Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    बुद्धाचिण्णकथा

    Buddhāciṇṇakathā

    २२. अनुधम्मताति लोकुत्तरधम्मानुगतो धम्मो। अनपलोकेत्वाति पदस्स विवरणं ‘‘अनापुच्छित्वा’’ति। जनपदचारिकं पक्‍कमन्तीति एत्थ इति-सद्दो गम्यमानताय न वुत्तो, एवं अञ्‍ञत्थापि ईदिसेसु ठानेसु। तत्थ जनपदचारिकन्ति जनपदेसु चरणं, चरणं वा चारो, सो एव चारिका, जनपदेसु चारिका जनपदचारिका। तं पक्‍कमन्ति, जनपदगमनं गच्छन्तीति अत्थो। पक्‍कमन्तियेवाति अवधारणेन नो न पक्‍कमन्तीति दस्सेति। ‘‘जनपदचारिकं पक्‍कमन्ती’’ति एत्थ ठत्वा भगवतो चारिकापक्‍कमनविधिं दस्सेन्तो आह ‘‘जनपदचारिकं चरन्ता चा’’तिआदि। चारिका च नामेसा (दी॰ नि॰ अट्ठ॰ १.२५४; म॰ नि॰ अट्ठ॰ १.२५४) दुविधा तुरितचारिका चेव अतुरितचारिका च। तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम, सा महाकस्सपत्थेरपच्‍चुग्गमनादीसु दट्ठब्बा। भगवा हि महाकस्सपत्थेरं पच्‍चुग्गच्छन्तो मुहुत्तेन तिगावुतमगमासि, आळवकस्सत्थाय तिंसयोजनं, तथा अङ्गुलिमालस्स, पुक्‍कुसातिस्स पन पञ्‍चचत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, धनियस्सत्थाय सत्तयोजनसतानि अगमासि, धम्मसेनापतिनो सद्धिविहारिकस्स वनवासीतिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतं अगमासि, अयं तुरितचारिका। यं पन गामनिगमनगरपटिपाटिया देवसिकं योजनअड्ढयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम। इमं पन चारिकं चरन्तो भगवा महामण्डलं मज्झिममण्डलं अन्तिममण्डलन्ति इमेसं तिण्णं मण्डलानं अञ्‍ञतरस्मिं चरति। तत्थ ‘‘जनपदचारिक’’न्ति वुत्तत्ता अतुरितचारिकाव इधाधिप्पेता। तमेव विभजित्वा दस्सेन्तो आह ‘‘महामण्डलं मज्झिममण्डल’’न्तिआदि।

    22.Anudhammatāti lokuttaradhammānugato dhammo. Anapaloketvāti padassa vivaraṇaṃ ‘‘anāpucchitvā’’ti. Janapadacārikaṃ pakkamantīti ettha iti-saddo gamyamānatāya na vutto, evaṃ aññatthāpi īdisesu ṭhānesu. Tattha janapadacārikanti janapadesu caraṇaṃ, caraṇaṃ vā cāro, so eva cārikā, janapadesu cārikā janapadacārikā. Taṃ pakkamanti, janapadagamanaṃ gacchantīti attho. Pakkamantiyevāti avadhāraṇena no na pakkamantīti dasseti. ‘‘Janapadacārikaṃ pakkamantī’’ti ettha ṭhatvā bhagavato cārikāpakkamanavidhiṃ dassento āha ‘‘janapadacārikaṃ carantā cā’’tiādi. Cārikā ca nāmesā (dī. ni. aṭṭha. 1.254; ma. ni. aṭṭha. 1.254) duvidhā turitacārikā ceva aturitacārikā ca. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma, sā mahākassapattherapaccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapattheraṃ paccuggacchanto muhuttena tigāvutamagamāsi, āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa, pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, dhaniyassatthāya sattayojanasatāni agamāsi, dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ agamāsi, ayaṃ turitacārikā. Yaṃ pana gāmanigamanagarapaṭipāṭiyā devasikaṃ yojanaaḍḍhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha ‘‘janapadacārika’’nti vuttattā aturitacārikāva idhādhippetā. Tameva vibhajitvā dassento āha ‘‘mahāmaṇḍalaṃ majjhimamaṇḍala’’ntiādi.

    तत्थ अन्तिममण्डलन्ति खुद्दकमण्डलं, इतरेसं वा मण्डलानं अन्तोगधत्ता अन्तिममण्डलं, अब्भन्तरिममण्डलन्ति वुत्तं होति। इमेसं पन मण्डलानं किं पमाणन्ति आह ‘‘तत्थ महामण्डलं नवयोजनसतिक’’न्तिआदि। नवयोजनसतिकम्पि ठानं मज्झिमदेसपरियापन्‍नमेव, ततो परं नाधिप्पेतं तुरितचारिकावसेन अगमनतो। यस्मा निक्खन्तकालतो पट्ठाय गतगतट्ठानस्स चतूसु पस्सेसु समन्ततो योजनसतं एककोलाहलं होति, पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति, इतरेसु द्वीसु मण्डलेसु सक्‍कारो महामण्डलं ओसरति, तत्थ बुद्धा भगवन्तो तेसु तेसु गामनिगमेसु एकाहं द्वीहं वसन्ता महाजनं आमिसपटिग्गहेन अनुग्गण्हन्ति, धम्मदानेन च विवट्टूपनिस्सितं कुसलं वड्ढेन्ति, तस्मा वुत्तं ‘‘गामनिगमादीसु महाजनं आमिसपटिग्गहेन अनुग्गण्हन्ता’’तिआदि। समथविपस्सना तरुणा होन्तीति एत्थ तरुणा विपस्सनाति सङ्खारपरिच्छेदने ञाणं कङ्खावितरणे ञाणं सम्मसने ञाणं मग्गामग्गे ञाणन्ति चतुन्‍नं ञाणानं अधिवचनं। समथस्स तरुणभावो पन उपचारसमाधिवसेन वेदितब्बो। ‘‘सचे पन अन्तोवस्से भिक्खूनं समथविपस्सना तरुणा होन्ती’’ति इदं निदस्सनमत्तन्ति दट्ठब्बं। अञ्‍ञेनपि मज्झिममण्डले वेनेय्यानं ञाणपरिपाकादिकारणेन मज्झिममण्डले चारिकं चरितुकामा चातुमासं वसित्वाव निक्खमन्ति।

    Tattha antimamaṇḍalanti khuddakamaṇḍalaṃ, itaresaṃ vā maṇḍalānaṃ antogadhattā antimamaṇḍalaṃ, abbhantarimamaṇḍalanti vuttaṃ hoti. Imesaṃ pana maṇḍalānaṃ kiṃ pamāṇanti āha ‘‘tattha mahāmaṇḍalaṃ navayojanasatika’’ntiādi. Navayojanasatikampi ṭhānaṃ majjhimadesapariyāpannameva, tato paraṃ nādhippetaṃ turitacārikāvasena agamanato. Yasmā nikkhantakālato paṭṭhāya gatagataṭṭhānassa catūsu passesu samantato yojanasataṃ ekakolāhalaṃ hoti, purimaṃ purimaṃ āgatā nimantetuṃ labhanti, itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍalaṃ osarati, tattha buddhā bhagavanto tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasantā mahājanaṃ āmisapaṭiggahena anuggaṇhanti, dhammadānena ca vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhenti, tasmā vuttaṃ ‘‘gāmanigamādīsu mahājanaṃ āmisapaṭiggahena anuggaṇhantā’’tiādi. Samathavipassanā taruṇā hontīti ettha taruṇā vipassanāti saṅkhāraparicchedane ñāṇaṃ kaṅkhāvitaraṇe ñāṇaṃ sammasane ñāṇaṃ maggāmagge ñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Samathassa taruṇabhāvo pana upacārasamādhivasena veditabbo. ‘‘Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā hontī’’ti idaṃ nidassanamattanti daṭṭhabbaṃ. Aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena majjhimamaṇḍale cārikaṃ caritukāmā cātumāsaṃ vasitvāva nikkhamanti.

    पवारणासङ्गहं दत्वाति अनुमतिदानवसेन दत्वा। मागसिरस्स पठमदिवसेति मागसिरमासस्स पठमदिवसे। इदञ्‍चेतरहि पवत्तवोहारवसेन कत्तिकमासस्स अपरपक्खपाटिपददिवसं सन्धाय वुत्तं। तेसन्ति तेसं बुद्धानं। तेहि विनेतब्बत्ता ‘‘तेसं विनेय्यसत्ता’’ति वुत्तं। विनेय्यसत्ताति च चारिकाय विनेतब्बसत्ता। मागसिरमासम्पि तत्थेव वसित्वा फुस्समासस्स पठमदिवसेति इदम्पि निदस्सनमत्तन्ति दट्ठब्बं। चतुमासवुत्थानम्पि बुद्धानं विनेय्यसत्ता अपरिपक्‍किन्द्रिया होन्ति, तेसं इन्द्रियपरिपाकं आगमयमाना अपरम्पि एकमासं वा द्वितिचतुमासं वा तत्थेववसित्वा महाभिक्खुसङ्घपरिवारा निक्खमित्वा पुरिमनयेनेव लोकं अनुग्गण्हन्ता सत्तहि वा छहि वा पञ्‍चहि वा चतूहि वा मासेहि चारिकं परियोसापेन्ति। वेनेय्यवसेनेवाति अवधारणेन न चीवरादिहेतु चरन्तीति दस्सेति। तथा हि इमेसु तीसु मण्डलेसु यत्थ कत्थचि चारिकं चरन्ता न चीवरादिहेतु चरन्ति, अथ खो ये दुग्गतबालजिण्णब्याधिका, ते ‘‘कदा तथागतं आगन्त्वा पस्सिस्सन्ति, मयि पन चारिकं चरन्ते महाजनो तथागतदस्सनं लभिस्सति, तत्थ केचि चित्तानि पसादेस्सन्ति, केचि मालादीहि पूजेस्सन्ति, केचि कटच्छुभिक्खं दस्सन्ति, केचि मिच्छादस्सनं पहाय सम्मादिट्ठिका भविस्सन्ति, तं नेसं भविस्सति दीघरत्तं हिताय सुखाया’’ति एवं लोकानुकम्पाय चारिकं चरन्ति।

    Pavāraṇāsaṅgahaṃ datvāti anumatidānavasena datvā. Māgasirassa paṭhamadivaseti māgasiramāsassa paṭhamadivase. Idañcetarahi pavattavohāravasena kattikamāsassa aparapakkhapāṭipadadivasaṃ sandhāya vuttaṃ. Tesanti tesaṃ buddhānaṃ. Tehi vinetabbattā ‘‘tesaṃ vineyyasattā’’ti vuttaṃ. Vineyyasattāti ca cārikāya vinetabbasattā. Māgasiramāsampi tattheva vasitvā phussamāsassa paṭhamadivaseti idampi nidassanamattanti daṭṭhabbaṃ. Catumāsavutthānampi buddhānaṃ vineyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamānā aparampi ekamāsaṃ vā dviticatumāsaṃ vā tatthevavasitvā mahābhikkhusaṅghaparivārā nikkhamitvā purimanayeneva lokaṃ anuggaṇhantā sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpenti. Veneyyavasenevāti avadhāraṇena na cīvarādihetu carantīti dasseti. Tathā hi imesu tīsu maṇḍalesu yattha katthaci cārikaṃ carantā na cīvarādihetu caranti, atha kho ye duggatabālajiṇṇabyādhikā, te ‘‘kadā tathāgataṃ āgantvā passissanti, mayi pana cārikaṃ carante mahājano tathāgatadassanaṃ labhissati, tattha keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti, taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti evaṃ lokānukampāya cārikaṃ caranti.

    अपिच चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति जङ्घविहारवसेन सरीरफासुकत्थाय, अट्ठुप्पत्तिकालाभिकङ्खनत्थाय, भिक्खूनं सिक्खापदपञ्‍ञापनत्थाय, तत्थ तत्थ परिपाकगतिन्द्रिये बोधनेय्यसत्ते बोधनत्थायाति। अपरेहिपि चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति बुद्धं सरणं गच्छिस्सन्तीति वा, धम्मं, सङ्घं सरणं गच्छिस्सन्तीति वा, महता धम्मवस्सेन चतस्सो परिसा सन्तप्पेस्सामाति वा। अपरेहिपि पञ्‍चहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति पाणातिपाता विरमिस्सन्तीति वा, अदिन्‍नादाना, कामेसुमिच्छाचारा, मुसावादा, सुरामेरयमज्‍जपमादट्ठाना विरमिस्सन्तीति वा। अपरेहिपि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति पठमं झानं पटिलभिस्सन्तीति वा, दुतियं…पे॰… नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिं पटिलभिस्सन्तीति वा। अपरेहिपि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति सोतापत्तिमग्गं अधिगमिस्सन्तीति वा, सोतापत्तिफलं…पे॰… अरहत्तफलं सच्छिकरिस्सन्तीति वाति।

    Apica catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti jaṅghavihāravasena sarīraphāsukatthāya, aṭṭhuppattikālābhikaṅkhanatthāya, bhikkhūnaṃ sikkhāpadapaññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmāti vā. Aparehipi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti pāṇātipātā viramissantīti vā, adinnādānā, kāmesumicchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā viramissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti paṭhamaṃ jhānaṃ paṭilabhissantīti vā, dutiyaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti.

    पुप्फानि ओचिनन्ता विय चरन्तीति इमिना यथा मालाकारो बहुं पुप्फगच्छं दिस्वा तत्थ चिरम्पि ठत्वा पुप्फानि ओचिनित्वा पुप्फसुञ्‍ञं गच्छं दिस्वा तत्थ पपञ्‍चं अकत्वा तं पहाय अञ्‍ञत्थ गन्त्वा पुप्फानि ओचिनन्तो विचरति, एवमेव बुद्धापि यत्थ गामनिगमादीसु विनेय्यसत्ता बहू होन्ति, तत्थ चिरम्पि वसन्ता ते विनेत्वा विनेय्यसुञ्‍ञगामादीसु पपञ्‍चं अकत्वा तं पहाय अञ्‍ञत्थ बहुविनेय्यकेसु गामादीसु वसन्ता विचरन्तीति दस्सेति। ततोयेव च अतिखुद्दकेपि अन्तिममण्डले उपनिस्सयवन्तानं बहुभावतो ताव बहुम्पि कालं सत्तमासपरियन्तं चारिकं चरन्ति।

    Pupphāni ocinantā viya carantīti iminā yathā mālākāro bahuṃ pupphagacchaṃ disvā tattha cirampi ṭhatvā pupphāni ocinitvā pupphasuññaṃ gacchaṃ disvā tattha papañcaṃ akatvā taṃ pahāya aññattha gantvā pupphāni ocinanto vicarati, evameva buddhāpi yattha gāmanigamādīsu vineyyasattā bahū honti, tattha cirampi vasantā te vinetvā vineyyasuññagāmādīsu papañcaṃ akatvā taṃ pahāya aññattha bahuvineyyakesu gāmādīsu vasantā vicarantīti dasseti. Tatoyeva ca atikhuddakepi antimamaṇḍale upanissayavantānaṃ bahubhāvato tāva bahumpi kālaṃ sattamāsapariyantaṃ cārikaṃ caranti.

    सन्तसभावत्ता किलेससमणहेतुताय वा सन्तं निब्बानं, सुखकारणताय च सुखन्ति आह ‘‘सन्तं सुखं निब्बानमारम्मणं कत्वा’’ति। दससहस्सचक्‍कवाळेति जातिक्खेत्तभूताय दससहस्सिलोकधातुया। इदञ्‍च देवब्रह्मानं वसेन वुत्तं, मनुस्सा पन इमस्मिंयेव चक्‍कवाळे बोधनेय्या होन्ति। बोधनेय्यसत्तसमवलोकनन्ति पठमं महाकरुणाय फरित्वा पच्छा सब्बञ्‍ञुतञ्‍ञाणजालं पत्थरित्वा तस्स अन्तो पविट्ठानं बोधनेय्यसत्तानं समोलोकनं। बुद्धा किर महाकरुणासमापत्तिं समापज्‍जित्वा ततो वुट्ठाय ‘‘ये सत्ता भब्बा परिपाकञाणा अज्‍जयेव मया विनेतब्बा, ते मय्हं ञाणस्स उपट्ठहन्तू’’ति चित्तं अधिट्ठाय समन्‍नाहरन्ति। तेसं सह समन्‍नाहारा एको वा द्वे वा बहू वा तदा विनयूपगा वेनेय्या सब्बञ्‍ञुतञ्‍ञाणस्स आपाथमागच्छन्ति, अयमेत्थ बुद्धानुभावो। एवं आपाथमागतानं पन नेसं उपनिस्सयं पुब्बचरियं पुब्बहेतुं सम्पतिवत्तमानञ्‍च पटिपत्तिं ओलोकेन्ति। वेनेय्यसत्तपरिग्गण्हनत्थञ्हि समन्‍नाहारे कते पठमं नेसं वेनेय्यभावेनेव उपट्ठानं होति। अथ ‘‘किं नु खो भविस्सती’’ति सरणगमनादिवसेन कञ्‍चि निप्फत्तिं वीमंसमाना पुब्बुपनिस्सयानि ओलोकेन्ति।

    Santasabhāvattā kilesasamaṇahetutāya vā santaṃ nibbānaṃ, sukhakāraṇatāya ca sukhanti āha ‘‘santaṃ sukhaṃ nibbānamārammaṇaṃ katvā’’ti. Dasasahassacakkavāḷeti jātikkhettabhūtāya dasasahassilokadhātuyā. Idañca devabrahmānaṃ vasena vuttaṃ, manussā pana imasmiṃyeva cakkavāḷe bodhaneyyā honti. Bodhaneyyasattasamavalokananti paṭhamaṃ mahākaruṇāya pharitvā pacchā sabbaññutaññāṇajālaṃ pattharitvā tassa anto paviṭṭhānaṃ bodhaneyyasattānaṃ samolokanaṃ. Buddhā kira mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya ‘‘ye sattā bhabbā paripākañāṇā ajjayeva mayā vinetabbā, te mayhaṃ ñāṇassa upaṭṭhahantū’’ti cittaṃ adhiṭṭhāya samannāharanti. Tesaṃ saha samannāhārā eko vā dve vā bahū vā tadā vinayūpagā veneyyā sabbaññutaññāṇassa āpāthamāgacchanti, ayamettha buddhānubhāvo. Evaṃ āpāthamāgatānaṃ pana nesaṃ upanissayaṃ pubbacariyaṃ pubbahetuṃ sampativattamānañca paṭipattiṃ olokenti. Veneyyasattapariggaṇhanatthañhi samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāveneva upaṭṭhānaṃ hoti. Atha ‘‘kiṃ nu kho bhavissatī’’ti saraṇagamanādivasena kañci nipphattiṃ vīmaṃsamānā pubbupanissayāni olokenti.

    ओतिण्णेति आरोचिते, परिसमज्झं वा ओतिण्णे। द्विक्खत्तुन्ति एकस्मिं संवच्छरे द्विक्खत्तुं। बुद्धकाले किर एकेकस्मिं संवच्छरे द्वे वारे भिक्खू सन्‍निपतन्ति उपकट्ठवस्सूपनायिककाले च पवारणाकाले च। उपकट्ठाय वस्सूपनायिकाय दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्‍ञासम्पि भिक्खू वग्गवग्गा हुत्वा कम्मट्ठानत्थाय आगच्छन्ति। भगवा तेहि सद्धिं सम्मोदित्वा ‘‘कस्मा, भिक्खवे, उपकट्ठाय वस्सूपनायिकाय विचरथा’’ति पुच्छति। अथ ते ‘‘भगवा कम्मट्ठानत्थं आगतम्ह, कम्मट्ठानं नो देथा’’ति याचन्ति। सत्था तेसं चरियवसेन रागचरितस्स असुभकम्मट्ठानं देति, दोसचरितस्स मेत्ताकम्मट्ठानं, मोहचरितस्स ‘‘उद्देसो परिपुच्छा कालेन धम्मस्सवनं कालेन धम्मसाकच्छा इदं तुय्हं सप्पाय’’न्ति आचिक्खति। किञ्‍चापि हि मोहचरितस्स आनापानस्सतिकम्मट्ठानं सप्पायं, कम्मट्ठानभावनाय पन भाजनभूतं कातुं सम्मोहविगमाय पठमं उद्देसपरिपुच्छाधम्मस्सवनधम्मसाकच्छासु नियोजेति। वितक्‍कचरितस्स आनापानस्सतिकम्मट्ठानं देति। सद्धाचरितस्स विसेसतो पुरिमा छ अनुस्सतियो सप्पाया, तासं पन अनुयुञ्‍जने अयं पुब्बभागपटिपत्तीति दस्सेतुं पसादनीयसुत्तन्तेन बुद्धसुबोधितं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्‍च पकासेति। ञाणचरितस्स पन मरणस्सति उपसमानुस्सति चतुधातुववत्थानं आहारेपटिकूलसञ्‍ञा विसेसतो सप्पाया, तेसं उपकारधम्मदस्सनत्थं अनिच्‍चतादिपटिसंयुत्ते गम्भीरे सुत्तन्ते कथेति। ते कम्मट्ठानं गहेत्वा सचे सप्पायं होति, सत्थु सन्तिके एव वसन्ति। नो चे होति, सप्पायं सेनासनं पुच्छन्ता गच्छन्ति। तेपि तत्थ वसन्ता तेमासिकं पटिपदं गहेत्वा घटेन्ता वायमन्ता सोतापन्‍नापि होन्ति सकदागामिनोपि अनागामिनोपि अरहन्तोपि। ततो वुत्थवस्सा पवारेत्वा सत्थु सन्तिकं गन्त्वा ‘‘भगवा अहं तुम्हाकं सन्तिके कम्मट्ठानं गहेत्वा सोतापत्तिफलं पत्तो…पे॰… अहं अग्गफलं अरहत्त’’न्ति पटिलद्धगुणं आरोचेन्ति, उपरि अनधिगतस्स अधिगमाय कम्मट्ठानञ्‍च याचन्ति। तेन वुत्तं ‘‘पुरे वस्सूपनायिकाय च कम्मट्ठानग्गहणत्थं…पे॰… उपरि कम्मट्ठानग्गहणत्थञ्‍चा’’ति।

    Otiṇṇeti ārocite, parisamajjhaṃ vā otiṇṇe. Dvikkhattunti ekasmiṃ saṃvacchare dvikkhattuṃ. Buddhakāle kira ekekasmiṃ saṃvacchare dve vāre bhikkhū sannipatanti upakaṭṭhavassūpanāyikakāle ca pavāraṇākāle ca. Upakaṭṭhāya vassūpanāyikāya dasapi vīsampi tiṃsampi cattālīsampi paññāsampi bhikkhū vaggavaggā hutvā kammaṭṭhānatthāya āgacchanti. Bhagavā tehi saddhiṃ sammoditvā ‘‘kasmā, bhikkhave, upakaṭṭhāya vassūpanāyikāya vicarathā’’ti pucchati. Atha te ‘‘bhagavā kammaṭṭhānatthaṃ āgatamha, kammaṭṭhānaṃ no dethā’’ti yācanti. Satthā tesaṃ cariyavasena rāgacaritassa asubhakammaṭṭhānaṃ deti, dosacaritassa mettākammaṭṭhānaṃ, mohacaritassa ‘‘uddeso paripucchā kālena dhammassavanaṃ kālena dhammasākacchā idaṃ tuyhaṃ sappāya’’nti ācikkhati. Kiñcāpi hi mohacaritassa ānāpānassatikammaṭṭhānaṃ sappāyaṃ, kammaṭṭhānabhāvanāya pana bhājanabhūtaṃ kātuṃ sammohavigamāya paṭhamaṃ uddesaparipucchādhammassavanadhammasākacchāsu niyojeti. Vitakkacaritassa ānāpānassatikammaṭṭhānaṃ deti. Saddhācaritassa visesato purimā cha anussatiyo sappāyā, tāsaṃ pana anuyuñjane ayaṃ pubbabhāgapaṭipattīti dassetuṃ pasādanīyasuttantena buddhasubodhitaṃ dhammasudhammataṃ saṅghasuppaṭipattiñca pakāseti. Ñāṇacaritassa pana maraṇassati upasamānussati catudhātuvavatthānaṃ āhārepaṭikūlasaññā visesato sappāyā, tesaṃ upakāradhammadassanatthaṃ aniccatādipaṭisaṃyutte gambhīre suttante katheti. Te kammaṭṭhānaṃ gahetvā sace sappāyaṃ hoti, satthu santike eva vasanti. No ce hoti, sappāyaṃ senāsanaṃ pucchantā gacchanti. Tepi tattha vasantā temāsikaṃ paṭipadaṃ gahetvā ghaṭentā vāyamantā sotāpannāpi honti sakadāgāminopi anāgāminopi arahantopi. Tato vutthavassā pavāretvā satthu santikaṃ gantvā ‘‘bhagavā ahaṃ tumhākaṃ santike kammaṭṭhānaṃ gahetvā sotāpattiphalaṃ patto…pe… ahaṃ aggaphalaṃ arahatta’’nti paṭiladdhaguṇaṃ ārocenti, upari anadhigatassa adhigamāya kammaṭṭhānañca yācanti. Tena vuttaṃ ‘‘pure vassūpanāyikāya ca kammaṭṭhānaggahaṇatthaṃ…pe… upari kammaṭṭhānaggahaṇatthañcā’’ti.

    आयामाति एत्थ -सद्दो ‘‘आगच्छा’’ति इमिना समानत्थोति आह ‘‘आयामाति आगच्छ यामा’’ति, एहि गच्छामाति अत्थो। आनन्दाति भगवा सन्तिकावचरत्ता थेरं आलपति, न पन तदा सत्थु सन्तिके वसन्तानं भिक्खूनं अभावतो। पञ्‍चसतपरिमाणो हि तदा भगवतो सन्तिके भिक्खुसङ्घो। थेरो पन ‘‘गण्हथावुसो पत्तचीवरानि, भगवा असुकट्ठानं गन्तुकामो’’ति भिक्खूनं आरोचेति। ‘‘अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसी’’ति वुत्तत्ता ‘‘भगवतो पच्‍चस्सोसी’’ति इध भगवतोति सामिवचनं आमन्तनवचनमेव सम्बन्धीअन्तरं अपेक्खतीति इमिना अधिप्पायेन ‘‘भगवतो वचनं पटिअस्सोसी’’ति वुत्तं। भगवतोति पन इदं पतिस्सवसम्बन्धेन सम्पदानवचनं यथा ‘‘देवदत्तस्स पटिस्सुणोती’’ति। पच्‍चस्सोसीति एत्थ पटि-सद्दो अभिमुखवचनोति आह ‘‘अभिमुखो हुत्वा सुणी’’ति। भगवतो मुखाभिमुखो हुत्वा अधिवासेत्वा सुणि, न उदासिनो हुत्वाति अधिप्पायो।

    Āyāmāti ettha ā-saddo ‘‘āgacchā’’ti iminā samānatthoti āha ‘‘āyāmāti āgaccha yāmā’’ti, ehi gacchāmāti attho. Ānandāti bhagavā santikāvacarattā theraṃ ālapati, na pana tadā satthu santike vasantānaṃ bhikkhūnaṃ abhāvato. Pañcasataparimāṇo hi tadā bhagavato santike bhikkhusaṅgho. Thero pana ‘‘gaṇhathāvuso pattacīvarāni, bhagavā asukaṭṭhānaṃ gantukāmo’’ti bhikkhūnaṃ āroceti. ‘‘Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesī’’ti vuttattā ‘‘bhagavato paccassosī’’ti idha bhagavatoti sāmivacanaṃ āmantanavacanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena ‘‘bhagavato vacanaṃ paṭiassosī’’ti vuttaṃ. Bhagavatoti pana idaṃ patissavasambandhena sampadānavacanaṃ yathā ‘‘devadattassa paṭissuṇotī’’ti. Paccassosīti ettha paṭi-saddo abhimukhavacanoti āha ‘‘abhimukho hutvā suṇī’’ti. Bhagavato mukhābhimukho hutvā adhivāsetvā suṇi, na udāsino hutvāti adhippāyo.

    तस्स पाटिहारियस्स आगन्तुकवसेन कतत्ता वुत्तं ‘‘नगरद्वारतो पट्ठाया’’ति। सुवण्णरसपिञ्‍जराहि रस्मीहीति एत्थ रस-सद्दो उदकपरियायो, पिञ्‍जर-सद्दो हेमवण्णपरियायो, तस्मा सुवण्णजलधारा विय सुवण्णवण्णाहि रस्मीहीति अत्थो। समुज्‍जोतयमानोति ओभासयमानो। अस्साति वेरञ्‍जस्स ब्राह्मणस्स। भगवन्तं उपनिसीदितुकामोति भगवन्तं उपगन्त्वा निसीदितुकामो, भगवतो समीपे निसीदितुकामोति वुत्तं होति।

    Tassa pāṭihāriyassa āgantukavasena katattā vuttaṃ ‘‘nagaradvārato paṭṭhāyā’’ti. Suvaṇṇarasapiñjarāhi rasmīhīti ettha rasa-saddo udakapariyāyo, piñjara-saddo hemavaṇṇapariyāyo, tasmā suvaṇṇajaladhārā viya suvaṇṇavaṇṇāhi rasmīhīti attho. Samujjotayamānoti obhāsayamāno. Assāti verañjassa brāhmaṇassa. Bhagavantaṃ upanisīditukāmoti bhagavantaṃ upagantvā nisīditukāmo, bhagavato samīpe nisīditukāmoti vuttaṃ hoti.

    ब्राह्मण तया निमन्तिता वस्संवुत्था अम्हाति पाळियं सम्बन्धो वेदितब्बो। दातब्बो अस्साति दातब्बो भवेय्य। नो असन्तोति नेव अविज्‍जमानो, किन्तु विज्‍जमानोयेवाति दीपेति। विना वा लिङ्गविपल्‍लासेनेत्थ अत्थो दट्ठब्बोति आह ‘‘अथ वा’’तिआदि। इमिना सामञ्‍ञवचनतो एत्थ नपुंसकलिङ्गनिद्देसोति दस्सेति। नो नत्थीति नो अम्हाकं नत्थि। नोति वा एतस्स विवरणं नत्थीति। केसं अदातुकामता वियाति आह ‘‘यथा’’तिआदि। पहूतवित्तूपकरणानन्ति एत्थ वित्तीति तुट्ठि, वित्तिया उपकरणं वित्तूपकरणं, तुट्ठिकारणन्ति अत्थो। पहूतं धनधञ्‍ञजातरूपरजतनानाविधालङ्कारसुवण्णभाजनादिभेदं वित्तूपकरणमेतेसन्ति पहूतवित्तूपकरणा, तेसं पहूतवित्तूपकरणानं मच्छरीनं यथा अदातुकामता, एवं नो अदातुकामतापि नत्थीति सम्बन्धो। तं कुतेत्थ लब्भाति एत्थ न्ति तं कारणं, तं किच्‍चं वा। एत्थाति घरावासे। दुतिये पन अत्थविकप्पे न्ति देय्यधम्मस्स परामसनं। एत्थाति इमस्मिं तेमासब्भन्तरेति अत्थो। न्ति येन कारणेन, किरियापरामसनं वा। दुतिये पन अत्थविकप्पे न्ति यं देय्यधम्मन्ति अत्थो।

    Brāhmaṇa tayā nimantitā vassaṃvutthā amhāti pāḷiyaṃ sambandho veditabbo. Dātabbo assāti dātabbo bhaveyya. No asantoti neva avijjamāno, kintu vijjamānoyevāti dīpeti. Vinā vā liṅgavipallāsenettha attho daṭṭhabboti āha ‘‘atha vā’’tiādi. Iminā sāmaññavacanato ettha napuṃsakaliṅganiddesoti dasseti. No natthīti no amhākaṃ natthi. Noti vā etassa vivaraṇaṃ natthīti. Kesaṃ adātukāmatā viyāti āha ‘‘yathā’’tiādi. Pahūtavittūpakaraṇānanti ettha vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ, tuṭṭhikāraṇanti attho. Pahūtaṃ dhanadhaññajātarūparajatanānāvidhālaṅkārasuvaṇṇabhājanādibhedaṃ vittūpakaraṇametesanti pahūtavittūpakaraṇā, tesaṃ pahūtavittūpakaraṇānaṃ maccharīnaṃ yathā adātukāmatā, evaṃ no adātukāmatāpi natthīti sambandho. Taṃ kutettha labbhāti ettha tanti taṃ kāraṇaṃ, taṃ kiccaṃ vā. Etthāti gharāvāse. Dutiye pana atthavikappe tanti deyyadhammassa parāmasanaṃ. Etthāti imasmiṃ temāsabbhantareti attho. Yanti yena kāraṇena, kiriyāparāmasanaṃ vā. Dutiye pana atthavikappe yanti yaṃ deyyadhammanti attho.

    अलं घरावासपलिबोधचिन्तायाति सञ्‍ञापेत्वाति ब्राह्मण नेतं घरावासपलिबोधेन कतं, अथ खो मारावट्टनेनाति ब्राह्मणं सञ्‍ञापेत्वा। तङ्खणानुरूपायाति यादिसी तदा तस्स अज्झासयप्पवत्ति, तदनुरूपायाति अत्थो। तस्स तदा तादिसस्स विवट्टसन्‍निस्सितस्स ञाणपरिपाकस्स अभावतो केवलं अब्भन्तरसन्‍निस्सितो एव अत्थो दस्सितोति आह ‘‘दिट्ठधम्मिकसम्परायिकं अत्थं सन्दस्सेत्वा’’ति, पच्‍चक्खतो विभावेत्वाति अत्थो। कुसले धम्मेति तेभूमके कुसले धम्मे। तत्थाति कुसलधम्मे यथासमादपिते। न्ति ब्राह्मणं। समुत्तेजेत्वाति सम्मदेव उपरूपरि निवेसेत्वा पुञ्‍ञकिरियाय तिक्खविसदभावं आपादेत्वा। तं पन अत्थतो तस्स उस्साहजननं होतीति आह ‘‘सउस्साहं कत्वा’’ति। एवं पुञ्‍ञकिरियाय सउस्साहतो एवरूपगुणसमङ्गिता च नियमतो दिट्ठधम्मिकादिअत्थसम्पादनन्ति एवं सउस्साहताय अञ्‍ञेहि च तस्मिं विज्‍जमानगुणेहि सम्पहंसेत्वा सम्मदेव हट्ठतुट्ठभावं आपादेत्वा।

    Alaṃ gharāvāsapalibodhacintāyāti saññāpetvāti brāhmaṇa netaṃ gharāvāsapalibodhena kataṃ, atha kho mārāvaṭṭanenāti brāhmaṇaṃ saññāpetvā. Taṅkhaṇānurūpāyāti yādisī tadā tassa ajjhāsayappavatti, tadanurūpāyāti attho. Tassa tadā tādisassa vivaṭṭasannissitassa ñāṇaparipākassa abhāvato kevalaṃ abbhantarasannissito eva attho dassitoti āha ‘‘diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā’’ti, paccakkhato vibhāvetvāti attho. Kusale dhammeti tebhūmake kusale dhamme. Tatthāti kusaladhamme yathāsamādapite. Nanti brāhmaṇaṃ. Samuttejetvāti sammadeva uparūpari nivesetvā puññakiriyāya tikkhavisadabhāvaṃ āpādetvā. Taṃ pana atthato tassa ussāhajananaṃ hotīti āha ‘‘saussāhaṃ katvā’’ti. Evaṃ puññakiriyāya saussāhato evarūpaguṇasamaṅgitā ca niyamato diṭṭhadhammikādiatthasampādananti evaṃ saussāhatāya aññehi ca tasmiṃ vijjamānaguṇehi sampahaṃsetvā sammadeva haṭṭhatuṭṭhabhāvaṃ āpādetvā.

    यदि भगवा धम्मरतनवस्सं वस्सि, अथ कस्मा सो विसेसं नाधिगच्छि? उपनिस्सयसम्पत्तिया अभावतो। यदि एवं कस्मा भगवा तस्स तथा धम्मरतनवस्सं वस्सीति? वुच्‍चते – यदिपि तस्स विसेसाधिगमो नत्थि, आयतिं पन निब्बानाधिगमत्थाय वासनाभागिया च सब्बा पुरिमपच्छिमधम्मकथा अहोसीति दट्ठब्बा। न हि भगवतो निरत्थका धम्मदेसना अत्थि। तेमासिकोपि देय्यधम्मोति तेमासं दातब्बोपि देय्यधम्मो। यं दिवसन्ति यस्मिं दिवसे।

    Yadi bhagavā dhammaratanavassaṃ vassi, atha kasmā so visesaṃ nādhigacchi? Upanissayasampattiyā abhāvato. Yadi evaṃ kasmā bhagavā tassa tathā dhammaratanavassaṃ vassīti? Vuccate – yadipi tassa visesādhigamo natthi, āyatiṃ pana nibbānādhigamatthāya vāsanābhāgiyā ca sabbā purimapacchimadhammakathā ahosīti daṭṭhabbā. Na hi bhagavato niratthakā dhammadesanā atthi. Temāsikopi deyyadhammoti temāsaṃ dātabbopi deyyadhammo. Yaṃ divasanti yasmiṃ divase.

    २३. बुद्धपरिणायकन्ति बुद्धो परिणायको एतस्साति बुद्धपरिणायको, भिक्खुसङ्घो। तं बुद्धपरिणायकं, बुद्धजेट्ठकन्ति अत्थो। यावदत्थं कत्वाति याव अत्थो, ताव भोजनेन तदा कतन्ति अधिप्पायो। दातुं उपनीतभिक्खाय पटिक्खेपो नाम हत्थसञ्‍ञाय मुखविकारेन वचीभेदेन वा होतीति आह ‘‘हत्थसञ्‍ञाया’’तिआदि। ओनीतपत्तपाणिन्ति एत्थ ओनीतो पत्ततो पाणि एतस्साति ओनीतपत्तपाणीति भिन्‍नाधिकरणविसयोयं सद्दो बाहिरत्थसमासोति आह ‘‘पत्ततो ओनीतपाणि’’न्तिआदि। ‘‘ओनित्तपत्तपाणि’’न्तिपि पाठो, तस्सत्थो ओनित्तं नानाभूतं विनाभूतं आमिसापनयनेन वा सुचिकतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणि , तं ओनित्तपत्तपाणिं, हत्थे च पत्तञ्‍च धोवित्वा एकमन्ते पत्तं निक्खिपित्वा निसिन्‍नन्ति अत्थो। पत्तुण्णपट्टपटे चाति पत्तुण्णपटे च पट्टपटे च। तत्थ पत्तुण्णपदेसे भवा पत्तुण्णा, कोसियविसेसातिपि वदन्ति। पट्टानि पन चीनपटानि। आयोगादीसु आयोगोति पटिआयोगो, अंसबद्धकं पत्तत्थविकादीसु। भेसज्‍जतेलानन्ति भेसज्‍जसम्पाकेन साधिततेलानं। तुम्बानीति चम्ममयतेलभाजनानि। एकमेकस्स भिक्खुनो सहस्सग्घनकं तेलमदासीति सम्बन्धो।

    23.Buddhapariṇāyakanti buddho pariṇāyako etassāti buddhapariṇāyako, bhikkhusaṅgho. Taṃ buddhapariṇāyakaṃ, buddhajeṭṭhakanti attho. Yāvadatthaṃ katvāti yāva attho, tāva bhojanena tadā katanti adhippāyo. Dātuṃ upanītabhikkhāya paṭikkhepo nāma hatthasaññāya mukhavikārena vacībhedena vā hotīti āha ‘‘hatthasaññāyā’’tiādi. Onītapattapāṇinti ettha onīto pattato pāṇi etassāti onītapattapāṇīti bhinnādhikaraṇavisayoyaṃ saddo bāhiratthasamāsoti āha ‘‘pattato onītapāṇi’’ntiādi. ‘‘Onittapattapāṇi’’ntipi pāṭho, tassattho onittaṃ nānābhūtaṃ vinābhūtaṃ āmisāpanayanena vā sucikataṃ pattaṃ pāṇito assāti onittapattapāṇi , taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Pattuṇṇapaṭṭapaṭe cāti pattuṇṇapaṭe ca paṭṭapaṭe ca. Tattha pattuṇṇapadese bhavā pattuṇṇā, kosiyavisesātipi vadanti. Paṭṭāni pana cīnapaṭāni. Āyogādīsu āyogoti paṭiāyogo, aṃsabaddhakaṃ pattatthavikādīsu. Bhesajjatelānanti bhesajjasampākena sādhitatelānaṃ. Tumbānīti cammamayatelabhājanāni. Ekamekassa bhikkhuno sahassagghanakaṃ telamadāsīti sambandho.

    महायागं यजित्वाति महादानं दत्वा। सपुत्तदारं वन्दित्वा निसिन्‍नन्ति पुत्तदारेहि सद्धिं वन्दित्वा निसिन्‍नं। तेमासन्ति अच्‍चन्तसंयोगे उपयोगवचनं। ‘‘तेमासं सोतब्बधम्मं अज्‍जेव सुणिस्सामी’’ति निसिन्‍नस्स तं अज्झासयं पूरेत्वा देसितत्ता वुत्तं ‘‘परिपुण्णसङ्कप्पं कुरुमानो’’ति। अनुबन्धित्वाति अनुगन्त्वा।

    Mahāyāgaṃ yajitvāti mahādānaṃ datvā. Saputtadāraṃ vanditvā nisinnanti puttadārehi saddhiṃ vanditvā nisinnaṃ. Temāsanti accantasaṃyoge upayogavacanaṃ. ‘‘Temāsaṃ sotabbadhammaṃ ajjeva suṇissāmī’’ti nisinnassa taṃ ajjhāsayaṃ pūretvā desitattā vuttaṃ ‘‘paripuṇṇasaṅkappaṃ kurumāno’’ti. Anubandhitvāti anugantvā.

    बुद्धानं अनभिरतिपरितस्सिता नाम नत्थीति आह ‘‘यथाज्झासयं यथारुचितं वासं वसित्वा’’ति। अभिरन्तं अभिरतीति हि अत्थतो एकं। अभिरन्तसद्दो चायं अभिरुचिपरियायो, न अस्सादपरियायो। अस्सादवसेन च कत्थचि वसन्तस्स अस्सादवत्थुविगमनेन सिया तस्स तत्थ अनभिरति, तयिदं खीणासवानं नत्थि, पगेव बुद्धानं, तस्मा अभिरतिवसेन कत्थचि वसित्वा तदभावतो अञ्‍ञत्थ गमनं नाम बुद्धानं नत्थि, विनेय्यविनयनत्थं पन कत्थचि वसित्वा तस्मिं सिद्धे विनेय्यविनयत्थमेव ततो अञ्‍ञत्थ गच्छन्ति, अयमेत्थ यथारुचि। सोरेय्यादीनि अनुपगम्माति महामण्डलचारिकाय वीथिभूतानि सोरेय्यनगरादीनि अनुपगन्त्वा। पयागपतिट्ठानन्ति गामस्सपि अधिवचनं तित्थस्सपि। गङ्गं नदिन्ति गङ्गं नाम नदिं। तदवसरीति एत्थ न्ति करणत्थे उपयोगवचनन्ति आह ‘‘तेन अवसरि तदवसरी’’ति।

    Buddhānaṃ anabhiratiparitassitā nāma natthīti āha ‘‘yathājjhāsayaṃ yathārucitaṃ vāsaṃ vasitvā’’ti. Abhirantaṃ abhiratīti hi atthato ekaṃ. Abhirantasaddo cāyaṃ abhirucipariyāyo, na assādapariyāyo. Assādavasena ca katthaci vasantassa assādavatthuvigamanena siyā tassa tattha anabhirati, tayidaṃ khīṇāsavānaṃ natthi, pageva buddhānaṃ, tasmā abhirativasena katthaci vasitvā tadabhāvato aññattha gamanaṃ nāma buddhānaṃ natthi, vineyyavinayanatthaṃ pana katthaci vasitvā tasmiṃ siddhe vineyyavinayatthameva tato aññattha gacchanti, ayamettha yathāruci. Soreyyādīni anupagammāti mahāmaṇḍalacārikāya vīthibhūtāni soreyyanagarādīni anupagantvā. Payāgapatiṭṭhānanti gāmassapi adhivacanaṃ titthassapi. Gaṅgaṃ nadinti gaṅgaṃ nāma nadiṃ. Tadavasarīti ettha tanti karaṇatthe upayogavacananti āha ‘‘tena avasari tadavasarī’’ti.

    बुद्धाचिण्णकथा निट्ठिता।

    Buddhāciṇṇakathā niṭṭhitā.

    समन्तपासादिकायाति समन्ततो सब्बसो पसादं जनेतीति समन्तपासादिका, तस्सा समन्तपासादिकाय। तत्रिदं समन्तपासादिकाय समन्तपासादिकत्तस्मिन्ति एत्थ तत्राति पुरिमवचनापेक्खं, इदन्ति वक्खमानकारणवचनापेक्खं। तत्रायं योजना – यं वुत्तं ‘‘समन्तपासादिकाय विनयसंवण्णनाया’’ति, तत्र या सा समन्तपासादिकाति संवण्णना वुत्ता , तस्सा समन्तपासादिकाय संवण्णनाय समन्तपासादिकत्तस्मिं समन्तपासादिकभावे सब्बसो पसादजनकत्ते इदं होति। किं होतीति आह ‘‘आचरियपरम्परतो’’तिआदि।

    Samantapāsādikāyāti samantato sabbaso pasādaṃ janetīti samantapāsādikā, tassā samantapāsādikāya. Tatridaṃ samantapāsādikāya samantapāsādikattasminti ettha tatrāti purimavacanāpekkhaṃ, idanti vakkhamānakāraṇavacanāpekkhaṃ. Tatrāyaṃ yojanā – yaṃ vuttaṃ ‘‘samantapāsādikāya vinayasaṃvaṇṇanāyā’’ti, tatra yā sā samantapāsādikāti saṃvaṇṇanā vuttā , tassā samantapāsādikāya saṃvaṇṇanāya samantapāsādikattasmiṃ samantapāsādikabhāve sabbaso pasādajanakatte idaṃ hoti. Kiṃ hotīti āha ‘‘ācariyaparamparato’’tiādi.

    आचरियपरम्परतोति ‘‘उपालि दासको’’तिआदिना (परि॰ ३)। वुत्तआचरियपरम्परतो। निदानवत्थुप्पभेददीपनतोति निदानप्पभेददीपनतो वत्थुप्पभेददीपनतो च। तत्थ बाहिरनिदानअब्भन्तरनिदानसिक्खापदनिदानदस्सनवसेन निदानप्पभेददीपनं वेदितब्बं, थेरवादप्पकासनं पन वत्थुप्पभेददीपनं। परसमयविवज्‍जनतोति ‘‘सकाय पटिञ्‍ञाय मेत्तियं भिक्खुनिं नासेथा’’तिआदीसु (पारा॰ ३८४) मिच्छापटिपन्‍नानं परेसं लद्धिनिराकरणतो, ततोयेव च अत्तनो समयपतिट्ठापनेन सकसमयविसुद्धितो।

    Ācariyaparamparatoti ‘‘upāli dāsako’’tiādinā (pari. 3). Vuttaācariyaparamparato. Nidānavatthuppabhedadīpanatoti nidānappabhedadīpanato vatthuppabhedadīpanato ca. Tattha bāhiranidānaabbhantaranidānasikkhāpadanidānadassanavasena nidānappabhedadīpanaṃ veditabbaṃ, theravādappakāsanaṃ pana vatthuppabhedadīpanaṃ. Parasamayavivajjanatoti ‘‘sakāya paṭiññāya mettiyaṃ bhikkhuniṃ nāsethā’’tiādīsu (pārā. 384) micchāpaṭipannānaṃ paresaṃ laddhinirākaraṇato, tatoyeva ca attano samayapatiṭṭhāpanena sakasamayavisuddhito.

    ब्यञ्‍जनपरिसोधनतोति पाठसोधनेन ब्यञ्‍जनपरिसोधनं वेदितब्बं, सद्दसत्थानुसारेन वा निब्बचनं दस्सेत्वा पदनिप्फत्तिदस्सनं ब्यञ्‍जनपरिसोधनं। विभङ्गनयभेददस्सनतोति ‘‘तिस्सो इत्थियो’’तिआदिपदभाजनस्स अनुरूपवसेन नयभेददस्सनतो। सम्पस्सतन्ति ञाणचक्खुना सम्मा पस्सन्तानं, उपपरिक्खन्तानन्ति अत्थो। अपासादिकन्ति अप्पसादावहं। एत्थाति समन्तपासादिकाय। सम्पस्सतं विञ्‍ञूनन्ति सम्बन्धो। तस्मा अयं संवण्णना समन्तपासादिकात्वेव पवत्ताति योजेतब्बं। कस्स केन देसितस्स संवण्णनाति आह ‘‘विनयस्सा’’तिआदि।

    Byañjanaparisodhanatoti pāṭhasodhanena byañjanaparisodhanaṃ veditabbaṃ, saddasatthānusārena vā nibbacanaṃ dassetvā padanipphattidassanaṃ byañjanaparisodhanaṃ. Vibhaṅganayabhedadassanatoti ‘‘tisso itthiyo’’tiādipadabhājanassa anurūpavasena nayabhedadassanato. Sampassatanti ñāṇacakkhunā sammā passantānaṃ, upaparikkhantānanti attho. Apāsādikanti appasādāvahaṃ. Etthāti samantapāsādikāya. Sampassataṃ viññūnanti sambandho. Tasmā ayaṃ saṃvaṇṇanā samantapāsādikātveva pavattāti yojetabbaṃ. Kassa kena desitassa saṃvaṇṇanāti āha ‘‘vinayassā’’tiādi.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    वेरञ्‍जकण्डवण्णना समत्ता।

    Verañjakaṇḍavaṇṇanā samattā.

    पठमो भागो निट्ठितो।

    Paṭhamo bhāgo niṭṭhito.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / बुद्धाचिण्णकथा • Buddhāciṇṇakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विनयपञ्‍ञत्तियाचनकथावण्णना • Vinayapaññattiyācanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact