Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    विनयपञ्‍ञत्तियाचनकथा

    Vinayapaññattiyācanakathā

    १८. विनयपञ्‍ञत्तियाति पुब्बे अपञ्‍ञत्तसिक्खापदं सन्धाय वुत्तं। थेरो हि पञ्‍ञत्तसिक्खापदानि ठपेत्वा इदानि पञ्‍ञपेतब्बसिक्खापदानि पातिमोक्खुद्देसञ्‍च सन्धाय ‘‘एतस्स भगवा कालो, एतस्स सुगत कालो, यं भगवा सावकानं सिक्खापदं पञ्‍ञपेय्य, उद्दिसेय्य पातिमोक्ख’’न्ति (पारा॰ २१) आह। भगवतापि –

    18.Vinayapaññattiyāti pubbe apaññattasikkhāpadaṃ sandhāya vuttaṃ. Thero hi paññattasikkhāpadāni ṭhapetvā idāni paññapetabbasikkhāpadāni pātimokkhuddesañca sandhāya ‘‘etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, uddiseyya pātimokkha’’nti (pārā. 21) āha. Bhagavatāpi –

    ‘‘को नु खो, भन्ते, हेतु, को पच्‍चयो, येन पुब्बे अप्पतरानि चेव सिक्खापदानि अहेसुं, बहुतरा च भिक्खू अञ्‍ञाय सण्ठहिंसु। को पन, भन्ते, हेतु, को पच्‍चयो, येन एतरहि बहुतरानि चेव सिक्खापदानि होन्ति, अप्पतरा च भिक्खू अञ्‍ञाय सण्ठहन्तीति। एवमेतं, भद्दालि, होति, सत्तेसु हायमानेसु सद्धम्मे अन्तरधायमाने बहुतरानि चेव सिक्खापदानि होन्ति, अप्पतरा च भिक्खू अञ्‍ञाय सण्ठहन्तीति। न ताव, भद्दालि, सत्था सावकानं सिक्खापदं पञ्‍ञपेति, याव न इधेकच्‍चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ती’’ति –

    ‘‘Ko nu kho, bhante, hetu, ko paccayo, yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhū aññāya saṇṭhahiṃsu. Ko pana, bhante, hetu, ko paccayo, yena etarahi bahutarāni ceva sikkhāpadāni honti, appatarā ca bhikkhū aññāya saṇṭhahantīti. Evametaṃ, bhaddāli, hoti, sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni ceva sikkhāpadāni honti, appatarā ca bhikkhū aññāya saṇṭhahantīti. Na tāva, bhaddāli, satthā sāvakānaṃ sikkhāpadaṃ paññapeti, yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavantī’’ti –

    इमस्मिं भद्दालिसुत्ते (म॰ नि॰ २.१४५) विय एकच्‍चेसु पञ्‍ञत्तेसुपि ततो परं पञ्‍ञपेतब्बानि सन्धाय ‘‘न ताव, सारिपुत्त, सत्था सावकानं सिक्खापदं पञ्‍ञपेती’’ति वुत्तं। इधेव च अट्ठकथायं ‘‘सामम्पि पचनं समणसारुप्पं न होति, न च वट्टती’’ति वचनं ‘‘रत्तिच्छेदो वा वस्सच्छेदो वा न कतो’’ति वचनञ्‍च पुब्बे पञ्‍ञत्तसिक्खापदानं सब्भावे पमाणन्ति दट्ठब्बं। सेससिक्खापदानञ्‍चेव पातिमोक्खुद्देसस्स च थेरस्स आयाचनेन पञ्‍ञत्तत्ता ‘‘मूलतो पभुति निदानं दस्सेतु’’न्ति आह। रहोगतस्साति रहो जनविवित्तं ठानं उपगतस्स। तेन गणसङ्गणिकाभावेन थेरस्स कायविवेकमाह। पटिसल्‍लीनस्साति नानारम्मणचारतो चित्तस्स निवत्तिया पटि सम्मदेव निलीनस्स तत्थ अविसटचित्तस्स। तेन चित्तसङ्गणिकाभावेनस्स पुब्बभागियं चित्तविवेकमाह। चिरन्ति कालापेक्खं अच्‍चन्तसंयोगे उपयोगवचनं। चिराति चिरकालयुत्ता ठिति अभेदेन वुत्ता।

    Imasmiṃ bhaddālisutte (ma. ni. 2.145) viya ekaccesu paññattesupi tato paraṃ paññapetabbāni sandhāya ‘‘na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapetī’’ti vuttaṃ. Idheva ca aṭṭhakathāyaṃ ‘‘sāmampi pacanaṃ samaṇasāruppaṃ na hoti, na ca vaṭṭatī’’ti vacanaṃ ‘‘ratticchedo vā vassacchedo vā na kato’’ti vacanañca pubbe paññattasikkhāpadānaṃ sabbhāve pamāṇanti daṭṭhabbaṃ. Sesasikkhāpadānañceva pātimokkhuddesassa ca therassa āyācanena paññattattā ‘‘mūlato pabhuti nidānaṃ dassetu’’nti āha. Rahogatassāti raho janavivittaṃ ṭhānaṃ upagatassa. Tena gaṇasaṅgaṇikābhāvena therassa kāyavivekamāha. Paṭisallīnassāti nānārammaṇacārato cittassa nivattiyā paṭi sammadeva nilīnassa tattha avisaṭacittassa. Tena cittasaṅgaṇikābhāvenassa pubbabhāgiyaṃ cittavivekamāha. Ciranti kālāpekkhaṃ accantasaṃyoge upayogavacanaṃ. Cirāti cirakālayuttā ṭhiti abhedena vuttā.

    एतं न सक्‍कोतीति एतं विनिच्छिनितुं न सक्‍कोति। अट्ठकथायं वुत्तनयं दस्सेत्वा इदानि थेरवादं दस्सेन्तो आह ‘‘महापदुमत्थेरो पना’’तिआदि। अट्ठकथायम्पि ‘‘न सक्‍कोती’’ति इदं यस्मा जानमानोपि सम्मदेव परिच्छिन्दितुं न सक्‍कोति, तस्मा वुत्तन्ति वदन्ति। सोळसविधाय पञ्‍ञाय मत्थकं पत्तस्साति मज्झिमनिकाये अनुपदसुत्तन्तदेसनाय (म॰ नि॰ ३.९३) –

    Etaṃna sakkotīti etaṃ vinicchinituṃ na sakkoti. Aṭṭhakathāyaṃ vuttanayaṃ dassetvā idāni theravādaṃ dassento āha ‘‘mahāpadumatthero panā’’tiādi. Aṭṭhakathāyampi ‘‘na sakkotī’’ti idaṃ yasmā jānamānopi sammadeva paricchindituṃ na sakkoti, tasmā vuttanti vadanti. Soḷasavidhāya paññāya matthakaṃ pattassāti majjhimanikāye anupadasuttantadesanāya (ma. ni. 3.93) –

    ‘‘महापञ्‍ञो भिक्खवे सारिपुत्तो, पुथुपञ्‍ञो भिक्खवे सारिपुत्तो, हासपञ्‍ञो भिक्खवे सारिपुत्तो, जवनपञ्‍ञो भिक्खवे सारिपुत्तो, तिक्खपञ्‍ञो भिक्खवे सारिपुत्तो, निब्बेधिकपञ्‍ञो भिक्खवे सारिपुत्तो’’ति –

    ‘‘Mahāpañño bhikkhave sāriputto, puthupañño bhikkhave sāriputto, hāsapañño bhikkhave sāriputto, javanapañño bhikkhave sāriputto, tikkhapañño bhikkhave sāriputto, nibbedhikapañño bhikkhave sāriputto’’ti –

    एवमागता महापञ्‍ञादिका छ, तस्मिंयेव सुत्ते आगता नवानुपुब्बविहारसमापत्तिपञ्‍ञा, अरहत्तमग्गपञ्‍ञाति इमासं सोळसप्पभेदानं पञ्‍ञानं सावकविसये उक्‍कट्ठकोटिप्पत्तस्स।

    Evamāgatā mahāpaññādikā cha, tasmiṃyeva sutte āgatā navānupubbavihārasamāpattipaññā, arahattamaggapaññāti imāsaṃ soḷasappabhedānaṃ paññānaṃ sāvakavisaye ukkaṭṭhakoṭippattassa.

    कस्मा पनेत्थ भगवा विपस्सीआदीनं सत्तन्‍नंयेव बुद्धानं ब्रह्मचरियस्स चिरट्ठितिकाचिरट्ठितिकभावं कथेसि, न बुद्धवंसदेसनायं विय पञ्‍चवीसतिया बुद्धानं, ततो वा पन भिय्योति? येसं सम्मासम्बुद्धानं पटिवेधसासनं एकंसतो निच्छयेन अज्‍जापि धरति, न अन्तरहितं, ते एव कित्तेन्तो विपस्सीआदीनंयेव भगवन्तानं ब्रह्मचरियस्स चिरट्ठितिकाचिरट्ठितिकभावं इध कथेसि। तेसंयेव हि सावका तदा चेव एतरहि च सुद्धावासभूमियं ठिता, न अञ्‍ञेसं परिनिब्बुतत्ता। सिद्धत्थतिस्सफुस्सानं किर बुद्धानं सावका सुद्धावासेसु उप्पन्‍ना उप्पत्तिसमनन्तरमेव इमस्मिं सासने उपकादयो विय अरहत्तं अधिगन्त्वा न चिरस्सेव परिनिब्बायिंसु, न तत्थ तत्थ सावका यावतायुकं अट्ठंसूति वदन्ति। अपुब्बाचरिमनियमो पन अपरापरं संसरणकसत्तावासवसेन एकिस्सा लोकधातुया इच्छितोति न तेनेतं विरुज्झतीति दट्ठब्बं।

    Kasmā panettha bhagavā vipassīādīnaṃ sattannaṃyeva buddhānaṃ brahmacariyassa ciraṭṭhitikāciraṭṭhitikabhāvaṃ kathesi, na buddhavaṃsadesanāyaṃ viya pañcavīsatiyā buddhānaṃ, tato vā pana bhiyyoti? Yesaṃ sammāsambuddhānaṃ paṭivedhasāsanaṃ ekaṃsato nicchayena ajjāpi dharati, na antarahitaṃ, te eva kittento vipassīādīnaṃyeva bhagavantānaṃ brahmacariyassa ciraṭṭhitikāciraṭṭhitikabhāvaṃ idha kathesi. Tesaṃyeva hi sāvakā tadā ceva etarahi ca suddhāvāsabhūmiyaṃ ṭhitā, na aññesaṃ parinibbutattā. Siddhatthatissaphussānaṃ kira buddhānaṃ sāvakā suddhāvāsesu uppannā uppattisamanantarameva imasmiṃ sāsane upakādayo viya arahattaṃ adhigantvā na cirasseva parinibbāyiṃsu, na tattha tattha sāvakā yāvatāyukaṃ aṭṭhaṃsūti vadanti. Apubbācarimaniyamo pana aparāparaṃ saṃsaraṇakasattāvāsavasena ekissā lokadhātuyā icchitoti na tenetaṃ virujjhatīti daṭṭhabbaṃ.

    १९. असाधारणो हेतु, साधारणो पच्‍चयोति एवमादिविभागेन इध पयोजनं नत्थि, विपस्सीआदीनं पन ब्रह्मचरियस्स अचिरट्ठितिकताय चिरट्ठितिकताय च कारणपुच्छापरत्ता चोदनायाति आह ‘‘हेतु पच्‍चयोति उभयमेतं कारणाधिवचन’’न्ति। हिनोति तेन फलन्ति हेतूति करणसाधनोयं हेतुसद्दोति आह ‘‘तेन तस्स फल’’न्तिआदि। कत्तुसाधनोपि हेतुसद्दो नो न युज्‍जति हिनोति फलस्स हेतुभावं उपगच्छतीति हेतूति। तं पटिच्‍च एति पवत्ततीति तं कारणं पटिच्‍च तस्स फलं एति पवत्तति निब्बत्ततीति अत्थो।

    19. Asādhāraṇo hetu, sādhāraṇo paccayoti evamādivibhāgena idha payojanaṃ natthi, vipassīādīnaṃ pana brahmacariyassa aciraṭṭhitikatāya ciraṭṭhitikatāya ca kāraṇapucchāparattā codanāyāti āha ‘‘hetu paccayoti ubhayametaṃ kāraṇādhivacana’’nti. Hinoti tena phalanti hetūti karaṇasādhanoyaṃ hetusaddoti āha ‘‘tena tassa phala’’ntiādi. Kattusādhanopi hetusaddo no na yujjati hinoti phalassa hetubhāvaṃ upagacchatīti hetūti. Taṃ paṭicca eti pavattatīti taṃ kāraṇaṃ paṭicca tassa phalaṃ eti pavattati nibbattatīti attho.

    किलासुनो अहेसुन्ति अप्पोस्सुक्‍का अहेसुं, निरुस्साहा अहेसुन्ति अत्थो। सा पन निरुस्साहता न आलसियवसेनाति आह ‘‘न आलसियकिलासुनो’’ति, आलसियवसेन किलासुनो नाहेसुन्ति अत्थो। तत्थ कारणमाह ‘‘न ही’’तिआदि। आलसियं वाति इमिना थिनमिद्धवसप्पवत्तानं अकुसलानं अभावमाह। ओसन्‍नवीरियता वाति इमिना पन ‘‘आलसियाभावेपि अन्तमसो अन्‍नभारनेसादानम्पि सक्‍कच्‍चंयेव धम्मं देसेती’’ति वचनतो यस्स कस्सचिपि धम्मदेसनाय निरुस्साहता नत्थीति दीपेति सब्बेसं समकेनेव उस्साहेन धम्मदेसनाय पवत्तनतो। तेनाह ‘‘बुद्धा ही’’तिआदि। ओसन्‍नवीरियाति ओहीनवीरिया, अप्पोस्सुक्‍काति अत्थो। उस्सन्‍नवीरियाति अधिकवीरिया, महुस्साहाति अत्थो। वेगेनाति जवेन। धम्मे गरु एतेसन्ति धम्मगरुनो। धम्मे गारवमेतेसन्ति धम्मगारवा। विपस्सिस्स भगवतो काले असीति वस्ससहस्सानि आयुप्पमाणं सिखिस्स सत्तति वस्ससहस्सानि, वेस्सभुस्स सट्ठिवस्ससहस्सानि आयुप्पमाणन्ति आह ‘‘तेसं किर काले दीघायुका सत्ता’’ति। अभिसमेन्तीति पटिविज्झन्ति।

    Kilāsunoahesunti appossukkā ahesuṃ, nirussāhā ahesunti attho. Sā pana nirussāhatā na ālasiyavasenāti āha ‘‘na ālasiyakilāsuno’’ti, ālasiyavasena kilāsuno nāhesunti attho. Tattha kāraṇamāha ‘‘na hī’’tiādi. Ālasiyaṃ vāti iminā thinamiddhavasappavattānaṃ akusalānaṃ abhāvamāha. Osannavīriyatā vāti iminā pana ‘‘ālasiyābhāvepi antamaso annabhāranesādānampi sakkaccaṃyeva dhammaṃ desetī’’ti vacanato yassa kassacipi dhammadesanāya nirussāhatā natthīti dīpeti sabbesaṃ samakeneva ussāhena dhammadesanāya pavattanato. Tenāha ‘‘buddhā hī’’tiādi. Osannavīriyāti ohīnavīriyā, appossukkāti attho. Ussannavīriyāti adhikavīriyā, mahussāhāti attho. Vegenāti javena. Dhamme garu etesanti dhammagaruno. Dhamme gāravametesanti dhammagāravā. Vipassissa bhagavato kāle asīti vassasahassāni āyuppamāṇaṃ sikhissa sattati vassasahassāni, vessabhussa saṭṭhivassasahassāni āyuppamāṇanti āha ‘‘tesaṃ kira kāle dīghāyukā sattā’’ti. Abhisamentīti paṭivijjhanti.

    निद्दोसतायाति वीतिक्‍कमदोसस्स अभावतो। ‘‘इमस्मिं वीतिक्‍कमे अयं नाम आपत्ती’’ति एवं आपत्तिवसेन अपञ्‍ञपेत्वा ‘‘पाणातिपातं पहाय पाणातिपाता पटिविरतो होती’’तिआदिना (दी॰ नि॰ १.८, १९४) धम्मदेसनावसेन ओवादसिक्खापदानंयेव पञ्‍ञत्तत्ता वुत्तं ‘‘सत्तापत्तिक्खन्धवसेन आणासिक्खापदं अपञ्‍ञत्त’’न्ति। छन्‍नं छन्‍नं वस्सानं अच्‍चयेनाति पाठसेसो दट्ठब्बो। अथ वा छन्‍नं छन्‍नं वस्सानं ओसानदिवसं अपेक्खित्वा ‘‘सकिं सकि’’न्ति वुत्तत्ता तदपेक्खमिदं सामिवचनं। सकलजम्बुदीपे सब्बोपि भिक्खुसङ्घो एकस्मिंयेव ठाने उपोसथं अकासीति सम्बन्धो। कतमं तं ठानन्ति आह ‘‘बन्धुमतिया राजधानिया’’तिआदि। इसिपतनं तेन समयेन खेमं नाम उय्यानं होति, मिगानं पन अभयवासत्थाय दिन्‍नत्ता मिगदायोति वुच्‍चति। तं सन्धाय वुत्तं ‘‘खेमे मिगदाये’’ति।

    Niddosatāyāti vītikkamadosassa abhāvato. ‘‘Imasmiṃ vītikkame ayaṃ nāma āpattī’’ti evaṃ āpattivasena apaññapetvā ‘‘pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotī’’tiādinā (dī. ni. 1.8, 194) dhammadesanāvasena ovādasikkhāpadānaṃyeva paññattattā vuttaṃ ‘‘sattāpattikkhandhavasena āṇāsikkhāpadaṃ apaññatta’’nti. Channaṃ channaṃ vassānaṃ accayenāti pāṭhaseso daṭṭhabbo. Atha vā channaṃ channaṃ vassānaṃ osānadivasaṃ apekkhitvā ‘‘sakiṃ saki’’nti vuttattā tadapekkhamidaṃ sāmivacanaṃ. Sakalajambudīpe sabbopi bhikkhusaṅgho ekasmiṃyeva ṭhāne uposathaṃ akāsīti sambandho. Katamaṃ taṃ ṭhānanti āha ‘‘bandhumatiyā rājadhāniyā’’tiādi. Isipatanaṃ tena samayena khemaṃ nāma uyyānaṃ hoti, migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati. Taṃ sandhāya vuttaṃ ‘‘kheme migadāye’’ti.

    अब्बोकिण्णानि दसपि वीसतिपि भिक्खुसहस्सानि वसन्तीति विसभागपुग्गलेहि असंसट्ठानि दसपि वीसतिपि भिक्खूनं सहस्सानि वसन्ति। दीघनिकायट्ठकथायं पन ‘‘ते सब्बेपि द्वादससहस्सभिक्खुगण्हनका महाविहारा अभयगिरिचेतियपब्बतचित्तलपब्बतविहारसदिसा च अहेसु’’न्ति वुत्तं। उपोसथारोचिकाति उपोसथारोचनका। ता किर देवता एकम्हि वस्से निक्खन्ते तत्थ तत्थ गन्त्वा आरोचेन्ति ‘‘निक्खन्तं खो, मारिसा, एकं वस्सं, पञ्‍च दानि वस्सानि सेसानि, पञ्‍चन्‍नं वस्सानं अच्‍चयेन बन्धुमती राजधानी उपसङ्कमितब्बा पातिमोक्खुद्देसाया’’ति। तथा द्वीसु वस्सेसु निक्खन्तेसु ‘‘निक्खन्तानि खो, मारिसा, द्वे वस्सानि , चत्तारि वस्सानि सेसानि, चतुन्‍नं वस्सानं अच्‍चयेन बन्धुमती राजधानी उपसङ्कमितब्बा पातिमोक्खुद्देसाया’’ति आरोचेन्ति। इमिनाव नयेन तीसु चतूसु पञ्‍चसु वस्सेसु अतिक्‍कन्तेसु आरोचेन्ति। तेन वुत्तं ‘‘मारिसा एकं वस्सं अतिक्‍कन्त’’न्तिआदि। सानुभावाति इद्धानुभावेन सानुभावा। ते किर भिक्खूति ये देवतानुभावेन गच्छन्ति, ते सन्धाय वदति। पाचीनसमुद्दन्तेति पाचीनसमुद्दस्स समीपदेसे। गमियवत्तन्ति गमिकेहि कातब्बं सेनासनपटिजग्गनादिवत्तं। उपोसथग्गन्ति उपोसथकरणट्ठानं। गताव होन्तीति देवतानुभावेन गता एव होन्ति। तेति अत्तनो अत्तनो आनुभावेन देवतानुभावेन च गता सब्बेपि।

    Abbokiṇṇāni dasapi vīsatipi bhikkhusahassāni vasantīti visabhāgapuggalehi asaṃsaṭṭhāni dasapi vīsatipi bhikkhūnaṃ sahassāni vasanti. Dīghanikāyaṭṭhakathāyaṃ pana ‘‘te sabbepi dvādasasahassabhikkhugaṇhanakā mahāvihārā abhayagiricetiyapabbatacittalapabbatavihārasadisā ca ahesu’’nti vuttaṃ. Uposathārocikāti uposathārocanakā. Tā kira devatā ekamhi vasse nikkhante tattha tattha gantvā ārocenti ‘‘nikkhantaṃ kho, mārisā, ekaṃ vassaṃ, pañca dāni vassāni sesāni, pañcannaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā’’ti. Tathā dvīsu vassesu nikkhantesu ‘‘nikkhantāni kho, mārisā, dve vassāni , cattāri vassāni sesāni, catunnaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā’’ti ārocenti. Imināva nayena tīsu catūsu pañcasu vassesu atikkantesu ārocenti. Tena vuttaṃ ‘‘mārisā ekaṃ vassaṃ atikkanta’’ntiādi. Sānubhāvāti iddhānubhāvena sānubhāvā. Te kira bhikkhūti ye devatānubhāvena gacchanti, te sandhāya vadati. Pācīnasamuddanteti pācīnasamuddassa samīpadese. Gamiyavattanti gamikehi kātabbaṃ senāsanapaṭijagganādivattaṃ. Uposathagganti uposathakaraṇaṭṭhānaṃ. Gatāva hontīti devatānubhāvena gatā eva honti. Teti attano attano ānubhāvena devatānubhāvena ca gatā sabbepi.

    खन्ती परमन्तिआदीसु (दी॰ नि॰ अट्ठ॰ २.९०; ध॰ प॰ अट्ठ॰ २.१८५) परूपवादं परापकारं सीतुण्हादिभेदञ्‍च गुणोपरोधं खमति सहति अधिवासेतीति खन्ति। सा पन सीलादीनं पटिपक्खधम्मे सविसेसं तपति सन्तपति विधमतीति परमं उत्तमं तपो। तितिक्खनं खमनं तितिक्खा। खन्तियायेवेतं वेवचनं। अक्खरचिन्तका हि खमायं तितिक्खासद्दं वण्णेन्ति, तस्मा एवमेत्थ अत्थो दट्ठब्बो ‘‘तितिक्खासङ्खाता अधिवासनखन्ति नाम उत्तमं तपो’’ति। निब्बानं परमं वदन्ति बुद्धाति भवेन भवन्तरं विनाति भवनिकन्तिभावेन संसिब्बति, सतण्हस्सेव वा आयतिं पुनब्भवभावतो फलेन सद्धिं कम्मं विनाति संसिब्बतीति वानन्ति सङ्ख्यं गताय तण्हाय निक्खन्तं निब्बानं तत्थ तस्सा सब्बसो अभावतो। तं निब्बानं पन सन्तपणीतनिपुणसिवखेमादिना सब्बाकारेन परमन्ति वदन्ति बुद्धा।

    Khantī paramantiādīsu (dī. ni. aṭṭha. 2.90; dha. pa. aṭṭha. 2.185) parūpavādaṃ parāpakāraṃ sītuṇhādibhedañca guṇoparodhaṃ khamati sahati adhivāsetīti khanti. Sā pana sīlādīnaṃ paṭipakkhadhamme savisesaṃ tapati santapati vidhamatīti paramaṃ uttamaṃ tapo. Titikkhanaṃ khamanaṃ titikkhā. Khantiyāyevetaṃ vevacanaṃ. Akkharacintakā hi khamāyaṃ titikkhāsaddaṃ vaṇṇenti, tasmā evamettha attho daṭṭhabbo ‘‘titikkhāsaṅkhātā adhivāsanakhanti nāma uttamaṃ tapo’’ti. Nibbānaṃ paramaṃ vadanti buddhāti bhavena bhavantaraṃ vināti bhavanikantibhāvena saṃsibbati, sataṇhasseva vā āyatiṃ punabbhavabhāvato phalena saddhiṃ kammaṃ vināti saṃsibbatīti vānanti saṅkhyaṃ gatāya taṇhāya nikkhantaṃ nibbānaṃ tattha tassā sabbaso abhāvato. Taṃ nibbānaṃ pana santapaṇītanipuṇasivakhemādinā sabbākārena paramanti vadanti buddhā.

    न हि पब्बजितो परूपघातीति यो अधिवासनखन्तिरहितत्ता परं उपघातेति बाधति विहिंसति, सो पब्बजितो नाम न होति पब्बाजेतब्बधम्मस्स अपब्बाजनतो। चतुत्थपादो पन ततियपादस्सेव वेवचनं अनत्थन्तरत्ता। ‘‘न हि पब्बजितो’’ति एतस्स हि ‘‘न समणो होती’’ति वेवचनं। ‘‘परूपघाती’’ति एतस्स ‘‘परं विहेठयन्तो’’ति वेवचनं। अथ वा परूपघातीति सीलूपघाती। सीलञ्हि उत्तमट्ठेन ‘‘पर’’न्ति वुच्‍चति परसद्दस्स सेट्ठवाचकत्ता ‘‘पुग्गलपरोपरञ्‍ञू’’तिआदीसु विय। यो च समणो परं यं कञ्‍चि सत्तं विहेठयन्तो परूपघाती होति अत्तनो सीलविनासको, सो पब्बजितो नाम न होतीति अत्थो। अथ वा यो अधिवासनखन्तिया अभावा परूपघाती होति, परं अन्तमसो डंसमकसम्पि जीविता वोरोपेति, सो न हि पब्बजितो। किं कारणा? पापमलस्स अपब्बाजितत्ता अनीहटत्ता। ‘‘पब्बाजयमत्तनो मलं, तस्मा पब्बजितोति वुच्‍चती’’ति (ध॰ प॰ ३८८) इदञ्हि पब्बजितलक्खणं । योपि नहेव खो उपघातेति न मारेति, अपिच दण्डादीहि विहेठेति, सोपि परं विहेठयन्तो समणो न होति। किंकारणा? विहेसाय असमितत्ता। समितत्ता समणोति वुच्‍चतीति इदञ्हि समणलक्खणं। ‘‘समितत्ता हि पापानं, समणोति पवुच्‍चती’’ति (ध॰ प॰ २६५) हि वुत्तं।

    Na hi pabbajito parūpaghātīti yo adhivāsanakhantirahitattā paraṃ upaghāteti bādhati vihiṃsati, so pabbajito nāma na hoti pabbājetabbadhammassa apabbājanato. Catutthapādo pana tatiyapādasseva vevacanaṃ anatthantarattā. ‘‘Na hi pabbajito’’ti etassa hi ‘‘na samaṇo hotī’’ti vevacanaṃ. ‘‘Parūpaghātī’’ti etassa ‘‘paraṃ viheṭhayanto’’ti vevacanaṃ. Atha vā parūpaghātīti sīlūpaghātī. Sīlañhi uttamaṭṭhena ‘‘para’’nti vuccati parasaddassa seṭṭhavācakattā ‘‘puggalaparoparaññū’’tiādīsu viya. Yo ca samaṇo paraṃ yaṃ kañci sattaṃ viheṭhayanto parūpaghātī hoti attano sīlavināsako, so pabbajito nāma na hotīti attho. Atha vā yo adhivāsanakhantiyā abhāvā parūpaghātī hoti, paraṃ antamaso ḍaṃsamakasampi jīvitā voropeti, so na hi pabbajito. Kiṃ kāraṇā? Pāpamalassa apabbājitattā anīhaṭattā. ‘‘Pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī’’ti (dha. pa. 388) idañhi pabbajitalakkhaṇaṃ . Yopi naheva kho upaghāteti na māreti, apica daṇḍādīhi viheṭheti, sopi paraṃ viheṭhayanto samaṇo na hoti. Kiṃkāraṇā? Vihesāya asamitattā. Samitattā samaṇoti vuccatīti idañhi samaṇalakkhaṇaṃ. ‘‘Samitattā hi pāpānaṃ, samaṇoti pavuccatī’’ti (dha. pa. 265) hi vuttaṃ.

    अपिच भगवा भिक्खूनं पातिमोक्खं उद्दिसन्तो पातिमोक्खकथाय च सीलप्पधानत्ता सीलस्स च विसेसतो दोसो पटिपक्खोति तस्स निग्गण्हनविधिं दस्सेतुं आदितो ‘‘खन्ती परमं तपो’’ति आह। तेन अनिट्ठस्स पटिहननूपायो वुत्तो, तितिक्खाग्गहणेन पन इट्ठस्स, तदुभयेनपि उप्पन्‍नं अरतिं उप्पन्‍नं रतिं अभिभुय्य विहरतीति अयमत्थो दस्सितो। तण्हावानस्स वूपसमनतो निब्बानं परमं वदन्ति बुद्धा। तत्थ खन्तिग्गहणेन पयोगविपत्तिया अभावो दस्सितो, तितिक्खाग्गहणेन आसयविपत्तिया अभावो। तथा खन्तिग्गहणेन परापराधसहता, तितिक्खाग्गहणेन परेसु अनपरज्झना दस्सिता। एवं कारणमुखेन अन्वयतो पातिमोक्खं दस्सेत्वा इदानि ब्यतिरेकतो तं दस्सेतुं ‘‘न ही’’तिआदि वुत्तं। तेन यथा सत्तानं जीविता वोरोपनं परं पाणिलेड्डुदण्डादीहि विहेठनञ्‍च ‘‘परूपघातो परं विहेठन’’न्ति वुच्‍चति, एवं तेसं सापतेय्यावहरणं परामसनं विसंवादनं अञ्‍ञमञ्‍ञभेदनं फरुसवचनेन मम्मघट्टनं निरत्थकविप्पलापो परसन्तकाभिज्झानं उच्छेदचिन्तनं मिच्छाभिनिवेसनञ्‍च उपघातो परविहेठनञ्‍च होतीति यस्स कस्सचि अकुसलस्स कम्मपथस्स कम्मस्स च करणेन पब्बजितो समणो च न होतीति दस्सेति।

    Apica bhagavā bhikkhūnaṃ pātimokkhaṃ uddisanto pātimokkhakathāya ca sīlappadhānattā sīlassa ca visesato doso paṭipakkhoti tassa niggaṇhanavidhiṃ dassetuṃ ādito ‘‘khantī paramaṃ tapo’’ti āha. Tena aniṭṭhassa paṭihananūpāyo vutto, titikkhāggahaṇena pana iṭṭhassa, tadubhayenapi uppannaṃ aratiṃ uppannaṃ ratiṃ abhibhuyya viharatīti ayamattho dassito. Taṇhāvānassa vūpasamanato nibbānaṃ paramaṃ vadanti buddhā. Tattha khantiggahaṇena payogavipattiyā abhāvo dassito, titikkhāggahaṇena āsayavipattiyā abhāvo. Tathā khantiggahaṇena parāparādhasahatā, titikkhāggahaṇena paresu anaparajjhanā dassitā. Evaṃ kāraṇamukhena anvayato pātimokkhaṃ dassetvā idāni byatirekato taṃ dassetuṃ ‘‘na hī’’tiādi vuttaṃ. Tena yathā sattānaṃ jīvitā voropanaṃ paraṃ pāṇileḍḍudaṇḍādīhi viheṭhanañca ‘‘parūpaghāto paraṃ viheṭhana’’nti vuccati, evaṃ tesaṃ sāpateyyāvaharaṇaṃ parāmasanaṃ visaṃvādanaṃ aññamaññabhedanaṃ pharusavacanena mammaghaṭṭanaṃ niratthakavippalāpo parasantakābhijjhānaṃ ucchedacintanaṃ micchābhinivesanañca upaghāto paraviheṭhanañca hotīti yassa kassaci akusalassa kammapathassa kammassa ca karaṇena pabbajito samaṇo ca na hotīti dasseti.

    दुतियगाथाय सब्बपापस्साति सब्बाकुसलस्स सब्बस्सपि द्वादसाकुसलस्स सब्बचित्तुप्पादसङ्गहितस्स सावज्‍जधम्मस्स। अकरणन्ति अनुप्पादनं। करणञ्हि नाम तस्स अत्तनो सन्ताने उप्पादनन्ति तप्पटिक्खेपतो अकरणं अनुप्पादनं। कुसलस्साति चतुभूमिककुसलस्स। ‘‘कुसलस्सा’’ति हि इदं ‘‘एतं बुद्धान सासन’’न्ति वक्खमानत्ता अरियमग्गधम्मे तेसञ्‍च सम्भारभूते तेभूमिककुसले धम्मे बोधेति। उपसम्पदाति उपसम्पादनं। तं पन अत्थतो तस्स कुसलस्स समधिगमो पटिलाभो। सचित्तपरियोदपनन्ति अत्तनो चित्तस्स जोतनं चित्तस्स पभस्सरभावकरणं सब्बसो परिसोधनं। तं पन अरहत्तेन होति। एत्थ च यस्मा अग्गमग्गसमङ्गिनो चित्तं सब्बसो परियोदपीयति नाम, अग्गफलक्खणे पन परियोदपितं होति पुन परियोदपेतब्बताय अभावतो, तस्मा परिनिट्ठितपरियोदपनतं सन्धाय वुत्तं ‘‘तं पन अरहत्तेन होती’’ति। इति सीलसंवरेन सब्बपापं पहाय लोकियलोकुत्तराहि समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदपेतब्बन्ति एतं बुद्धानं सासनं ओवादो अनुसिट्ठि।

    Dutiyagāthāya sabbapāpassāti sabbākusalassa sabbassapi dvādasākusalassa sabbacittuppādasaṅgahitassa sāvajjadhammassa. Akaraṇanti anuppādanaṃ. Karaṇañhi nāma tassa attano santāne uppādananti tappaṭikkhepato akaraṇaṃ anuppādanaṃ. Kusalassāti catubhūmikakusalassa. ‘‘Kusalassā’’ti hi idaṃ ‘‘etaṃ buddhāna sāsana’’nti vakkhamānattā ariyamaggadhamme tesañca sambhārabhūte tebhūmikakusale dhamme bodheti. Upasampadāti upasampādanaṃ. Taṃ pana atthato tassa kusalassa samadhigamo paṭilābho. Sacittapariyodapananti attano cittassa jotanaṃ cittassa pabhassarabhāvakaraṇaṃ sabbaso parisodhanaṃ. Taṃ pana arahattena hoti. Ettha ca yasmā aggamaggasamaṅgino cittaṃ sabbaso pariyodapīyati nāma, aggaphalakkhaṇe pana pariyodapitaṃ hoti puna pariyodapetabbatāya abhāvato, tasmā pariniṭṭhitapariyodapanataṃ sandhāya vuttaṃ ‘‘taṃ pana arahattena hotī’’ti. Iti sīlasaṃvarena sabbapāpaṃ pahāya lokiyalokuttarāhi samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodapetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhi.

    ततियगाथाय अनुपवादोति वाचाय कस्सचि अनुपवदनं। अनुपघातोति कायेन मनसा च कस्सचि उपघाताकरणं मनसापि परेसं अनत्थचिन्तनादिवसेन उपघातकरणस्स वज्‍जेतब्बत्ता। पातिमोक्खेति यं तं पअतिमोक्खं अतिपमोक्खं उत्तमं सीलं, पाति वा सुगतिभयेहि मोक्खेति दुग्गतिभयेहि, यो वा नं पाति, तं मोक्खेतीति पातिमोक्खन्ति वुच्‍चति, तस्मिं पातिमोक्खे च। संवरोति सत्तन्‍नं आपत्तिक्खन्धानं अवीतिक्‍कमलक्खणो संवरो। मत्तञ्‍ञुताति भोजने मत्तञ्‍ञुता पटिग्गहणपरिभोगवसेन पमाणञ्‍ञुता। पन्तञ्‍च सयनासनन्ति जनसङ्घट्टविरहितं निज्‍जनसम्बाधं विवित्तं सेनासनञ्‍च। एत्थ द्वीहियेव पच्‍चयेहि चतुपच्‍चयसन्तोसो दीपितोति वेदितब्बो पच्‍चयसन्तोससामञ्‍ञेन इतरद्वयस्सपि लक्खणहारनयेन जोतितभावतो। अधिचित्ते च आयोगोति विपस्सनापादकं अट्ठसमापत्तिचित्तं अधिचित्तं, ततोपि च मग्गफलचित्तमेव अधिचित्तं, तस्मिं यथावुत्ते अधिचित्ते आयोगो च, अनुयोगोति अत्थो। एतं बुद्धान सासनन्ति एतं परस्स अनुपवदनं अनुपघातनं पातिमोक्खे संवरो पटिग्गहणपरिभोगेसु मत्तञ्‍ञुता विवित्तसेनासनसेवनं अधिचित्तानुयोगो च बुद्धानं सासनं ओवादो अनुसिट्ठि।

    Tatiyagāthāya anupavādoti vācāya kassaci anupavadanaṃ. Anupaghātoti kāyena manasā ca kassaci upaghātākaraṇaṃ manasāpi paresaṃ anatthacintanādivasena upaghātakaraṇassa vajjetabbattā. Pātimokkheti yaṃ taṃ paatimokkhaṃ atipamokkhaṃ uttamaṃ sīlaṃ, pāti vā sugatibhayehi mokkheti duggatibhayehi, yo vā naṃ pāti, taṃ mokkhetīti pātimokkhanti vuccati, tasmiṃ pātimokkhe ca. Saṃvaroti sattannaṃ āpattikkhandhānaṃ avītikkamalakkhaṇo saṃvaro. Mattaññutāti bhojane mattaññutā paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti janasaṅghaṭṭavirahitaṃ nijjanasambādhaṃ vivittaṃ senāsanañca. Ettha dvīhiyeva paccayehi catupaccayasantoso dīpitoti veditabbo paccayasantosasāmaññena itaradvayassapi lakkhaṇahāranayena jotitabhāvato. Adhicitte ca āyogoti vipassanāpādakaṃ aṭṭhasamāpatticittaṃ adhicittaṃ, tatopi ca maggaphalacittameva adhicittaṃ, tasmiṃ yathāvutte adhicitte āyogo ca, anuyogoti attho. Etaṃ buddhāna sāsananti etaṃ parassa anupavadanaṃ anupaghātanaṃ pātimokkhe saṃvaro paṭiggahaṇaparibhogesu mattaññutā vivittasenāsanasevanaṃ adhicittānuyogo ca buddhānaṃ sāsanaṃ ovādo anusiṭṭhi.

    इमा पन सब्बबुद्धानं पातिमोक्खुद्देसगाथा होन्तीति वेदितब्बा। तेनाह ‘‘एतेनेव उपायेना’’तिआदि। याव सासनपरियन्ताति धरमानकबुद्धानं अनुसासनपरियन्तं सन्धाय वुत्तं, याव बुद्धा धरन्ति, ताव उद्दिसितब्बतं आगच्छन्तीति वुत्तं होति। ओवादपातिमोक्खञ्हि बुद्धायेव उद्दिसन्ति, न सावका। पठमबोधियंयेव उद्देसमागच्छन्तीति सम्बन्धो। पठमबोधि चेत्थ वीसतिवस्सपरिच्छिन्‍नाति महागण्ठिपदे वुत्तं। तञ्‍च हेट्ठा अट्ठकथायमेव ‘‘भगवतो हि पठमबोधियं वीसतिवस्सन्तरे निबद्धुपट्ठाको नाम नत्थी’’ति कथितत्ता ‘‘पठमबोधि नाम वीसतिवस्सानी’’ति गहेत्वा वुत्तं। आचरियधम्मपालत्थेरेन पन ‘‘पञ्‍चचत्तालीसाय वस्सेसु आदितो पन्‍नरस वस्सानि पठमबोधी’’ति वुत्तं। एवञ्‍च सति मज्झे पन्‍नरस वस्सानि मज्झिमबोधि, अन्ते पन्‍नरस वस्सानि पच्छिमबोधीति तिण्णं बोधीनं समप्पमाणता सियाति तम्पि युत्तं। पन्‍नरसत्तिकेन हि पञ्‍चचत्तालीस वस्सानि पूरेन्ति। अट्ठकथायं पन पन्‍नरसवस्सप्पमाणाय पठमबोधिया वीसतिवस्सेसुयेव अन्तोगधत्ता ‘‘पठमबोधियं वीसतिवस्सन्तरे’’ति वुत्तन्ति एवम्पि सक्‍का विञ्‍ञातुं।

    Imā pana sabbabuddhānaṃ pātimokkhuddesagāthā hontīti veditabbā. Tenāha ‘‘eteneva upāyenā’’tiādi. Yāva sāsanapariyantāti dharamānakabuddhānaṃ anusāsanapariyantaṃ sandhāya vuttaṃ, yāva buddhā dharanti, tāva uddisitabbataṃ āgacchantīti vuttaṃ hoti. Ovādapātimokkhañhi buddhāyeva uddisanti, na sāvakā. Paṭhamabodhiyaṃyeva uddesamāgacchantīti sambandho. Paṭhamabodhi cettha vīsativassaparicchinnāti mahāgaṇṭhipade vuttaṃ. Tañca heṭṭhā aṭṭhakathāyameva ‘‘bhagavato hi paṭhamabodhiyaṃ vīsativassantare nibaddhupaṭṭhāko nāma natthī’’ti kathitattā ‘‘paṭhamabodhi nāma vīsativassānī’’ti gahetvā vuttaṃ. Ācariyadhammapālattherena pana ‘‘pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhī’’ti vuttaṃ. Evañca sati majjhe pannarasa vassāni majjhimabodhi, ante pannarasa vassāni pacchimabodhīti tiṇṇaṃ bodhīnaṃ samappamāṇatā siyāti tampi yuttaṃ. Pannarasattikena hi pañcacattālīsa vassāni pūrenti. Aṭṭhakathāyaṃ pana pannarasavassappamāṇāya paṭhamabodhiyā vīsativassesuyeva antogadhattā ‘‘paṭhamabodhiyaṃ vīsativassantare’’ti vuttanti evampi sakkā viññātuṃ.

    ननु च कानिचि सिक्खापदानि पञ्‍ञपेत्वापि न ताव आणापातिमोक्खं अनुञ्‍ञातं पच्छा थेरस्स आयाचनेन अनुञ्‍ञातत्ता, तस्मा कथमेतं वुत्तं ‘‘सिक्खापदपञ्‍ञत्तिकालतो पन पभुति आणापातिमोक्खमेव उद्दिसीयती’’ति, यदिपि कानिचि सिक्खापदानि पञ्‍ञपेत्वाव आणापातिमोक्खं न अनुञ्‍ञातं, तथापि अपञ्‍ञत्ते सिक्खापदे आणापातिमोक्खं नत्थि, किन्तु पञ्‍ञत्तेयेवाति इममत्थं दस्सेतुं ‘‘सिक्खापदपञ्‍ञत्तिकालतो पन पभुती’’ति वुत्तं। पुब्बारामेति सावत्थिया पाचीनदिसाभागे कतत्ता एवंलद्धवोहारे महाविहारे। मिगारमातुपासादेति मिगारसेट्ठिनो मातुट्ठानियत्ता मिगारमाताति सङ्ख्यं गताय विसाखामहाउपासिकाय कारिते पासादे। अट्ठानन्ति हेतुपटिक्खेपो। अनवकासोति पच्‍चयपटिक्खेपो। उभयेनपि कारणमेव पटिक्खिपति। न्ति येन कारणेन।

    Nanu ca kānici sikkhāpadāni paññapetvāpi na tāva āṇāpātimokkhaṃ anuññātaṃ pacchā therassa āyācanena anuññātattā, tasmā kathametaṃ vuttaṃ ‘‘sikkhāpadapaññattikālato pana pabhuti āṇāpātimokkhameva uddisīyatī’’ti, yadipi kānici sikkhāpadāni paññapetvāva āṇāpātimokkhaṃ na anuññātaṃ, tathāpi apaññatte sikkhāpade āṇāpātimokkhaṃ natthi, kintu paññatteyevāti imamatthaṃ dassetuṃ ‘‘sikkhāpadapaññattikālato pana pabhutī’’ti vuttaṃ. Pubbārāmeti sāvatthiyā pācīnadisābhāge katattā evaṃladdhavohāre mahāvihāre. Migāramātupāsādeti migāraseṭṭhino mātuṭṭhāniyattā migāramātāti saṅkhyaṃ gatāya visākhāmahāupāsikāya kārite pāsāde. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenapi kāraṇameva paṭikkhipati. Yanti yena kāraṇena.

    तेसन्ति भिक्खूनं। सम्मुखसावकानं सन्तिके पब्बजिताति सब्बन्तिमानं सुभद्दसदिसानं सम्मुखसावकानं सन्तिके पब्बजिते सन्धाय वदति। खत्तियकुलादिवसेनेव विविधा कुलाति सम्बन्धो। उच्‍चनीचउळारुळारभोगादिकुलवसेन वाति उच्‍चनीचकुलवसेन उळारुळारभोगादिकुलवसेन वाति योजेतब्बं। तत्थ खत्तियब्राह्मणवसेन वा खत्तियब्राह्मणगहपतिकानं वसेन वा उच्‍चकुलता वेदितब्बा, सेसानं वसेन नीचकुलताउळारुळारभोगादिकुलवसेन वाति उळारतरतमउपभोगवन्तादिकुलवसेन। उळारातिसयजोतनत्थञ्हि पुन उळारग्गहणं ‘‘दुक्खदुक्ख’’न्तिआदीसु विय। आदि-सद्देन उळारानुळारानं गहणं वेदितब्बं।

    Tesanti bhikkhūnaṃ. Sammukhasāvakānaṃ santike pabbajitāti sabbantimānaṃ subhaddasadisānaṃ sammukhasāvakānaṃ santike pabbajite sandhāya vadati. Khattiyakulādivaseneva vividhā kulāti sambandho. Uccanīcauḷāruḷārabhogādikulavasena vāti uccanīcakulavasena uḷāruḷārabhogādikulavasena vāti yojetabbaṃ. Tattha khattiyabrāhmaṇavasena vā khattiyabrāhmaṇagahapatikānaṃ vasena vā uccakulatā veditabbā, sesānaṃ vasena nīcakulatā. Uḷāruḷārabhogādikulavasena vāti uḷārataratamaupabhogavantādikulavasena. Uḷārātisayajotanatthañhi puna uḷāraggahaṇaṃ ‘‘dukkhadukkha’’ntiādīsu viya. Ādi-saddena uḷārānuḷārānaṃ gahaṇaṃ veditabbaṃ.

    ब्रह्मचरियं रक्खन्तीति वुत्तमेवत्थं पकासेत्वा दस्सेन्तो आह ‘‘चिरं परियत्तिधम्मं परिहरन्ती’’ति। अपञ्‍ञत्तेपि सिक्खापदे यदि समानजातिआदिका सियुं, अत्तनो अत्तनो कुलानुगतगन्थं विय न नासेय्युं। यस्मा पन सिक्खापदम्पि अपञ्‍ञत्तं, इमे च भिक्खू न समानजातिआदिका, तस्मा विनासेसुन्ति इममत्थं दस्सेतुं ‘‘यस्मा एकनामा…पे॰… तस्मा अञ्‍ञमञ्‍ञं विहेठेन्ता’’तिआदि वुत्तं। यदि एवं कस्मा चिरट्ठितिकवारेपि ‘‘नानानामा’’तिआदि वुत्तन्ति? सतिपि तेसं नानाजच्‍चादिभावे सिक्खापदपञ्‍ञत्तिया एव सासनस्स चिरप्पवत्तीति दस्सनत्थं वुत्तं। सिक्खापदपञ्‍ञत्तिवसेनेव सासनस्स चिरप्पवत्ति। यस्मा बुद्धा अत्तनो परिनिब्बानतो उद्धम्पि विनेतब्बसत्तसम्भवे सति सिक्खापदं पञ्‍ञपेन्ति, असति न पञ्‍ञपेन्ति, तस्माति वेदितब्बो। यथा कायवचीद्वारसङ्खातं विञ्‍ञत्तिं समुट्ठापेत्वा पवत्तमानम्पि चित्तं तस्सायेव विञ्‍ञत्तिया वसेन पवत्तनतो ‘‘कायवचीद्वारेहि पवत्त’’न्ति वुच्‍चति, एवंसम्पदमिदं दट्ठब्बं। यथा तन्ति एत्थ न्ति निपातमत्तं। वग्गसङ्गहपण्णाससङ्गहादीहीति सीलक्खन्धवग्गमहावग्गादिवग्गसङ्गहवसेन मूलपण्णासमअझमपण्णासादिपण्णाससङ्गहवसेन। आदि-सद्देन संयुत्तादिसङ्गहो वेदितब्बो।

    Brahmacariyaṃ rakkhantīti vuttamevatthaṃ pakāsetvā dassento āha ‘‘ciraṃ pariyattidhammaṃ pariharantī’’ti. Apaññattepi sikkhāpade yadi samānajātiādikā siyuṃ, attano attano kulānugataganthaṃ viya na nāseyyuṃ. Yasmā pana sikkhāpadampi apaññattaṃ, ime ca bhikkhū na samānajātiādikā, tasmā vināsesunti imamatthaṃ dassetuṃ ‘‘yasmā ekanāmā…pe… tasmā aññamaññaṃ viheṭhentā’’tiādi vuttaṃ. Yadi evaṃ kasmā ciraṭṭhitikavārepi ‘‘nānānāmā’’tiādi vuttanti? Satipi tesaṃ nānājaccādibhāve sikkhāpadapaññattiyā eva sāsanassa cirappavattīti dassanatthaṃ vuttaṃ. Sikkhāpadapaññattivaseneva sāsanassa cirappavatti. Yasmā buddhā attano parinibbānato uddhampi vinetabbasattasambhave sati sikkhāpadaṃ paññapenti, asati na paññapenti, tasmāti veditabbo. Yathā kāyavacīdvārasaṅkhātaṃ viññattiṃ samuṭṭhāpetvā pavattamānampi cittaṃ tassāyeva viññattiyā vasena pavattanato ‘‘kāyavacīdvārehi pavatta’’nti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ. Yathā tanti ettha tanti nipātamattaṃ. Vaggasaṅgahapaṇṇāsasaṅgahādīhīti sīlakkhandhavaggamahāvaggādivaggasaṅgahavasena mūlapaṇṇāsamaajhamapaṇṇāsādipaṇṇāsasaṅgahavasena. Ādi-saddena saṃyuttādisaṅgaho veditabbo.

    एवं वितक्‍केथ, मा एवं वितक्‍कयित्थाति एत्थ एवन्ति यथानुसिट्ठाय अनुसासनिया विधिवसेन पटिसेधनवसेन च पवत्तिताकारपरामसनं, सा च सम्मावितक्‍कानं मिच्छावितक्‍कानञ्‍च पवत्तिआकारदस्सनवसेन पवत्तति अत्थआनिसंसस्स आदीनवस्स च विभावनत्थं। तेनाह ‘‘नेक्खम्मवितक्‍कादयो तयो वितक्‍के वितक्‍केथा’’तिआदि। एत्थ आदि-सद्देन अब्यापादवितक्‍कअविहिंसावितक्‍कानं गहणं वेदितब्बं। तत्थ नेक्खम्मं वुच्‍चति लोभतो निक्खन्तत्ता अलोभो, नीवरणेहि निक्खन्तत्ता पठमज्झानं, सब्बाकुसलेहि निक्खन्तत्ता सब्बो कुसलो धम्मो, सब्बसङ्खतेहि निक्खन्तत्ता निब्बानं, उपनिस्सयतो सम्पयोगतो आरम्मणकरणतो च नेक्खम्मेन पटिसंयुत्तो वितक्‍को नेक्खम्मवितक्‍को, सम्मासङ्कप्पो। सो असुभज्झानस्स पुब्बभागे कामावचरो होति, असुभज्झाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्‍नमग्गफलकाले लोकुत्तरो। ब्यापादस्स पटिपक्खो अब्यापादो, कञ्‍चिपि न ब्यापादेन्ति एतेनाति वा अब्यापादो, मेत्ता। यथावुत्तेन अब्यापादेन पटिसंयुत्तो वितक्‍को अब्यापादवितक्‍को। सो मेत्ताझानस्स पुब्बभागे कामावचरो होति, मेत्ताभावनावसेन अधिगते पठमज्झाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्‍नमग्गफलकाले लोकुत्तरो। विहिंसाय पटिपक्खा, न विहिंसन्ति वा एताय सत्तेति अविहिंसा, करुणा। ताय पटिसंयुत्तो वितक्‍को अविहिंसावितक्‍को। सो करुणाझानस्स पुब्बभागे कामावचरो, करुणाभावनावसेन अधिगते पठमज्झाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्‍नमग्गफलकाले लोकुत्तरो।

    Evaṃvitakketha, mā evaṃ vitakkayitthāti ettha evanti yathānusiṭṭhāya anusāsaniyā vidhivasena paṭisedhanavasena ca pavattitākāraparāmasanaṃ, sā ca sammāvitakkānaṃ micchāvitakkānañca pavattiākāradassanavasena pavattati atthaānisaṃsassa ādīnavassa ca vibhāvanatthaṃ. Tenāha ‘‘nekkhammavitakkādayo tayo vitakke vitakkethā’’tiādi. Ettha ādi-saddena abyāpādavitakkaavihiṃsāvitakkānaṃ gahaṇaṃ veditabbaṃ. Tattha nekkhammaṃ vuccati lobhato nikkhantattā alobho, nīvaraṇehi nikkhantattā paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbo kusalo dhammo, sabbasaṅkhatehi nikkhantattā nibbānaṃ, upanissayato sampayogato ārammaṇakaraṇato ca nekkhammena paṭisaṃyutto vitakko nekkhammavitakko, sammāsaṅkappo. So asubhajjhānassa pubbabhāge kāmāvacaro hoti, asubhajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Byāpādassa paṭipakkho abyāpādo, kañcipi na byāpādenti etenāti vā abyāpādo, mettā. Yathāvuttena abyāpādena paṭisaṃyutto vitakko abyāpādavitakko. So mettājhānassa pubbabhāge kāmāvacaro hoti, mettābhāvanāvasena adhigate paṭhamajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Vihiṃsāya paṭipakkhā, na vihiṃsanti vā etāya satteti avihiṃsā, karuṇā. Tāya paṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇājhānassa pubbabhāge kāmāvacaro, karuṇābhāvanāvasena adhigate paṭhamajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro.

    ननु च अलोभादोसामोहानं अञ्‍ञमञ्‍ञाविरहतो नेसं वसेन उप्पज्‍जनकानं इमेसं नेक्खम्मवितक्‍कादीनं अञ्‍ञमञ्‍ञं असङ्करतो ववत्थानं न होतीति? नो न होति। यदा हि अलोभो पधानो होति नियमितपरिणतसमुदाचारादिवसेन, तदा इतरे द्वे तदन्वायिका भवन्ति। तथा हि यदा अलोभप्पधानो नेक्खम्मगरुको चित्तुप्पादो होति, तदा लद्धावसरो नेक्खम्मवितक्‍को पतिट्ठहति। तंसम्पयुत्तस्स पन अदोसलक्खणस्स अब्यापादस्स वसेन यो तस्सेव अब्यापादवितक्‍कभावो सम्भवेय्य, सति च अब्यापादवितक्‍कभावे कस्सचिपि अविहेठनजातिकताय अविहिंसावितक्‍कभावो च सम्भवेय्य। ते इतरे द्वे तस्सेव नेक्खम्मवितक्‍कस्स अनुगामिनो सरूपतो अदिस्सनतो तस्मिं सति होन्ति, असति न होन्तीति अनुमानेय्या भवन्ति। एवमेव यदा मेत्तापधानो चित्तुप्पादो होति, तदा इतरे द्वे तदन्वायिका भवन्ति। यदा करुणापधानो चित्तुप्पादो होति, तदा इतरे द्वे तदन्वायिका भवन्ति।

    Nanu ca alobhādosāmohānaṃ aññamaññāvirahato nesaṃ vasena uppajjanakānaṃ imesaṃ nekkhammavitakkādīnaṃ aññamaññaṃ asaṅkarato vavatthānaṃ na hotīti? No na hoti. Yadā hi alobho padhāno hoti niyamitapariṇatasamudācārādivasena, tadā itare dve tadanvāyikā bhavanti. Tathā hi yadā alobhappadhāno nekkhammagaruko cittuppādo hoti, tadā laddhāvasaro nekkhammavitakko patiṭṭhahati. Taṃsampayuttassa pana adosalakkhaṇassa abyāpādassa vasena yo tasseva abyāpādavitakkabhāvo sambhaveyya, sati ca abyāpādavitakkabhāve kassacipi aviheṭhanajātikatāya avihiṃsāvitakkabhāvo ca sambhaveyya. Te itare dve tasseva nekkhammavitakkassa anugāmino sarūpato adissanato tasmiṃ sati honti, asati na hontīti anumāneyyā bhavanti. Evameva yadā mettāpadhāno cittuppādo hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇāpadhāno cittuppādo hoti, tadā itare dve tadanvāyikā bhavanti.

    कामवितक्‍कादयोति एत्थ आदि-सद्देन ब्यापादवितक्‍कविहिंसावितक्‍कानं गहणं वेदितब्बं। तत्थ कामपटिसंयुत्तो वितक्‍को कामवितक्‍को। एत्थ हि द्वे कामा वत्थुकामो च किलेसकामो च। तत्थ वत्थुकामपक्खे आरम्मणवसेन कामेहि पटिसंयुत्तो वितक्‍को कामवितक्‍को, किलेसकामपक्खे पन सम्पयोगवसेन कामेन पटिसंयुत्तोति योजेतब्बं। ब्यापादपटिसंयुत्तो वितक्‍को ब्यापादवितक्‍को। विहिंसापटिसंयुत्तो वितक्‍को विहिंसावितक्‍को। तेसु द्वे सत्तेसुपि सङ्खारेसुपि उप्पज्‍जन्ति। कामवितक्‍को हि पिये मनापे सत्ते वा सङ्खारे वा वितक्‍केन्तस्स उप्पज्‍जति, ब्यापादवितक्‍को अप्पिये अमनापे सत्ते वा सङ्खारे वा कुज्झित्वा ओलोकनकालतो पट्ठाय याव विनासना उप्पज्‍जति, विहिंसावितक्‍को सङ्खारेसु नुप्पज्‍जति। सङ्खारो हि दुक्खापेतब्बो नाम नत्थि, ‘‘इमे सत्ता हञ्‍ञन्तु वा उच्छिज्‍जन्तु वा विनस्सन्तु वा मा वा अहेसु’’न्ति चिन्तनकाले पन सत्तेसु उप्पज्‍जति। अथ कस्मा वुत्तं ‘‘सङ्खारो दुक्खापेतब्बो नाम नत्थी’’ति, ननु ये दुक्खापेतब्बाति इच्छिता सत्तसञ्‍ञिता, तेपि अत्थतो सङ्खारा एवाति? सच्‍चमेतं, ते पन इन्द्रियबद्धा सविञ्‍ञाणकताय दुक्खं पटिसंवेदेन्ति, तस्मा ते विहिंसावितक्‍कस्स विसया इच्छिता सत्तसञ्‍ञिता। ये पन न दुक्खं पटिसंवेदेन्ति वुत्तलक्खणायोगतो, ते सन्धाय ‘‘विहिंसावितक्‍को सङ्खारेसु नुप्पज्‍जती’’ति वुत्तं।

    Kāmavitakkādayoti ettha ādi-saddena byāpādavitakkavihiṃsāvitakkānaṃ gahaṇaṃ veditabbaṃ. Tattha kāmapaṭisaṃyutto vitakko kāmavitakko. Ettha hi dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmapakkhe ārammaṇavasena kāmehi paṭisaṃyutto vitakko kāmavitakko, kilesakāmapakkhe pana sampayogavasena kāmena paṭisaṃyuttoti yojetabbaṃ. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati, byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati, vihiṃsāvitakko saṅkhāresu nuppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi, ‘‘ime sattā haññantu vā ucchijjantu vā vinassantu vā mā vā ahesu’’nti cintanakāle pana sattesu uppajjati. Atha kasmā vuttaṃ ‘‘saṅkhāro dukkhāpetabbo nāma natthī’’ti, nanu ye dukkhāpetabbāti icchitā sattasaññitā, tepi atthato saṅkhārā evāti? Saccametaṃ, te pana indriyabaddhā saviññāṇakatāya dukkhaṃ paṭisaṃvedenti, tasmā te vihiṃsāvitakkassa visayā icchitā sattasaññitā. Ye pana na dukkhaṃ paṭisaṃvedenti vuttalakkhaṇāyogato, te sandhāya ‘‘vihiṃsāvitakko saṅkhāresu nuppajjatī’’ti vuttaṃ.

    अनुपादाय आसवेहि चित्तानि विमुच्‍चिंसूति एत्थ आसवेहीति कत्थुअत्थे करणनिद्देसो, चित्तानीति पच्‍चत्तबहुवचनं, विमुच्‍चिंसूति कम्मसाधनं, तस्मा आसवेहि कत्तुभूतेहि अनुपादाय आरम्मणवसेन अग्गहेत्वा चित्तानि विमुच्‍चितानीति एवमेत्थ अत्थो गहेतब्बोति आह ‘‘तेसञ्हि चित्तानी’’तिआदि। येहि आसवेहीति एत्थापि कत्तुअत्थे एव करणनिद्देसो। विमुच्‍चिंसूति कम्मसाधनं। न ते तानि गहेत्वा विमुच्‍चिंसूति ते आसवा तानि चित्तानि आरम्मणवसेन न गहेत्वा विमुच्‍चिंसु विमोचेसुं। एत्थ हि चित्तानीति उपयोगबहुवचनं, विमुच्‍चिंसूति कत्तुसाधनं। अनुप्पादनिरोधेन निरुज्झमानाति आयतिं अनुप्पत्तिसङ्खातेन निरोधेन निरुज्झमाना आसवा। अग्गहेत्वा विमुच्‍चिंसूति आरम्मणकरणवसेन अग्गहेत्वा चित्तानि विमोचेसुं। विकसितचित्ता अहेसुन्ति सातिसयञाणरस्मिसम्फस्सेन सम्फुल्‍लचित्ता अहेसुं। पुरिमवचनापेक्खन्ति ‘‘अञ्‍ञतरस्मिं भिंसनके वनसण्डे’’ति वुत्तवचनापेक्खं। तेनाह ‘‘यं वुत्तं अञ्‍ञतरस्मिं भिंसनके वनसण्डेति, तत्रा’’ति। कतन्ति भावसाधनवाचि इदं पदन्ति आह ‘‘भिंसनकतस्मिं होति, भिंसनककिरियाया’’ति। भिंसनस्स करणं किरिया भिंसनकतं, तस्मिं भिंसनकतस्मिं

    Anupādāya āsavehi cittāni vimucciṃsūti ettha āsavehīti katthuatthe karaṇaniddeso, cittānīti paccattabahuvacanaṃ, vimucciṃsūti kammasādhanaṃ, tasmā āsavehi kattubhūtehi anupādāya ārammaṇavasena aggahetvā cittāni vimuccitānīti evamettha attho gahetabboti āha ‘‘tesañhi cittānī’’tiādi. Yehi āsavehīti etthāpi kattuatthe eva karaṇaniddeso. Vimucciṃsūti kammasādhanaṃ. Na tetāni gahetvā vimucciṃsūti te āsavā tāni cittāni ārammaṇavasena na gahetvā vimucciṃsu vimocesuṃ. Ettha hi cittānīti upayogabahuvacanaṃ, vimucciṃsūti kattusādhanaṃ. Anuppādanirodhena nirujjhamānāti āyatiṃ anuppattisaṅkhātena nirodhena nirujjhamānā āsavā. Aggahetvā vimucciṃsūti ārammaṇakaraṇavasena aggahetvā cittāni vimocesuṃ. Vikasitacittā ahesunti sātisayañāṇarasmisamphassena samphullacittā ahesuṃ. Purimavacanāpekkhanti ‘‘aññatarasmiṃ bhiṃsanake vanasaṇḍe’’ti vuttavacanāpekkhaṃ. Tenāha ‘‘yaṃ vuttaṃ aññatarasmiṃ bhiṃsanake vanasaṇḍeti, tatrā’’ti. Katanti bhāvasādhanavāci idaṃ padanti āha ‘‘bhiṃsanakatasmiṃhoti, bhiṃsanakakiriyāyā’’ti. Bhiṃsanassa karaṇaṃ kiriyā bhiṃsanakataṃ, tasmiṃ bhiṃsanakatasmiṃ.

    इदानि अञ्‍ञथापि अत्थयोजनं दस्सेन्तो आह ‘‘अथ वा’’तिआदि। इमस्मिं अत्थविकप्पे भिंसयतीति भिंसनो, भिंसनो एव भिंसनको, तस्स भावो भिंसनकत्तन्ति वत्तब्बे त-कारस्स लोपं कत्वा ‘‘भिंसनकत’’न्ति वुत्तन्ति दस्सेन्तो आह ‘‘भिंसनकतस्मिन्ति भिंसनकभावेति अत्थो’’तिआदि। येभुय्यग्गहणं लोमवन्तवसेनपि योजेतब्बं, न लोमवसेनेवाति आह ‘‘बहुतरानं वा’’तिआदि।

    Idāni aññathāpi atthayojanaṃ dassento āha ‘‘atha vā’’tiādi. Imasmiṃ atthavikappe bhiṃsayatīti bhiṃsano, bhiṃsano eva bhiṃsanako, tassa bhāvo bhiṃsanakattanti vattabbe ta-kārassa lopaṃ katvā ‘‘bhiṃsanakata’’nti vuttanti dassento āha ‘‘bhiṃsanakatasminti bhiṃsanakabhāveti attho’’tiādi. Yebhuyyaggahaṇaṃ lomavantavasenapi yojetabbaṃ, na lomavasenevāti āha ‘‘bahutarānaṃ vā’’tiādi.

    पुरिसयुगवसेनाति पुरिसकालवसेन, पुरिसानं आयुप्पमाणवसेनाति वुत्तं होति। ‘‘सब्बपच्छिमको सुभद्दसदिसो’’ति तीसुपि गण्ठिपदेसु वुत्तं। तस्मिं काले विज्‍जमानानं द्विन्‍नं पुरिसानं आयुपरिच्छेदं सकलमेव गहेत्वा ‘‘सतसहस्सं…पे॰… अट्ठासी’’ति वुत्तं। द्वेयेव पुरिसयुगानीति एत्थ पुरिसानं युगप्पवत्तिकालो पुरिसयुगं। अभिलापमत्तमेव चेतं, अत्थतो पन पुरिसोव पुरिसयुगं। धरमाने भगवति एकं पुरिसयुगं, परिनिब्बुते एकन्ति कत्वा ‘‘द्वेयेव पुरिसयुगानी’’ति वुत्तं। परिनिब्बुते पन भगवति एकमेव पुरिसयुगं असीतियेव वस्ससहस्सानि ब्रह्मचरियं अट्ठासीति वेदितब्बं।

    Purisayugavasenāti purisakālavasena, purisānaṃ āyuppamāṇavasenāti vuttaṃ hoti. ‘‘Sabbapacchimako subhaddasadiso’’ti tīsupi gaṇṭhipadesu vuttaṃ. Tasmiṃ kāle vijjamānānaṃ dvinnaṃ purisānaṃ āyuparicchedaṃ sakalameva gahetvā ‘‘satasahassaṃ…pe… aṭṭhāsī’’ti vuttaṃ. Dveyeva purisayugānīti ettha purisānaṃ yugappavattikālo purisayugaṃ. Abhilāpamattameva cetaṃ, atthato pana purisova purisayugaṃ. Dharamāne bhagavati ekaṃ purisayugaṃ, parinibbute ekanti katvā ‘‘dveyeva purisayugānī’’ti vuttaṃ. Parinibbute pana bhagavati ekameva purisayugaṃ asītiyeva vassasahassāni brahmacariyaṃ aṭṭhāsīti veditabbaṃ.

    २०. सावकयुगानीति सावका एव सावकयुगानि। असम्भुणन्तेनाति अपापुणन्तेन। गब्भं गण्हापेन्तस्साति सब्बञ्‍ञुतञ्‍ञाणस्स विजायनत्थं ञाणगब्भं गण्हापेन्तस्स।

    20.Sāvakayugānīti sāvakā eva sāvakayugāni. Asambhuṇantenāti apāpuṇantena. Gabbhaṃ gaṇhāpentassāti sabbaññutaññāṇassa vijāyanatthaṃ ñāṇagabbhaṃ gaṇhāpentassa.

    २१. को अनुसन्धीति पुब्बापरकथानं किं अनुसन्धानं, को सम्बन्धोति अत्थो। सिक्खापदपञ्‍ञत्तियाचनापेक्खन्ति याचीयतीति याचना, सिक्खापदपञ्‍ञत्तियेव याचना सिक्खापदपञ्‍ञत्तियाचना, तं अपेक्खतीति सिक्खापदपञ्‍ञत्तियाचनापेक्खं भुम्मवचनं, याचियमानसिक्खापदपञ्‍ञत्तिअपेक्खं भुम्मवचनन्ति वुत्तं होति। याचनविसिट्ठा सिक्खापदपञ्‍ञत्तियेव हि ‘‘तत्था’’ति इमिना परामट्ठा, तेनेव वक्खति ‘‘तत्थ तस्सा सिक्खापदपञ्‍ञत्तिया’’ति। यं वुत्तन्ति ‘‘सिक्खापदं पञ्‍ञपेय्या’’ति इमिना यं सिक्खापदपञ्‍ञपनं वुत्तं, याचितन्ति अत्थो। तत्थ तस्सा सिक्खापदपञ्‍ञत्तियाति तस्सं याचियमानसिक्खापदपञ्‍ञत्तियन्ति अत्थो। अकालन्ति सिक्खापदपञ्‍ञत्तिया अकालं।

    21.Koanusandhīti pubbāparakathānaṃ kiṃ anusandhānaṃ, ko sambandhoti attho. Sikkhāpadapaññattiyācanāpekkhanti yācīyatīti yācanā, sikkhāpadapaññattiyeva yācanā sikkhāpadapaññattiyācanā, taṃ apekkhatīti sikkhāpadapaññattiyācanāpekkhaṃ bhummavacanaṃ, yāciyamānasikkhāpadapaññattiapekkhaṃ bhummavacananti vuttaṃ hoti. Yācanavisiṭṭhā sikkhāpadapaññattiyeva hi ‘‘tatthā’’ti iminā parāmaṭṭhā, teneva vakkhati ‘‘tattha tassā sikkhāpadapaññattiyā’’ti. Yaṃ vuttanti ‘‘sikkhāpadaṃ paññapeyyā’’ti iminā yaṃ sikkhāpadapaññapanaṃ vuttaṃ, yācitanti attho. Tattha tassā sikkhāpadapaññattiyāti tassaṃ yāciyamānasikkhāpadapaññattiyanti attho. Akālanti sikkhāpadapaññattiyā akālaṃ.

    आसवट्ठानीयाति एत्थ अधिकरणे अनीयसद्दोति आह ‘‘आसवा तिट्ठन्ति एतेसू’’तिआदि । के पन ते आसवा, के च धम्मा तदधिकरणभूताति आह ‘‘येसु दिट्ठधम्मिकसम्परायिका’’तिआदि। दिट्ठधम्मिका परूपवादादयो, सम्परायिका आपायिका अपायदुक्खविसेसा। ते आसवन्ति तेन तेन पच्‍चयवसेन पवत्तन्तीति आसवा। नेसन्ति परूपवादादिआसवानं। तेति वीतिक्‍कमधम्मा। असति आसवट्ठानीये धम्मे सिक्खापदपञ्‍ञत्तियं को दोसो, येनेवं वुत्तन्ति आह ‘‘यदि हि पञ्‍ञपेय्या’’तिआदि, वीतिक्‍कमदोसं अदिस्वा यदि पञ्‍ञपेय्याति अधिप्पायो। परम्मुखा अक्‍कोसनं परूपवादो, परेहि वचनेसु दोसारोपनं परूपारम्भो, सम्मुखा गरहनं गरहदोसो

    Āsavaṭṭhānīyāti ettha adhikaraṇe anīyasaddoti āha ‘‘āsavā tiṭṭhanti etesū’’tiādi . Ke pana te āsavā, ke ca dhammā tadadhikaraṇabhūtāti āha ‘‘yesu diṭṭhadhammikasamparāyikā’’tiādi. Diṭṭhadhammikā parūpavādādayo, samparāyikā āpāyikā apāyadukkhavisesā. Te āsavanti tena tena paccayavasena pavattantīti āsavā. Nesanti parūpavādādiāsavānaṃ. Teti vītikkamadhammā. Asati āsavaṭṭhānīye dhamme sikkhāpadapaññattiyaṃ ko doso, yenevaṃ vuttanti āha ‘‘yadi hi paññapeyyā’’tiādi, vītikkamadosaṃ adisvā yadi paññapeyyāti adhippāyo. Parammukhā akkosanaṃ parūpavādo, parehi vacanesu dosāropanaṃ parūpārambho, sammukhā garahanaṃ garahadoso.

    कथञ्हि नाम पलिवेठेस्सतीति सम्बन्धो, कथं-सद्दयोगे अनागतप्पयोगो दट्ठब्बो। अन्वायिकोति अनुवत्तको। भोगक्खन्धन्ति भोगरासिं। ‘‘अम्हाकमेते’’ति ञायन्तीति ञाती, पितामहपितुपुत्तादिवसेन परिवट्टनट्ठेन परिवट्टो, ञातीयेव परिवट्टो ञातिपरिवट्टो। घासच्छादनपरमताय सन्तुट्ठाति घासच्छादने परमताय उत्तमताय सन्तुट्ठा, घासच्छादनपरियेसने सल्‍लेखवसेन परमताय उक्‍कट्ठभावे सण्ठिताति अत्थो। घासच्छादनमेव वा परमं परमा कोटि एतेसं न ततो परं किञ्‍चि असामिसजातं परियेसन्ति पच्‍चासीसन्ति चाति घासच्छादनपरमा, तेसं भावो घासच्छादनपरमता, तस्सं घासच्छादनपरमताय सन्तुट्ठा। तेसु नाम कोति यथावुत्तगुणविसिट्ठेसु तेसु भिक्खूसु को नाम। लोकामिसभूतन्ति लोकपरियापन्‍नं हुत्वा किलेसेहि आमसितब्बत्ता लोकामिसभूतं। पब्बज्‍जासङ्खेपेनेवाति ‘‘पाणातिपाता वेरमणी’’तिआदिना पब्बज्‍जामुखेनेव। एतन्ति मेथुनादीनं अकरणं। थामन्ति सिक्खापदानं पञ्‍ञापनकिरियाय सामत्थियं। बलन्ति याथावतो सब्बधम्मानं पटिवेधसमत्थं ञाणबलं। कुप्पेय्याति कुप्पं भवेय्य। एतस्सेवत्थस्स पाकटकरणं न यथाठाने तिट्ठेय्याति, पञ्‍ञत्तिट्ठाने न तिट्ठेय्याति अत्थो। अकुसलोति तिकिच्छितुं युत्तकालस्स अपरिजाननतो अकुसलो अछेको। अवुद्धि अनयो, ब्यसनं दुक्खं। पटिकच्‍चेवाति गण्डुप्पादनतो पठममेव। सञ्छविं कत्वाति सोभनच्छविं कत्वा। बालवेज्‍जोति अपण्डितवेज्‍जो। लोहितक्खयञ्‍च मं पापेतीति विभत्तिविपरिणामं कत्वा योजेतब्बं।

    Kathañhi nāma paliveṭhessatīti sambandho, kathaṃ-saddayoge anāgatappayogo daṭṭhabbo. Anvāyikoti anuvattako. Bhogakkhandhanti bhogarāsiṃ. ‘‘Amhākamete’’ti ñāyantīti ñātī, pitāmahapituputtādivasena parivaṭṭanaṭṭhena parivaṭṭo, ñātīyeva parivaṭṭo ñātiparivaṭṭo. Ghāsacchādanaparamatāya santuṭṭhāti ghāsacchādane paramatāya uttamatāya santuṭṭhā, ghāsacchādanapariyesane sallekhavasena paramatāya ukkaṭṭhabhāve saṇṭhitāti attho. Ghāsacchādanameva vā paramaṃ paramā koṭi etesaṃ na tato paraṃ kiñci asāmisajātaṃ pariyesanti paccāsīsanti cāti ghāsacchādanaparamā, tesaṃ bhāvo ghāsacchādanaparamatā, tassaṃ ghāsacchādanaparamatāya santuṭṭhā. Tesu nāma koti yathāvuttaguṇavisiṭṭhesu tesu bhikkhūsu ko nāma. Lokāmisabhūtanti lokapariyāpannaṃ hutvā kilesehi āmasitabbattā lokāmisabhūtaṃ. Pabbajjāsaṅkhepenevāti ‘‘pāṇātipātā veramaṇī’’tiādinā pabbajjāmukheneva. Etanti methunādīnaṃ akaraṇaṃ. Thāmanti sikkhāpadānaṃ paññāpanakiriyāya sāmatthiyaṃ. Balanti yāthāvato sabbadhammānaṃ paṭivedhasamatthaṃ ñāṇabalaṃ. Kuppeyyāti kuppaṃ bhaveyya. Etassevatthassa pākaṭakaraṇaṃ na yathāṭhāne tiṭṭheyyāti, paññattiṭṭhāne na tiṭṭheyyāti attho. Akusaloti tikicchituṃ yuttakālassa aparijānanato akusalo acheko. Avuddhi anayo, byasanaṃ dukkhaṃ. Paṭikaccevāti gaṇḍuppādanato paṭhamameva. Sañchaviṃ katvāti sobhanacchaviṃ katvā. Bālavejjoti apaṇḍitavejjo. Lohitakkhayañca maṃ pāpetīti vibhattivipariṇāmaṃ katvā yojetabbaṃ.

    अकालं दस्सेत्वाति सिक्खापदपञ्‍ञत्तिया अकालं दस्सेत्वा। रोगं वूपसमेत्वाति फासुं कत्वा। सके आचरियकेति आचरियस्स भावो, कम्मं वा आचरियकं, तस्मिं अत्तनो आचरियभावे, आचरियकम्मे वा। निमित्तत्थे चेतं भुम्मवचनं। विदितानुभावोति पाकटानुभावो।

    Akālaṃ dassetvāti sikkhāpadapaññattiyā akālaṃ dassetvā. Rogaṃ vūpasametvāti phāsuṃ katvā. Sake ācariyaketi ācariyassa bhāvo, kammaṃ vā ācariyakaṃ, tasmiṃ attano ācariyabhāve, ācariyakamme vā. Nimittatthe cetaṃ bhummavacanaṃ. Viditānubhāvoti pākaṭānubhāvo.

    विपुलभावेनाति पब्बजितानं बहुभावेन। सासने एकच्‍चे आसवट्ठानीया धम्मा न उप्पज्‍जन्तीति यस्मा सेनासनानि पहोन्ति, तस्मा आवासमच्छरियादिहेतुका सासने एकच्‍चे आसवट्ठानीया धम्मा न उप्पज्‍जन्ति। इमिना नयेनाति एतेन पदसोधम्मसिक्खापदादीनं सङ्गहो दट्ठब्बो।

    Vipulabhāvenāti pabbajitānaṃ bahubhāvena. Sāsane ekacce āsavaṭṭhānīyā dhammā na uppajjantīti yasmā senāsanāni pahonti, tasmā āvāsamacchariyādihetukā sāsane ekacce āsavaṭṭhānīyā dhammā na uppajjanti. Iminā nayenāti etena padasodhammasikkhāpadādīnaṃ saṅgaho daṭṭhabbo.

    लाभग्गमहत्तन्ति चीवरादिलभितब्बपच्‍चयो लाभो, तस्स अग्गं महत्तं पणीतता बहुभावो वा। बहुस्सुतस्स भावो बाहुसच्‍चं। अयोनिसो उम्मुज्‍जमानाति अनुपायेन अभिनिविसमाना, विपरीततो जानमानाति अत्थो। रसेन रसं संसन्दित्वाति सभावेन सभावं संसन्दित्वा, अनुञ्‍ञातपच्‍चत्थरणादीसु सुखसम्फस्ससामञ्‍ञतो उपादिन्‍नफस्सरसेपि अनवज्‍जसञ्‍ञिताय अनुपादिन्‍नफस्सरसेन उपादिन्‍नफस्सरसं संसन्दित्वा, समानभावं उपनेत्वाति अत्थो। उद्धम्मं उब्बिनयं सत्थुसासनं दीपेन्तीति ‘‘तथाहं भगवता धम्मं देसितं आजानामी’’तिआदिना (पाचि॰ ४१८) सत्थुसासनं उद्धम्मं उब्बिनयं कत्वा दीपेन्ति।

    Lābhaggamahattanti cīvarādilabhitabbapaccayo lābho, tassa aggaṃ mahattaṃ paṇītatā bahubhāvo vā. Bahussutassa bhāvo bāhusaccaṃ. Ayoniso ummujjamānāti anupāyena abhinivisamānā, viparītato jānamānāti attho. Rasena rasaṃ saṃsanditvāti sabhāvena sabhāvaṃ saṃsanditvā, anuññātapaccattharaṇādīsu sukhasamphassasāmaññato upādinnaphassarasepi anavajjasaññitāya anupādinnaphassarasena upādinnaphassarasaṃ saṃsanditvā, samānabhāvaṃ upanetvāti attho. Uddhammaṃ ubbinayaṃsatthusāsanaṃ dīpentīti ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādinā (pāci. 418) satthusāsanaṃ uddhammaṃ ubbinayaṃ katvā dīpenti.

    इमस्मिं अत्थेति ‘‘निरब्बुदो हि, सारिपुत्त, भिक्खुसङ्घो’’ति (पारा॰ २१) एवं वुत्तभिक्खुसङ्घसञ्‍ञिते अत्थे। कथं पन दुस्सीलानं चोरभावोति आह ‘‘ते हि अस्समणाव हुत्वा’’तिआदि। काळकधम्मयोगाति दुस्सीलतासङ्खातपापधम्मयोगतो। पभस्सरोति पभस्सरसीलो। सारोति वुच्‍चन्तीति सासनब्रह्मचरियस्स सारभूतत्ता सीलादयो गुणा ‘‘सारो’’ति वुच्‍चन्ति।

    Imasmiṃ attheti ‘‘nirabbudo hi, sāriputta, bhikkhusaṅgho’’ti (pārā. 21) evaṃ vuttabhikkhusaṅghasaññite atthe. Kathaṃ pana dussīlānaṃ corabhāvoti āha ‘‘te hi assamaṇāva hutvā’’tiādi. Kāḷakadhammayogāti dussīlatāsaṅkhātapāpadhammayogato. Pabhassaroti pabhassarasīlo. Sāroti vuccantīti sāsanabrahmacariyassa sārabhūtattā sīlādayo guṇā ‘‘sāro’’ti vuccanti.

    सब्बपरित्तगुणोति सब्बेहि निहीनगुणो, अप्पगुणो वा। सो सोतापन्‍नोति आनन्दत्थेरं सन्धाय वदति। सोतं आपन्‍नोति मग्गसोतं आपन्‍नो। पटिपक्खधम्मानं अनवसेसतो सवनतो पेल्‍लनतो सोतो अरियमग्गोति आह ‘‘सोतोति च मग्गस्सेतं अधिवचन’’न्ति। सोतापन्‍नोति तेन समन्‍नागतस्स पुग्गलस्साति इमिना मग्गसमङ्गी सोतापन्‍नोति वत्वा तमेवत्थं उदाहरणेन साधेत्वा इदानि इधाधिप्पेतपुग्गलं निद्धारेत्वा दस्सेन्तो आह ‘‘इध पना’’तिआदि। इध आपन्‍नसद्दो ‘‘फलसच्छिकिरियाय पटिपन्‍नो’’तिआदीसु (सं॰ नि॰ ५.४८८) विय वत्तमानकालिकोति आह ‘‘मग्गेन फलस्स नामं दिन्‍न’’न्ति। मग्गेन हि अत्तना सदिसस्स अट्ठङ्गिकस्स वा सत्तङ्गिकस्स वा फलस्स सोतोति नामं दिन्‍नं, अतीतकालिकत्ते पन सरसतोव नामलाभो सिया। मग्गक्खणे हि मग्गसोतं आपज्‍जति नाम, फलक्खणे आपन्‍नो।

    Sabbaparittaguṇoti sabbehi nihīnaguṇo, appaguṇo vā. So sotāpannoti ānandattheraṃ sandhāya vadati. Sotaṃ āpannoti maggasotaṃ āpanno. Paṭipakkhadhammānaṃ anavasesato savanato pellanato soto ariyamaggoti āha ‘‘sototi ca maggassetaṃ adhivacana’’nti. Sotāpannoti tena samannāgatassa puggalassāti iminā maggasamaṅgī sotāpannoti vatvā tamevatthaṃ udāharaṇena sādhetvā idāni idhādhippetapuggalaṃ niddhāretvā dassento āha ‘‘idha panā’’tiādi. Idha āpannasaddo ‘‘phalasacchikiriyāya paṭipanno’’tiādīsu (saṃ. ni. 5.488) viya vattamānakālikoti āha ‘‘maggena phalassa nāmaṃ dinna’’nti. Maggena hi attanā sadisassa aṭṭhaṅgikassa vā sattaṅgikassa vā phalassa sototi nāmaṃ dinnaṃ, atītakālikatte pana sarasatova nāmalābho siyā. Maggakkhaṇe hi maggasotaṃ āpajjati nāma, phalakkhaṇe āpanno.

    विरूपं सदुक्खं सउपायासं निपातेतीति विनिपातो, अपायदुक्खे खिपनको। धम्मोति सभावो। तेनाह ‘‘न अत्तानं अपायेसु विनिपातनसभावो’’ति। अथ वा धम्मोति अपायेसु खिपनको सक्‍कायदिट्ठिआदिको अकुसलधम्मो। यस्स पन सो अकुसलधम्मो नत्थि सब्बसो पहीनत्ता, सो यस्मा अपायेसु अत्तानं विनिपातनसभावो न होति, तस्मा वुत्तं ‘‘न अत्तानं अपायेसु विनिपातनसभावोति वुत्तं होती’’ति। कस्माति अविनिपातनधम्मताय कारणं पुच्छति। अपायं गमेन्तीति अपायगमनीया। विनिपातनसभावोति उप्पज्‍जनसभावो। सम्मत्तनियामेन मग्गेनाति सम्मा भवनियामकेन पटिलद्धमग्गेन। नियतोति वा हेट्ठिमन्ततो सत्तमभवतो उपरि अनुप्पज्‍जनधम्मताय नियतो। सम्बोधीति उपरिमग्गत्तयसङ्खाता सम्बोधि। सम्बुज्झतीति हि सम्बोधि, अरियमग्गो। सो च इध पठममग्गस्स अधिगतत्ता अवसिट्ठो एव अधिगन्तब्बभावेन इच्छितब्बोति। तेनाह ‘‘उपरिमग्गत्तयं अवस्सं सम्पापको’’ति। उपरिमग्गत्तयं अवस्सं सम्पापुणातीति सम्पापको, सोतापन्‍नो।

    Virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Tenāha ‘‘na attānaṃ apāyesu vinipātanasabhāvo’’ti. Atha vā dhammoti apāyesu khipanako sakkāyadiṭṭhiādiko akusaladhammo. Yassa pana so akusaladhammo natthi sabbaso pahīnattā, so yasmā apāyesu attānaṃ vinipātanasabhāvo na hoti, tasmā vuttaṃ ‘‘na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hotī’’ti. Kasmāti avinipātanadhammatāya kāraṇaṃ pucchati. Apāyaṃ gamentīti apāyagamanīyā. Vinipātanasabhāvoti uppajjanasabhāvo. Sammattaniyāmena maggenāti sammā bhavaniyāmakena paṭiladdhamaggena. Niyatoti vā heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya niyato. Sambodhīti uparimaggattayasaṅkhātā sambodhi. Sambujjhatīti hi sambodhi, ariyamaggo. So ca idha paṭhamamaggassa adhigatattā avasiṭṭho eva adhigantabbabhāvena icchitabboti. Tenāha ‘‘uparimaggattayaṃ avassaṃ sampāpako’’ti. Uparimaggattayaṃ avassaṃ sampāpuṇātīti sampāpako, sotāpanno.

    विनयपञ्‍ञत्तियाचनकथा निट्ठिता।

    Vinayapaññattiyācanakathā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / विनयपञ्‍ञत्तियाचनकथावण्णना • Vinayapaññattiyācanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विनयपञ्‍ञत्तियाचनकथावण्णना • Vinayapaññattiyācanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact