍalikāyoti pākaṭā ahesuṃ. Evaṃ katānañca assasālānaṃ bahuttā bahuvacananiddeso kato. Dasannaṃ dasannaṃ assānaṃ vasanokāso ekekā assamaṇḍalikātipi vadanti. Addhānakkhamā na hontīti dīghakālaṃ pavattetuṃ khamā na honti, na cirakālappavattinoti vuttaṃ hoti.

    गङ्गाय दक्खिणा दिसा अप्पतिरूपदेसो, उत्तरा दिसा पतिरूपदेसोति अधिप्पायेनाह ‘‘न हि ते’’तिआदि। गङ्गाय दक्खिणतीरजाता दक्खिणापथमनुस्सा। ‘‘अम्हाकं बुद्धो’’ति एवं बुद्धं ममायन्तीति बुद्धमामका। एवं सेसेसुपि। पटियादेतुन्ति सम्पादेतुं। निच्‍चभत्तसङ्खेपेनाति निच्‍चभत्ताकारेन। पुब्बण्हसमयन्ति इदं भुम्मत्थे उपयोगवचनन्ति आह ‘‘पुब्बण्हसमयेति अत्थो’’ति। अच्‍चन्तसंयोगे वा इदं उपयोगवचनन्ति दस्सेतुं यथा अच्‍चन्तसंयोगत्थो सम्भवति, तथा अत्थं दस्सेन्तो आह ‘‘पुब्बण्हे वा समय’’न्तिआदि। एवन्ति एवं पच्छा वुत्तनयेन अत्थे वुच्‍चमाने। ननु च विहारे निसीदन्तापि अन्तरवासकं निवासेत्वाव निसीदन्ति, तस्मा ‘‘निवासेत्वा’’ति इदं कस्मा वुत्तन्ति आह ‘‘विहारनिवासनपरिवत्तनवसेना’’तिआदि। विहारनिवासनपरिवत्तनञ्‍च विहारे निसिन्‍नकाले निवत्थम्पि पुन गामप्पवेसनसमये चालेत्वा इतो चितो च सण्ठपेत्वा सक्‍कच्‍चं निवासनमेवाति वेदितब्बं। तेनेवाह ‘‘न हि ते ततो पुब्बे अनिवत्था अहेसु’’न्ति। पत्तचीवरमादायाति पत्तञ्‍च चीवरञ्‍च गहेत्वा। गहणञ्‍चेत्थ न केवलं हत्थेनेव, अथ खो येन केनचि आकारेन धारणमेवाति दस्सेन्तो यथासम्भवमत्थयोजनं करोति ‘‘पत्तं हत्थेही’’तिआदिना।

    Gaṅgāya dakkhiṇā disā appatirūpadeso, uttarā disā patirūpadesoti adhippāyenāha ‘‘na hi te’’tiādi. Gaṅgāya dakkhiṇatīrajātā dakkhiṇāpathamanussā. ‘‘Amhākaṃ buddho’’ti evaṃ buddhaṃ mamāyantīti buddhamāmakā. Evaṃ sesesupi. Paṭiyādetunti sampādetuṃ. Niccabhattasaṅkhepenāti niccabhattākārena. Pubbaṇhasamayanti idaṃ bhummatthe upayogavacananti āha ‘‘pubbaṇhasamayetiattho’’ti. Accantasaṃyoge vā idaṃ upayogavacananti dassetuṃ yathā accantasaṃyogattho sambhavati, tathā atthaṃ dassento āha ‘‘pubbaṇhe vā samaya’’ntiādi. Evanti evaṃ pacchā vuttanayena atthe vuccamāne. Nanu ca vihāre nisīdantāpi antaravāsakaṃ nivāsetvāva nisīdanti, tasmā ‘‘nivāsetvā’’ti idaṃ kasmā vuttanti āha ‘‘vihāranivāsanaparivattanavasenā’’tiādi. Vihāranivāsanaparivattanañca vihāre nisinnakāle nivatthampi puna gāmappavesanasamaye cāletvā ito cito ca saṇṭhapetvā sakkaccaṃ nivāsanamevāti veditabbaṃ. Tenevāha ‘‘na hi te tato pubbe anivatthā ahesu’’nti. Pattacīvaramādāyāti pattañca cīvarañca gahetvā. Gahaṇañcettha na kevalaṃ hattheneva, atha kho yena kenaci ākārena dhāraṇamevāti dassento yathāsambhavamatthayojanaṃ karoti ‘‘pattaṃ hatthehī’’tiādinā.

    गतगतट्ठानेति अस्समण्डलिकासु सम्पत्तसम्पत्तट्ठाने। उदुक्खले कोट्टेत्वा कोट्टेत्वा परिभुञ्‍जन्तीति एत्थ कस्मा पन ते भिक्खू सयमेव एवं कत्वा परिभुञ्‍जन्ति, किमेवं लद्धं कप्पियकारकेहि यागुं वा भत्तं वा पचापेत्वा सयं वा पचित्वा परिभुञ्‍जितुं न वट्टतीति आह ‘‘थेरानं कोचि कप्पियकारको नत्थी’’तिआदि। कप्पियाकप्पियभावं अनपेक्खित्वा भिक्खूनं एवं कातुं सारुप्पं न होतीति वत्वा पुन अकप्पियभावम्पि दस्सेन्तो आह ‘‘न च वट्टती’’ति। भाजनादिपरिहरणवसेन बहुभण्डिकताय अभावतो वुत्तं ‘‘सल्‍लहुकवुत्तिता’’ति। सकं सकं पटिवीसन्ति अत्तनो अत्तनो कोट्ठासं। अप्पोस्सुक्‍काति समणधम्मतो अञ्‍ञत्थ निरुस्साहा। तदुपियन्ति तदनुरूपं। पिसतीति चुण्णेति। पुञ्‍ञञाणविसेसेहि कत्तब्बकम्मस्स मनापता होतीति आह ‘‘पुञ्‍ञवता’’तिआदि। न्ति नं पत्थपुलकं। ‘‘न ततो पट्ठाया’’ति वचनतो ततो पुब्बे भगवतो पिण्डाय चरणम्पि दस्सितन्ति वेदितब्बं।

    Gatagataṭṭhāneti assamaṇḍalikāsu sampattasampattaṭṭhāne. Udukkhale koṭṭetvā koṭṭetvā paribhuñjantīti ettha kasmā pana te bhikkhū sayameva evaṃ katvā paribhuñjanti, kimevaṃ laddhaṃ kappiyakārakehi yāguṃ vā bhattaṃ vā pacāpetvā sayaṃ vā pacitvā paribhuñjituṃ na vaṭṭatīti āha ‘‘therānaṃ koci kappiyakārako natthī’’tiādi. Kappiyākappiyabhāvaṃ anapekkhitvā bhikkhūnaṃ evaṃ kātuṃ sāruppaṃ na hotīti vatvā puna akappiyabhāvampi dassento āha ‘‘na ca vaṭṭatī’’ti. Bhājanādipariharaṇavasena bahubhaṇḍikatāya abhāvato vuttaṃ ‘‘sallahukavuttitā’’ti. Sakaṃ sakaṃ paṭivīsanti attano attano koṭṭhāsaṃ. Appossukkāti samaṇadhammato aññattha nirussāhā. Tadupiyanti tadanurūpaṃ. Pisatīti cuṇṇeti. Puññañāṇavisesehi kattabbakammassa manāpatā hotīti āha ‘‘puññavatā’’tiādi. Nanti naṃ patthapulakaṃ. ‘‘Na tato paṭṭhāyā’’ti vacanato tato pubbe bhagavato piṇḍāya caraṇampi dassitanti veditabbaṃ.

    लद्धाति लभित्वा। ‘‘लद्धो’’ति वा पाठो, उपट्ठाकट्ठानं नेव लद्धोति अत्थो। कदा पन थेरो उपट्ठाकट्ठानं लद्धोति? वुच्‍चते (दी॰ नि॰ अट्ठ॰ २.११; अ॰ नि॰ अट्ठ॰ १.१.२१९-२२३) – एकदा किर भगवा नागसमालत्थेरेन सद्धिं अद्धानमग्गप्पटिपन्‍नो द्वेधापथं पत्तो। थेरो मग्गा उक्‍कम्म ‘‘भगवा अहं इमिना मग्गेन गच्छामी’’ति आह। अथ नं भगवा ‘‘एहि भिक्खु, इमिना गच्छामा’’ति आह। सो ‘‘हन्द भगवा तुम्हाकं पत्तचीवरं गण्हथ, अहं इमिना गच्छामी’’ति वत्वा पत्तचीवरं छमायं ठपेतुं आरद्धो। अथ भगवा ‘‘आहर भिक्खू’’ति वत्वा पत्तचीवरं गहेत्वा गतो। तस्सपि भिक्खुनो इतरेन मग्गेन गच्छतो चोरा पत्तचीवरञ्‍चेव हरिंसु, सीसञ्‍च भिन्दिंसु। सो ‘‘भगवा दानि मे पटिसरणं, न अञ्‍ञो’’ति चिन्तेत्वा लोहितेन गळन्तेन भगवतो सन्तिकं आगमि। ‘‘किमिदं भिक्खू’’ति च वुत्ते तं पवत्तिं आरोचेसि। अथ नं भगवा ‘‘मा चिन्तयि भिक्खु, एतं कारणंयेव ते निवारयिम्हा’’ति वत्वा समस्सासेसि।

    Laddhāti labhitvā. ‘‘Laddho’’ti vā pāṭho, upaṭṭhākaṭṭhānaṃ neva laddhoti attho. Kadā pana thero upaṭṭhākaṭṭhānaṃ laddhoti? Vuccate (dī. ni. aṭṭha. 2.11; a. ni. aṭṭha. 1.1.219-223) – ekadā kira bhagavā nāgasamālattherena saddhiṃ addhānamaggappaṭipanno dvedhāpathaṃ patto. Thero maggā ukkamma ‘‘bhagavā ahaṃ iminā maggena gacchāmī’’ti āha. Atha naṃ bhagavā ‘‘ehi bhikkhu, iminā gacchāmā’’ti āha. So ‘‘handa bhagavā tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ iminā gacchāmī’’ti vatvā pattacīvaraṃ chamāyaṃ ṭhapetuṃ āraddho. Atha bhagavā ‘‘āhara bhikkhū’’ti vatvā pattacīvaraṃ gahetvā gato. Tassapi bhikkhuno itarena maggena gacchato corā pattacīvarañceva hariṃsu, sīsañca bhindiṃsu. So ‘‘bhagavā dāni me paṭisaraṇaṃ, na añño’’ti cintetvā lohitena gaḷantena bhagavato santikaṃ āgami. ‘‘Kimidaṃ bhikkhū’’ti ca vutte taṃ pavattiṃ ārocesi. Atha naṃ bhagavā ‘‘mā cintayi bhikkhu, etaṃ kāraṇaṃyeva te nivārayimhā’’ti vatvā samassāsesi.

    एकदा पन भगवा मेघियत्थेरेन सद्धिं पाचीनवंसमिगदाये जन्तुगामं अगमासि। तत्रापि मेघियो जन्तुगामे पिण्डाय चरित्वा नदीतीरे पासादिकं अम्बवनं दिस्वा ‘‘भगवा तुम्हाकं पत्तचीवरं गण्हथ, अहं एतस्मिं अम्बवने समणधम्मं करोमी’’ति वत्वा भगवता तिक्खत्तुं निवारियमानोपि गन्त्वा अकुसलवितक्‍केहि अन्वासत्तो पच्‍चागन्त्वा तं पवत्तिं आरोचेसि। तम्पि भगवा ‘‘इदमेव ते कारणं सल्‍लक्खयित्वा निवारयिम्हा’’ति वत्वा अनुपुब्बेन सावत्थिं अगमासि। तत्थ गन्धकुटिपरिवेणे पञ्‍ञत्तवरबुद्धासने निसिन्‍नो भिक्खुसङ्घपरिवुतो भिक्खू आमन्तेसि – ‘‘भिक्खवे, इदानिम्हि महल्‍लको, एकच्‍चे भिक्खू ‘इमिना मग्गेन गच्छामा’ति वुत्ते अञ्‍ञेन गच्छन्ति, एकच्‍चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं भिक्खुं जानाथा’’ति। भिक्खूनं धम्मसंवेगो उदपादि। अथायस्मा सारिपुत्तो उट्ठाय भगवन्तं वन्दित्वा ‘‘अहं, भन्ते, तुम्हेयेव पत्थयमानो सतसहस्सकप्पाधिकं असङ्ख्येय्यं पारमियो पूरेसिं, ननु मादिसो महापञ्‍ञो उपट्ठाको नाम वट्टति, अहं उपट्ठहिस्सामी’’ति आह। तं भगवा ‘‘अलं, सारिपुत्त, यस्सं दिसायं त्वं विहरसि, असुञ्‍ञायेव सा दिसा, तव ओवादो बुद्धानं ओवादसदिसो, न मे तया उपट्ठाककिच्‍चं अत्थी’’ति पटिक्खिपि। एतेनेवुपायेन महामोग्गल्‍लानं आदिं कत्वा असीतिमहासावका उट्ठहिंसु। सब्बे भगवा पटिक्खिपि।

    Ekadā pana bhagavā meghiyattherena saddhiṃ pācīnavaṃsamigadāye jantugāmaṃ agamāsi. Tatrāpi meghiyo jantugāme piṇḍāya caritvā nadītīre pāsādikaṃ ambavanaṃ disvā ‘‘bhagavā tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ etasmiṃ ambavane samaṇadhammaṃ karomī’’ti vatvā bhagavatā tikkhattuṃ nivāriyamānopi gantvā akusalavitakkehi anvāsatto paccāgantvā taṃ pavattiṃ ārocesi. Tampi bhagavā ‘‘idameva te kāraṇaṃ sallakkhayitvā nivārayimhā’’ti vatvā anupubbena sāvatthiṃ agamāsi. Tattha gandhakuṭipariveṇe paññattavarabuddhāsane nisinno bhikkhusaṅghaparivuto bhikkhū āmantesi – ‘‘bhikkhave, idānimhi mahallako, ekacce bhikkhū ‘iminā maggena gacchāmā’ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ bhikkhuṃ jānāthā’’ti. Bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā ‘‘ahaṃ, bhante, tumheyeva patthayamāno satasahassakappādhikaṃ asaṅkhyeyyaṃ pāramiyo pūresiṃ, nanu mādiso mahāpañño upaṭṭhāko nāma vaṭṭati, ahaṃ upaṭṭhahissāmī’’ti āha. Taṃ bhagavā ‘‘alaṃ, sāriputta, yassaṃ disāyaṃ tvaṃ viharasi, asuññāyeva sā disā, tava ovādo buddhānaṃ ovādasadiso, na me tayā upaṭṭhākakiccaṃ atthī’’ti paṭikkhipi. Etenevupāyena mahāmoggallānaṃ ādiṃ katvā asītimahāsāvakā uṭṭhahiṃsu. Sabbe bhagavā paṭikkhipi.

    आनन्दत्थेरो पन तुण्हीयेव निसीदि। अथ नं भिक्खू आहंसु ‘‘आवुसो, भिक्खुसङ्घो उपट्ठाकट्ठानं याचति, त्वम्पि याचाही’’ति। याचित्वा लद्धट्ठानं नाम आवुसो कीदिसं होति, किं मं सत्था न पस्सति, सचे रोचेस्सति, ‘‘आनन्दो मं उपट्ठातू’’ति वक्खतीति। अथ भगवा ‘‘न, भिक्खवे, आनन्दो अञ्‍ञेन उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह। ततो भिक्खू ‘‘उट्ठेहि आवुसो आनन्द, उट्ठेहि, आवुसो आनन्द, दसबलं उपट्ठाकट्ठानं याचाही’’ति आहंसु। थेरो उट्ठहित्वा चत्तारो पटिक्खेपे च चतस्सो च आयाचनाति अट्ठ वरे याचि।

    Ānandatthero pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu ‘‘āvuso, bhikkhusaṅgho upaṭṭhākaṭṭhānaṃ yācati, tvampi yācāhī’’ti. Yācitvā laddhaṭṭhānaṃ nāma āvuso kīdisaṃ hoti, kiṃ maṃ satthā na passati, sace rocessati, ‘‘ānando maṃ upaṭṭhātū’’ti vakkhatīti. Atha bhagavā ‘‘na, bhikkhave, ānando aññena ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī’’ti āha. Tato bhikkhū ‘‘uṭṭhehi āvuso ānanda, uṭṭhehi, āvuso ānanda, dasabalaṃ upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu. Thero uṭṭhahitvā cattāro paṭikkhepe ca catasso ca āyācanāti aṭṭha vare yāci.

    चत्तारो पटिक्खेपा नाम ‘‘सचे मे, भन्ते भगवा, अत्तना लद्धं पणीतं चीवरं न दस्सति , पिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति वत्वा ‘‘कं पनेत्थ, आनन्द, आदीनवं अद्दसा’’ति वुत्ते आह ‘‘सचाहं, भन्ते, इमानि वत्थूनि लभिस्सामि, भविस्सन्ति वत्तारो ‘आनन्दो दसबलेन लद्धं पणीतं चीवरं परिभुञ्‍जति, पिण्डपातं परिभुञ्‍जति, एकगन्धकुटियं वसति, एकनिमन्तनं गच्छति, एतं लाभं लभन्तो तथागतं उपट्ठाति, को एवं उपट्ठहतो भारो’’’ति। इमे चत्तारो पटिक्खेपे याचि।

    Cattāropaṭikkhepā nāma ‘‘sace me, bhante bhagavā, attanā laddhaṃ paṇītaṃ cīvaraṃ na dassati , piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti vatvā ‘‘kaṃ panettha, ānanda, ādīnavaṃ addasā’’ti vutte āha ‘‘sacāhaṃ, bhante, imāni vatthūni labhissāmi, bhavissanti vattāro ‘ānando dasabalena laddhaṃ paṇītaṃ cīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, ekagandhakuṭiyaṃ vasati, ekanimantanaṃ gacchati, etaṃ lābhaṃ labhanto tathāgataṃ upaṭṭhāti, ko evaṃ upaṭṭhahato bhāro’’’ti. Ime cattāro paṭikkhepe yāci.

    चतस्सो आयाचना नाम ‘‘सचे, भन्ते भगवा, मया गहितं निमन्तनं गमिस्सति, सचाहं तिरोरट्ठा तिरोजनपदा भगवन्तं दट्ठुं आगतपरिसं आगतक्खणे एव भगवन्तं दस्सेतुं लच्छामि, यदा मे कङ्खा उप्पज्‍जति, तस्मिंयेव खणे भगवन्तं उपसङ्कमितुं लच्छामि, तथा यं भगवा मय्हं परम्मुखं धम्मं देसेति, तं आगन्त्वा मय्हं कथेस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति वत्वा ‘‘कं पनेत्थ, आनन्द, आनिसंसं पस्ससी’’ति वुत्ते आह ‘‘इध, भन्ते, सद्धा कुलपुत्ता भगवतो ओकासं अलभन्ता मं एवं वदन्ति ‘स्वेव, भन्ते आनन्द, भगवता सद्धिं अम्हाकं घरे भिक्खं गण्हेय्याथा’ति। सचे भगवा तत्थ न गमिस्सति, इच्छितक्खणेयेव परिसं दस्सेतुं कङ्खञ्‍च विनोदेतुं ओकासं न लच्छामि, भविस्सन्ति वत्तारो ‘किं आनन्दो दसबलं उपट्ठाति, एत्तकम्पिस्स अनुग्गहं भगवा न करोती’ति। भगवतो च परम्मुखा मं पुच्छिस्सन्ति ‘अयं, आवुसो आनन्द, गाथा इदं सुत्तं इदं जातकं कत्थ देसित’न्ति। सचाहं तं न सम्पायिस्सामि, भविस्सन्ति वत्तारो ‘एत्तकम्पि, आवुसो, न जानासि, कस्मा त्वं छाया विय भगवन्तं न विजहन्तो दीघरत्तं चिरं विचरी’ति। तेनाहं परम्मुखा देसितस्सपि धम्मस्स पुन कथनं इच्छामी’’ति। इमा चतस्सो आयाचना याचि। भगवापिस्स अदासि। एवं इमे अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि।

    Catasso āyācanā nāma ‘‘sace, bhante bhagavā, mayā gahitaṃ nimantanaṃ gamissati, sacāhaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataparisaṃ āgatakkhaṇe eva bhagavantaṃ dassetuṃ lacchāmi, yadā me kaṅkhā uppajjati, tasmiṃyeva khaṇe bhagavantaṃ upasaṅkamituṃ lacchāmi, tathā yaṃ bhagavā mayhaṃ parammukhaṃ dhammaṃ deseti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti vatvā ‘‘kaṃ panettha, ānanda, ānisaṃsaṃ passasī’’ti vutte āha ‘‘idha, bhante, saddhā kulaputtā bhagavato okāsaṃ alabhantā maṃ evaṃ vadanti ‘sveva, bhante ānanda, bhagavatā saddhiṃ amhākaṃ ghare bhikkhaṃ gaṇheyyāthā’ti. Sace bhagavā tattha na gamissati, icchitakkhaṇeyeva parisaṃ dassetuṃ kaṅkhañca vinodetuṃ okāsaṃ na lacchāmi, bhavissanti vattāro ‘kiṃ ānando dasabalaṃ upaṭṭhāti, ettakampissa anuggahaṃ bhagavā na karotī’ti. Bhagavato ca parammukhā maṃ pucchissanti ‘ayaṃ, āvuso ānanda, gāthā idaṃ suttaṃ idaṃ jātakaṃ kattha desita’nti. Sacāhaṃ taṃ na sampāyissāmi, bhavissanti vattāro ‘ettakampi, āvuso, na jānāsi, kasmā tvaṃ chāyā viya bhagavantaṃ na vijahanto dīgharattaṃ ciraṃ vicarī’ti. Tenāhaṃ parammukhā desitassapi dhammassa puna kathanaṃ icchāmī’’ti. Imā catasso āyācanā yāci. Bhagavāpissa adāsi. Evaṃ ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi.

    तस्सेव ठानन्तरस्स अत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणि, पापुणित्वा च उपट्ठाकानं अग्गो हुत्वा भगवन्तं उपट्ठहि। थेरो हि उपट्ठाकट्ठानं लद्धकालतो पट्ठाय भगवन्तं दुविधेन उदकेन तिविधेन दन्तकट्ठेन पादपरिकम्मेन पिट्ठिपरिकम्मेन गन्धकुटिपरिवेणसम्मज्‍जनेनाति एवमादीहि किच्‍चेहि उपट्ठहन्तो ‘‘इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति चिन्तेत्वा तं तं निप्फादेन्तो महतिं दण्डदीपिकं गहेत्वा एकरत्तिं गन्धकुटिपरिवेणं नव वारे अनुपरियायति। एवञ्हिस्स अहोसि ‘‘सचे मे थिनमिद्धं ओक्‍कमेय्य, भगवति पक्‍कोसन्ते पटिवचनं दातुं नाहं सक्‍कुणेय्य’’न्ति। तस्मा सब्बरत्तिं दण्डदीपिकं हत्थेन न मुञ्‍चति, एवमेतस्स निबद्धुपट्ठाकट्ठानस्स अलद्धभावं सन्धाय वुत्तं ‘‘नो च खो उपट्ठाकट्ठानं लद्धा’’ति। निबद्धुपट्ठाको नाम नत्थीति नियतुपट्ठाको नाम नत्थि। अनियतुपट्ठाका पन भगवतो पठमबोधियं बहू अहेसुं, ते दस्सेन्तो आह ‘‘कदाचि नागसमालत्थेरो’’तिआदि। ञाति च सो पसत्थतमगुणयोगतो सेट्ठो चाति ञातिसेट्ठोएवरूपेसु ठानेसु अयमेव पतिरूपोति आपदासु आमिसस्स अभिसङ्खरित्वा दानं नाम ञातकेनेव कातुं युत्ततरन्ति अधिप्पायो।

    Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi, pāpuṇitvā ca upaṭṭhākānaṃ aggo hutvā bhagavantaṃ upaṭṭhahi. Thero hi upaṭṭhākaṭṭhānaṃ laddhakālato paṭṭhāya bhagavantaṃ duvidhena udakena tividhena dantakaṭṭhena pādaparikammena piṭṭhiparikammena gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto ‘‘imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī’’ti cintetvā taṃ taṃ nipphādento mahatiṃ daṇḍadīpikaṃ gahetvā ekarattiṃ gandhakuṭipariveṇaṃ nava vāre anupariyāyati. Evañhissa ahosi ‘‘sace me thinamiddhaṃ okkameyya, bhagavati pakkosante paṭivacanaṃ dātuṃ nāhaṃ sakkuṇeyya’’nti. Tasmā sabbarattiṃ daṇḍadīpikaṃ hatthena na muñcati, evametassa nibaddhupaṭṭhākaṭṭhānassa aladdhabhāvaṃ sandhāya vuttaṃ ‘‘no ca kho upaṭṭhākaṭṭhānaṃ laddhā’’ti. Nibaddhupaṭṭhāko nāma natthīti niyatupaṭṭhāko nāma natthi. Aniyatupaṭṭhākā pana bhagavato paṭhamabodhiyaṃ bahū ahesuṃ, te dassento āha ‘‘kadāci nāgasamālatthero’’tiādi. Ñāti ca so pasatthatamaguṇayogato seṭṭho cāti ñātiseṭṭho. Evarūpesu ṭhānesu ayameva patirūpoti āpadāsu āmisassa abhisaṅkharitvā dānaṃ nāma ñātakeneva kātuṃ yuttataranti adhippāyo.

    मारावट्टनायाति मारेन कतचित्तावट्टनाय, मारानुभावेन सञ्‍जातचित्तसम्मोहेनाति वुत्तं होति। तेनेवाह ‘‘आवट्टेत्वा मोहेत्वा’’तिआदि। तिट्ठन्तु…पे॰… तम्पि मारो आवट्टेय्याति फुस्सस्स भगवतो काले कतुपचितस्स अकुसलकम्मस्स तदा लद्धोकासवसेन उपट्ठितत्ता। वुत्तञ्हेतं अपदाने

    Mārāvaṭṭanāyāti mārena katacittāvaṭṭanāya, mārānubhāvena sañjātacittasammohenāti vuttaṃ hoti. Tenevāha ‘‘āvaṭṭetvā mohetvā’’tiādi. Tiṭṭhantu…pe… tampi māro āvaṭṭeyyāti phussassa bhagavato kāle katupacitassa akusalakammassa tadā laddhokāsavasena upaṭṭhitattā. Vuttañhetaṃ apadāne

    ‘‘फुस्सस्साहं पावचने, सावके परिभासयिं।

    ‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

    यवं खादथ भुञ्‍जथ, मा च भुञ्‍जथ सालयो॥

    Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

    ‘‘तेन कम्मविपाकेन, तेमासं खादितं यवं।

    ‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

    निमन्तितो ब्राह्मणेन, वेरञ्‍जायं वसिं तदा’’ति॥ (अप॰ थेर १.३९.८८-८९)।

    Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā’’ti. (apa. thera 1.39.88-89);

    परियुट्ठितचित्तोति परियोनद्धचित्तो, अभिभूतचित्तोति अत्थो। आवट्टितपरियोसाने आगमिंसूति मारेन आवट्टेत्वा गते पच्छा आगमिंसु। अविसहतायाति असक्‍कुणेय्यताय। अभिहटभिक्खायाति पचित्वा अभिहरियमानभिक्खाय। निबद्धदानस्साति ‘‘एत्तकं कालं भगवतो दस्सामा’’ति निच्‍चभत्तवसेन परिच्छिन्दित्वा ठपितदानस्स। अप्पितवत्थस्साति ‘‘इदं बुद्धस्स चतुपच्‍चयपरिभोगत्थ’’न्ति विहारं नेत्वा दिन्‍नवत्थुनो। न विसहतीति न सक्‍कोति। अभिहटभिक्खासङ्खेपेनाति अभिहटभिक्खानीहारेन । ब्यामप्पभायाति समन्ततो ब्याममत्ताय पभाय। एत्थ च अनुब्यञ्‍जनानं ब्यामप्पभाय च निप्पभाकरणं अन्तरायोति दट्ठब्बं। तेनेवाह ‘‘चन्दिमसूरियदेवब्रह्मानम्पि ही’’तिआदि। अनुब्यञ्‍जनानं ब्यामप्पभाय एकाबद्धत्ता वुत्तं ‘‘अनुब्यञ्‍जनब्यामप्पभाप्पदेसं पत्वा’’ति। सब्बञ्‍ञुतञ्‍ञाणस्स अन्तरायो नाम ञेय्यधम्मेसु आवरणं।

    Pariyuṭṭhitacittoti pariyonaddhacitto, abhibhūtacittoti attho. Āvaṭṭitapariyosāne āgamiṃsūti mārena āvaṭṭetvā gate pacchā āgamiṃsu. Avisahatāyāti asakkuṇeyyatāya. Abhihaṭabhikkhāyāti pacitvā abhihariyamānabhikkhāya. Nibaddhadānassāti ‘‘ettakaṃ kālaṃ bhagavato dassāmā’’ti niccabhattavasena paricchinditvā ṭhapitadānassa. Appitavatthassāti ‘‘idaṃ buddhassa catupaccayaparibhogattha’’nti vihāraṃ netvā dinnavatthuno. Na visahatīti na sakkoti. Abhihaṭabhikkhāsaṅkhepenāti abhihaṭabhikkhānīhārena . Byāmappabhāyāti samantato byāmamattāya pabhāya. Ettha ca anubyañjanānaṃ byāmappabhāya ca nippabhākaraṇaṃ antarāyoti daṭṭhabbaṃ. Tenevāha ‘‘candimasūriyadevabrahmānampi hī’’tiādi. Anubyañjanānaṃ byāmappabhāya ekābaddhattā vuttaṃ ‘‘anubyañjanabyāmappabhāppadesaṃ patvā’’ti. Sabbaññutaññāṇassa antarāyo nāma ñeyyadhammesu āvaraṇaṃ.

    अस्सोसि खो भगवा उदुक्खलसद्दन्ति किं सयमेव उप्पन्‍नं उदुक्खलसद्दं अस्सोसीति चेति आह ‘‘पत्थपत्थपुलकं कोट्टेन्तान’’न्तिआदि। अत्थसञ्हितन्ति पयोजनसाधकं। अनत्थसञ्हितेति अनत्थनिस्सिते वचने। घातापेक्खं भुम्मवचनं। यस्मिञ्‍च येन घातो निप्फादीयति, तस्सेव तेन घातो कतो नाम होतीति आह ‘‘मग्गेनेव तादिसस्स वचनस्स घातो समुच्छेदोति वुत्तं होती’’ति। सामिअत्थे वा भुम्मवचनन्ति मञ्‍ञमानो एवमाहाति दट्ठब्बं। वचनस्स च समुग्घातो तम्मूलकिलेसानं समुग्घातेनाति वेदितब्बं।

    Assosi kho bhagavā udukkhalasaddanti kiṃ sayameva uppannaṃ udukkhalasaddaṃ assosīti ceti āha ‘‘patthapatthapulakaṃ koṭṭentāna’’ntiādi. Atthasañhitanti payojanasādhakaṃ. Anatthasañhiteti anatthanissite vacane. Ghātāpekkhaṃ bhummavacanaṃ. Yasmiñca yena ghāto nipphādīyati, tasseva tena ghāto kato nāma hotīti āha ‘‘maggeneva tādisassa vacanassa ghāto samucchedoti vuttaṃ hotī’’ti. Sāmiatthe vā bhummavacananti maññamāno evamāhāti daṭṭhabbaṃ. Vacanassa ca samugghāto tammūlakilesānaṃ samugghātenāti veditabbaṃ.

    आकरोति अत्तनो अनुरूपताय समरियादं सपरिच्छेदं फलं निप्फत्तेतीति आकारो कारणन्ति आह ‘‘आकारेहीति कारणेही’’ति। अट्ठुप्पत्तियुत्तन्ति पच्‍चुप्पन्‍नवत्थुं निस्साय पवत्तं। ताय पुच्छाय वीतिक्‍कमं पाकटं कत्वाति ‘‘सच्‍चं किर त्वं भिक्खू’’तिआदिपुच्छाय तेन भिक्खुना कतवीतिक्‍कमं पकासेत्वा, वीतिक्‍कमप्पकासनञ्‍च किमत्थमिदं सिक्खापदं पञ्‍ञपेतीति अनुजाननत्थं।

    Ākaroti attano anurūpatāya samariyādaṃ saparicchedaṃ phalaṃ nipphattetīti ākāro kāraṇanti āha ‘‘ākārehīti kāraṇehī’’ti. Aṭṭhuppattiyuttanti paccuppannavatthuṃ nissāya pavattaṃ. Tāya pucchāya vītikkamaṃ pākaṭaṃ katvāti ‘‘saccaṃ kira tvaṃ bhikkhū’’tiādipucchāya tena bhikkhunā katavītikkamaṃ pakāsetvā, vītikkamappakāsanañca kimatthamidaṃ sikkhāpadaṃ paññapetīti anujānanatthaṃ.

    नत्थि किञ्‍चि वत्तब्बन्ति पुब्बे वुत्तनयत्ता न किञ्‍चि एत्थ अपुब्बं वत्तब्बमत्थीति दस्सेति। तेनाह ‘‘पुब्बे वुत्तमेव ही’’तिआदि। साधु साधूति इदं पसंसायं आमेडितवचनन्ति आह ‘‘आयस्मन्तं आनन्दं सम्पहंसेन्तो’’ति। द्वीसु आकारेसूति धम्मदेसनसिक्खापदपञ्‍ञत्तिसङ्खातेसु द्वीसु कारणेसु। एकं गहेत्वाति धम्मं वा देसेस्सामाति एवं वुत्तकारणं गहेत्वा। एवंदुब्भिक्खेति एवं दुक्खेन लभितब्बा भिक्खा एत्थाति एवंदुब्भिक्खे काले, देसे वा। दुल्‍लभपिण्डेति एतस्सेव अत्थदीपनं। भाजनादिपरिहरणवसेन बहुभण्डिकताय अभावतो वुत्तं ‘‘इमाय सल्‍लहुकवुत्तिताया’’ति। एत्तकमेव अलं यापेतुन्ति उत्तरि पत्थनाभावतो पन ‘‘इमिना च सल्‍लेखेना’’ति वुत्तं। दुब्भिक्खं विजितन्ति एत्थ हि भिक्खानं अभावो दुब्भिक्खं ‘‘निम्मक्खिक’’न्तिआदीसु विय। भिक्खाभावोयेव हि तंनिमित्तचित्तविघातानं अभावतो भिक्खूहि विजितो वसे वत्तितो। लोभो विजितोति आमिसहेतु रत्तिच्छेदवस्सच्छेदसमुट्ठापको लोलुप्पादोपि तेसं नाहोसीति आमिसलोलतासङ्खातो लोभो विजितो। इच्छाचारो विजितोति ‘‘आमिसहेतु अञ्‍ञमञ्‍ञस्स उत्तरिमनुस्सधम्मप्पकासनवसेन गुणवणिज्‍जं कत्वा जीविकं कप्पेस्सामा’’ति एवं पवत्तइच्छाचारस्स अभावतो यथावुत्तो इच्छाचारो विजितो। चित्तुप्पादमत्तस्सपि अनुप्पन्‍नभावं सन्धाय ‘‘चिन्ता वा’’ति वुत्तं। पुनप्पुनानुसोचनवसेन पन चित्तपीळापि नाहोसीति दस्सनत्थं ‘‘विघातो वा’’ति वुत्तं।

    Natthi kiñci vattabbanti pubbe vuttanayattā na kiñci ettha apubbaṃ vattabbamatthīti dasseti. Tenāha ‘‘pubbe vuttameva hī’’tiādi. Sādhu sādhūti idaṃ pasaṃsāyaṃ āmeḍitavacananti āha ‘‘āyasmantaṃ ānandaṃ sampahaṃsento’’ti. Dvīsu ākāresūti dhammadesanasikkhāpadapaññattisaṅkhātesu dvīsu kāraṇesu. Ekaṃ gahetvāti dhammaṃ vā desessāmāti evaṃ vuttakāraṇaṃ gahetvā. Evaṃdubbhikkheti evaṃ dukkhena labhitabbā bhikkhā etthāti evaṃdubbhikkhe kāle, dese vā. Dullabhapiṇḍeti etasseva atthadīpanaṃ. Bhājanādipariharaṇavasena bahubhaṇḍikatāya abhāvato vuttaṃ ‘‘imāya sallahukavuttitāyā’’ti. Ettakameva alaṃ yāpetunti uttari patthanābhāvato pana ‘‘iminā ca sallekhenā’’ti vuttaṃ. Dubbhikkhaṃ vijitanti ettha hi bhikkhānaṃ abhāvo dubbhikkhaṃ ‘‘nimmakkhika’’ntiādīsu viya. Bhikkhābhāvoyeva hi taṃnimittacittavighātānaṃ abhāvato bhikkhūhi vijito vase vattito. Lobho vijitoti āmisahetu ratticchedavassacchedasamuṭṭhāpako loluppādopi tesaṃ nāhosīti āmisalolatāsaṅkhāto lobho vijito. Icchācāro vijitoti ‘‘āmisahetu aññamaññassa uttarimanussadhammappakāsanavasena guṇavaṇijjaṃ katvā jīvikaṃ kappessāmā’’ti evaṃ pavattaicchācārassa abhāvato yathāvutto icchācāro vijito. Cittuppādamattassapi anuppannabhāvaṃ sandhāya ‘‘cintā vā’’ti vuttaṃ. Punappunānusocanavasena pana cittapīḷāpi nāhosīti dassanatthaṃ ‘‘vighāto vā’’ti vuttaṃ.

    रत्तिच्छेदो वाति सत्ताहकरणीयवसेन गन्त्वा बहि अरुणुट्ठापनवसेन रत्तिच्छेदो वा न कतो सत्ताहकिच्‍चवसेनपि कत्थचि अगतत्ता। सत्ताहकिच्‍चवसेन विप्पवासञ्हि सन्धाय रत्तिच्छेदोति अट्ठकथावोहारो, ततोयेव च वस्सूपनायिकक्खन्धकवण्णनायं (महाव॰ अट्ठ॰ १९९) ‘‘अयं पनेत्थ पाळिमुत्तकरत्तिच्छेदविनिच्छयो’’ति वत्वा ‘‘धम्मस्सवनत्थाय अनिमन्तितेन गन्तुं न वट्टती’’तिआदिना सत्ताहकरणीयमेव विभत्तं। महाअट्ठकथायम्पि वुत्तं ‘‘सत्ताहकिच्‍चेन गन्त्वा एकभिक्खुनापि रत्तिच्छेदो वा न कतो’’ति। एवञ्‍च कत्वा रत्तिच्छेदो नाम सत्ताहकरणीयवसेन होति, न अञ्‍ञथाति रत्तिच्छेदलक्खणञ्‍च कथितन्ति दट्ठब्बं। एत्थ च पच्‍चयवेकल्‍लसङ्खाते वस्सच्छेदकारणे सति रत्तिच्छेदस्सपि वुत्तत्ता यत्थ वस्सच्छेदकारणं लब्भति, तत्थ सत्ताहकिच्‍चेन गन्तुम्पि वट्टतीति सिद्धन्ति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं, तं सुवुत्तं वस्सूपनायिकक्खन्धके वस्सच्छेदाधिकारे –

    Ratticchedo vāti sattāhakaraṇīyavasena gantvā bahi aruṇuṭṭhāpanavasena ratticchedo vā na kato sattāhakiccavasenapi katthaci agatattā. Sattāhakiccavasena vippavāsañhi sandhāya ratticchedoti aṭṭhakathāvohāro, tatoyeva ca vassūpanāyikakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 199) ‘‘ayaṃ panettha pāḷimuttakaratticchedavinicchayo’’ti vatvā ‘‘dhammassavanatthāya animantitena gantuṃ na vaṭṭatī’’tiādinā sattāhakaraṇīyameva vibhattaṃ. Mahāaṭṭhakathāyampi vuttaṃ ‘‘sattāhakiccena gantvā ekabhikkhunāpi ratticchedo vā na kato’’ti. Evañca katvā ratticchedo nāma sattāhakaraṇīyavasena hoti, na aññathāti ratticchedalakkhaṇañca kathitanti daṭṭhabbaṃ. Ettha ca paccayavekallasaṅkhāte vassacchedakāraṇe sati ratticchedassapi vuttattā yattha vassacchedakāraṇaṃ labbhati, tattha sattāhakiccena gantumpi vaṭṭatīti siddhanti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ, taṃ suvuttaṃ vassūpanāyikakkhandhake vassacchedādhikāre –

    ‘‘तेन खो पन समयेन अञ्‍ञतरस्मिं आवासे वस्सूपगतानं भिक्खूनं गामो चोरेहि वुट्ठासि। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, येन गामो तेन गन्तु’’न्ति (महाव॰ २०१) –

    ‘‘Tena kho pana samayena aññatarasmiṃ āvāse vassūpagatānaṃ bhikkhūnaṃ gāmo corehi vuṭṭhāsi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yena gāmo tena gantu’’nti (mahāva. 201) –

    एत्थ ‘‘सचे गामो अविदूरगतो होति, तत्थ पिण्डाय चरित्वा विहारमेव आगन्त्वा वसितब्बं। सचे दूरगतो, सत्ताहवारेन अरुणो उट्ठापेतब्बो। न सक्‍का चे होति, तत्थेव सभागट्ठाने वसितब्ब’’न्ति (महाव॰ अट्ठ॰ २०१) इमिना अट्ठकथावचनेनपि संसन्दनतो। तथा हि गामे वुट्ठिते भिक्खाय अभावतो वस्सच्छेदेपि अनापत्तिं वदन्तेन भगवता ‘‘अनुजानामि, भिक्खवे, येन गामो तेन गन्तु’’न्ति (महाव॰ २०१) वुत्तत्ता भिक्खाय अभावो वस्सच्छेदकारणं। तत्थ ‘‘सचे दूरगतो, सत्ताहवारेन अरुणो उट्ठापेतब्बो’’ति (महाव॰ अट्ठ॰ २०१) इदं अट्ठकथावचनं वस्सच्छेदकारणे सति सत्ताहकिच्‍चेन गन्तुम्पि वट्टतीति इममत्थं साधेति।

    Ettha ‘‘sace gāmo avidūragato hoti, tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūragato, sattāhavārena aruṇo uṭṭhāpetabbo. Na sakkā ce hoti, tattheva sabhāgaṭṭhāne vasitabba’’nti (mahāva. aṭṭha. 201) iminā aṭṭhakathāvacanenapi saṃsandanato. Tathā hi gāme vuṭṭhite bhikkhāya abhāvato vassacchedepi anāpattiṃ vadantena bhagavatā ‘‘anujānāmi, bhikkhave, yena gāmo tena gantu’’nti (mahāva. 201) vuttattā bhikkhāya abhāvo vassacchedakāraṇaṃ. Tattha ‘‘sace dūragato, sattāhavārena aruṇo uṭṭhāpetabbo’’ti (mahāva. aṭṭha. 201) idaṃ aṭṭhakathāvacanaṃ vassacchedakāraṇe sati sattāhakiccena gantumpi vaṭṭatīti imamatthaṃ sādheti.

    यं पन वुत्तं केनचि

    Yaṃ pana vuttaṃ kenaci

    ‘‘रत्तिच्छेदोति सत्ताहकिच्‍चं सन्धाय वुत्तो, सत्ताहकरणीयेन गन्त्वा रत्तिच्छेदो वा वस्सच्छेदो वा एकभिक्खुनापि न कतोति वुत्तं किर महाअट्ठकथायं, तस्मा वस्सच्छेदस्स कारणे सति सत्ताहकिच्‍चं कातुं वट्टतीति एके। विनयधरा पन न इच्छन्ति, तस्मा अट्ठकथाधिप्पायो वीमंसितब्बो’’ति।

    ‘‘Ratticchedoti sattāhakiccaṃ sandhāya vutto, sattāhakaraṇīyena gantvā ratticchedo vā vassacchedo vā ekabhikkhunāpi na katoti vuttaṃ kira mahāaṭṭhakathāyaṃ, tasmā vassacchedassa kāraṇe sati sattāhakiccaṃ kātuṃ vaṭṭatīti eke. Vinayadharā pana na icchanti, tasmā aṭṭhakathādhippāyo vīmaṃsitabbo’’ti.

    तं पन सयं सम्मूळ्हस्स परेसं मोहुप्पादनमत्तं। न हि विनयधरानं अनिच्छाय कारणं दिस्सति अट्ठकथाय विरुज्झनतो युत्तिअभावतो च। यञ्हि कारणं वस्सच्छेदेपि अनापत्तिं साधेति, तस्मिं सति विना वस्सच्छेदं सत्ताहकिच्‍चेन गन्तुं न वट्टतीति का नाम युत्ति। ‘‘पच्छिमिकाय तत्थ वस्सं उपगच्छामा’’ति इदं तेसं भिक्खूनं अनुरूपपरिवितक्‍कनपअदीपनं, न पन विसेसत्थपरिदीपनं। तथा हि दुब्भिक्खताय वस्सच्छेदकरणसब्भावतो पुरिमिकाय ताव वस्सच्छेदेपि अनापत्ति। पच्छिमिकायं अनुपगन्तुकामताय गमनेपि नत्थि दोसो पच्छिमिकाय वस्सूपनायिकदिवसस्स असम्पत्तभावतो।

    Taṃ pana sayaṃ sammūḷhassa paresaṃ mohuppādanamattaṃ. Na hi vinayadharānaṃ anicchāya kāraṇaṃ dissati aṭṭhakathāya virujjhanato yuttiabhāvato ca. Yañhi kāraṇaṃ vassacchedepi anāpattiṃ sādheti, tasmiṃ sati vinā vassacchedaṃ sattāhakiccena gantuṃ na vaṭṭatīti kā nāma yutti. ‘‘Pacchimikāya tattha vassaṃ upagacchāmā’’ti idaṃ tesaṃ bhikkhūnaṃ anurūpaparivitakkanapaadīpanaṃ, na pana visesatthaparidīpanaṃ. Tathā hi dubbhikkhatāya vassacchedakaraṇasabbhāvato purimikāya tāva vassacchedepi anāpatti. Pacchimikāyaṃ anupagantukāmatāya gamanepi natthi doso pacchimikāya vassūpanāyikadivasassa asampattabhāvato.

    न किस्मिञ्‍चि मञ्‍ञन्तीति किस्मिञ्‍चि गुणे सम्भावनवसेन न मञ्‍ञन्ति। पकासेत्वाति पटिलद्धज्झानादिगुणवसेन पकासेत्वा। ‘‘पच्छा सीलं अधिट्ठहेय्यामा’’ति वुत्तनयेन कुच्छिपटिजग्गने सति तथापवत्तइच्छाचारस्स अपरिसुद्धभावतो आजीवसुद्धिया च अभावतो पुन वायमित्वा संवरे पतिट्ठातब्बन्ति आह ‘‘पच्छा सीलं अधिट्ठहेय्यामा’’ति।

    Na kismiñci maññantīti kismiñci guṇe sambhāvanavasena na maññanti. Pakāsetvāti paṭiladdhajjhānādiguṇavasena pakāsetvā. ‘‘Pacchā sīlaṃ adhiṭṭhaheyyāmā’’ti vuttanayena kucchipaṭijaggane sati tathāpavattaicchācārassa aparisuddhabhāvato ājīvasuddhiyā ca abhāvato puna vāyamitvā saṃvare patiṭṭhātabbanti āha ‘‘pacchā sīlaṃ adhiṭṭhaheyyāmā’’ti.

    किं इदन्ति गरहणवसेन वुत्तं। सालितण्डुलेहि सम्पादितं मंसेन उपसित्तं ओदनं सालिमंसोदनंअतिमञ्‍ञिस्सतीति अवञ्‍ञातकरणवसेन अतिक्‍कमित्वा मञ्‍ञिस्सति, लामकं निहीनं कत्वा मञ्‍ञिस्सतीति वुत्तं होति । तेनाह ‘‘ओञ्‍ञातं अवञ्‍ञातं करिस्सती’’ति। हेट्ठा कत्वा निहीनं कत्वा ञातं ओञ्‍ञातंअवञ्‍ञातन्ति तस्सेव वेवचनं। स्वायन्ति सो अयं जनपदो। इमाय पटिपत्तियाति वेरञ्‍जायं पूरिताय सुदुक्‍कराय पटिपत्तिया। तुम्हे निस्सायाति तुम्हाकं इमं अप्पिच्छपटिपदं निस्साय। सब्रह्मचारीसङ्खाताति छब्बग्गियादयो वुत्ता। तुम्हाकं अन्तरे निसीदित्वाति तुम्हाकं मज्झे निसीदित्वा, तुम्हेहि सद्धिं निसीदित्वाति वुत्तं होति। ओमानन्ति अतिमानं। अतिमानोयेव हेत्थ निहीनताय ‘‘ओमान’’न्ति वुत्तो, न पन हीळेत्वा मञ्‍ञनं। तुम्हेहि, आनन्द, सप्पुरिसेहि विजितं सालिमंसोदनं पच्छिमा जनता अतिमञ्‍ञिस्सतीति एवमेत्थ पाळिं योजेत्वा अत्थं वण्णयन्ति। इदं वुत्तं होति – यं लद्धं, तेनेव तुस्सित्वा सालिमंसोदनपत्थनाय छिन्‍नत्ता च तुम्हेहि विजितं अभिभूतं सालिमंसोदनं पच्छिमा जनता तत्थ पत्थनं छिन्दितुं असमत्थताय अतिमञ्‍ञिस्सतीति।

    Kiṃ idanti garahaṇavasena vuttaṃ. Sālitaṇḍulehi sampāditaṃ maṃsena upasittaṃ odanaṃ sālimaṃsodanaṃ. Atimaññissatīti avaññātakaraṇavasena atikkamitvā maññissati, lāmakaṃ nihīnaṃ katvā maññissatīti vuttaṃ hoti . Tenāha ‘‘oññātaṃ avaññātaṃ karissatī’’ti. Heṭṭhā katvā nihīnaṃ katvā ñātaṃ oññātaṃ. Avaññātanti tasseva vevacanaṃ. Svāyanti so ayaṃ janapado. Imāya paṭipattiyāti verañjāyaṃ pūritāya sudukkarāya paṭipattiyā. Tumhe nissāyāti tumhākaṃ imaṃ appicchapaṭipadaṃ nissāya. Sabrahmacārīsaṅkhātāti chabbaggiyādayo vuttā. Tumhākaṃ antare nisīditvāti tumhākaṃ majjhe nisīditvā, tumhehi saddhiṃ nisīditvāti vuttaṃ hoti. Omānanti atimānaṃ. Atimānoyeva hettha nihīnatāya ‘‘omāna’’nti vutto, na pana hīḷetvā maññanaṃ. Tumhehi, ānanda, sappurisehi vijitaṃ sālimaṃsodanaṃ pacchimā janatā atimaññissatīti evamettha pāḷiṃ yojetvā atthaṃ vaṇṇayanti. Idaṃ vuttaṃ hoti – yaṃ laddhaṃ, teneva tussitvā sālimaṃsodanapatthanāya chinnattā ca tumhehi vijitaṃ abhibhūtaṃ sālimaṃsodanaṃ pacchimā janatā tattha patthanaṃ chindituṃ asamatthatāya atimaññissatīti.

    दुब्भिक्खकथा निट्ठिता।

    Dubbhikkhakathā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / दुब्भिक्खकथा • Dubbhikkhakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact