Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    महामोग्गल्‍लानस्स सीहनादकथा

    Mahāmoggallānassa sīhanādakathā

    १७. आयस्माति वा देवानंपियाति वा भद्रभवन्ति वा पियसमुदाचारो एसोति आह ‘‘आयस्माति पियवचनमेत’’न्ति। विञ्‍ञुजातिका हि परं पियेन समुदाचरन्ता ‘‘भव’’न्ति वा ‘‘देवानंपिया’’ति वा ‘‘आयस्मा’’ति वा समुदाचरन्ति, तस्मा सम्मुखा सम्बोधनवसेन आवुसोति, तिरोक्खं आयस्माति अयम्पि समुदाचारो। तयिदं पियवचनं गरुगारवसप्पतिस्सवसेन वुच्‍चतीति आह ‘‘गरुगारवसप्पतिस्साधिवचनमेत’’न्ति। गुणमहत्तताय महामोग्गल्‍लानो, न चूळमोग्गल्‍लानस्स अत्थितायाति आह ‘‘महा च सो गुणमहन्तताया’’ति। पप्पटकोजन्ति पथवीसन्धारकं उदकं आहच्‍च ठिते महापथविया हेट्ठिमतले समुट्ठितं उदकोघेन अज्झोत्थटे भूमिप्पदेसे सञ्‍जातकद्दमपटलसदिसं अतिमधुरपथवीमण्डं। न मे तं अस्स पतिरूपन्ति तं अनापुच्छा करणं न मे अनुच्छविकं भवेय्याति अत्थो। अनापुच्छा करोन्तेन च यथा भगवा इच्छितिच्छितं किञ्‍चि अनापुच्छा करोति, एवमहम्पीति भगवता समानं कत्वा अत्तानं मानेन कतं विय भविस्सतीति आह ‘‘युगग्गाहो विय भगवता सद्धिं कतो भवेय्या’’ति। परेन हि सद्धिं अत्तानं युगं युगळं समानं कत्वा गाहो, तस्स मम वा को विसेसोति गहणं युगग्गाहो

    17. Āyasmāti vā devānaṃpiyāti vā bhadrabhavanti vā piyasamudācāro esoti āha ‘‘āyasmātipiyavacanameta’’nti. Viññujātikā hi paraṃ piyena samudācarantā ‘‘bhava’’nti vā ‘‘devānaṃpiyā’’ti vā ‘‘āyasmā’’ti vā samudācaranti, tasmā sammukhā sambodhanavasena āvusoti, tirokkhaṃ āyasmāti ayampi samudācāro. Tayidaṃ piyavacanaṃ garugāravasappatissavasena vuccatīti āha ‘‘garugāravasappatissādhivacanameta’’nti. Guṇamahattatāya mahāmoggallāno, na cūḷamoggallānassa atthitāyāti āha ‘‘mahā ca so guṇamahantatāyā’’ti. Pappaṭakojanti pathavīsandhārakaṃ udakaṃ āhacca ṭhite mahāpathaviyā heṭṭhimatale samuṭṭhitaṃ udakoghena ajjhotthaṭe bhūmippadese sañjātakaddamapaṭalasadisaṃ atimadhurapathavīmaṇḍaṃ. Na me taṃ assa patirūpanti taṃ anāpucchā karaṇaṃ na me anucchavikaṃ bhaveyyāti attho. Anāpucchā karontena ca yathā bhagavā icchiticchitaṃ kiñci anāpucchā karoti, evamahampīti bhagavatā samānaṃ katvā attānaṃ mānena kataṃ viya bhavissatīti āha ‘‘yugaggāho viya bhagavatā saddhiṃ kato bhaveyyā’’ti. Parena hi saddhiṃ attānaṃ yugaṃ yugaḷaṃ samānaṃ katvā gāho, tassa mama vā ko visesoti gahaṇaṃ yugaggāho.

    सम्पन्‍नन्ति सम्पत्तियुत्तं। सा पनेत्थ रससम्पत्ति अधिप्पेता सामञ्‍ञजोतनाय विसेसे अवट्ठानतो। तेनाह ‘‘सम्पन्‍नन्ति मधुरं सादुरसन्ति अत्थो’’ति। तिविधञ्हि सम्पन्‍नं परिपुण्णसमङ्गीमधुरवसेन। तत्थ –

    Sampannanti sampattiyuttaṃ. Sā panettha rasasampatti adhippetā sāmaññajotanāya visese avaṭṭhānato. Tenāha ‘‘sampannanti madhuraṃ sādurasanti attho’’ti. Tividhañhi sampannaṃ paripuṇṇasamaṅgīmadhuravasena. Tattha –

    ‘‘सम्पन्‍नं सालिकेदारं, सुवा भुञ्‍जन्ति कोसिय।

    ‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

    पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे’’ति॥ (जा॰ १.१४.१) –

    Paṭivedemi te brahme, na ne vāretumussahe’’ti. (jā. 1.14.1) –

    इदं परिपुण्णसम्पन्‍नं नाम। परिपुण्णम्पि हि समन्ततो पन्‍नं पत्तन्ति सम्पन्‍नन्ति वुच्‍चति। ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो समुपगतो सम्पन्‍नो समन्‍नागतो’’ति (विभ॰ ५११) इदं समङ्गीसम्पन्‍नं नाम। समङ्गीपि हि सम्मदेव पन्‍नो गतो उपगतोति सम्पन्‍नोति वुच्‍चति। ‘‘तत्रस्स रुक्खो सम्पन्‍नफलो च उपपन्‍नफलो चा’’ति (म॰ नि॰ २.४८) इदं मधुरसम्पन्‍नं नाम। तत्थ मधुरसम्पन्‍नं इधाधिप्पेतन्ति वेदितब्बं। उपपन्‍नफलोति बहुफलो। अस्साति पथविया हेट्ठिमतलस्स। ओपम्मनिदस्सनत्थन्ति उपमाय निदस्सनत्थं। अनीळकन्ति निद्दोसं। निद्दोसता चेत्थ मक्खिकादिरहिततायाति आह ‘‘निम्मक्खिक’’न्तिआदि। नत्थि एत्थ मक्खिकाति निम्मक्खिकं। मक्खिकासद्देन चेत्थ मक्खिकण्डकम्पि सामञ्‍ञतो गहितन्ति वदन्ति। तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘निम्मक्खिकन्ति इमस्सेवत्थं पकासेतुं निम्मक्खिकण्डकन्ति वुत्तं, मक्खिकाहि तासं अण्डकेहि च विरहितन्ति अत्थो’’ति। अयं पनेत्थ अम्हाकं खन्ति ‘‘मक्खिकानं अण्डानि मक्खिकण्डानि, नत्थि एत्थ मक्खिकण्डानीति निम्मक्खिकण्डन्ति। इमिना मक्खिकानं अण्डेहि रहितता वुत्ता, ‘निम्मक्खिक’न्ति इमिना पन मक्खिकानंयेव अभावो वुत्तो’’ति। एतं किर मधूति खुद्दकमक्खिकाहि कतमधु। सब्बमधूहीति महामक्खिकभमरमक्खिकादिकतेहि। अग्गन्ति उत्तमं। सेट्ठन्ति पसत्थतमं। सुरसन्ति सोभनरसं। ओजवन्तन्ति अच्‍चन्तमोजसम्पन्‍नं।

    Idaṃ paripuṇṇasampannaṃ nāma. Paripuṇṇampi hi samantato pannaṃ pattanti sampannanti vuccati. ‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato’’ti (vibha. 511) idaṃ samaṅgīsampannaṃ nāma. Samaṅgīpi hi sammadeva panno gato upagatoti sampannoti vuccati. ‘‘Tatrassa rukkho sampannaphalo ca upapannaphalo cā’’ti (ma. ni. 2.48) idaṃ madhurasampannaṃ nāma. Tattha madhurasampannaṃ idhādhippetanti veditabbaṃ. Upapannaphaloti bahuphalo. Assāti pathaviyā heṭṭhimatalassa. Opammanidassanatthanti upamāya nidassanatthaṃ. Anīḷakanti niddosaṃ. Niddosatā cettha makkhikādirahitatāyāti āha ‘‘nimmakkhika’’ntiādi. Natthi ettha makkhikāti nimmakkhikaṃ. Makkhikāsaddena cettha makkhikaṇḍakampi sāmaññato gahitanti vadanti. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘nimmakkhikanti imassevatthaṃ pakāsetuṃ nimmakkhikaṇḍakanti vuttaṃ, makkhikāhi tāsaṃ aṇḍakehi ca virahitanti attho’’ti. Ayaṃ panettha amhākaṃ khanti ‘‘makkhikānaṃ aṇḍāni makkhikaṇḍāni, natthi ettha makkhikaṇḍānīti nimmakkhikaṇḍanti. Iminā makkhikānaṃ aṇḍehi rahitatā vuttā, ‘nimmakkhika’nti iminā pana makkhikānaṃyeva abhāvo vutto’’ti. Etaṃ kira madhūti khuddakamakkhikāhi katamadhu. Sabbamadhūhīti mahāmakkhikabhamaramakkhikādikatehi. Agganti uttamaṃ. Seṭṭhanti pasatthatamaṃ. Surasanti sobhanarasaṃ. Ojavantanti accantamojasampannaṃ.

    आयाचनवचनमेतन्ति इमिना सम्पटिच्छनसम्पहंसनादिअत्थं निवत्तेति। एकं हत्थन्ति एकं पाणितलं। ‘‘अभिनिम्मिनिस्सामी’’ति वुत्तमत्थं पकासेतुं ‘‘पथवीसदिसं करिस्सामी’’ति वुत्तं। अयं नु खो पथवी, उदाहु न अयन्ति इमिना निम्मितपथविया पकतिपथविया च सन्दिस्समानत्ता ‘‘एसा नु खो अम्हाकं पथवी, उदाहु अञ्‍ञा’’ति उप्पज्‍जमानकुक्‍कुच्‍चं दस्सेति। निबद्धविपुलागमो गामो निगमो, पवत्तितमहाआयो महागामोति वुत्तं होति। न वा एस विपल्‍लासोति पुब्बपक्खं निदस्सेति। कस्मा पनेस विपल्‍लासो न होतीति आह ‘‘अचिन्तेय्यो हि इद्धिमतो इद्धिविसयो’’ति। इद्धिबलेनेव तेसं सत्तानं तादिसो विपल्‍लासो न भविस्सतीति अधिप्पायो। इदानि अञ्‍ञथा विपल्‍लासप्पटिलाभं दस्सेन्तो आह ‘‘एवं पना’’तिआदि। गरहन्ताति सम्मुखा गरहन्ता। उपवदन्ताति परम्मुखा अक्‍कोसन्ता।

    Āyācanavacanametanti iminā sampaṭicchanasampahaṃsanādiatthaṃ nivatteti. Ekaṃ hatthanti ekaṃ pāṇitalaṃ. ‘‘Abhinimminissāmī’’ti vuttamatthaṃ pakāsetuṃ ‘‘pathavīsadisaṃ karissāmī’’ti vuttaṃ. Ayaṃ nu kho pathavī, udāhu na ayanti iminā nimmitapathaviyā pakatipathaviyā ca sandissamānattā ‘‘esā nu kho amhākaṃ pathavī, udāhu aññā’’ti uppajjamānakukkuccaṃ dasseti. Nibaddhavipulāgamo gāmo nigamo, pavattitamahāāyo mahāgāmoti vuttaṃ hoti. Na vā esa vipallāsoti pubbapakkhaṃ nidasseti. Kasmā panesa vipallāso na hotīti āha ‘‘acinteyyo hi iddhimato iddhivisayo’’ti. Iddhibaleneva tesaṃ sattānaṃ tādiso vipallāso na bhavissatīti adhippāyo. Idāni aññathā vipallāsappaṭilābhaṃ dassento āha ‘‘evaṃ panā’’tiādi. Garahantāti sammukhā garahantā. Upavadantāti parammukhā akkosantā.

    ननु च उत्तरकुरुं पिण्डाय गमनं पटिसेधेत्वा विपल्‍लासम्पि सत्ता पटिलभेय्युन्ति कारणं न वुत्तं, तस्मा किमेत्थ कारणन्ति आह ‘‘तत्थ किञ्‍चापी’’तिआदि। यदिपि न वुत्तं, तथापि ‘‘विपल्‍लासम्पि सत्ता पटिलभेय्यु’’न्ति पुब्बे अधिकतत्ता तेनेव कारणेन पिण्डाय उत्तरकुरुगमनम्पि भगवता पटिसिद्धन्ति विञ्‍ञायति, तस्मा तदेव कारणं इधापि गहेतब्बन्ति दस्सेन्तो आह ‘‘पुब्बे वुत्तनयेनेव गहेतब्ब’’न्ति। विपल्‍लासम्पि सत्ता पटिलभेय्युन्ति इदं इध अवुत्तम्पि आनेत्वा सम्बन्धितब्बन्ति अधिप्पायो। अत्थोपि चस्स वुत्तसदिसमेव वेदितब्बोति। ‘‘एवं पन विपल्‍लासं पटिलभेय्यु’’न्तिआदिना पच्छा वुत्तमेव अत्थविकप्पं सन्धाय वदति। यं पन तत्थ वुत्तं ‘‘ते गुणे निब्बत्तेत्वा दुब्भिक्खकाले पथविं परिवत्तेत्वा पप्पटकोजं परिभुञ्‍जिंसू’’ति, तं अपनेत्वा ते गुणे निब्बत्तेत्वा दुब्भिक्खकाले उत्तरकुरुं गन्त्वा पिण्डाय चरित्वा परिभुञ्‍जिंसूति एवमेत्थ योजना कातब्बा। एकेन पदवीतिहारेनाति एत्थ पदस्स वीतिहरणं निक्खिपनं पदवीतिहारो, पदनिक्खेपो, तस्मा एकेन पदनिक्खेपेनाति वुत्तं होति। एकेन पदवीतिहारेन अतिक्‍कमितब्बट्ठानञ्‍च समगमनेन द्विन्‍नं पदानं अन्तरे मुट्ठिरतनमत्तं, तस्मा। मातिकामत्तं अधिट्ठहित्वाति मुट्ठिरतनप्पमाणं मातिकामत्तं अधिट्ठायाति अत्थो।

    Nanu ca uttarakuruṃ piṇḍāya gamanaṃ paṭisedhetvā vipallāsampi sattā paṭilabheyyunti kāraṇaṃ na vuttaṃ, tasmā kimettha kāraṇanti āha ‘‘tattha kiñcāpī’’tiādi. Yadipi na vuttaṃ, tathāpi ‘‘vipallāsampi sattā paṭilabheyyu’’nti pubbe adhikatattā teneva kāraṇena piṇḍāya uttarakurugamanampi bhagavatā paṭisiddhanti viññāyati, tasmā tadeva kāraṇaṃ idhāpi gahetabbanti dassento āha ‘‘pubbe vuttanayeneva gahetabba’’nti. Vipallāsampi sattā paṭilabheyyunti idaṃ idha avuttampi ānetvā sambandhitabbanti adhippāyo. Atthopi cassa vuttasadisameva veditabboti. ‘‘Evaṃ pana vipallāsaṃ paṭilabheyyu’’ntiādinā pacchā vuttameva atthavikappaṃ sandhāya vadati. Yaṃ pana tattha vuttaṃ ‘‘te guṇe nibbattetvā dubbhikkhakāle pathaviṃ parivattetvā pappaṭakojaṃ paribhuñjiṃsū’’ti, taṃ apanetvā te guṇe nibbattetvā dubbhikkhakāle uttarakuruṃ gantvā piṇḍāya caritvā paribhuñjiṃsūti evamettha yojanā kātabbā. Ekena padavītihārenāti ettha padassa vītiharaṇaṃ nikkhipanaṃ padavītihāro, padanikkhepo, tasmā ekena padanikkhepenāti vuttaṃ hoti. Ekena padavītihārena atikkamitabbaṭṭhānañca samagamanena dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ, tasmā. Mātikāmattaṃ adhiṭṭhahitvāti muṭṭhiratanappamāṇaṃ mātikāmattaṃ adhiṭṭhāyāti attho.

    निट्ठिता महामोग्गल्‍लानस्स सीहनादकथा।

    Niṭṭhitā mahāmoggallānassa sīhanādakathā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / महामोग्गल्‍लानस्ससीहनादकथा • Mahāmoggallānassasīhanādakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact