Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    विनयपिटके

    Vinayapiṭake

    सारत्थदीपनी-टीका (दुतियो भागो)

    Sāratthadīpanī-ṭīkā (dutiyo bhāgo)

    १. पाराजिककण्डं

    1. Pārājikakaṇḍaṃ

    १. पठमपाराजिकं

    1. Paṭhamapārājikaṃ

    सुदिन्‍नभाणवारवण्णना

    Sudinnabhāṇavāravaṇṇanā

    २४. अनुपदवण्णनन्ति पदं पदं पटिवण्णनं, पदानुक्‍कमेन वण्णनं वा। भण्डप्पयोजनउद्धारसारणादिना किच्‍चेनाति एत्थ विक्‍कायिकभण्डस्स विक्‍किणनं भण्डप्पयोजनं, दातुं सङ्केतिते दिवसे गन्त्वा गहणं उद्धारो, ‘‘असुकस्मिं दिवसे दातब्ब’’न्ति सतुप्पादनं सारणंचतुब्बिधायाति खत्तियब्राह्मणगहपतिसमणानं वसेन चतुब्बिधाय, भिक्खुभिक्खुनीउपासकउपासिकानं वसेन वा। दिस्वानस्स एतदहोसीति हेतुअत्थो अयं दिस्वान-सद्दो असमानकत्तुको यथा ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होती’’ति। दस्सनकारणा हि एवं परिवितक्‍कनं अहोसि। किञ्‍चापि एत्थ ‘‘भब्बकुलपुत्तस्सा’’ति वुत्तं, तथापि उपनिस्सयसम्पन्‍नस्सपि अजातसत्तुनो विय अन्तरायो भविस्सतीति इमस्स थेरस्सपि कतपापकम्ममूलविप्पटिसारवसेन अधिगमन्तरायो अहोसीति वदन्ति।

    24.Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ vā. Bhaṇḍappayojanauddhārasāraṇādinā kiccenāti ettha vikkāyikabhaṇḍassa vikkiṇanaṃ bhaṇḍappayojanaṃ, dātuṃ saṅketite divase gantvā gahaṇaṃ uddhāro, ‘‘asukasmiṃ divase dātabba’’nti satuppādanaṃ sāraṇaṃ. Catubbidhāyāti khattiyabrāhmaṇagahapatisamaṇānaṃ vasena catubbidhāya, bhikkhubhikkhunīupāsakaupāsikānaṃ vasena vā. Disvānassa etadahosīti hetuattho ayaṃ disvāna-saddo asamānakattuko yathā ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī’’ti. Dassanakāraṇā hi evaṃ parivitakkanaṃ ahosi. Kiñcāpi ettha ‘‘bhabbakulaputtassā’’ti vuttaṃ, tathāpi upanissayasampannassapi ajātasattuno viya antarāyo bhavissatīti imassa therassapi katapāpakammamūlavippaṭisāravasena adhigamantarāyo ahosīti vadanti.

    किं पन येसं मग्गफलानं उपनिस्सयो अत्थि, बुद्धानं सम्मुखीभावेपि तेसं अन्तरायो होतीति? आम होति, न पन बुद्धे पटिच्‍च। बुद्धा हि परेसं मग्गफलाधिगमाय उस्साहजाता तत्थ निरन्तरं युत्तपयुत्ता एव होन्ति, तस्मा ते पटिच्‍च तेसं अन्तरायो न होति, अथ खो किरियापरिहानिया वा पापमित्तताय वा होति, किरियापरिहानि च देसकस्स तस्सेव वा पुग्गलस्स तज्‍जपयोगाभावतो वेदितब्बा, देसकवसेन पनेत्थ परिहानि सावकानं वसेनेव वेदितब्बा, न बुद्धानं वसेन। तथा हि सचे धम्मसेनापति धनञ्‍जानियस्स ब्राह्मणस्स आसयं ञत्वा धम्मं देसयिस्स, ब्राह्मणो सोतापन्‍नो अभविस्स। एवं ताव देसकस्स वसेन किरियापरिहानिया अन्तरायो होति। सचे पेस्सो हत्थारोहपुत्तो भगवतो सम्मुखा धम्मं सुणन्तो मुहुत्तं निसीदेय्य, याव तस्स भगवा अत्तन्तपादिके चत्तारो पुग्गले वित्थारेन विभजित्वा देसेति, सोतापत्तिफलेन संयुत्तो अभविस्स। एवं पुग्गलस्स वसेन किरियापरिहानिया अन्तरायो होति नाम। इमस्स हि उपासकस्स किरियापरिहानि जाता अपरिनिट्ठिताय देसनाय उट्ठहित्वा पक्‍कन्तत्ता। सचे अजातसत्तु देवदत्तस्स वचनं गहेत्वा पितुघातकम्मं नाकरिस्स, सामञ्‍ञफलसुत्तकथितदिवसे सोतापन्‍नो अभविस्स, तस्स वचनं गहेत्वा पितुघातकम्मस्स कतत्ता पन नाहोसि। एवं पापमित्तताय अन्तरायो होति। सुदिन्‍नस्सपि पापमित्तवसेन अन्तरायो अहोसीति दट्ठब्बं। यदि हि तेन मातापितूनं वचनं गहेत्वा पुराणदुतियिकाय मेथुनधम्मो पटिसेवितो नाभविस्स, न तंमूलविप्पटिसारवसेन अधिगमन्तरायो अभविस्स।

    Kiṃ pana yesaṃ maggaphalānaṃ upanissayo atthi, buddhānaṃ sammukhībhāvepi tesaṃ antarāyo hotīti? Āma hoti, na pana buddhe paṭicca. Buddhā hi paresaṃ maggaphalādhigamāya ussāhajātā tattha nirantaraṃ yuttapayuttā eva honti, tasmā te paṭicca tesaṃ antarāyo na hoti, atha kho kiriyāparihāniyā vā pāpamittatāya vā hoti, kiriyāparihāni ca desakassa tasseva vā puggalassa tajjapayogābhāvato veditabbā, desakavasena panettha parihāni sāvakānaṃ vaseneva veditabbā, na buddhānaṃ vasena. Tathā hi sace dhammasenāpati dhanañjāniyassa brāhmaṇassa āsayaṃ ñatvā dhammaṃ desayissa, brāhmaṇo sotāpanno abhavissa. Evaṃ tāva desakassa vasena kiriyāparihāniyā antarāyo hoti. Sace pesso hatthārohaputto bhagavato sammukhā dhammaṃ suṇanto muhuttaṃ nisīdeyya, yāva tassa bhagavā attantapādike cattāro puggale vitthārena vibhajitvā deseti, sotāpattiphalena saṃyutto abhavissa. Evaṃ puggalassa vasena kiriyāparihāniyā antarāyo hoti nāma. Imassa hi upāsakassa kiriyāparihāni jātā apariniṭṭhitāya desanāya uṭṭhahitvā pakkantattā. Sace ajātasattu devadattassa vacanaṃ gahetvā pitughātakammaṃ nākarissa, sāmaññaphalasuttakathitadivase sotāpanno abhavissa, tassa vacanaṃ gahetvā pitughātakammassa katattā pana nāhosi. Evaṃ pāpamittatāya antarāyo hoti. Sudinnassapi pāpamittavasena antarāyo ahosīti daṭṭhabbaṃ. Yadi hi tena mātāpitūnaṃ vacanaṃ gahetvā purāṇadutiyikāya methunadhammo paṭisevito nābhavissa, na taṃmūlavippaṭisāravasena adhigamantarāyo abhavissa.

    यन्‍नूनाति परिवितक्‍कनत्थे निपातोति आह ‘‘परिवितक्‍कदस्सनमेत’’न्ति। ‘‘धम्मं सुणेय्य’’न्ति किरियापदेन वुच्‍चमानो एव हि अत्थो ‘‘यन्‍नूना’’ति निपातपदेन जोतीयति। अहं यन्‍नून धम्मं सुणेय्यन्ति योजना। यन्‍नूनाति च यदि पनाति अत्थो। यदि पनाति इदम्पि हि तेन समानत्थमेव। यं धम्मं सुणातीति सम्बन्धो। उळारुळारजनाति खत्तियमहासालादिउळारुळारजनाकिण्णा । सचे अयम्पि पठमं आगच्छेय्य, भगवन्तं उपसङ्कमित्वा निसीदितुं अरहरूपोति आह ‘‘पच्छा आगतेना’’ति। सिक्खत्तयूपसंहितन्ति अधिसीलअधिचित्तअधिपञ्‍ञासङ्खातसिक्खत्तययुत्तं। थोकं धम्मकथं सुत्वा अहोसीति सम्बन्धो। इधापि सुत्वा-सद्दो हेतुअत्थोति दट्ठब्बो, सवनकारणा एतदहोसीति वुत्तं होति। यदि एवं अथ कस्मा ‘‘एकमन्तं निसिन्‍नस्स…पे॰… एतदहोसी’’ति वुत्तन्ति आह ‘‘तं पनस्स यस्मा’’तिआदि। तत्थ न्ति परिवितक्‍कनं।

    Yannūnāti parivitakkanatthe nipātoti āha ‘‘parivitakkadassanameta’’nti. ‘‘Dhammaṃ suṇeyya’’nti kiriyāpadena vuccamāno eva hi attho ‘‘yannūnā’’ti nipātapadena jotīyati. Ahaṃ yannūna dhammaṃ suṇeyyanti yojanā. Yannūnāti ca yadi panāti attho. Yadi panāti idampi hi tena samānatthameva. Yaṃ dhammaṃ suṇātīti sambandho. Uḷāruḷārajanāti khattiyamahāsālādiuḷāruḷārajanākiṇṇā . Sace ayampi paṭhamaṃ āgaccheyya, bhagavantaṃ upasaṅkamitvā nisīdituṃ araharūpoti āha ‘‘pacchā āgatenā’’ti. Sikkhattayūpasaṃhitanti adhisīlaadhicittaadhipaññāsaṅkhātasikkhattayayuttaṃ. Thokaṃ dhammakathaṃ sutvā ahosīti sambandho. Idhāpi sutvā-saddo hetuatthoti daṭṭhabbo, savanakāraṇā etadahosīti vuttaṃ hoti. Yadi evaṃ atha kasmā ‘‘ekamantaṃ nisinnassa…pe… etadahosī’’ti vuttanti āha ‘‘taṃ panassa yasmā’’tiādi. Tattha tanti parivitakkanaṃ.

    सङ्खेपकथाति विसुं विसुं पदुद्धारं अकत्वा समासतो अत्थवण्णना। येन येन आकारेनाति येन येन पकारेन। तेन तेन मे उपपरिक्खतोति ‘‘कामा नामेते अनिच्‍चा दुक्खा विपरिणामधम्मा अट्ठिकङ्कलूपमा’’ति (म॰ नि॰ १.२३४; २.४२; पाचि॰ ४१७; महानि॰ ३; चूळनि॰ खग्गविसाणसुत्तनिद्देस १४७) च आदिना येन येन आकारेन कामेसु आदीनवं ओकारं संकिलेसं, तब्बिपरियायतो नेक्खम्मे आनिसंसं गुणं पकासेन्तं भगवता धम्मं देसितं आजानामि अवबुज्झामि, तेन तेन पकारेन उपपरिक्खतो वीमंसन्तस्स मय्हं एवं होति एवं उपट्ठाति। सिक्खत्तयब्रह्मचरियन्ति अधिसीलसिक्खादिसिक्खत्तयसङ्गहं सेट्ठचरियं। एकम्पि दिवसन्ति एकदिवसमत्तम्पि। अखण्डं कत्वाति दुक्‍कटमत्तस्सपि अनापज्‍जनेन अखण्डितं कत्वा, अखण्डअच्छिद्दादिभावापादनेन वा। अखण्डलक्खणवचनञ्हेतं। चरिमकचित्तन्ति चुतिचित्तं। किञ्‍चिपि एकदेसं असेसेत्वा एकन्तेनेव परिपूरेतब्बताय एकन्तपरिपुण्णं। किलेसमलेन अमलीनं कत्वाति तण्हासंकिलेसादिना असंकिलिट्ठं कत्वा, चित्तुप्पादमत्तम्पि संकिलेसमलं अनुप्पादेत्वा। अच्‍चन्तमेव विसुद्धं कत्वा परिहरितब्बताय एकन्तपरिसुद्धं। ततो एव सङ्खं विय लिखितन्ति सङ्खलिखितं। तेनाह ‘‘लिखितसङ्खसदिस’’न्ति। परियोदातट्ठेन निम्मलभावेन सङ्खं विय लिखितं धोतन्ति सङ्खलिखितन्ति आह ‘‘धोतसङ्खसप्पटिभाग’’न्ति। ‘‘अज्झावसता’’ति पदप्पयोगेन अगारन्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘अगारमज्झे’’ति। दाठिकापि मस्सुग्गहणेनेव गहेत्वा ‘‘मस्सु’’त्वेव वुत्तं, उत्तराधरमस्सुन्ति अत्थो। कसायेन रत्तानीति कासायानीति आह ‘‘कसायरसपीतताया’’ति। परिदहित्वाति निवासेत्वा चेव पारुपित्वा च। अगारस्स हितन्ति अगारवासो अगारं उत्तरपदलोपेन, तस्स वड्ढिआवहं अगारस्स हितं।

    Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā samāsato atthavaṇṇanā. Yena yena ākārenāti yena yena pakārena. Tena tena me upaparikkhatoti ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā aṭṭhikaṅkalūpamā’’ti (ma. ni. 1.234; 2.42; pāci. 417; mahāni. 3; cūḷani. khaggavisāṇasuttaniddesa 147) ca ādinā yena yena ākārena kāmesu ādīnavaṃ okāraṃ saṃkilesaṃ, tabbipariyāyato nekkhamme ānisaṃsaṃ guṇaṃ pakāsentaṃ bhagavatā dhammaṃ desitaṃ ājānāmi avabujjhāmi, tena tena pakārena upaparikkhato vīmaṃsantassa mayhaṃ evaṃ hoti evaṃ upaṭṭhāti. Sikkhattayabrahmacariyanti adhisīlasikkhādisikkhattayasaṅgahaṃ seṭṭhacariyaṃ. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā, akhaṇḍaacchiddādibhāvāpādanena vā. Akhaṇḍalakkhaṇavacanañhetaṃ. Carimakacittanti cuticittaṃ. Kiñcipi ekadesaṃ asesetvā ekanteneva paripūretabbatāya ekantaparipuṇṇaṃ. Kilesamalena amalīnaṃ katvāti taṇhāsaṃkilesādinā asaṃkiliṭṭhaṃ katvā, cittuppādamattampi saṃkilesamalaṃ anuppādetvā. Accantameva visuddhaṃ katvā pariharitabbatāya ekantaparisuddhaṃ. Tato eva saṅkhaṃ viya likhitanti saṅkhalikhitaṃ. Tenāha ‘‘likhitasaṅkhasadisa’’nti. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitanti āha ‘‘dhotasaṅkhasappaṭibhāga’’nti. ‘‘Ajjhāvasatā’’ti padappayogena agāranti bhummatthe upayogavacananti āha ‘‘agāramajjhe’’ti. Dāṭhikāpi massuggahaṇeneva gahetvā ‘‘massu’’tveva vuttaṃ, uttarādharamassunti attho. Kasāyena rattānīti kāsāyānīti āha ‘‘kasāyarasapītatāyā’’ti. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agārassa hitanti agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.

    २५. ञातिसालोहितातिआदीसु ‘‘अयं अज्झत्तिको’’ति जानन्ति, ञायन्ति वाति ञाती, लोहितेन सम्बन्धाति सालोहिता। पितुपक्खिका ञाती, मातुपक्खिका सालोहिता। मातुपक्खिका पितुपक्खिका वा ञाती , सस्सुससुरपक्खिका सालोहिता। मित्तायन्तीति मित्ता, मिनन्ति वा सब्बगुय्हेसु अन्तो पक्खिपन्तीति मित्ता। किच्‍चकरणीयेसु सहभावट्ठेन अमा होन्तीति अमच्‍चा। ममायतीति माता, पियायतीति पिता। सरीरकिच्‍चलेसेनाति उच्‍चारपस्सावादिसरीरकिच्‍चलेसेन। अननुञ्‍ञातं पुत्तं न पब्बाजेतीति ‘‘मातापितूनं लोकियमहाजनस्स च चित्तञ्‍ञथत्तं मा होतू’’ति न पब्बाजेति। ततोयेव च सुद्धोदनमहाराजस्स तथा वरो दिन्‍नो।

    25.Ñātisālohitātiādīsu ‘‘ayaṃ ajjhattiko’’ti jānanti, ñāyanti vāti ñātī, lohitena sambandhāti sālohitā. Pitupakkhikā ñātī, mātupakkhikā sālohitā. Mātupakkhikā pitupakkhikā vā ñātī , sassusasurapakkhikā sālohitā. Mittāyantīti mittā, minanti vā sabbaguyhesu anto pakkhipantīti mittā. Kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. Mamāyatīti mātā, piyāyatīti pitā. Sarīrakiccalesenāti uccārapassāvādisarīrakiccalesena. Ananuññātaṃ puttaṃ na pabbājetīti ‘‘mātāpitūnaṃ lokiyamahājanassa ca cittaññathattaṃ mā hotū’’ti na pabbājeti. Tatoyeva ca suddhodanamahārājassa tathā varo dinno.

    २६. धुरनिक्खेपेनाति भण्डप्पयोजनादीसु धुरनिक्खेपेन। तेनाह ‘‘न ही’’तिआदि। पियायितब्बोति पियोति आह ‘‘पीतिजननको’’ति। मनस्स अप्पायनतो मनापोति आह ‘‘मनवड्ढनको’’ति। सुखेधितो तरुणदारककाले, ततो परञ्‍च सप्पिखीरादिसादुरसमनुञ्‍ञभोजनादिआहारसम्पत्तिया सुखपरिहतो। अथ वा दळ्हभत्तिकधातिजनादिपरिजनसम्पत्तिया चेव परिच्छेदसम्पत्तिया च उळारपणीतसुखपच्‍चयूपहारेहि च सुखेधितो, अकिच्छेनेव दुक्खपच्‍चयविनोदनेन सुखपरिहतो। अज्झत्तिकङ्गसम्पत्तिया वा सुखेधितो, बाहिरङ्गसम्पत्तिया सुखपरिहतो

    26.Dhuranikkhepenāti bhaṇḍappayojanādīsu dhuranikkhepena. Tenāha ‘‘na hī’’tiādi. Piyāyitabboti piyoti āha ‘‘pītijananako’’ti. Manassa appāyanato manāpoti āha ‘‘manavaḍḍhanako’’ti. Sukhedhito taruṇadārakakāle, tato parañca sappikhīrādisādurasamanuññabhojanādiāhārasampattiyā sukhaparihato. Atha vā daḷhabhattikadhātijanādiparijanasampattiyā ceva paricchedasampattiyā ca uḷārapaṇītasukhapaccayūpahārehi ca sukhedhito, akiccheneva dukkhapaccayavinodanena sukhaparihato. Ajjhattikaṅgasampattiyā vā sukhedhito, bāhiraṅgasampattiyā sukhaparihato.

    किञ्‍चीति एतस्स विवरणं ‘‘अप्पमत्तकम्पि कलभाग’’न्ति। यदा जानाति-सद्दो बोधनत्थो न होति, तदा तस्स पयोगे ‘‘सप्पिनो जानाति, मधुनो जानाती’’तिआदीसु विय करणत्थे सामिवचनं सद्दत्थविदू इच्छन्तीति आह ‘‘किञ्‍चि दुक्खेन नानुभोसी’’ति। तेनाह ‘‘करणत्थे सामिवचनं, अनुभवनत्थे च जानना’’ति। एत्थ च किञ्‍चि दुक्खेन नानुभोसीति केनचि दुक्खेन करणभूतेन विसयं नानुभोसीति एवमत्थो वेदितब्बो। ‘‘किञ्‍ची’’ति एत्थापि हि करणत्थे सामिवचनस्स लोपो कतो। तेनेव च वक्खति ‘‘विकप्पद्वयेपि पुरिमपदस्स उत्तरपदेन समानविभत्तिलोपो दट्ठब्बो’’ति। यदा पन जानाति-सद्दो सरणत्थो होति, तदा सरणत्थानं धातुसद्दानं पयोगे ‘‘मातु सरति, पितु सरति, भातु जानाती’’तिआदीसु विय उपयोगत्थे सामिवचनं सद्दसत्थविदू वदन्तीति आह ‘‘अथ वा किञ्‍चि दुक्खं नस्सरसीति अत्थो’’ति, कस्सचि दुक्खस्स अननुभूतत्ता अत्तना अनुभूतं अप्पमत्तकम्पि दुक्खं परियेसमानोपि अभावतोयेव नस्सरसीति अत्थो । विकप्पद्वयेपीति अनुभवनसरणत्थवसेन वुत्ते दुतियततियविकप्पद्वये। पुरिमपदस्साति ‘‘किञ्‍ची’’ति पदस्स। उत्तरपदेनाति ‘‘दुक्खस्सा’’ति पदेन। समानविभत्तिलोपोति उत्तरपदेन समानस्स सामिवचनस्स लोपो। ‘‘कस्सचि दुक्खस्सा’’ति वत्तब्बे विकप्पद्वयेपि पुरिमपदे सामिवचनस्स लोपं कत्वा ‘‘किञ्‍चि दुक्खस्सा’’ति निद्देसो कतो। अनिच्छकाति अनिच्छन्ता। एवं सन्तेति ननु मयं सुदिन्‍न सामादीसु केनचिपि उपायेन अप्पटिसाधनेन अप्पटिकारेन मरणेनपि तया अकामकापि विना भविस्साम, एवं सति। येनाति येन कारणेन। किं पनाति एत्थ किन्ति करणत्थे पच्‍चत्तवचनन्ति दस्सेन्तो आह ‘‘केन पन कारणेना’’ति।

    Kiñcīti etassa vivaraṇaṃ ‘‘appamattakampi kalabhāga’’nti. Yadā jānāti-saddo bodhanattho na hoti, tadā tassa payoge ‘‘sappino jānāti, madhuno jānātī’’tiādīsu viya karaṇatthe sāmivacanaṃ saddatthavidū icchantīti āha ‘‘kiñci dukkhena nānubhosī’’ti. Tenāha ‘‘karaṇatthe sāmivacanaṃ, anubhavanatthe ca jānanā’’ti. Ettha ca kiñci dukkhena nānubhosīti kenaci dukkhena karaṇabhūtena visayaṃ nānubhosīti evamattho veditabbo. ‘‘Kiñcī’’ti etthāpi hi karaṇatthe sāmivacanassa lopo kato. Teneva ca vakkhati ‘‘vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo’’ti. Yadā pana jānāti-saddo saraṇattho hoti, tadā saraṇatthānaṃ dhātusaddānaṃ payoge ‘‘mātu sarati, pitu sarati, bhātu jānātī’’tiādīsu viya upayogatthe sāmivacanaṃ saddasatthavidū vadantīti āha ‘‘atha vā kiñci dukkhaṃ nassarasīti attho’’ti, kassaci dukkhassa ananubhūtattā attanā anubhūtaṃ appamattakampi dukkhaṃ pariyesamānopi abhāvatoyeva nassarasīti attho . Vikappadvayepīti anubhavanasaraṇatthavasena vutte dutiyatatiyavikappadvaye. Purimapadassāti ‘‘kiñcī’’ti padassa. Uttarapadenāti ‘‘dukkhassā’’ti padena. Samānavibhattilopoti uttarapadena samānassa sāmivacanassa lopo. ‘‘Kassaci dukkhassā’’ti vattabbe vikappadvayepi purimapade sāmivacanassa lopaṃ katvā ‘‘kiñci dukkhassā’’ti niddeso kato. Anicchakāti anicchantā. Evaṃ santeti nanu mayaṃ sudinna sāmādīsu kenacipi upāyena appaṭisādhanena appaṭikārena maraṇenapi tayā akāmakāpi vinā bhavissāma, evaṃ sati. Yenāti yena kāraṇena. Kiṃ panāti ettha kinti karaṇatthe paccattavacananti dassento āha ‘‘kena pana kāraṇenā’’ti.

    २८. गन्धब्बनटनाटकादीनीति एत्थ गन्धब्बा नाम गायनका, नटा नाम रङ्गनटा, नाटका लङ्घनकादयो। परिचारेहीति एत्थ परितो तत्थ तत्थ यथासकं विसयेसु चारेहीति अत्थोति आह ‘‘इन्द्रियानि चारेही’’तिआदि। परिचारेहीति वा सुखूपकरणेहि अत्तानं परिचारेहि अत्तनो परिचरणं कारेहि। तथाभूतो च यस्मा लळन्तो कीळन्तो नाम होति, तस्मा ‘‘लळा’’तिआदि वुत्तं। भुञ्‍जितब्बतो परिभुञ्‍जितब्बतो विसेसतो पञ्‍च कामगुणा भोगा नामाति आह ‘‘भोगे भुञ्‍जन्तो’’ति। दानप्पदानानीति एत्थ निच्‍चदानं दानं नाम, उपोसथदिवसादीसु दातब्बं अतिरेकदानं पदानं नाम। पवेणीरक्खणवसेन वा दीयमानं दानं नाम, अत्तनाव पट्ठपेत्वा दीयमानं पदानं नाम। पचुरजनसाधारणं वा नातिउळारं दानं नाम, अनञ्‍ञसाधारणं अतिउळारं पदानं नाम। आदि-सद्देन सीलादीनि सङ्गण्हाति। नत्थि एतस्स वचनप्पटिवचनसङ्खातो आलापसल्‍लापोति निरालापसल्‍लापो

    28.Gandhabbanaṭanāṭakādīnīti ettha gandhabbā nāma gāyanakā, naṭā nāma raṅganaṭā, nāṭakā laṅghanakādayo. Paricārehīti ettha parito tattha tattha yathāsakaṃ visayesu cārehīti atthoti āha ‘‘indriyāni cārehī’’tiādi. Paricārehīti vā sukhūpakaraṇehi attānaṃ paricārehi attano paricaraṇaṃ kārehi. Tathābhūto ca yasmā laḷanto kīḷanto nāma hoti, tasmā ‘‘laḷā’’tiādi vuttaṃ. Bhuñjitabbato paribhuñjitabbato visesato pañca kāmaguṇā bhogā nāmāti āha ‘‘bhoge bhuñjanto’’ti. Dānappadānānīti ettha niccadānaṃ dānaṃ nāma, uposathadivasādīsu dātabbaṃ atirekadānaṃ padānaṃ nāma. Paveṇīrakkhaṇavasena vā dīyamānaṃ dānaṃ nāma, attanāva paṭṭhapetvā dīyamānaṃ padānaṃ nāma. Pacurajanasādhāraṇaṃ vā nātiuḷāraṃ dānaṃ nāma, anaññasādhāraṇaṃ atiuḷāraṃ padānaṃ nāma. Ādi-saddena sīlādīni saṅgaṇhāti. Natthi etassa vacanappaṭivacanasaṅkhāto ālāpasallāpoti nirālāpasallāpo.

    ३०. बलं गाहेत्वाति एत्थ बलग्गहणं नाम कायबलस्स उप्पादनमेवाति आह ‘‘कायबलं जनेत्वा’’ति। अस्सुमुखन्ति अस्सूनि मुखे एतस्साति अस्सुमुखो, तं अस्सुमुखं, अस्सुकिलिन्‍नमुखन्ति अत्थो। गामोयेव गामन्तसेनासनं गामपरियापन्‍नत्ता गामन्तसेनासनस्स। अतिरेकलाभपटिक्खेपेनाति ‘‘पिण्डियालोपभोजनं निस्साया’’ति (महाव॰ १२८) एवं वुत्तभिक्खाहारलाभतो अधिकलाभो सङ्घभत्तादिअतिरेकलाभो, तस्स पटिक्खेपेनाति अत्थो। तेनाह ‘‘चुद्दस भत्तानि पटिक्खिपित्वा’’ति। सङ्घभत्तं उद्देसभत्तं निमन्तनभत्तं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिकं आगन्तुकभत्तं गमिकभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तं विहारभत्तं धुरभत्तं वारभत्तन्ति इमानि चुद्दस भत्तानि। तत्थ सकलस्स सङ्घस्स दातब्बं भत्तं सङ्घभत्तं। कतिपये भिक्खू उद्दिसित्वा दातब्बं भत्तं उद्देसभत्तं। एकस्मिं पक्खे एकदिवसं दातब्बं भत्तं पक्खिकं। उपोसथे दातब्बं भत्तं उपोसथिकं। पाटिपददिवसे दातब्बं भत्तं पाटिपदिकं। विहारं उद्दिस्स दातब्बं भत्तं विहारभत्तं। धुरगेहेयेव ठपेत्वा दातब्बं भत्तं धुरभत्तं। गामवासीआदीहि वारेन दातब्बं भत्तं वारभत्तं

    30.Balaṃ gāhetvāti ettha balaggahaṇaṃ nāma kāyabalassa uppādanamevāti āha ‘‘kāyabalaṃ janetvā’’ti. Assumukhanti assūni mukhe etassāti assumukho, taṃ assumukhaṃ, assukilinnamukhanti attho. Gāmoyeva gāmantasenāsanaṃ gāmapariyāpannattā gāmantasenāsanassa. Atirekalābhapaṭikkhepenāti ‘‘piṇḍiyālopabhojanaṃ nissāyā’’ti (mahāva. 128) evaṃ vuttabhikkhāhāralābhato adhikalābho saṅghabhattādiatirekalābho, tassa paṭikkhepenāti attho. Tenāha ‘‘cuddasabhattāni paṭikkhipitvā’’ti. Saṅghabhattaṃ uddesabhattaṃ nimantanabhattaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ vihārabhattaṃ dhurabhattaṃ vārabhattanti imāni cuddasa bhattāni. Tattha sakalassa saṅghassa dātabbaṃ bhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā dātabbaṃ bhattaṃ uddesabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikaṃ. Uposathe dātabbaṃ bhattaṃ uposathikaṃ. Pāṭipadadivase dātabbaṃ bhattaṃ pāṭipadikaṃ. Vihāraṃ uddissa dātabbaṃ bhattaṃ vihārabhattaṃ. Dhurageheyeva ṭhapetvā dātabbaṃ bhattaṃ dhurabhattaṃ. Gāmavāsīādīhi vārena dātabbaṃ bhattaṃ vārabhattaṃ.

    अथ ‘‘गहपतिचीवरं पटिक्खिपित्वा’’ति कस्मा वुत्तं। गहणे हि सति पटिक्खेपो युज्‍जेय्य, न च पठमबोधियं गहपतिचीवरस्स पटिग्गहणं अनुञ्‍ञातं परतो जीवकवत्थुस्मिं अनुञ्‍ञातत्ता। तेनेव वक्खति जीवकवत्थुस्मिं (महाव॰ अट्ठ॰ ३३७) ‘‘भगवतो हि बुद्धभावप्पत्तितो पट्ठाय याव इदं वत्थं, एत्थन्तरे वीसति वस्सानि न कोचि गहपतिचीवरं सादियि, सब्बे पंसुकूलिकाव अहेसु’’न्ति। सुदिन्‍नो च पठमबोधियंयेव पब्बजितो। तेनेव वक्खति ‘‘सुदिन्‍नो हि भगवतो द्वादसमे वस्से पब्बजितो, वीसतिमे वस्से ञातिकुलं पिण्डाय पविट्ठो, सयं पब्बज्‍जाय अट्ठवस्सिको हुत्वा’’ति। तस्मा ‘‘गहपतिचीवरं पटिक्खिपित्वा’’ति कस्मा वुत्तन्ति? वुच्‍चते – अननुञ्‍ञातेपि गहपतिचीवरे पंसुकूलिकङ्गसमादानवसेन गहपतिचीवरं पटिक्खित्तं नाम होतीति कत्वा वुत्तं ‘‘गहपतिचीवरं पटिक्खिपित्वा’’ति।

    Atha ‘‘gahapaticīvaraṃ paṭikkhipitvā’’ti kasmā vuttaṃ. Gahaṇe hi sati paṭikkhepo yujjeyya, na ca paṭhamabodhiyaṃ gahapaticīvarassa paṭiggahaṇaṃ anuññātaṃ parato jīvakavatthusmiṃ anuññātattā. Teneva vakkhati jīvakavatthusmiṃ (mahāva. aṭṭha. 337) ‘‘bhagavato hi buddhabhāvappattito paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesu’’nti. Sudinno ca paṭhamabodhiyaṃyeva pabbajito. Teneva vakkhati ‘‘sudinno hi bhagavato dvādasame vasse pabbajito, vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho, sayaṃ pabbajjāya aṭṭhavassiko hutvā’’ti. Tasmā ‘‘gahapaticīvaraṃ paṭikkhipitvā’’ti kasmā vuttanti? Vuccate – ananuññātepi gahapaticīvare paṃsukūlikaṅgasamādānavasena gahapaticīvaraṃ paṭikkhittaṃ nāma hotīti katvā vuttaṃ ‘‘gahapaticīvaraṃ paṭikkhipitvā’’ti.

    लोलुप्पचारं पटिक्खिपित्वाति कुसलभण्डस्स भुसं विलुम्पनट्ठेन लोलुप्पं वुच्‍चति तण्हा, लोलुप्पेन चरणं लोलुप्पचारो, तण्हावसेन घरपटिपाटिं अतिक्‍कमित्वा भिक्खाय चरणं, तं पटिक्खिपित्वाति अत्थो। तेनाह ‘‘घरपटिपाटिया भिक्खाय पविसती’’ति। एत्थ च आरञ्‍ञिकङ्गादिपधानङ्गवसेन सेसधुतङ्गानिपि गहितानेव होन्तीति वेदितब्बं। वज्‍जीनन्ति राजानो अपेक्खित्वा सामिवचनं कतं, वज्‍जीराजूनन्ति अत्थो। जनपद-सद्दस्स तंनिवासीसुपि पवत्तनतो ‘‘वज्‍जीसू’’ति जनपदापेक्खं भुम्मवचनं, वज्‍जिनामके जनपदेति अत्थो।

    Loluppacāraṃ paṭikkhipitvāti kusalabhaṇḍassa bhusaṃ vilumpanaṭṭhena loluppaṃ vuccati taṇhā, loluppena caraṇaṃ loluppacāro, taṇhāvasena gharapaṭipāṭiṃ atikkamitvā bhikkhāya caraṇaṃ, taṃ paṭikkhipitvāti attho. Tenāha ‘‘gharapaṭipāṭiyā bhikkhāya pavisatī’’ti. Ettha ca āraññikaṅgādipadhānaṅgavasena sesadhutaṅgānipi gahitāneva hontīti veditabbaṃ. Vajjīnanti rājāno apekkhitvā sāmivacanaṃ kataṃ, vajjīrājūnanti attho. Janapada-saddassa taṃnivāsīsupi pavattanato ‘‘vajjīsū’’ti janapadāpekkhaṃ bhummavacanaṃ, vajjināmake janapadeti attho.

    उपभोगपरिभोगूपकरणमहन्ततायाति पञ्‍चकामगुणसङ्खातानं उपभोगानञ्‍चेव हत्थिअस्सरथइत्थियादिउपभोगूपकरणानञ्‍च महन्तताय। उपभोगूपकरणानेव हि इध परिभोगूपकरणसद्देन वुत्तानि। तेनेवाह ‘‘ये हि तेसं उपभोगा, यानि च उपभोगूपकरणानि, तानि महन्तानी’’ति। ‘‘उपभोगा हत्थिअस्सरथइत्थीआदयो, उपभोगूपकरणानि तेसमेव सुवण्णादिउपकरणानी’’तिपि वदन्ति। सारकानीति सारभूतानि। निधेत्वाति निदहित्वा, निधानं कत्वाति अत्थो। दिवसपरिब्बयसङ्खातभोगमहन्ततायाति दिवसे दिवसे परिभुञ्‍जितब्बसङ्खातभोगानं महन्तताय। जातरूपरजतस्सेव पहूततायाति पिण्डपिण्डवसेन चेव सुवण्णमासकरजतमासकादिवसेन च जातरूपरजतस्सेव पहूतताय। वित्तीति तुट्ठि, वित्तिया उपकरणं वित्तूपकरणं, पहूतं नानाविधालङ्कारभूतं वित्तूपकरणमेतेसन्ति पहूतवित्तूपकरणा। तेनाह ‘‘अलङ्कारभूतस्सा’’तिआदि। वोहारवसेनाति वणिज्‍जावसेन वड्ढिकतादिवसेन। धनधञ्‍ञस्स पहूततायाति सत्तरतनसङ्खातस्स धनस्स सब्बपुब्बण्णापरण्णसङ्गहितस्स धञ्‍ञस्स च पहूततायाति अत्थो। तत्थ ‘‘सुवण्णरजतमणिमुत्तावेळुरियवजिरपवाळानि सत्त रतनानी’’ति वदन्ति। सालिवीहिआदि पुब्बण्णं पुरक्खतं सस्सफलन्ति कत्वा, तब्बिपरियायतो मुग्गमासादि अपरण्णन्ति वेदितब्बं। उक्‍कट्ठपिण्डपातिकत्ताति सेसधुतङ्गपरिवारितेन उक्‍कट्ठपिण्डपातधुतङ्गेन समन्‍नागतत्ता। तेनाह ‘‘सपदानचारं चरितुकामो’’ति।

    Upabhogaparibhogūpakaraṇamahantatāyāti pañcakāmaguṇasaṅkhātānaṃ upabhogānañceva hatthiassarathaitthiyādiupabhogūpakaraṇānañca mahantatāya. Upabhogūpakaraṇāneva hi idha paribhogūpakaraṇasaddena vuttāni. Tenevāha ‘‘ye hi tesaṃ upabhogā, yāni ca upabhogūpakaraṇāni, tāni mahantānī’’ti. ‘‘Upabhogā hatthiassarathaitthīādayo, upabhogūpakaraṇāni tesameva suvaṇṇādiupakaraṇānī’’tipi vadanti. Sārakānīti sārabhūtāni. Nidhetvāti nidahitvā, nidhānaṃ katvāti attho. Divasaparibbayasaṅkhātabhogamahantatāyāti divase divase paribhuñjitabbasaṅkhātabhogānaṃ mahantatāya. Jātarūparajatasseva pahūtatāyāti piṇḍapiṇḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca jātarūparajatasseva pahūtatāya. Vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ, pahūtaṃ nānāvidhālaṅkārabhūtaṃ vittūpakaraṇametesanti pahūtavittūpakaraṇā. Tenāha ‘‘alaṅkārabhūtassā’’tiādi. Vohāravasenāti vaṇijjāvasena vaḍḍhikatādivasena. Dhanadhaññassa pahūtatāyāti sattaratanasaṅkhātassa dhanassa sabbapubbaṇṇāparaṇṇasaṅgahitassa dhaññassa ca pahūtatāyāti attho. Tattha ‘‘suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni satta ratanānī’’ti vadanti. Sālivīhiādi pubbaṇṇaṃ purakkhataṃ sassaphalanti katvā, tabbipariyāyato muggamāsādi aparaṇṇanti veditabbaṃ. Ukkaṭṭhapiṇḍapātikattāti sesadhutaṅgaparivāritena ukkaṭṭhapiṇḍapātadhutaṅgena samannāgatattā. Tenāha ‘‘sapadānacāraṃ caritukāmo’’ti.

    ३१. अन्तोजातताय वा ञातिसदिसी दासीति ञातिदासी। पूतिभावेनेव लक्खितब्बदोसो वा आभिदोसिको, अभिदोसं वा पच्‍चूसकालं गतो पत्तो अतिक्‍कन्तोति आभिदोसिको। तेनाह ‘‘एकरत्तातिक्‍कन्तस्स वा’’तिआदि। पूतिभूतभावेन परिभोगं नारहतीति अपरिभोगारहो। छड्डनीयसभावे निच्छितेपि पुच्छाकाले सन्देहवोहारवसेनेव पुच्छितुं युत्तन्ति आह ‘‘सचे’’ति। अरियवोहारेनाति अरियसमुदाचारेन। अरिया हि मातुगामं भगिनिवादेन समुदाचरन्ति। निस्सट्ठपरिग्गहन्ति परिच्‍चत्तालयं।

    31. Antojātatāya vā ñātisadisī dāsīti ñātidāsī. Pūtibhāveneva lakkhitabbadoso vā ābhidosiko, abhidosaṃ vā paccūsakālaṃ gato patto atikkantoti ābhidosiko. Tenāha ‘‘ekarattātikkantassa vā’’tiādi. Pūtibhūtabhāvena paribhogaṃ nārahatīti aparibhogāraho. Chaḍḍanīyasabhāve nicchitepi pucchākāle sandehavohāravaseneva pucchituṃ yuttanti āha ‘‘sace’’ti. Ariyavohārenāti ariyasamudācārena. Ariyā hi mātugāmaṃ bhaginivādena samudācaranti. Nissaṭṭhapariggahanti pariccattālayaṃ.

    ‘‘आकिरा’’ति वुत्तत्ता ‘‘विञ्‍ञत्ति वा’’ति वुत्तं, ‘‘सचे तं छड्डनीयधम्म’’न्ति परियायं अमुञ्‍चित्वा वुत्तत्ता ‘‘पयुत्तवाचा वा’’ति वुत्तं, पच्‍चयपटिसंयुत्ता वाचा पयुत्तवाचा। वत्तुं वट्टतीति निरपेक्खभावतो वुत्तं , इध पन विसेसतो अपरिभोगारहत्ताव वत्थुनो। अग्गअरियवंसिकोति अरियवंसपटिपत्तिपूरकानं अग्गो उत्तमो। निमीयति सञ्‍ञायतीति निमित्तं, यथासल्‍लक्खितो आकारोति आह ‘‘गिहिकाले सल्‍लक्खितपुब्बं आकार’’न्ति। हत्थपिट्ठिआदीनि ओलोकयमाना ‘‘सामिपुत्तस्स मे सुदिन्‍नस्स विय सुवण्णकच्छपपिट्ठिसदिसा इमा हत्थपादपिट्ठियो, हरितालवट्टियो विय सुवट्टिता अङ्गुलियो, मधुरो सरो’’ति गिहिकाले सल्‍लक्खितपुब्बं आकारं अग्गहेसि सञ्‍जानि सल्‍लक्खेसि। कस्मा पन सा ञातिदासी दिस्वाव न सञ्‍जानीति आह ‘‘सुदिन्‍नो ही’’तिआदि। पब्बज्‍जुपगतेनाति पब्बज्‍जं उपगतेन, पब्बजितेनाति अत्थो। घरं पविसित्वाति गेहसामिनिया निसीदितब्बट्ठानभूतं अन्तोगेहं पविसित्वा। यग्घेति इमस्स आरोचयामीति अयमत्थोति आह ‘‘आरोचनत्थे निपातो’’ति। ‘‘यग्घे जानेय्यासीति सुट्ठु जानेय्यासी’’तिपि अत्थं वदन्ति। आलपनेति दासिजनस्स आलपने। तेनाह ‘‘एवञ्ही’’तिआदि।

    ‘‘Ākirā’’ti vuttattā ‘‘viññatti vā’’ti vuttaṃ, ‘‘sace taṃ chaḍḍanīyadhamma’’nti pariyāyaṃ amuñcitvā vuttattā ‘‘payuttavācā vā’’ti vuttaṃ, paccayapaṭisaṃyuttā vācā payuttavācā. Vattuṃ vaṭṭatīti nirapekkhabhāvato vuttaṃ , idha pana visesato aparibhogārahattāva vatthuno. Aggaariyavaṃsikoti ariyavaṃsapaṭipattipūrakānaṃ aggo uttamo. Nimīyati saññāyatīti nimittaṃ, yathāsallakkhito ākāroti āha ‘‘gihikāle sallakkhitapubbaṃ ākāra’’nti. Hatthapiṭṭhiādīni olokayamānā ‘‘sāmiputtassa me sudinnassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro’’ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Kasmā pana sā ñātidāsī disvāva na sañjānīti āha ‘‘sudinno hī’’tiādi. Pabbajjupagatenāti pabbajjaṃ upagatena, pabbajitenāti attho. Gharaṃ pavisitvāti gehasāminiyā nisīditabbaṭṭhānabhūtaṃ antogehaṃ pavisitvā. Yaggheti imassa ārocayāmīti ayamatthoti āha ‘‘ārocanatthe nipāto’’ti. ‘‘Yagghe jāneyyāsīti suṭṭhu jāneyyāsī’’tipi atthaṃ vadanti. Ālapaneti dāsijanassa ālapane. Tenāha ‘‘evañhī’’tiādi.

    ३२. घरेसु साला होन्तीति घरेसु एकमन्ते भोजनसाला होन्ति पाकारपरिक्खित्ता सुसंविहितद्वारबन्धा सुसम्मट्ठवालिकङ्गणा। उदककञ्‍जियन्ति उदकञ्‍च कञ्‍जियञ्‍च। कस्मा पन ईदिसायमेव सालाय अञ्‍ञतरं कुट्टमूलन्ति अयमत्थो वुत्तोति आह ‘‘न हि पब्बजिता’’तिआदि। असारुप्पे ठानेति भिक्खूनं अननुच्छविके पदेसे। अत्थि नु खोति नु-सद्दो पुच्छनत्थे, खो-सद्दो वचनसिलिट्ठताय वुत्तो। नुखोति वा निपातसमुदायो पुच्छनत्थो। तेन नाम-सद्दस्स पुच्छनत्थतं दस्सेति। येसं नो त्वन्ति येसं नो पुत्तो त्वं। ईदिसे ठानेति किञ्‍चापि तं ठानं भिक्खूनं अननुरूपं न होति, तथापि मादिसानं महाभोगकुलानं पुत्तस्स परकुले आसनसालायं निसीदित्वा भोजनं नाम अयुत्तरूपन्ति मञ्‍ञमानो आह। तेनेवाह ‘‘ननु नाम, तात सुदिन्‍न, सकं गेहं गन्तब्ब’’न्ति। अञ्‍ञेनपि पकारेन नामसद्दस्स पुच्छनत्थतमेव दस्सेन्तो आह ‘‘तथा अत्थि नु खो ताता’’तिआदि। तथाति समुच्‍चयत्थो। इदानि नामसद्दस्स मञ्‍ञनत्थतं दस्सेन्तो आह ‘‘तथा अत्थि मञ्‍ञे’’तिआदि।

    32.Gharesu sālā hontīti gharesu ekamante bhojanasālā honti pākāraparikkhittā susaṃvihitadvārabandhā susammaṭṭhavālikaṅgaṇā. Udakakañjiyanti udakañca kañjiyañca. Kasmā pana īdisāyameva sālāya aññataraṃ kuṭṭamūlanti ayamattho vuttoti āha ‘‘na hi pabbajitā’’tiādi. Asāruppe ṭhāneti bhikkhūnaṃ ananucchavike padese. Atthi nu khoti nu-saddo pucchanatthe, kho-saddo vacanasiliṭṭhatāya vutto. Nukhoti vā nipātasamudāyo pucchanattho. Tena nāma-saddassa pucchanatthataṃ dasseti. Yesaṃ no tvanti yesaṃ no putto tvaṃ. Īdise ṭhāneti kiñcāpi taṃ ṭhānaṃ bhikkhūnaṃ ananurūpaṃ na hoti, tathāpi mādisānaṃ mahābhogakulānaṃ puttassa parakule āsanasālāyaṃ nisīditvā bhojanaṃ nāma ayuttarūpanti maññamāno āha. Tenevāha ‘‘nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabba’’nti. Aññenapi pakārena nāmasaddassa pucchanatthatameva dassento āha ‘‘tathā atthi nu kho tātā’’tiādi. Tathāti samuccayattho. Idāni nāmasaddassa maññanatthataṃ dassento āha ‘‘tathā atthi maññe’’tiādi.

    दुक्खाभितुन्‍नतायाति मानसिकेन दुक्खेन अभिपीळितत्ता। एतमत्थन्ति ‘‘अत्थि नु खो, तात सुदिन्‍न, अम्हाकं धन’’न्तिआदिना यथावुत्तमत्थं। अनोकप्पनामरिसनत्थवसेनाति एत्थ अनोकप्पनं असद्दहनं। अमरिसनं असहनं। अनागतवचनं अनागतसद्दप्पयोगो, अत्थो पन वत्तमानकालिकोव। तेनाह ‘‘पच्‍चक्खम्पी’’ति। न मरिसयामीति न विसहामि। तं न सुन्दरन्ति ‘‘तदाय’’न्ति पाठं सन्धायाह। अलं, गहपति, कतं मे अज्‍ज भत्तकिच्‍चन्ति थेरो उक्‍कट्ठएकासनिकताय पटिक्खिपन्तो एवमाह। उक्‍कट्ठएकासनिकतायाति च इदं भूतकथनवसेन वुत्तं थेरस्स तथाभावदीपनत्थं। मुदुकस्सपि हि एकासनिकस्स याय निसज्‍जाय किञ्‍चिमत्तम्पि भोजनं भुत्तं, वत्तसीसेनपि ततो वुट्ठितस्स पुन भुञ्‍जितुं न वट्टति। तेनाह तिपिटकचूळाभयत्थेरो ‘‘आसनं वा रक्खेय्य भोजनं वा’’ति। उक्‍कट्ठपिण्डपातिकोपि समानोति निदस्सनमत्तमिदं, थेरो सपदानचारिकेसुपि उक्‍कट्ठोयेव। उक्‍कट्ठसपदानचारिकोपि हि पुरतो च पच्छतो च आहटभिक्खम्पि अग्गहेत्वाव घरद्वारे ठत्वा पत्तविस्सज्‍जनमेव करोति, तस्मा थेरो उक्‍कट्ठसपदानचारिकत्तापि स्वातनाय भिक्खं नाधिवासेति। अथ कस्मा ‘‘अधिवासेसी’’ति आह ‘‘सचे एकभत्तम्पि न गहेस्सामी’’तिआदि। पण्डिता हि मातापितूनं आचरियुपज्झायानं वा कातब्बं अनुग्गहं अज्झुपेक्खित्वा धुतङ्गविसुद्धिका न भवन्ति।

    Dukkhābhitunnatāyāti mānasikena dukkhena abhipīḷitattā. Etamatthanti ‘‘atthi nu kho, tāta sudinna, amhākaṃ dhana’’ntiādinā yathāvuttamatthaṃ. Anokappanāmarisanatthavasenāti ettha anokappanaṃ asaddahanaṃ. Amarisanaṃ asahanaṃ. Anāgatavacanaṃ anāgatasaddappayogo, attho pana vattamānakālikova. Tenāha ‘‘paccakkhampī’’ti. Na marisayāmīti na visahāmi. Taṃ na sundaranti ‘‘tadāya’’nti pāṭhaṃ sandhāyāha. Alaṃ, gahapati, kataṃ me ajja bhattakiccanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Ukkaṭṭhaekāsanikatāyāti ca idaṃ bhūtakathanavasena vuttaṃ therassa tathābhāvadīpanatthaṃ. Mudukassapi hi ekāsanikassa yāya nisajjāya kiñcimattampi bhojanaṃ bhuttaṃ, vattasīsenapi tato vuṭṭhitassa puna bhuñjituṃ na vaṭṭati. Tenāha tipiṭakacūḷābhayatthero ‘‘āsanaṃ vā rakkheyya bhojanaṃ vā’’ti. Ukkaṭṭhapiṇḍapātikopi samānoti nidassanamattamidaṃ, thero sapadānacārikesupi ukkaṭṭhoyeva. Ukkaṭṭhasapadānacārikopi hi purato ca pacchato ca āhaṭabhikkhampi aggahetvāva gharadvāre ṭhatvā pattavissajjanameva karoti, tasmā thero ukkaṭṭhasapadānacārikattāpi svātanāya bhikkhaṃ nādhivāseti. Atha kasmā ‘‘adhivāsesī’’ti āha ‘‘sace ekabhattampi na gahessāmī’’tiādi. Paṇḍitā hi mātāpitūnaṃ ācariyupajjhāyānaṃ vā kātabbaṃ anuggahaṃ ajjhupekkhitvā dhutaṅgavisuddhikā na bhavanti.

    ३३. मज्झिमप्पमाणोति चतुहत्थो पुरिसो मज्झिमप्पमाणो। ‘‘छहत्थो’’तिपि केचि। तिरो करोन्ति एतायाति तिरोकरणीति साणिपाकारवचनो अयं तिरोकरणी-सद्दोति आह ‘‘तिरोकरणियन्ति करणत्थे भुम्म’’न्ति। ‘‘तिरोकरणिया’’ति वत्तब्बे ‘‘तिरोकरणिय’’न्ति करणत्थे भुम्मं वुत्तं। तिरोकरणीय-सद्दो वा अयं साणिपाकारपरियायोति दस्सेन्तो आह ‘‘अथ वा’’तिआदि। तं परिक्खिपित्वाति तं समन्ततो खिपित्वा, परितो बन्धित्वाति वुत्तं होति। तेनाह ‘‘समन्ततो कत्वा’’ति। विभत्तिपतिरूपकोपि निपातो होतीति आह ‘‘तेनाति अयम्पि वा’’तिआदि।

    33.Majjhimappamāṇoti catuhattho puriso majjhimappamāṇo. ‘‘Chahattho’’tipi keci. Tiro karonti etāyāti tirokaraṇīti sāṇipākāravacano ayaṃ tirokaraṇī-saddoti āha ‘‘tirokaraṇiyanti karaṇatthe bhumma’’nti. ‘‘Tirokaraṇiyā’’ti vattabbe ‘‘tirokaraṇiya’’nti karaṇatthe bhummaṃ vuttaṃ. Tirokaraṇīya-saddo vā ayaṃ sāṇipākārapariyāyoti dassento āha ‘‘atha vā’’tiādi. Taṃ parikkhipitvāti taṃ samantato khipitvā, parito bandhitvāti vuttaṃ hoti. Tenāha ‘‘samantato katvā’’ti. Vibhattipatirūpakopi nipāto hotīti āha ‘‘tenāti ayampi vā’’tiādi.

    ३४. ‘‘अथ खो आयस्मतो सुदिन्‍नस्स पिता सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा आयस्मतो सुदिन्‍नस्स कालं आरोचेसि – ‘कालो, तात सुदिन्‍न, निट्ठितं भत्त’न्ति’’ एवं कालारोचनस्स पाळियं अनारुळ्हत्ता आह – ‘‘किञ्‍चापि पाळियं कालारोचनं न वुत्त’’न्ति। आरोचितेयेव कालेति ‘‘कालो, तात सुदिन्‍न, निट्ठितं भत्त’’न्ति काले आरोचितेयेव। द्वे पुञ्‍जेति कहापणपुञ्‍जञ्‍च सुवण्णपुञ्‍जञ्‍च।

    34. ‘‘Atha kho āyasmato sudinnassa pitā sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato sudinnassa kālaṃ ārocesi – ‘kālo, tāta sudinna, niṭṭhitaṃ bhatta’nti’’ evaṃ kālārocanassa pāḷiyaṃ anāruḷhattā āha – ‘‘kiñcāpi pāḷiyaṃ kālārocanaṃ na vutta’’nti. Ārociteyeva kāleti ‘‘kālo, tāta sudinna, niṭṭhitaṃ bhatta’’nti kāle ārociteyeva. Dve puñjeti kahāpaṇapuñjañca suvaṇṇapuñjañca.

    पेत्तिकन्ति पितितो आगतं पेत्तिकं। निहितन्ति भूमिगतं। पयुत्तन्ति वड्ढिवसेन पयोजितं। तद्धितलोपं कत्वा वेदितब्बन्ति यथा अञ्‍ञत्थापि ‘‘पितामहं धनं लद्धा, सुखं जीवति सञ्‍जयो’’ति वुत्तं, एवं तद्धितलोपं कत्वा वुत्तन्ति दट्ठब्बं। पितामहतो आगतं, पितामहस्स वा इदं पेतामहंपब्बजितलिङ्गन्ति समणवेसं। न राजभीतोति अपराधकारणा न राजकुला भीतो। येसं सन्तकं धनं गहितं, ते इणायिकापलिबुद्धो पीळितो।

    Pettikanti pitito āgataṃ pettikaṃ. Nihitanti bhūmigataṃ. Payuttanti vaḍḍhivasena payojitaṃ. Taddhitalopaṃ katvā veditabbanti yathā aññatthāpi ‘‘pitāmahaṃ dhanaṃ laddhā, sukhaṃ jīvati sañjayo’’ti vuttaṃ, evaṃ taddhitalopaṃ katvā vuttanti daṭṭhabbaṃ. Pitāmahato āgataṃ, pitāmahassa vā idaṃ petāmahaṃ. Pabbajitaliṅganti samaṇavesaṃ. Na rājabhītoti aparādhakāraṇā na rājakulā bhīto. Yesaṃ santakaṃ dhanaṃ gahitaṃ, te iṇāyikā. Palibuddho pīḷito.

    विभत्तिपतिरूपकोति ‘‘तेना’’ति पदं सन्धायाह। तंनिदानन्ति तं धनं निदानं कारणमस्साति तंनिदानं। अस्साति पच्‍चत्तवचनस्स, पदस्स वा। भयन्ति चित्तस्स उत्रस्ताकारेन पवत्तभयं अधिप्पेतं, न ञाणभयं, नापि ‘‘भायति एतस्मा’’ति एवं वुत्तं आरम्मणभयन्ति आह ‘‘चित्तुत्रासोति अत्थो’’ति। छम्भितत्तन्ति तेनेव चित्तुत्रासभयेन सकलसरीरस्स छम्भितभावो। विसेसतो पन हदयमंसचलनन्ति आह ‘‘कायकम्पो हदयमंसचलन’’न्ति। लोमहंसोति तेन भयेन तेन छम्भितत्तेन सकलसरीरलोमानं हट्ठभावो, सो पन नेसं भित्तियं नागदन्तानं विय उद्धंमुखताति आह ‘‘लोमानं हंसनं उद्धग्गभावो’’ति।

    Vibhattipatirūpakoti ‘‘tenā’’ti padaṃ sandhāyāha. Taṃnidānanti taṃ dhanaṃ nidānaṃ kāraṇamassāti taṃnidānaṃ. Assāti paccattavacanassa, padassa vā. Bhayanti cittassa utrastākārena pavattabhayaṃ adhippetaṃ, na ñāṇabhayaṃ, nāpi ‘‘bhāyati etasmā’’ti evaṃ vuttaṃ ārammaṇabhayanti āha ‘‘cittutrāsoti attho’’ti. Chambhitattanti teneva cittutrāsabhayena sakalasarīrassa chambhitabhāvo. Visesato pana hadayamaṃsacalananti āha ‘‘kāyakampo hadayamaṃsacalana’’nti. Lomahaṃsoti tena bhayena tena chambhitattena sakalasarīralomānaṃ haṭṭhabhāvo, so pana nesaṃ bhittiyaṃ nāgadantānaṃ viya uddhaṃmukhatāti āha ‘‘lomānaṃ haṃsanaṃ uddhaggabhāvo’’ti.

    ३५. अत्तनाति पच्‍चत्ते करणवचनं, सयन्ति अत्थो। देवच्छरानन्ति अनच्‍चन्तियो सन्धायाह। देवनाटकानन्ति नच्‍चन्तियो, परियायवचनं वा एतं देवकञ्‍ञानं। समुप्पन्‍नबलवसोका हुत्वाति अयं लोको नाम अत्तानंव चिन्तेति, तस्मा सापि ‘‘इदानि अहं अनाथा जाता’’ति अत्तानंव चिन्तयमाना ‘‘अयं अज्‍ज आगमिस्सति, अज्‍ज आगमिस्सती’’ति अट्ठ वस्सानि बहि न निक्खन्ता एतं निस्साय मया दारकोपि न लद्धो, यस्स आनुभावेन जीवेय्यामि, इतो चाम्हि परिहीना अञ्‍ञतो चाति समुप्पन्‍नबलवसोका हुत्वा। कुलरुक्खपतिट्ठापने बीजसदिसत्ता कुलवंसप्पतिट्ठापको पुत्तो इध बीजकोति अधिप्पेतोति आह ‘‘कुलवंसबीजकं एकं पुत्त’’न्ति। सं नाम धनं, तस्स पतीति संपति, धनवा विभवसम्पन्‍नो। दिट्ठधम्मिकसम्परायिकहितावहत्ता तस्स हितन्ति सापतेय्यं, तदेव धनं विभवोति आह – ‘‘इमं सापतेय्यं एवं महन्तं अम्हाकं विभव’’न्ति।

    35.Attanāti paccatte karaṇavacanaṃ, sayanti attho. Devaccharānanti anaccantiyo sandhāyāha. Devanāṭakānanti naccantiyo, pariyāyavacanaṃ vā etaṃ devakaññānaṃ. Samuppannabalavasokā hutvāti ayaṃ loko nāma attānaṃva cinteti, tasmā sāpi ‘‘idāni ahaṃ anāthā jātā’’ti attānaṃva cintayamānā ‘‘ayaṃ ajja āgamissati, ajja āgamissatī’’ti aṭṭha vassāni bahi na nikkhantā etaṃ nissāya mayā dārakopi na laddho, yassa ānubhāvena jīveyyāmi, ito cāmhi parihīnā aññato cāti samuppannabalavasokā hutvā. Kularukkhapatiṭṭhāpane bījasadisattā kulavaṃsappatiṭṭhāpako putto idha bījakoti adhippetoti āha ‘‘kulavaṃsabījakaṃekaṃ putta’’nti. Saṃ nāma dhanaṃ, tassa patīti saṃpati, dhanavā vibhavasampanno. Diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ vibhavoti āha – ‘‘imaṃ sāpateyyaṃ evaṃ mahantaṃ amhākaṃ vibhava’’nti.

    ३६. इत्थीनं कुमारीभावप्पत्तितो पट्ठाय पच्छिमवयतो ओरं असति विबन्धे अट्ठमे अट्ठमे सत्ताहे गब्भासयसञ्‍ञिते ततिये आवत्ते कतिपया लोहितपीळका सण्ठहित्वा अग्गहितपुब्बा एव भिज्‍जन्ति, ततो लोहितं पग्घरति, तत्थ उतुसमञ्‍ञा पुप्फसमञ्‍ञा चाति आह – ‘‘पुप्फन्ति उतुकाले उप्पन्‍नलोहितस्स नाम’’न्ति। गब्भपतिट्ठानट्ठानेति यस्मिं ओकासे दारको निब्बत्तति, तस्मिं पदेसे। सण्ठहित्वाति निब्बत्तित्वा। भिज्‍जन्तीति अग्गहितपुब्बा एव भिज्‍जन्ति। अयञ्हि तासं सभावो। दोसेनाति लोहितमलेन। सुद्धे वत्थुम्हीति पग्घरितलोहितत्ता अनामयत्ता च नहानतो परं चतुत्थदिवसतो पट्ठाय सुद्धे गब्भासये। सुद्धे पन वत्थुम्हि मातापितूसु एकवारं सन्‍निपतितेसु याव सत्त दिवसानि खेत्तमेव होति गब्भसण्ठहनस्स परित्तस्स लोहितलेपस्स विज्‍जमानत्ता। केचि पन ‘‘अड्ढमासमत्तम्पि खेत्तमेवा’’ति वदन्ति। बाहायन्ति अधिकरणे भुम्मन्ति आह ‘‘पुराणदुतियिकाय या बाहा, तत्र नं गहेत्वा’’ति। उपयोगत्थे भुम्मवचनम्पि युज्‍जतियेव यथा ‘‘सुदिन्‍नस्स पादेसु गहेत्वा’’ति।

    36. Itthīnaṃ kumārībhāvappattito paṭṭhāya pacchimavayato oraṃ asati vibandhe aṭṭhame aṭṭhame sattāhe gabbhāsayasaññite tatiye āvatte katipayā lohitapīḷakā saṇṭhahitvā aggahitapubbā eva bhijjanti, tato lohitaṃ paggharati, tattha utusamaññā pupphasamaññā cāti āha – ‘‘pupphanti utukāle uppannalohitassa nāma’’nti. Gabbhapatiṭṭhānaṭṭhāneti yasmiṃ okāse dārako nibbattati, tasmiṃ padese. Saṇṭhahitvāti nibbattitvā. Bhijjantīti aggahitapubbā eva bhijjanti. Ayañhi tāsaṃ sabhāvo. Dosenāti lohitamalena. Suddhe vatthumhīti paggharitalohitattā anāmayattā ca nahānato paraṃ catutthadivasato paṭṭhāya suddhe gabbhāsaye. Suddhe pana vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti gabbhasaṇṭhahanassa parittassa lohitalepassa vijjamānattā. Keci pana ‘‘aḍḍhamāsamattampi khettamevā’’ti vadanti. Bāhāyanti adhikaraṇe bhummanti āha ‘‘purāṇadutiyikāya yā bāhā, tatra naṃ gahetvā’’ti. Upayogatthe bhummavacanampi yujjatiyeva yathā ‘‘sudinnassa pādesu gahetvā’’ti.

    पुब्बेपि पञ्‍ञत्तसिक्खापदानं सब्भावतो अपञ्‍ञत्ते सिक्खापदेति पाराजिकं सन्धाय वुत्तन्ति आह – ‘‘पठमपाराजिकसिक्खापदे अट्ठपिते’’ति। वुत्तमेवत्थं विभावेन्तो आह – ‘‘भगवतो किर पठमबोधिय’’न्तिआदि। एवरूपन्ति पाराजिकपञ्‍ञत्तिया अनुरूपं। निदस्सनमत्तञ्‍चेतं, सङ्घादिसेसपञ्‍ञत्तिया अनुरूपम्पि अज्झाचारं नाकंसुयेव। तेनेवाह – ‘‘अवसेसे पञ्‍च खुद्दकापत्तिक्खन्धे एव पञ्‍ञपेसी’’ति। इदञ्‍च थुल्‍लच्‍चयादीनं पञ्‍चन्‍नं लहुकापत्तिक्खन्धानं सब्भावमत्तं सन्धाय वुत्तं, न पञ्‍चापत्तिक्खन्धानं अनवसेसतो पञ्‍ञत्तत्ताव। पठमबोधियं पञ्‍चन्‍नं लहुकापत्तीनं सब्भाववचनेनेव धम्मसेनापतिस्स सिक्खापदपञ्‍ञत्तियाचना विसेसतो गरुकापत्तिपञ्‍ञत्तिया पातिमोक्खुद्देसस्स च हेतुभूताति दट्ठब्बा। केचि पन ‘‘तस्मिं तस्मिं पन वत्थुस्मिं अवसेसपञ्‍चखुद्दकापत्तिक्खन्धे एव पञ्‍ञपेसीति इदं द्वादसमे वस्से वेरञ्‍जायं वुत्थवस्सेन भगवता ततो पट्ठाय अट्ठवस्सब्भन्तरे पञ्‍ञत्तसिक्खापदं सन्धाय वुत्त’’न्ति वदन्ति, तं न सुन्दरं ततो पुब्बेपि सिक्खापदपञ्‍ञत्तिया सब्भावतो। तेनेव वेरञ्‍जकण्डे ‘‘एकभिक्खुनापि रत्तिच्छेदो वा पच्छिमिकाय तत्थ वस्सं उपगच्छामाति वस्सच्छेदो वा न कतो’’ति च ‘‘सामम्पि पचनं समणसारुप्पं न होति, न च वट्टती’’ति च वुत्तं। आराधयिंसूति चित्तं गण्हिंसु, अज्झासयं पूरयिंसु, हदयगाहिनिं पटिपत्तिं पटिपज्‍जिंसूति अत्थो। एकं समयन्ति एकस्मिं समये, पठमबोधियन्ति अत्थो।

    Pubbepi paññattasikkhāpadānaṃ sabbhāvato apaññatte sikkhāpadeti pārājikaṃ sandhāya vuttanti āha – ‘‘paṭhamapārājikasikkhāpade aṭṭhapite’’ti. Vuttamevatthaṃ vibhāvento āha – ‘‘bhagavato kira paṭhamabodhiya’’ntiādi. Evarūpanti pārājikapaññattiyā anurūpaṃ. Nidassanamattañcetaṃ, saṅghādisesapaññattiyā anurūpampi ajjhācāraṃ nākaṃsuyeva. Tenevāha – ‘‘avasese pañca khuddakāpattikkhandhe eva paññapesī’’ti. Idañca thullaccayādīnaṃ pañcannaṃ lahukāpattikkhandhānaṃ sabbhāvamattaṃ sandhāya vuttaṃ, na pañcāpattikkhandhānaṃ anavasesato paññattattāva. Paṭhamabodhiyaṃ pañcannaṃ lahukāpattīnaṃ sabbhāvavacaneneva dhammasenāpatissa sikkhāpadapaññattiyācanā visesato garukāpattipaññattiyā pātimokkhuddesassa ca hetubhūtāti daṭṭhabbā. Keci pana ‘‘tasmiṃ tasmiṃ pana vatthusmiṃ avasesapañcakhuddakāpattikkhandhe eva paññapesīti idaṃ dvādasame vasse verañjāyaṃ vutthavassena bhagavatā tato paṭṭhāya aṭṭhavassabbhantare paññattasikkhāpadaṃ sandhāya vutta’’nti vadanti, taṃ na sundaraṃ tato pubbepi sikkhāpadapaññattiyā sabbhāvato. Teneva verañjakaṇḍe ‘‘ekabhikkhunāpi ratticchedo vā pacchimikāya tattha vassaṃ upagacchāmāti vassacchedo vā na kato’’ti ca ‘‘sāmampi pacanaṃ samaṇasāruppaṃ na hoti, na ca vaṭṭatī’’ti ca vuttaṃ. Ārādhayiṃsūti cittaṃ gaṇhiṃsu, ajjhāsayaṃ pūrayiṃsu, hadayagāhiniṃ paṭipattiṃ paṭipajjiṃsūti attho. Ekaṃ samayanti ekasmiṃ samaye, paṭhamabodhiyanti attho.

    यं आदीनवन्ति सम्बन्धो। सिक्खापदं पञ्‍ञपेन्तोति पठमपाराजिकसिक्खापदं पञ्‍ञपेन्तो। आदीनवं दस्सेस्सतीति ‘‘वरं ते, मोघपुरिस, आसीविसस्स घोरविसस्स मुखे अङ्गजातं पक्खित्तं, न त्वेव मातुगामस्स अङ्गजाते अङ्गजातं पक्खित्त’’न्तिआदिना यं आदीनवं दस्सेस्सति। अभिविञ्‍ञापेसीति इमस्स ‘‘पवत्तेसी’’ति अयमत्थो कथं लद्धोति आह ‘‘पवत्तनापि ही’’तिआदि। कायविञ्‍ञत्तिचोपनतोति कायविञ्‍ञत्तिवसेन पवत्तचलनतो। कस्मा पनेस मेथुनधम्मेन अनत्थिकोपि समानो तिक्खत्तुं अभिविञ्‍ञापेसीति आह – ‘‘तिक्खत्तुं अभिविञ्‍ञापनञ्‍चेसा’’तिआदि। तत्थ तिक्खत्तुं अभिविञ्‍ञापनन्ति मुत्तिपापनवसेन तीसु वारेसु मेथुनधम्मस्स पवत्तनं।

    Yaṃ ādīnavanti sambandho. Sikkhāpadaṃ paññapentoti paṭhamapārājikasikkhāpadaṃ paññapento. Ādīnavaṃ dassessatīti ‘‘varaṃ te, moghapurisa, āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhitta’’ntiādinā yaṃ ādīnavaṃ dassessati. Abhiviññāpesīti imassa ‘‘pavattesī’’ti ayamattho kathaṃ laddhoti āha ‘‘pavattanāpi hī’’tiādi. Kāyaviññatticopanatoti kāyaviññattivasena pavattacalanato. Kasmā panesa methunadhammena anatthikopi samāno tikkhattuṃ abhiviññāpesīti āha – ‘‘tikkhattuṃ abhiviññāpanañcesā’’tiādi. Tattha tikkhattuṃ abhiviññāpananti muttipāpanavasena tīsu vāresu methunadhammassa pavattanaṃ.

    सब्बेसम्पि पदानं अवधारणफलत्ता विनापि एवकारं अवधारणत्थो विञ्‍ञायतीति आह ‘‘तेनेव अज्झाचारेना’’ति। अट्ठ हि गब्भकारणानि। वुत्तञ्हेतं –

    Sabbesampi padānaṃ avadhāraṇaphalattā vināpi evakāraṃ avadhāraṇattho viññāyatīti āha ‘‘teneva ajjhācārenā’’ti. Aṭṭha hi gabbhakāraṇāni. Vuttañhetaṃ –

    ‘‘मेथुनचोळग्गहणं, तनुसंसग्गो च नाभिआमसनं।

    ‘‘Methunacoḷaggahaṇaṃ, tanusaṃsaggo ca nābhiāmasanaṃ;

    पानं दस्सनसवनं, घायनमिति गब्भहेतवो अट्ठा’’ति॥

    Pānaṃ dassanasavanaṃ, ghāyanamiti gabbhahetavo aṭṭhā’’ti.

    इदानि अवधारणेन निवत्तितमत्थं दस्सेतुकामो आह – ‘‘किं पन अञ्‍ञथापि गब्भग्गहणं होती’’तिआदि। ननु च नाभिपरामसनम्पि कायसंसग्गोयेव, कस्मा नं विसुं वुत्तन्ति? उभयेसं छन्दरागवसेन कायसंसग्गो वुत्तो, इत्थिया छन्दरागवसेन नाभिपरामसनं, वत्थुवसेन वा तं विसुं वुत्तन्ति दट्ठब्बं। कथं पन कायसंसग्गेन गब्भग्गहणं होति, कथञ्‍च तत्थ सुक्‍कसोणितस्स सम्भवोति आह ‘‘इत्थियो ही’’तिआदि । छन्दरागुप्पत्तिवसेन इत्थिया सुक्‍ककोट्ठासो चलितो होति, सोपि गब्भसण्ठानस्स पच्‍चयो होतीति अधिप्पायो। इत्थिसन्तानेपि हि रसादिसत्तधातुयो लब्भन्तियेव। तेनाह – ‘‘अङ्गपच्‍चङ्गपरामसनं सादियन्तियोपि गब्भं गण्हन्ती’’ति। गण्ठिपदेसु पन ‘‘कायसंसग्गादिना सत्तप्पकारेन गब्भग्गहणे पितु सुक्‍ककोट्ठासं विना छन्दरागवसेन मातु विकारप्पत्तं लोहितमेव गब्भसण्ठानस्स पच्‍चयो होती’’ति वुत्तं। ‘‘यस्स अङ्गपच्‍चङ्गपरामसनं सादियित्वा माता पुत्तं पटिलभति, सचे सो अपरेन समयेन परिपुण्णिन्द्रियो हुत्वा तादिसं पितरं मनुस्सजातिकं जीविता वोरोपेति, पितुघातकोव होती’’ति वदन्ति।

    Idāni avadhāraṇena nivattitamatthaṃ dassetukāmo āha – ‘‘kiṃ pana aññathāpi gabbhaggahaṇaṃ hotī’’tiādi. Nanu ca nābhiparāmasanampi kāyasaṃsaggoyeva, kasmā naṃ visuṃ vuttanti? Ubhayesaṃ chandarāgavasena kāyasaṃsaggo vutto, itthiyā chandarāgavasena nābhiparāmasanaṃ, vatthuvasena vā taṃ visuṃ vuttanti daṭṭhabbaṃ. Kathaṃ pana kāyasaṃsaggena gabbhaggahaṇaṃ hoti, kathañca tattha sukkasoṇitassa sambhavoti āha ‘‘itthiyo hī’’tiādi . Chandarāguppattivasena itthiyā sukkakoṭṭhāso calito hoti, sopi gabbhasaṇṭhānassa paccayo hotīti adhippāyo. Itthisantānepi hi rasādisattadhātuyo labbhantiyeva. Tenāha – ‘‘aṅgapaccaṅgaparāmasanaṃ sādiyantiyopi gabbhaṃ gaṇhantī’’ti. Gaṇṭhipadesu pana ‘‘kāyasaṃsaggādinā sattappakārena gabbhaggahaṇe pitu sukkakoṭṭhāsaṃ vinā chandarāgavasena mātu vikārappattaṃ lohitameva gabbhasaṇṭhānassa paccayo hotī’’ti vuttaṃ. ‘‘Yassa aṅgapaccaṅgaparāmasanaṃ sādiyitvā mātā puttaṃ paṭilabhati, sace so aparena samayena paripuṇṇindriyo hutvā tādisaṃ pitaraṃ manussajātikaṃ jīvitā voropeti, pitughātakova hotī’’ti vadanti.

    तं असुचिं एकदेसं मुखेन अग्गहेसीति पुराणचीवरं धोवन्ती तत्थ यं असुचिं अद्दस, तं असुचिं एकदेसं पिवि। ‘‘वट्टति तुम्हाकं मेथुनधम्मो’’ति पुट्ठो ‘‘कप्पतु वा मा वा कप्पतु, मयं तेन अनत्थिका’’ति दस्सेन्तो आह ‘‘अनत्थिका मयं एतेना’’ति। किञ्‍चापि नाभिपरामसने मेथुनरागो नत्थि, तथापि नाभिपरामसनकाले फस्ससादियनवसेन अस्सादमत्तं तस्सा अहोसीति गहेतब्बं, अञ्‍ञथा गब्भसण्ठहनं न सिया। दिट्ठमङ्गलिकाय नाभिपरामसनेन मण्डब्यस्स निब्बत्ति अहोसि, चण्डपज्‍जोतमातु नाभियं विच्छिका फरित्वा गता, तेन चण्डपज्‍जोतस्स निब्बत्ति अहोसीति आह ‘‘एतेनेव नयेना’’तिआदि। पुरिसं उपनिज्झायतीति वातपानादिना दिस्वा वा दिट्ठपुब्बं वा पुरिसं उपनिज्झायति। राजोरोधा वियाति सीहळदीपे किर एकिस्सा इत्थिया तथा अहोसि, तस्मा एवं वुत्तं।

    Taṃasuciṃ ekadesaṃ mukhena aggahesīti purāṇacīvaraṃ dhovantī tattha yaṃ asuciṃ addasa, taṃ asuciṃ ekadesaṃ pivi. ‘‘Vaṭṭati tumhākaṃ methunadhammo’’ti puṭṭho ‘‘kappatu vā mā vā kappatu, mayaṃ tena anatthikā’’ti dassento āha ‘‘anatthikā mayaṃ etenā’’ti. Kiñcāpi nābhiparāmasane methunarāgo natthi, tathāpi nābhiparāmasanakāle phassasādiyanavasena assādamattaṃ tassā ahosīti gahetabbaṃ, aññathā gabbhasaṇṭhahanaṃ na siyā. Diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti ahosi, caṇḍapajjotamātu nābhiyaṃ vicchikā pharitvā gatā, tena caṇḍapajjotassa nibbatti ahosīti āha ‘‘eteneva nayenā’’tiādi. Purisaṃ upanijjhāyatīti vātapānādinā disvā vā diṭṭhapubbaṃ vā purisaṃ upanijjhāyati. Rājorodhā viyāti sīhaḷadīpe kira ekissā itthiyā tathā ahosi, tasmā evaṃ vuttaṃ.

    इधाति इमस्मिं वत्थुस्मिं। अयन्ति सुदिन्‍नस्स पुराणदुतियिका। यं सन्धायाति यं अज्झाचारं सन्धाय। सुक्‍कं सन्धाय ‘‘मातापितरो च सन्‍निपतिता होन्ती’’ति वुत्तं, माता च उतुनी होतीति लोहितं सन्धाय। तत्थ सन्‍निपतिता होन्तीति असद्धम्मवसेन एकस्मिं ठाने समागता सङ्गता होन्ति। माता च उतुनी होतीति इदं उतुसमयं सन्धाय वुत्तं, न लोकसमञ्‍ञाकरजस्स लग्गनदिवसमत्तं। गन्धब्बोति तत्रूपगसत्तो, गन्तब्बोति वुत्तं होति। त-कारस्स ध-कारो कतोति दट्ठब्बं। अथ वा गन्धनतो उप्पज्‍जनगतिया निमित्तुपट्ठानेन सूचनतो दीपनतो गन्धोति लद्धनामेन भवगामिकम्मुना अब्बति पवत्ततीति गन्धब्बो, तत्थ उप्पज्‍जनकसत्तो। पच्‍चुपट्ठितो होतीति उपगतो होति। एत्थ च न मातापितूनं सन्‍निपातं ओलोकयमानो समीपे ठितो नाम होति, कम्मयन्तयन्तितो पन एको सत्तो तस्मिं ओकासे निब्बत्तनको पुरिमजातियं ठितोयेव गतिनिमित्तादिआरम्मणकरणवसेन उपपत्ताभिमुखो होतीति अधिप्पायो।

    Idhāti imasmiṃ vatthusmiṃ. Ayanti sudinnassa purāṇadutiyikā. Yaṃ sandhāyāti yaṃ ajjhācāraṃ sandhāya. Sukkaṃ sandhāya ‘‘mātāpitaro ca sannipatitā hontī’’ti vuttaṃ, mātā ca utunī hotīti lohitaṃ sandhāya. Tattha sannipatitā hontīti asaddhammavasena ekasmiṃ ṭhāne samāgatā saṅgatā honti. Mātā ca utunī hotīti idaṃ utusamayaṃ sandhāya vuttaṃ, na lokasamaññākarajassa lagganadivasamattaṃ. Gandhabboti tatrūpagasatto, gantabboti vuttaṃ hoti. Ta-kārassa dha-kāro katoti daṭṭhabbaṃ. Atha vā gandhanato uppajjanagatiyā nimittupaṭṭhānena sūcanato dīpanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjanakasatto. Paccupaṭṭhito hotīti upagato hoti. Ettha ca na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito nāma hoti, kammayantayantito pana eko satto tasmiṃ okāse nibbattanako purimajātiyaṃ ṭhitoyeva gatinimittādiārammaṇakaraṇavasena upapattābhimukho hotīti adhippāyo.

    सन्‍निपाताति समोधानेन समागमेन। गब्भस्साति गब्भे निब्बत्तनकसत्तस्स। गब्भे निब्बत्तनकसत्तोपि हि गब्भोति वुच्‍चति। यथाह – ‘‘यथा खो पनानन्द, अञ्‍ञा इत्थिका नव वा दस वा मासे गब्भं कुच्छिना परिहरित्वा विजायन्ती’’ति (म॰ नि॰ ३.२०५)। कत्थचि पन गब्भोति मातुकुच्छि वुत्तो। यथाह –

    Sannipātāti samodhānena samāgamena. Gabbhassāti gabbhe nibbattanakasattassa. Gabbhe nibbattanakasattopi hi gabbhoti vuccati. Yathāha – ‘‘yathā kho panānanda, aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī’’ti (ma. ni. 3.205). Katthaci pana gabbhoti mātukucchi vutto. Yathāha –

    ‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो।

    ‘‘Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

    अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति॥ (जा॰ १.१५.३६३)। –

    Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī’’ti. (jā. 1.15.363); –

    एत्थ च गब्भति अत्तभावभावेन पवत्ततीति गब्भो, कललादिअवत्थो धम्मप्पबन्धो, तंनिस्सितत्ता पन सत्तसन्तानो ‘‘गब्भो’’ति वुत्तो यथा ‘‘मञ्‍चा उक्‍कुट्ठिं करोन्ती’’ति। तंनिस्सयभावतो मातुकुच्छि ‘‘गब्भो’’ति वेदितब्बो। गब्भो वियाति वा। यथा हि निवासट्ठानताय सत्तानं ओवरको ‘‘गब्भो’’ति वुच्‍चति, एवं गब्भसेय्यकानं सत्तानं याव अभिजाति निवासट्ठानताय मातुकुच्छि ‘‘गब्भो’’ति वुत्तोति वेदितब्बो। अवक्‍कन्ति होतीति निब्बत्ति होति।

    Ettha ca gabbhati attabhāvabhāvena pavattatīti gabbho, kalalādiavattho dhammappabandho, taṃnissitattā pana sattasantāno ‘‘gabbho’’ti vutto yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Taṃnissayabhāvato mātukucchi ‘‘gabbho’’ti veditabbo. Gabbho viyāti vā. Yathā hi nivāsaṭṭhānatāya sattānaṃ ovarako ‘‘gabbho’’ti vuccati, evaṃ gabbhaseyyakānaṃ sattānaṃ yāva abhijāti nivāsaṭṭhānatāya mātukucchi ‘‘gabbho’’ti vuttoti veditabbo. Avakkanti hotīti nibbatti hoti.

    आरक्खदेवताति तस्स आरक्खत्थाय ठिता देवता। अस्स तं अज्झाचारन्ति सम्बन्धो। तथा निच्छारेसुन्ति तथा महन्तं सद्दं कत्वा निच्छारेसुं। किञ्‍चापि इध पाळियं आकासट्ठदेवता विसुं न आगता, तथापि सद्दस्स अनुस्सावने अयमनुक्‍कमोति दस्सेतुं चातुमहाराजिकदेवतायो द्विधा कत्वा आकासट्ठदेवता विसुं वुत्ता। तेनेत्थ आकासट्ठकानं विसुं गहितत्ता चातुमहाराजिकाति परिभण्डपब्बतट्ठका वेदितब्बा। इतिहाति निपातसमुदायो एवंसद्दस्स अत्थे दट्ठब्बोति आह ‘‘एव’’न्ति। खणेन मुहुत्तेनाति पदद्वयं वेवचनभावतो समानत्थमेवाति दट्ठब्बं। एककोलाहलमहोसीति देवब्रह्मलोकेसु एककोलाहलमहोसि। किञ्‍चापि हि सो सद्दो याव ब्रह्मलोका अब्भुग्गच्छि, तथापि न सो मनुस्सानं विसयो तेसं रूपं विय, तेनेव भिक्खू पुच्छिंसु – ‘‘कच्‍चि नो त्वं, आवुसो सुदिन्‍न, अनभिरतो’’ति।

    Ārakkhadevatāti tassa ārakkhatthāya ṭhitā devatā. Assa taṃ ajjhācāranti sambandho. Tathā nicchāresunti tathā mahantaṃ saddaṃ katvā nicchāresuṃ. Kiñcāpi idha pāḷiyaṃ ākāsaṭṭhadevatā visuṃ na āgatā, tathāpi saddassa anussāvane ayamanukkamoti dassetuṃ cātumahārājikadevatāyo dvidhā katvā ākāsaṭṭhadevatā visuṃ vuttā. Tenettha ākāsaṭṭhakānaṃ visuṃ gahitattā cātumahārājikāti paribhaṇḍapabbataṭṭhakā veditabbā. Itihāti nipātasamudāyo evaṃsaddassa atthe daṭṭhabboti āha ‘‘eva’’nti. Khaṇena muhuttenāti padadvayaṃ vevacanabhāvato samānatthamevāti daṭṭhabbaṃ. Ekakolāhalamahosīti devabrahmalokesu ekakolāhalamahosi. Kiñcāpi hi so saddo yāva brahmalokā abbhuggacchi, tathāpi na so manussānaṃ visayo tesaṃ rūpaṃ viya, teneva bhikkhū pucchiṃsu – ‘‘kacci no tvaṃ, āvuso sudinna, anabhirato’’ti.

    ३७. ‘‘एवं मातापुत्तानं पब्बज्‍जा सफला अहोसि, पिता पन विप्पटिसाराभिभूतो विहासी’’ति वचनतो सुदिन्‍नस्स तस्मिं अत्तभावे अरहत्ताधिगमो नाहोसीति विञ्‍ञायति। केचि पन ‘‘पुब्बेकतपुञ्‍ञताय चोदियमानस्स भब्बकुलपुत्तस्साति वुत्तत्ता सुदिन्‍नो तं कुक्‍कुच्‍चं विनोदेत्वा अरहत्तं सच्छाकासि, तेनेव पब्बज्‍जा अनुञ्‍ञाता’’ति वदन्ति। तं पाळिया अट्ठकथाय च न समेति। पुब्बेकतपुञ्‍ञता च अप्पमाणं तादिसस्सपि अन्तराकतपापकम्मस्स वसेन अजातसत्तुनो विय अधिगमन्तरायदस्सनतो। कताकतानुसोचनलक्खणं कुक्‍कुच्‍चं इधाधिप्पेतन्ति आह ‘‘अज्झाचारहेतुको पच्छानुतापो’’ति। कतं अज्झाचारं पटिच्‍च अनुसोचनवसेन विरूपं सरणं चिन्तनं विप्पटिसारोति आह ‘‘विप्पटिसारोतिपि तस्सेव नाम’’न्ति। कुच्छितं कतं किरियाति कुकतं, कुकतमेव कुक्‍कुच्‍चन्ति आह ‘‘कुच्छितकिरियाभावतो कुक्‍कुच्‍च’’न्ति। परियादिन्‍नमंसलोहितत्ताति परिक्खीणमंसलोहितत्ता। अविप्फारिकोति उद्देसादीसु ब्यापाररहितो, अब्यावटोति अत्थो। वहच्छिन्‍नोति छिन्‍नवहो, भारवहनेन छिन्‍नक्खन्धोति वुत्तं होति। तं तं चिन्तयीति ‘‘यदि अहं तं पापं न करिस्सं, इमे भिक्खू विय परिपुण्णसीलो अस्स’’न्तिआदिना तं तं चिन्तयि।

    37.‘‘Evaṃ mātāputtānaṃ pabbajjā saphalā ahosi, pitā pana vippaṭisārābhibhūto vihāsī’’ti vacanato sudinnassa tasmiṃ attabhāve arahattādhigamo nāhosīti viññāyati. Keci pana ‘‘pubbekatapuññatāya codiyamānassa bhabbakulaputtassāti vuttattā sudinno taṃ kukkuccaṃ vinodetvā arahattaṃ sacchākāsi, teneva pabbajjā anuññātā’’ti vadanti. Taṃ pāḷiyā aṭṭhakathāya ca na sameti. Pubbekatapuññatā ca appamāṇaṃ tādisassapi antarākatapāpakammassa vasena ajātasattuno viya adhigamantarāyadassanato. Katākatānusocanalakkhaṇaṃ kukkuccaṃ idhādhippetanti āha ‘‘ajjhācārahetuko pacchānutāpo’’ti. Kataṃ ajjhācāraṃ paṭicca anusocanavasena virūpaṃ saraṇaṃ cintanaṃ vippaṭisāroti āha ‘‘vippaṭisārotipi tasseva nāma’’nti. Kucchitaṃ kataṃ kiriyāti kukataṃ, kukatameva kukkuccanti āha ‘‘kucchitakiriyābhāvato kukkucca’’nti. Pariyādinnamaṃsalohitattāti parikkhīṇamaṃsalohitattā. Avipphārikoti uddesādīsu byāpārarahito, abyāvaṭoti attho. Vahacchinnoti chinnavaho, bhāravahanena chinnakkhandhoti vuttaṃ hoti. Taṃ taṃ cintayīti ‘‘yadi ahaṃ taṃ pāpaṃ na karissaṃ, ime bhikkhū viya paripuṇṇasīlo assa’’ntiādinā taṃ taṃ cintayi.

    ३८. एवंभूतन्ति किसलूखादिभावप्पत्तं। गणसङ्गणिकापपञ्‍चेनाति गणे जनसमागमे सन्‍निपतनं गणसङ्गणिका, गणसङ्गणिकायेव पपञ्‍चो गणसङ्गणिकापपञ्‍चो, तेन। यस्साति ये अस्स। कथाफासुकाति विस्सासिकभावेनेव कथाकरणे फासुका, सुखेन वत्तुं सक्‍कुणेय्या, सुखसम्भासाति अत्थो। पसादस्स पमाणतो ऊनाधिकत्तं सब्बदा सब्बेसं नत्थीति आह ‘‘पसादपतिट्ठानोकासस्स सम्पुण्णत्ता’’ति। दानीति इमस्मिं अत्थे एतरहि-सद्दो अत्थीति आह ‘‘दानीति निपातो’’ति। नो-सद्दोपि नु-सद्दो विय पुच्छनत्थोति आह ‘‘कच्‍चि नु त्व’’न्ति। तमेव अनभिरतिन्ति तेहि भिक्खूहि पुच्छितं तमेव गिहिभावपत्थनाकारं अनभिरतिं। ‘‘तमेवा’’ति अवधारणेन निवत्तितमत्थं दस्सेन्तो आह ‘‘अधिकुसलान’’न्तिआदि। अधिकुसला धम्मा समथविपस्सनादयो। अत्थीति विसयभावेन चित्ते परिवत्तनं सन्धाय वुत्तं, न पापस्स वत्तमानतं सन्धाय, अत्थि विसयभावेन चित्ते परिवत्ततीति वुत्तं होति। तेनाह – ‘‘निच्‍चकालं अभिमुखं विय मे तिट्ठती’’ति।

    38.Evaṃbhūtanti kisalūkhādibhāvappattaṃ. Gaṇasaṅgaṇikāpapañcenāti gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, gaṇasaṅgaṇikāyeva papañco gaṇasaṅgaṇikāpapañco, tena. Yassāti ye assa. Kathāphāsukāti vissāsikabhāveneva kathākaraṇe phāsukā, sukhena vattuṃ sakkuṇeyyā, sukhasambhāsāti attho. Pasādassa pamāṇato ūnādhikattaṃ sabbadā sabbesaṃ natthīti āha ‘‘pasādapatiṭṭhānokāsassa sampuṇṇattā’’ti. Dānīti imasmiṃ atthe etarahi-saddo atthīti āha ‘‘dānīti nipāto’’ti. No-saddopi nu-saddo viya pucchanatthoti āha ‘‘kaccinu tva’’nti. Tameva anabhiratinti tehi bhikkhūhi pucchitaṃ tameva gihibhāvapatthanākāraṃ anabhiratiṃ. ‘‘Tamevā’’ti avadhāraṇena nivattitamatthaṃ dassento āha ‘‘adhikusalāna’’ntiādi. Adhikusalā dhammā samathavipassanādayo. Atthīti visayabhāvena citte parivattanaṃ sandhāya vuttaṃ, na pāpassa vattamānataṃ sandhāya, atthi visayabhāvena citte parivattatīti vuttaṃ hoti. Tenāha – ‘‘niccakālaṃ abhimukhaṃ viya me tiṭṭhatī’’ti.

    यं त्वन्ति एत्थ न्ति हेतुअत्थे निपातो, करणत्थे वा पच्‍चत्तवचनन्ति आह ‘‘येन पापेना’’ति। अनेकपरियायेनाति एत्थ परियाय-सद्दो कारणवचनोति आह ‘‘अनेककारणेना’’ति। विरागत्थायाति भवभोगेसु विरज्‍जनत्थाय। नो रागेन रज्‍जनत्थायाति भवभोगेसुयेव रागेन अरञ्‍जनत्थाय। तेनाह ‘‘भगवता ही’’तिआदि। एस नयो सब्बपदेसूति अधिप्पायिकमत्तं सब्बपदेसु अतिदिस्सति। इदं पनेत्थ परियायवचनमत्तन्ति ‘‘विसंयोगाया’’तिआदीसु सब्बपदेसु ‘‘किलेसेहि विसंयुज्‍जनत्थाया’’तिआदिना पदत्थविभावनवसेन वुत्तपरियायवचनं सन्धाय वदति। न संयुज्‍जनत्थायाति किलेसेहि न संयुज्‍जनत्थाय। अग्गहणत्थायाति किलेसे अग्गहणत्थाय, भवभोगे वा तण्हादिट्ठिवसेन अग्गहणत्थाय। न सङ्गहणत्थायाति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो।

    Yaṃ tvanti ettha yanti hetuatthe nipāto, karaṇatthe vā paccattavacananti āha ‘‘yena pāpenā’’ti. Anekapariyāyenāti ettha pariyāya-saddo kāraṇavacanoti āha ‘‘anekakāraṇenā’’ti. Virāgatthāyāti bhavabhogesu virajjanatthāya. No rāgena rajjanatthāyāti bhavabhogesuyeva rāgena arañjanatthāya. Tenāha ‘‘bhagavatā hī’’tiādi. Esa nayo sabbapadesūti adhippāyikamattaṃ sabbapadesu atidissati. Idaṃ panettha pariyāyavacanamattanti ‘‘visaṃyogāyā’’tiādīsu sabbapadesu ‘‘kilesehi visaṃyujjanatthāyā’’tiādinā padatthavibhāvanavasena vuttapariyāyavacanaṃ sandhāya vadati. Na saṃyujjanatthāyāti kilesehi na saṃyujjanatthāya. Aggahaṇatthāyāti kilese aggahaṇatthāya, bhavabhoge vā taṇhādiṭṭhivasena aggahaṇatthāya. Na saṅgahaṇatthāyāti etthāpi imināva nayena attho veditabbo.

    निब्बत्तितलोकुत्तरनिब्बानमेवाति सङ्खारेहि निक्खन्तं विवित्तं, ततोयेव लोकतो उत्तिण्णत्ता लोकुत्तरं निब्बानं। मदनिम्मदनायाति वाति एत्थ अवुत्तसमुच्‍चयत्थेन वा-सद्देन आदिअत्थेन इति-सद्देन वा ‘‘पिपासविनयाया’’तिआदि सब्बं सङ्गहितन्ति दट्ठब्बं। निब्बानं आरम्मणं कत्वा पवत्तमानेन अरियमग्गेन पहीयमाना रागमानमदादयो तं पत्वा पहीयन्ति नामाति आह ‘‘यस्मा पन तं आगम्मा’’तिआदि। तत्थ तं आगम्माति निब्बानं आगम्म पटिच्‍च अरियमग्गस्स आरम्मणपच्‍चयभावहेतु। मानमदपुरिसमदादयोति एत्थ जातिआदिं निस्साय सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना उप्पज्‍जनकमानोयेव मदजननट्ठेन मदोति मानमदो। पुरिसमदो वुच्‍चति पुरिसमानो, ‘‘अहं पुरिसो’’ति उप्पज्‍जनकमानो। ‘‘असद्धम्मसेवनसमत्थतं निस्साय पवत्तो मानो, रागो एव वा पुरिसमदो’’ति केचि। आदि-सद्देन बलमदयोब्बनमदादिं सङ्गण्हाति । महागण्ठिपदे पन मज्झिमगण्ठिपदे च ‘‘पुरिसमदो नाम सम्भवो’’ति वुत्तं, तं इध युत्तं विय न दिस्सति। न हि ‘‘भगवता सम्भवस्स विनासाय धम्मो देसितो’’ति वत्तुं वट्टति। निम्मदाति विगतमदभावा। इममेव हि अत्थं दस्सेतुं ‘‘अमदा’’ति वुत्तं। मदा निम्मदीयन्ति एत्थ अमदभावं विनासं गच्छन्तीति मदनिम्मदनो। एस नयो सेसपदेसुपि।

    Nibbattitalokuttaranibbānamevāti saṅkhārehi nikkhantaṃ vivittaṃ, tatoyeva lokato uttiṇṇattā lokuttaraṃ nibbānaṃ. Madanimmadanāyāti vāti ettha avuttasamuccayatthena -saddena ādiatthena iti-saddena vā ‘‘pipāsavinayāyā’’tiādi sabbaṃ saṅgahitanti daṭṭhabbaṃ. Nibbānaṃ ārammaṇaṃ katvā pavattamānena ariyamaggena pahīyamānā rāgamānamadādayo taṃ patvā pahīyanti nāmāti āha ‘‘yasmā pana taṃ āgammā’’tiādi. Tattha taṃ āgammāti nibbānaṃ āgamma paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu. Mānamadapurisamadādayoti ettha jātiādiṃ nissāya seyyassa ‘‘seyyohamasmī’’tiādinā uppajjanakamānoyeva madajananaṭṭhena madoti mānamado. Purisamado vuccati purisamāno, ‘‘ahaṃ puriso’’ti uppajjanakamāno. ‘‘Asaddhammasevanasamatthataṃ nissāya pavatto māno, rāgo eva vā purisamado’’ti keci. Ādi-saddena balamadayobbanamadādiṃ saṅgaṇhāti . Mahāgaṇṭhipade pana majjhimagaṇṭhipade ca ‘‘purisamado nāma sambhavo’’ti vuttaṃ, taṃ idha yuttaṃ viya na dissati. Na hi ‘‘bhagavatā sambhavassa vināsāya dhammo desito’’ti vattuṃ vaṭṭati. Nimmadāti vigatamadabhāvā. Imameva hi atthaṃ dassetuṃ ‘‘amadā’’ti vuttaṃ. Madā nimmadīyanti ettha amadabhāvaṃ vināsaṃ gacchantīti madanimmadano. Esa nayo sesapadesupi.

    कामपिपासाति कामानं पातुकम्यता, कामतण्हाति अत्थो। आलीयन्ति अभिरमितब्बट्ठेन सेवीयन्तीति आलया, पञ्‍च कामगुणाति आह ‘‘पञ्‍च कामगुणालया’’ति। पञ्‍चसु हि कामगुणेसु छन्दरागप्पहानेनेव पञ्‍च कामगुणापि पहीना नाम होन्ति, तेनेव ‘‘यो, भिक्खवे, रूपेसु छन्दरागो’’तिआदि (सं॰ नि॰ ३.३२३) वुत्तं। पञ्‍चकामगुणेसु वा आलया पञ्‍चकामगुणालया। आलीयन्ति अल्‍लीयन्ति अभिरमनवसेन सेवन्तीति आलयाति हि तण्हाविचरितानं अधिवचनं। तेभूमकवट्टन्ति तीसु भूमीसु कम्मकिलेसविपाका वट्टनट्ठेन वट्टं। विरज्‍जतीति पलुज्‍जति। ‘‘विरज्‍जतीति कामविनासो वुत्तो, निरुज्झतीति एकप्पहारेन विनासो’’ति गण्ठिपदेसु वुत्तं। विरागो निरोधोति सामञ्‍ञचोदनायपि ‘‘तण्हाक्खयो’’ति अधिकतत्ता तण्हाय एव विरज्‍जनं निरुज्झनञ्‍च वुत्तं।

    Kāmapipāsāti kāmānaṃ pātukamyatā, kāmataṇhāti attho. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇāti āha ‘‘pañca kāmaguṇālayā’’ti. Pañcasu hi kāmaguṇesu chandarāgappahāneneva pañca kāmaguṇāpi pahīnā nāma honti, teneva ‘‘yo, bhikkhave, rūpesu chandarāgo’’tiādi (saṃ. ni. 3.323) vuttaṃ. Pañcakāmaguṇesu vā ālayā pañcakāmaguṇālayā. Ālīyanti allīyanti abhiramanavasena sevantīti ālayāti hi taṇhāvicaritānaṃ adhivacanaṃ. Tebhūmakavaṭṭanti tīsu bhūmīsu kammakilesavipākā vaṭṭanaṭṭhena vaṭṭaṃ. Virajjatīti palujjati. ‘‘Virajjatīti kāmavināso vutto, nirujjhatīti ekappahārena vināso’’ti gaṇṭhipadesu vuttaṃ. Virāgo nirodhoti sāmaññacodanāyapi ‘‘taṇhākkhayo’’ti adhikatattā taṇhāya eva virajjanaṃ nirujjhanañca vuttaṃ.

    चतस्सो योनियोति एत्थ योनीति खन्धकोट्ठासस्सपि कारणस्सपि पस्सावमग्गस्सपि नामं। ‘‘चतस्सो नागयोनियो (सं॰ नि॰ ३.३४२-३४३) चतस्सो सुपण्णयोनियो’’ति एत्थ हि खन्धकोट्ठासो योनि नाम। ‘‘योनि हेसा भूमिज फलस्स अधिगमाया’’ति (म॰ नि॰ ३.२२६) एत्थ कारणं। ‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति (म॰ नि॰ २.४५७; ध॰ प॰ ३९६) एत्थ पस्सावमग्गो। इध पन खन्धकोट्ठासो ‘‘योनी’’ति अधिप्पेतो। यवन्ति ताय सत्ता अमिस्सितापि समानजातिताय मिस्सिता होन्तीति योनि। सा पन अत्थतो अण्डादिउप्पत्तिट्ठानविसिट्ठो खन्धानं भागसो पवत्तिविसेसो, सा च अण्डजजलाबुजसंसेदजओपपातिकवसेन चतुब्बिधा। वुत्तञ्हेतं ‘‘चतस्सो खो इमा, सारिपुत्त, योनियो। कतमा चतस्सो? अण्डजा योनि जलाबुजा योनि संसेदजा योनि ओपपातिका योनी’’ति (म॰ नि॰ १.१५२)।

    Catasso yoniyoti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. ‘‘Catasso nāgayoniyo (saṃ. ni. 3.342-343) catasso supaṇṇayoniyo’’ti ettha hi khandhakoṭṭhāso yoni nāma. ‘‘Yoni hesā bhūmija phalassa adhigamāyā’’ti (ma. ni. 3.226) ettha kāraṇaṃ. ‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava’’nti (ma. ni. 2.457; dha. pa. 396) ettha passāvamaggo. Idha pana khandhakoṭṭhāso ‘‘yonī’’ti adhippeto. Yavanti tāya sattā amissitāpi samānajātitāya missitā hontīti yoni. Sā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭho khandhānaṃ bhāgaso pavattiviseso, sā ca aṇḍajajalābujasaṃsedajaopapātikavasena catubbidhā. Vuttañhetaṃ ‘‘catasso kho imā, sāriputta, yoniyo. Katamā catasso? Aṇḍajā yoni jalābujā yoni saṃsedajā yoni opapātikā yonī’’ti (ma. ni. 1.152).

    तत्थ अण्डे जाता अण्डजा। जलाबुम्हि जाता जलाबुजा। संसेदे जाता संसेदजा। विना एतेहि कारणेहि उप्पतित्वा विय निब्बत्ताति ओपपातिका। एत्थ च पेतलोके तिरच्छाने मनुस्सेसु च अण्डजादयो चतस्सोपि योनियो सम्भवन्ति, मनुस्सेसु पनेत्थ केचिदेव ओपपातिका होन्ति महापदुमकुमारादयो विय। अण्डजापि कोन्तपुत्ता द्वेभातियथेरा विय, संसेदजापि पदुमगब्भे निब्बत्तपोक्खरसातिब्राह्मणपदुमवतीदेवीआदयो विय केचिदेव होन्ति, येभुय्येन पन मनुस्सा जलाबुजाव। पेतेसुपि निज्झामतण्हिकपेतानं निच्‍चदुक्खातुरताय कामसेवना नत्थि, तस्मा ते गब्भसेय्यका न होन्ति। जालावन्तताय न तासं कुच्छियं गब्भो सण्ठाति, तस्मा ते ओपपातिकायेव संसेदजतायपि असम्भवतो, अवसेसपेता पन चतुयोनिकापि होन्ति। यथा च ते, एवं यक्खापि सब्बचतुप्पदपक्खिजातिदीघजातिआदयोपि सब्बे चतुयोनिकायेव। सब्बे नेरयिका च चतुमहाराजिकतो पट्ठाय उपरिदेवा च ओपपातिकायेव, भुम्मदेवा पन चतुयोनिकाव होन्ति। तत्थ देवमनुस्सेसु संसेदजओपपातिकानं अयं विसेसो – संसेदजा मन्दा दहरा हुत्वा निब्बत्तन्ति, ओपपातिका सोळसवस्सुद्देसिका हुत्वा।

    Tattha aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppatitvā viya nibbattāti opapātikā. Ettha ca petaloke tiracchāne manussesu ca aṇḍajādayo catassopi yoniyo sambhavanti, manussesu panettha kecideva opapātikā honti mahāpadumakumārādayo viya. Aṇḍajāpi kontaputtā dvebhātiyatherā viya, saṃsedajāpi padumagabbhe nibbattapokkharasātibrāhmaṇapadumavatīdevīādayo viya kecideva honti, yebhuyyena pana manussā jalābujāva. Petesupi nijjhāmataṇhikapetānaṃ niccadukkhāturatāya kāmasevanā natthi, tasmā te gabbhaseyyakā na honti. Jālāvantatāya na tāsaṃ kucchiyaṃ gabbho saṇṭhāti, tasmā te opapātikāyeva saṃsedajatāyapi asambhavato, avasesapetā pana catuyonikāpi honti. Yathā ca te, evaṃ yakkhāpi sabbacatuppadapakkhijātidīghajātiādayopi sabbe catuyonikāyeva. Sabbe nerayikā ca catumahārājikato paṭṭhāya uparidevā ca opapātikāyeva, bhummadevā pana catuyonikāva honti. Tattha devamanussesu saṃsedajaopapātikānaṃ ayaṃ viseso – saṃsedajā mandā daharā hutvā nibbattanti, opapātikā soḷasavassuddesikā hutvā.

    पञ्‍च गतियोति एत्थ सुकतदुक्‍कटकम्मवसेन गन्तब्बा उपपज्‍जितब्बाति गतियो। यथा हि कम्मभवो परमत्थतो असतिपि कारके पच्‍चयसामग्गिया सिद्धो, तंसमङ्गिना सन्तानलक्खणेन सत्तेन कतोति वोहरीयति, एवं उपपत्तिभवलक्खणगतियो परमत्थतो असतिपि गमके तंतंकम्मवसेन येसं तानि कम्मानि तेहि गन्तब्बाति वोहरीयन्ति। अपिच गतिगति निब्बत्तिगति अज्झासयगति विभवगति निप्फत्तिगतीति बहुविधा गति नाम। तत्थ ‘‘तं गतिं पेच्‍च गच्छामी’’ति (अ॰ नि॰ ४.१८४) च ‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा’’ति (ध॰ प॰ ४२०; सु॰ नि॰ ६४९) च अयं गतिगति नाम। ‘‘इमेसं खो पनाहं भिक्खूनं सीलवन्तानं नेव जानामि आगतिं वा गतिं वा’’ति (म॰ नि॰ १.५०८) अयं निब्बत्तिगति नाम। ‘‘एवम्पि खो ते अहं ब्रह्मे गतिञ्‍च पजानामि चुतिञ्‍च पजानामी’’ति (म॰ नि॰ १.५०३) अयं अज्झासयगति नाम। ‘‘विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति (परि॰ ३३९) अयं विभवगति नाम। ‘‘द्वेयेव गतियो सम्भवन्ति अनञ्‍ञा’’ति (दी॰ नि॰ १.२५८; २.३४; ३.२००) अयं निप्फत्तिगति नाम। तासु इध गतिगति अधिप्पेता, सा पन निरयतिरच्छानयोनिपेत्तिविसयमनउस्सदेवानं वसेन पञ्‍चविधा होति। वुत्तञ्हेतं – ‘‘पञ्‍च खो इमा, सारिपुत्त, गतियो। कतमा पञ्‍च? निरयो तिरच्छानयोनि पेत्तिविसयो मनुस्सा देवा’’ति (म॰ नि॰ १.१५३)।

    Pañca gatiyoti ettha sukatadukkaṭakammavasena gantabbā upapajjitabbāti gatiyo. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho, taṃsamaṅginā santānalakkhaṇena sattena katoti voharīyati, evaṃ upapattibhavalakkhaṇagatiyo paramatthato asatipi gamake taṃtaṃkammavasena yesaṃ tāni kammāni tehi gantabbāti voharīyanti. Apica gatigati nibbattigati ajjhāsayagati vibhavagati nipphattigatīti bahuvidhā gati nāma. Tattha ‘‘taṃ gatiṃ pecca gacchāmī’’ti (a. ni. 4.184) ca ‘‘yassa gatiṃ na jānanti, devā gandhabbamānusā’’ti (dha. pa. 420; su. ni. 649) ca ayaṃ gatigati nāma. ‘‘Imesaṃ kho panāhaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi āgatiṃ vā gatiṃ vā’’ti (ma. ni. 1.508) ayaṃ nibbattigati nāma. ‘‘Evampi kho te ahaṃ brahme gatiñca pajānāmi cutiñca pajānāmī’’ti (ma. ni. 1.503) ayaṃ ajjhāsayagati nāma. ‘‘Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti (pari. 339) ayaṃ vibhavagati nāma. ‘‘Dveyeva gatiyo sambhavanti anaññā’’ti (dī. ni. 1.258; 2.34; 3.200) ayaṃ nipphattigati nāma. Tāsu idha gatigati adhippetā, sā pana nirayatiracchānayonipettivisayamanaussadevānaṃ vasena pañcavidhā hoti. Vuttañhetaṃ – ‘‘pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo tiracchānayoni pettivisayo manussā devā’’ti (ma. ni. 1.153).

    तत्थ यस्स उप्पज्‍जति, तं ब्रूहेन्तोयेव उप्पज्‍जतीति अयो, सुखं। नत्थि एत्थ अयोति निरयो, ततो एव रमितब्बं अस्सादेतब्बं तत्थ नत्थीति निरतिअत्थेन निरस्सादट्ठेन च निरयोति वुच्‍चति। तिरियं अञ्‍चिताति तिरच्छाना, देवमनुस्सादयो विय उद्धं दीघा अहुत्वा तिरियं दीघाति अत्थो। पकट्ठतो सुखतो अयनं अपगमो पेच्‍चभावो, तं पेच्‍चभावं पत्तानं विसयोति पेत्तिविसयो, पेतयोनि। मनस्स उस्सन्‍नताय मनुस्सा, सतिसूरभावब्रह्मचरिययोग्यतादिगुणवसेन उपचितमानसताय उक्‍कट्ठगुणचित्तताय मनुस्साति वुत्तं होति, अयं पनत्थो निप्परियायतो जम्बुदीपवासीवसेन वेदितब्बो। यथाह – ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे। कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ॰ नि॰ ९.२१)। तथा हि बुद्धा च भगवन्तो पच्‍चेकबुद्धा अग्गसावका महासावका चक्‍कवत्तिनो अञ्‍ञे च महानुभावा सत्ता तत्थेव उप्पज्‍जन्ति, तेहि समानरूपादिताय पन सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि मनुस्सात्वेव पञ्‍ञायिंसु।

    Tattha yassa uppajjati, taṃ brūhentoyeva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo, tato eva ramitabbaṃ assādetabbaṃ tattha natthīti niratiatthena nirassādaṭṭhena ca nirayoti vuccati. Tiriyaṃ añcitāti tiracchānā, devamanussādayo viya uddhaṃ dīghā ahutvā tiriyaṃ dīghāti attho. Pakaṭṭhato sukhato ayanaṃ apagamo peccabhāvo, taṃ peccabhāvaṃ pattānaṃ visayoti pettivisayo, petayoni. Manassa ussannatāya manussā, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasatāya ukkaṭṭhaguṇacittatāya manussāti vuttaṃ hoti, ayaṃ panattho nippariyāyato jambudīpavāsīvasena veditabbo. Yathāha – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21). Tathā hi buddhā ca bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā tattheva uppajjanti, tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussātveva paññāyiṃsu.

    अपरे पन भणन्ति ‘‘लोभादीहि अलोभादीहि च सहितस्स मनस्स उस्सन्‍नताय मनुस्सा। ये हि सत्ता मनुस्सजातिका, तेसु विसेसतो लोभादयो अलोभादयो च उस्सन्‍ना। ते लोभादिउस्सन्‍नताय अपायमग्गं, अलोभादिउस्सन्‍नताय सुगतिमग्गं निब्बानगामिमग्गञ्‍च परिपूरेन्ति, तस्मा लोभादीहि अलोभादीहि च सहितस्स मनस्स उस्सन्‍नताय परित्तदीपवासीहि सद्धिं चतुमहादीपवासिनो सत्तविसेसा मनुस्साति वुच्‍चन्ती’’ति। लोकिया पन ‘‘मनुनो अपच्‍चभावेन मनुस्सा’’ति वदन्ति। मनु नाम पठमकप्पिको लोकमरियादाय आदिभूतो सत्तानं हिताहितविधायको कत्तब्बाकत्तब्बतावसेन पितुट्ठानियो, यो सासने महासम्मतोति वुच्‍चति अम्हाकं बोधिसत्तो, पच्‍चक्खतो परम्पराय च तस्स ओवादानुसासनियं ठिता सत्ता पुत्तसदिसताय ‘‘मनुस्सा, मानुसा’’ति च वुच्‍चन्ति। ततो एव हि ते ‘‘मानवा मनुजा’’ति च वोहरीयन्ति।

    Apare pana bhaṇanti ‘‘lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā. Te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca paripūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā manussāti vuccantī’’ti. Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto sattānaṃ hitāhitavidhāyako kattabbākattabbatāvasena pituṭṭhāniyo, yo sāsane mahāsammatoti vuccati amhākaṃ bodhisatto, paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya ‘‘manussā, mānusā’’ti ca vuccanti. Tato eva hi te ‘‘mānavā manujā’’ti ca voharīyanti.

    पञ्‍चहि कामगुणेहि अत्तनो अत्तनो देवानुभावसङ्खातेहि इद्धिविसेसेहि च दिब्बन्ति कीळन्ति लळन्ति जोतन्तीति देवा। तत्थ कामदेवा कामगुणेहि चेव इद्धिविसेसेहि च, इतरे इद्धिविसेसेहेव दिब्बन्तीति वेदितब्बा। सरणन्ति वा गमियन्ति अभित्थवीयन्तीति वा देवा। एत्थ च निरयगतिदेवगतिमनुस्सगतीहि सद्धिं ओकासेन खन्धा वुत्ता। तिरच्छानयोनिपेत्तिविसयग्गहणेन खन्धानं एव गहणं वेदितब्बं तेसं तादिसस्स परिच्छिन्‍नस्स ओकासस्स अभावतो। यत्थ यत्थ वा ते अरञ्‍ञसमुद्दपब्बतपादादिके निबद्धवासं वसन्ति, तादिसस्स ठानस्स वसेन ओकासोपि गहेतब्बो। सत्त विञ्‍ञाणट्ठितियो नव सत्तावासा च हेट्ठा संवण्णितनया एव। अपरापरभावायाति अपरापरं योनिआदितो योनिआदिभावाय। आबन्धनं गण्ठिकरणं, संसिब्बनं तुन्‍नकरणं। तण्हाय निक्खन्तं तत्थ तस्सा सब्बसो अभावतो, निक्खमनञ्‍चस्स तण्हाय विसंयोगो एवाति आह ‘‘विसंयुत्त’’न्ति।

    Pañcahi kāmaguṇehi attano attano devānubhāvasaṅkhātehi iddhivisesehi ca dibbanti kīḷanti laḷanti jotantīti devā. Tattha kāmadevā kāmaguṇehi ceva iddhivisesehi ca, itare iddhiviseseheva dibbantīti veditabbā. Saraṇanti vā gamiyanti abhitthavīyantīti vā devā. Ettha ca nirayagatidevagatimanussagatīhi saddhiṃ okāsena khandhā vuttā. Tiracchānayonipettivisayaggahaṇena khandhānaṃ eva gahaṇaṃ veditabbaṃ tesaṃ tādisassa paricchinnassa okāsassa abhāvato. Yattha yattha vā te araññasamuddapabbatapādādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa vasena okāsopi gahetabbo. Satta viññāṇaṭṭhitiyo nava sattāvāsā ca heṭṭhā saṃvaṇṇitanayā eva. Aparāparabhāvāyāti aparāparaṃ yoniādito yoniādibhāvāya. Ābandhanaṃ gaṇṭhikaraṇaṃ, saṃsibbanaṃ tunnakaraṇaṃ. Taṇhāya nikkhantaṃ tattha tassā sabbaso abhāvato, nikkhamanañcassa taṇhāya visaṃyogo evāti āha ‘‘visaṃyutta’’nti.

    कामानं पहानन्ति एत्थ कामग्गहणेन कामीयतीति कामो, कामेतीति कामोति दुविधस्सपि कामस्स सङ्गहो कतोति आह ‘‘वत्थुकामानं किलेसकामानञ्‍च पहान’’न्ति। वत्थुकामप्पहानञ्‍चेत्थ तेसु छन्दरागप्पहानेनाति वेदितब्बं। कामसञ्‍ञानन्ति कामेसु, कामसहगतानं वा सञ्‍ञानं। परिञ्‍ञाति तिविधापि परिञ्‍ञा इधाधिप्पेताति आह ‘‘ञाततीरणपहानवसेन तिविधा परिञ्‍ञा’’ति। तत्थ कतमा ञातपरिञ्‍ञा? सब्बं तेभूमकं नामरूपं ‘‘इदं रूपं, एत्तकं रूपं, न इतो भिय्यो, इदं नामं, एत्तकं नामं, न इतो भिय्यो’’ति भूतुपादायभेदं रूपं फस्सादिभेदं नामञ्‍च लक्खणरसपच्‍चुपट्ठानपदट्ठानतो ववत्थपेति, कम्माविज्‍जादिकञ्‍चस्स पच्‍चयं परिग्गण्हाति, अयं ञातपरिञ्‍ञा

    Kāmānaṃ pahānanti ettha kāmaggahaṇena kāmīyatīti kāmo, kāmetīti kāmoti duvidhassapi kāmassa saṅgaho katoti āha ‘‘vatthukāmānaṃ kilesakāmānañca pahāna’’nti. Vatthukāmappahānañcettha tesu chandarāgappahānenāti veditabbaṃ. Kāmasaññānanti kāmesu, kāmasahagatānaṃ vā saññānaṃ. Pariññāti tividhāpi pariññā idhādhippetāti āha ‘‘ñātatīraṇapahānavasena tividhā pariññā’’ti. Tattha katamā ñātapariññā? Sabbaṃ tebhūmakaṃ nāmarūpaṃ ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo, idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo’’ti bhūtupādāyabhedaṃ rūpaṃ phassādibhedaṃ nāmañca lakkhaṇarasapaccupaṭṭhānapadaṭṭhānato vavatthapeti, kammāvijjādikañcassa paccayaṃ pariggaṇhāti, ayaṃ ñātapariññā.

    कतमा तीरणपरिञ्‍ञा? एवं ञातं कत्वा तं सब्बं तीरेति अनिच्‍चतो दुक्खतो रोगतोति द्वाचत्तालीसाय आकारेहि, अयं तीरणपरिञ्‍ञा नाम। कतमा पहानपरिञ्‍ञा? एवं तीरयित्वा अग्गमग्गेन सब्बस्मिं छन्दरागं पजहति, अयं पहानपरिञ्‍ञा। दिट्ठिविसुद्धिकङ्खावितरणविसुद्धियो वा ञातपरिञ्‍ञा, मग्गामग्गपटिपदाञाणदस्सनविसुद्धिआदयो, कलापसम्मसनादिअनुलोमपरियोसाना वा पञ्‍ञा तीरणपरिञ्‍ञा, अरियमग्गे ञाणं निप्परियायेन पहानपरिञ्‍ञा। इध पन कामसञ्‍ञानं सभावलक्खणपटिवेधवसेन अनिच्‍चादिसामञ्‍ञलक्खणवसेन च पवत्तमानानं ञाततीरणपरिञ्‍ञानम्पि किच्‍चनिप्फत्तिया मग्गेनेव इज्झनतो मग्गक्खणंयेव सन्धाय तिविधापि परिञ्‍ञा वुत्ता। तेनेव ‘‘इमेसु पञ्‍चसु ठानेसु किलेसक्खयकरो लोकुत्तरमग्गोव कथितो’’ति वुत्तं।

    Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṃ sabbaṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā nāma. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena sabbasmiṃ chandarāgaṃ pajahati, ayaṃ pahānapariññā. Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyo vā ñātapariññā, maggāmaggapaṭipadāñāṇadassanavisuddhiādayo, kalāpasammasanādianulomapariyosānā vā paññā tīraṇapariññā, ariyamagge ñāṇaṃ nippariyāyena pahānapariññā. Idha pana kāmasaññānaṃ sabhāvalakkhaṇapaṭivedhavasena aniccādisāmaññalakkhaṇavasena ca pavattamānānaṃ ñātatīraṇapariññānampi kiccanipphattiyā maggeneva ijjhanato maggakkhaṇaṃyeva sandhāya tividhāpi pariññā vuttā. Teneva ‘‘imesu pañcasu ṭhānesu kilesakkhayakaro lokuttaramaggova kathito’’ti vuttaṃ.

    कामेसु, कामे वा पातुमिच्छा कामपिपासाति आह – ‘‘कामेसु पातब्यतानं, कामे वा पातुमिच्छान’’न्ति। इमेसु पञ्‍चसु ठानेसूति ‘‘कामानं पहानं अक्खात’’न्तिआदिना वुत्तेसु पञ्‍चसु ठानेसु। तीसु ठानेसूति ‘‘विरागाय धम्मो देसितो, नो सरागाय, विसंयोगाय धम्मो देसितो, नो संयोगाय, अनुपादानाय धम्मो देसितो, नो सउपादानाया’’ति एवं वुत्तेसु ठानेसु। विप्पटिसारं करोतीति एवं तं पापं विप्पटिसारं उप्पादेति। कीदिसं विप्पटिसारं करोतीति आह ‘‘ईदिसेपि नामा’’तिआदि।

    Kāmesu, kāme vā pātumicchā kāmapipāsāti āha – ‘‘kāmesu pātabyatānaṃ, kāme vā pātumicchāna’’nti. Imesu pañcasu ṭhānesūti ‘‘kāmānaṃ pahānaṃ akkhāta’’ntiādinā vuttesu pañcasu ṭhānesu. Tīsu ṭhānesūti ‘‘virāgāya dhammo desito, no sarāgāya, visaṃyogāya dhammo desito, no saṃyogāya, anupādānāya dhammo desito, no saupādānāyā’’ti evaṃ vuttesu ṭhānesu. Vippaṭisāraṃ karotīti evaṃ taṃ pāpaṃ vippaṭisāraṃ uppādeti. Kīdisaṃ vippaṭisāraṃ karotīti āha ‘‘īdisepi nāmā’’tiādi.

    ३९. नेव पियकम्यतायाति अत्तनि सत्थु नेव पियभावकामताय। न भेदपुरेक्खारतायाति न सत्थु तेन भिक्खुना भेदनाधिप्पायपुरेक्खारताय। न कलिसासनारोपनत्थायाति न दोसारोपनत्थाय। कलीति कोधस्सेतं अधिवचनं, तस्स सासनं कलिसासनं, कोधवसेन वुच्‍चमानो गरहदोसो। वेलन्ति सिक्खापदवेलं। मरियादन्ति तस्सेव वेवचनं। सिक्खापदञ्हि अनतिक्‍कमनीयट्ठेन ‘‘वेला, मरियादा’’ति च वुच्‍चति।

    39.Nevapiyakamyatāyāti attani satthu neva piyabhāvakāmatāya. Na bhedapurekkhāratāyāti na satthu tena bhikkhunā bhedanādhippāyapurekkhāratāya. Na kalisāsanāropanatthāyāti na dosāropanatthāya. Kalīti kodhassetaṃ adhivacanaṃ, tassa sāsanaṃ kalisāsanaṃ, kodhavasena vuccamāno garahadoso. Velanti sikkhāpadavelaṃ. Mariyādanti tasseva vevacanaṃ. Sikkhāpadañhi anatikkamanīyaṭṭhena ‘‘velā, mariyādā’’ti ca vuccati.

    अज्झाचारवीतिक्‍कमोति मेथुनवसेन पवत्तअज्झाचारसङ्खातो वीतिक्‍कमो। पकरणेति एत्थ -सद्दो आरम्भवचनोति आह ‘‘कत्तुं आरभती’’ति। कत्थचि उपसग्गो धातुअत्थमेव वदति, न विसेसत्थजोतकोति आह ‘‘करोतियेव वा’’ति। जातियाति खत्तियादिजातिया। गोत्तेनाति गोतमकस्सपादिगोत्तेन। कोलपुत्तियेनाति खत्तियादिजातीसुयेव सक्‍ककुलसोत्थियकुलादिविसिट्ठकुलानं पुत्तभावेन। यसस्सीति महापरिवारो। पेसलन्ति पियसीलं। अविकम्पमानेनाति पटिघानुनयेहि अकम्पमानेन। यस्स तस्मिं अत्तभावे उप्पज्‍जनारहानं मग्गफलानं उपनिस्सयो नत्थि, तं बुद्धा ‘‘मोघपुरिसा’’ति वदन्ति अरिट्ठलाळुदायीआदिके विय। उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसा’’ति वदन्तियेव धनियउपसेनत्थेरादिके विय। सुदिन्‍नस्स पन तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो समुच्छिन्‍नोयेव, तेन नं ‘‘मोघपुरिसा’’ति आह।

    Ajjhācāravītikkamoti methunavasena pavattaajjhācārasaṅkhāto vītikkamo. Pakaraṇeti ettha pa-saddo ārambhavacanoti āha ‘‘kattuṃ ārabhatī’’ti. Katthaci upasaggo dhātuatthameva vadati, na visesatthajotakoti āha ‘‘karotiyeva vā’’ti. Jātiyāti khattiyādijātiyā. Gottenāti gotamakassapādigottena. Kolaputtiyenāti khattiyādijātīsuyeva sakkakulasotthiyakulādivisiṭṭhakulānaṃ puttabhāvena. Yasassīti mahāparivāro. Pesalanti piyasīlaṃ. Avikampamānenāti paṭighānunayehi akampamānena. Yassa tasmiṃ attabhāve uppajjanārahānaṃ maggaphalānaṃ upanissayo natthi, taṃ buddhā ‘‘moghapurisā’’ti vadanti ariṭṭhalāḷudāyīādike viya. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati ‘‘moghapurisā’’ti vadantiyeva dhaniyaupasenattherādike viya. Sudinnassa pana tasmiṃ attabhāve maggaphalānaṃ upanissayo samucchinnoyeva, tena naṃ ‘‘moghapurisā’’ti āha.

    समणकरणानं धम्मानन्ति हिरोत्तप्पादीनं। मग्गफलनिब्बानग्गहणेन पटिवेधसासनस्स गहितत्ता सासनानन्ति पटिपत्तिपरियत्तिसासनानं गहणं वेदितब्बं। छविन्ति तेसं पभस्सरकरणं छविं। किं तन्ति आह ‘‘छाय’’न्ति, तेसं पकासकं ओभासन्ति अत्थो। किं तन्ति आह ‘‘सुन्दरभाव’’न्ति। छविमनुगतं अनुच्छविकंपतिरूपन्तिआदीसुपि ‘‘तेस’’न्ति आनेत्वा सम्बन्धितब्बं। समणानं कम्मं सामणकं, न सामणकं अस्सामणकं। कथं-सद्दयोगेन ‘‘न सक्खिस्ससी’’ति अनागतवचनं कतं। ‘‘नाम-सद्दयोगेना’’ति च वदन्ति।

    Samaṇakaraṇānaṃ dhammānanti hirottappādīnaṃ. Maggaphalanibbānaggahaṇena paṭivedhasāsanassa gahitattā sāsanānanti paṭipattipariyattisāsanānaṃ gahaṇaṃ veditabbaṃ. Chavinti tesaṃ pabhassarakaraṇaṃ chaviṃ. Kiṃ tanti āha ‘‘chāya’’nti, tesaṃ pakāsakaṃ obhāsanti attho. Kiṃ tanti āha ‘‘sundarabhāva’’nti. Chavimanugataṃ anucchavikaṃ. Patirūpantiādīsupi ‘‘tesa’’nti ānetvā sambandhitabbaṃ. Samaṇānaṃ kammaṃ sāmaṇakaṃ, na sāmaṇakaṃ assāmaṇakaṃ. Kathaṃ-saddayogena ‘‘na sakkhissasī’’ti anāgatavacanaṃ kataṃ. ‘‘Nāma-saddayogenā’’ti ca vadanti.

    दयालुकेनाति अनुकम्पाय सहितेन। परिभासन्तोति गरहन्तो। निरुत्तिनयेन आसीविस-सद्दस्स अत्थं दस्सेन्तो आह ‘‘आसु सीघ’’न्तिआदि। एतस्साति आसीविसस्स। आगच्छतीति यो तेन दट्ठो, तं पतिआगच्छति। आसित्तविसोतिपि आसीविसो, सकलकाये आसिञ्‍चित्वा विय ठपितविसो परस्स च सरीरे आसिञ्‍चनविसोति अत्थो। असितविसोतिपि आसीविसो। यं यञ्हि एतेन असितं होति परिभुत्तं, तं विसमेव सम्पज्‍जति, तस्मा असितं विसं एतस्साति असितविसोति वत्तब्बे ‘‘आसीविसो’’ति निरुत्तिनयेन वुत्तं। असिसदिसविसोतिपि आसीविसो, असि विय तिखिणं परस्स मम्मच्छेदनसमत्थं विसं एतस्साति आसीविसोति वुत्तं होति। आसीति वा दाठा वुच्‍चति, तत्थ सन्‍निहितविसोति आसीविसो। सेससप्पेहि कण्हसप्पस्स महाविसत्ता आसीविसस्सानन्तरं कण्हसप्पो वुत्तो। सप्पमुखम्पि अङ्गारकासु विय भयावहत्ता अकुसलुप्पत्तिया ठानं न होतीति अकुसलकम्मतो निवारणाधिप्पायेन सीलभेदतोपि सुद्धसीले ठितस्स मरणमेव वरतरन्ति दस्सेतुं ‘‘आसीविसस्स कण्हसप्पस्स मुखे अङ्गजातं पक्खित्तं वर’’न्ति वुत्तं। पब्बजितेन हि कतपापकम्मं भगवतो आणातिक्‍कमनतो वत्थुमहन्तताय महासावज्‍जं। कासुन्ति आवाटोपि वुच्‍चति रासिपि।

    Dayālukenāti anukampāya sahitena. Paribhāsantoti garahanto. Niruttinayena āsīvisa-saddassa atthaṃ dassento āha ‘‘āsu sīgha’’ntiādi. Etassāti āsīvisassa. Āgacchatīti yo tena daṭṭho, taṃ patiāgacchati. Āsittavisotipi āsīviso, sakalakāye āsiñcitvā viya ṭhapitaviso parassa ca sarīre āsiñcanavisoti attho. Asitavisotipi āsīviso. Yaṃ yañhi etena asitaṃ hoti paribhuttaṃ, taṃ visameva sampajjati, tasmā asitaṃ visaṃ etassāti asitavisoti vattabbe ‘‘āsīviso’’ti niruttinayena vuttaṃ. Asisadisavisotipi āsīviso, asi viya tikhiṇaṃ parassa mammacchedanasamatthaṃ visaṃ etassāti āsīvisoti vuttaṃ hoti. Āsīti vā dāṭhā vuccati, tattha sannihitavisoti āsīviso. Sesasappehi kaṇhasappassa mahāvisattā āsīvisassānantaraṃ kaṇhasappo vutto. Sappamukhampi aṅgārakāsu viya bhayāvahattā akusaluppattiyā ṭhānaṃ na hotīti akusalakammato nivāraṇādhippāyena sīlabhedatopi suddhasīle ṭhitassa maraṇameva varataranti dassetuṃ ‘‘āsīvisassa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ vara’’nti vuttaṃ. Pabbajitena hi katapāpakammaṃ bhagavato āṇātikkamanato vatthumahantatāya mahāsāvajjaṃ. Kāsunti āvāṭopi vuccati rāsipi.

    ‘‘किन्‍नु सन्तरमानोव, कासुं खणसि सारथि।

    ‘‘Kinnu santaramānova, kāsuṃ khaṇasi sārathi;

    पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससी’’ति॥ (जा॰ २.२२.३) –

    Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī’’ti. (jā. 2.22.3) –

    एत्थ हि आवाटो कासु नाम।

    Ettha hi āvāṭo kāsu nāma.

    ‘‘अङ्गारकासुं अपरे फुणन्ति, नरा रुदन्ता परिदड्ढगत्ता’’ति (जा॰ २.२२.४६२) –

    ‘‘Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā’’ti (jā. 2.22.462) –

    एत्थ रासि। इध पन उभयम्पि अधिप्पेतन्ति आह ‘‘अङ्गारपुण्णकूपे अङ्गाररासिम्हि वा’’ति। कस्सति खणीयतीति कासु, आवाटो। कसीयति चीयतीति कासु, रासि। पदित्तायाति दिप्पमानाय। सं-सद्दो एत्थ समन्तपरियायोति आह ‘‘समन्ततो पज्‍जलिताया’’ति।

    Ettha rāsi. Idha pana ubhayampi adhippetanti āha ‘‘aṅgārapuṇṇakūpe aṅgārarāsimhi vā’’ti. Kassati khaṇīyatīti kāsu, āvāṭo. Kasīyati cīyatīti kāsu, rāsi. Padittāyāti dippamānāya. Saṃ-saddo ettha samantapariyāyoti āha ‘‘samantato pajjalitāyā’’ti.

    इदं मातुगामस्स अङ्गजाते अङ्गजातपक्खिपनं निदानं कारणमस्स निरयुपपज्‍जनस्साति इतोनिदानं, भावनपुंसकञ्‍चेतं। पच्‍चत्तवचनस्स तो-आदेसो कतो, तस्स च समासेपि अलोपो। तत्थ नाम त्वन्ति एत्थ त्वं-सद्दो ‘‘समापज्‍जिस्ससी’’ति इमिना सम्बन्धमुपगच्छमानो अत्थीति आह ‘‘त्वन्ति तंसद्दस्स वेवचन’’न्ति। ‘‘यं तन्ति पन पाठो युत्तरूपो’’ति गण्ठिपदेसु वुत्तं। यं तन्ति नायं उद्देसनिद्देसो, यथा लोके यं वा तं वाति अवञ्‍ञातवचनं, एवं दट्ठब्बन्ति आह – ‘‘यं वा तं वा हीळितं अवञ्‍ञातन्ति वुत्तं होती’’ति। नीचजनानन्ति निहीनगुणानं सत्तानं। गामधम्मन्ति एत्थ गाम-सद्देन गामवासिनो वुत्ता अभेदूपचारेनाति आह ‘‘गामवासिकमनुस्सान’’न्ति। किलेसपग्घरणकं धम्मन्ति रागादिकिलेसविस्सन्दनकधम्मं । मेथुनधम्मो हि रागं पग्घरति। मेथुनधम्मस्स महासावज्‍जताय ओळारिकत्ता वुत्तं ‘‘असुखुम’’न्ति। अनिपुणन्ति तस्सेव वेवचनं। उदके भवं ओदकं। किं तं? उदककिच्‍चन्ति आह – ‘‘उदककिच्‍चं अन्तिकं अवसानं अस्सा’’ति। समापज्‍जिस्सतीति अनागतवचनं नाम-सद्दयोगेन कतन्ति आह – ‘‘समापज्‍जिस्सतीति…पे॰… नाम-सद्देन योजेतब्ब’’न्ति। लोके मेथुनधम्मस्स आदिकत्ता कोचि पठमकप्पिको, न पनायन्ति आह – ‘‘सासनं सन्धाय वदती’’ति। बहूनन्ति पुग्गलापेक्खं, न पन अकुसलापेक्खन्ति आह ‘‘बहूनं पुग्गलान’’न्ति।

    Idaṃ mātugāmassa aṅgajāte aṅgajātapakkhipanaṃ nidānaṃ kāraṇamassa nirayupapajjanassāti itonidānaṃ, bhāvanapuṃsakañcetaṃ. Paccattavacanassa to-ādeso kato, tassa ca samāsepi alopo. Tattha nāma tvanti ettha tvaṃ-saddo ‘‘samāpajjissasī’’ti iminā sambandhamupagacchamāno atthīti āha ‘‘tvanti taṃsaddassa vevacana’’nti. ‘‘Yaṃ tanti pana pāṭho yuttarūpo’’ti gaṇṭhipadesu vuttaṃ. Yaṃ tanti nāyaṃ uddesaniddeso, yathā loke yaṃ vā taṃ vāti avaññātavacanaṃ, evaṃ daṭṭhabbanti āha – ‘‘yaṃ vā taṃ vā hīḷitaṃ avaññātanti vuttaṃ hotī’’ti. Nīcajanānanti nihīnaguṇānaṃ sattānaṃ. Gāmadhammanti ettha gāma-saddena gāmavāsino vuttā abhedūpacārenāti āha ‘‘gāmavāsikamanussāna’’nti. Kilesapaggharaṇakaṃ dhammanti rāgādikilesavissandanakadhammaṃ . Methunadhammo hi rāgaṃ paggharati. Methunadhammassa mahāsāvajjatāya oḷārikattā vuttaṃ ‘‘asukhuma’’nti. Anipuṇanti tasseva vevacanaṃ. Udake bhavaṃ odakaṃ. Kiṃ taṃ? Udakakiccanti āha – ‘‘udakakiccaṃ antikaṃ avasānaṃ assā’’ti. Samāpajjissatīti anāgatavacanaṃ nāma-saddayogena katanti āha – ‘‘samāpajjissatīti…pe… nāma-saddenayojetabba’’nti. Loke methunadhammassa ādikattā koci paṭhamakappiko, na panāyanti āha – ‘‘sāsanaṃ sandhāya vadatī’’ti. Bahūnanti puggalāpekkhaṃ, na pana akusalāpekkhanti āha ‘‘bahūnaṃ puggalāna’’nti.

    यं असंवरं पटिच्‍च दुब्भरतादुप्पोसतादि होति, सो असंवरो दुब्भरतादि-सद्देन वुत्तो कारणे फलूपचारेनाति आह – ‘‘दुब्भरतादीनं वत्थुभूतस्स असंवरस्सा’’ति। वत्थुभूतस्साति कारणभूतस्स। वसति एत्थ फलं तदायत्तवुत्तितायाति हि कारणं वत्थु। अत्ताति चित्तं सरीरञ्‍च, चित्तमेव वा। दुब्भरतञ्‍चेव दुप्पोसतञ्‍च आपज्‍जतीति अत्तना पच्‍चयदायकेहि च दुक्खेन भरितब्बतं पोसेतब्बतञ्‍च आपज्‍जति। असंवरे ठितो हि एकच्‍चो अत्तनोपि दुब्भरो होति दुप्पोसो, एकच्‍चो उपट्ठाकानम्पि। कथं? यो हि अम्बिलादीनि लद्धा अनम्बिलादीनि परियेसति, अञ्‍ञस्स घरे लद्धं अञ्‍ञस्स घरे छड्डेन्तो सब्बं गामं चरित्वा रित्तपत्तोव विहारं पविसित्वा निपज्‍जति, अयं अत्तनो दुब्भरो। यो पन सालिमंसोदनादीनं पत्ते पूरेत्वा दिन्‍नेपि दुम्मुखभावं अनत्तमनभावमेव दस्सेति, तेसं वा सम्मुखाव तं पिण्डपातं ‘‘किं तुम्हेहि दिन्‍न’’न्ति अपसादेन्तो सामणेरगहट्ठादीनं देति, अयं उपट्ठाकानं दुब्भरो। एतं दिस्वा मनुस्सा दूरतोव परिवज्‍जेन्ति ‘‘दुब्भरो भिक्खु न सक्‍का पोसेतु’’न्ति।

    Yaṃ asaṃvaraṃ paṭicca dubbharatādupposatādi hoti, so asaṃvaro dubbharatādi-saddena vutto kāraṇe phalūpacārenāti āha – ‘‘dubbharatādīnaṃ vatthubhūtassa asaṃvarassā’’ti. Vatthubhūtassāti kāraṇabhūtassa. Vasati ettha phalaṃ tadāyattavuttitāyāti hi kāraṇaṃ vatthu. Attāti cittaṃ sarīrañca, cittameva vā. Dubbharatañceva dupposatañca āpajjatīti attanā paccayadāyakehi ca dukkhena bharitabbataṃ posetabbatañca āpajjati. Asaṃvare ṭhito hi ekacco attanopi dubbharo hoti dupposo, ekacco upaṭṭhākānampi. Kathaṃ? Yo hi ambilādīni laddhā anambilādīni pariyesati, aññassa ghare laddhaṃ aññassa ghare chaḍḍento sabbaṃ gāmaṃ caritvā rittapattova vihāraṃ pavisitvā nipajjati, ayaṃ attano dubbharo. Yo pana sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ ‘‘kiṃ tumhehi dinna’’nti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, ayaṃ upaṭṭhākānaṃ dubbharo. Etaṃ disvā manussā dūratova parivajjenti ‘‘dubbharo bhikkhu na sakkā posetu’’nti.

    महिच्छतन्ति एत्थ महन्तानि वत्थूनि इच्छति, महती वा पनस्स इच्छाति महिच्छो, तस्स भावो महिच्छता, सन्तगुणविभावनता पटिग्गहणे अमत्तञ्‍ञुता च। महिच्छो हि इच्छाचारे ठत्वा अत्तनि विज्‍जमानसीलधुतधम्मादिगुणे विभावेति, तादिसस्स पटिग्गहणे अमत्तञ्‍ञुतापि होति। यं सन्धाय वदन्ति ‘‘सन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्‍ञुता, एतं महिच्छतालक्खण’’न्ति। सा पनेसा महिच्छता ‘‘इधेकच्‍चो सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, सीलवा समानो ‘सीलवाति मं जनो जानातू’ति’’ इमिना नयेन आगतायेव, ताय समन्‍नागतो पुग्गलो दुस्सन्तप्पियो होति, विजातमातापिस्स चित्तं गहेतुं न सक्‍कोति। तेनेतं वुच्‍चति –

    Mahicchatanti ettha mahantāni vatthūni icchati, mahatī vā panassa icchāti mahiccho, tassa bhāvo mahicchatā, santaguṇavibhāvanatā paṭiggahaṇe amattaññutā ca. Mahiccho hi icchācāre ṭhatvā attani vijjamānasīladhutadhammādiguṇe vibhāveti, tādisassa paṭiggahaṇe amattaññutāpi hoti. Yaṃ sandhāya vadanti ‘‘santaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ mahicchatālakkhaṇa’’nti. Sā panesā mahicchatā ‘‘idhekacco saddho samāno ‘saddhoti maṃ jano jānātū’ti icchati, sīlavā samāno ‘sīlavāti maṃ jano jānātū’ti’’ iminā nayena āgatāyeva, tāya samannāgato puggalo dussantappiyo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

    ‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो।

    ‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

    सकटेन पच्‍चयं देन्तु, तयोपेते अतप्पिया’’ति॥ (म॰ नि॰ अट्ठ॰ १.२५२; अ॰ नि॰ अट्ठ॰ १.१.६३; विभ॰ अट्ठ॰ ८५०; उदा॰ अट्ठ॰ ३१; महानि॰ अट्ठ॰ ८५)।

    Sakaṭena paccayaṃ dentu, tayopete atappiyā’’ti. (ma. ni. aṭṭha. 1.252; a. ni. aṭṭha. 1.1.63; vibha. aṭṭha. 850; udā. aṭṭha. 31; mahāni. aṭṭha. 85);

    सत्तेहि किलेसेहि च सङ्गणनं समोधानं सङ्गणिकाति आह – ‘‘गणसङ्गणिकाय चेव किलेससङ्गणिकाय चा’’ति। कोसज्‍जानुगतो च होतीति कुसीतभावेन अनुगतो होति, कुसीतस्स भावो कोसज्‍जं। अट्ठकुसीतवत्थुपारिपूरियाति एत्थ कुच्छितं सीदतीति कुसीतो द-कारस्स त-कारं कत्वा। यस्स धम्मस्स वसेन पुग्गलो ‘‘कुसीतो’’ति वुच्‍चति, सो कुसीतभावो इध कुसीत-सद्देन वुत्तो। विनापि हि भावजोतनसद्दं भावत्थो विञ्‍ञायति यथा ‘‘पटस्स सुक्‍क’’न्ति, तस्मा कुसीतभाववत्थूनीति अत्थो, कोसज्‍जकारणानीति वुत्तं होति। तथा हि –

    Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikāti āha – ‘‘gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya cā’’ti. Kosajjānugato ca hotīti kusītabhāvena anugato hoti, kusītassa bhāvo kosajjaṃ. Aṭṭhakusītavatthupāripūriyāti ettha kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo ‘‘kusīto’’ti vuccati, so kusītabhāvo idha kusīta-saddena vutto. Vināpi hi bhāvajotanasaddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti, tasmā kusītabhāvavatthūnīti attho, kosajjakāraṇānīti vuttaṃ hoti. Tathā hi –

    ‘‘कम्मं खो मे कत्तब्बं भविस्सति, कम्मं खो पन मे करोन्तस्स कायो किलमिस्सति, हन्दाहं निपज्‍जामीति सो निपज्‍जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय, इदं पठमं कुसीतवत्थु। अहं खो कम्मं अकासिं, कम्मं खो पन मे करोन्तस्स कायो किलन्तो, हन्दाहं निपज्‍जामि…पे॰… मग्गो खो मे गन्तब्बो भविस्सति, मग्गं खो पन मे गच्छन्तस्स कायो किलमिस्सति, हन्दाहं निपज्‍जामि…पे॰… अहं खो मग्गं अगमासिं, मग्गं खो पन मे गच्छन्तस्स कायो किलन्तो, हन्दाहं निपज्‍जामि…पे॰… अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो किलन्तो अकम्मञ्‍ञो, हन्दाहं निपज्‍जामि…पे॰… अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो गरुको अकम्मञ्‍ञो मासाचितं मञ्‍ञे, हन्दाहं निपज्‍जामि…पे॰… उप्पन्‍नो खो मे अयं अप्पमत्तको आबाधो, अत्थि कप्पो निपज्‍जितुं, हन्दाहं निपज्‍जामि…पे॰… अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्‍ञा, तस्स मे कायो दुब्बलो अकम्मञ्‍ञो, हन्दाहं निपज्‍जामीति सो निपज्‍जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं अट्ठमं कुसीतवत्थु’’न्ति (दी॰ नि॰ ३.३३४; अ॰ नि॰ ८.८०) –

    ‘‘Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmīti so nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, idaṃ paṭhamaṃ kusītavatthu. Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmi…pe… maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmi…pe… ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto akammañño, handāhaṃ nipajjāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo garuko akammañño māsācitaṃ maññe, handāhaṃ nipajjāmi…pe… uppanno kho me ayaṃ appamattako ābādho, atthi kappo nipajjituṃ, handāhaṃ nipajjāmi…pe… ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaṃ nipajjāmīti so nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu’’nti (dī. ni. 3.334; a. ni. 8.80) –

    एवमागतानि ‘‘हन्दाहं निपज्‍जामी’’ति एवं पवत्तओसीदनानि उपरूपरि कोसज्‍जकारणत्ता अट्ठ कुसीतवत्थूनि नाम, तेसं पारिपूरिया संवत्ततीति अत्थो।

    Evamāgatāni ‘‘handāhaṃ nipajjāmī’’ti evaṃ pavattaosīdanāni uparūpari kosajjakāraṇattā aṭṭha kusītavatthūni nāma, tesaṃ pāripūriyā saṃvattatīti attho.

    सुभरो होति सुपोसोति अत्तनो उपट्ठाकेहि च सुखेन भरितब्बो पोसेतब्बोति अत्थो। संवरे ठितो हि एकच्‍चो अत्तनोपि सुभरो होति सुपोसो, एकच्‍चो उपट्ठाकानम्पि। कथं? यो हि यं किञ्‍चि लूखं वा पणीतं वा लद्धा तुट्ठचित्तोव भुञ्‍जित्वा विहारं गन्त्वा अत्तनो कम्मं करोति, अयं अत्तनो सुभरो। यो पन परेसम्पि अप्पं वा बहुं वा लूखं वा पणीतं वा दानं अहीळेत्वा अत्तमनो विप्पसन्‍नमुखो हुत्वा एतेसं सम्मुखाव परिभुञ्‍जित्वा याति, अयं उपट्ठाकानं सुभरो। एतं दिस्वा मनुस्सा अतिविय विस्सत्था होन्ति, ‘‘अम्हाकं भदन्तो सुभरो, थोकथोकेनपि तुस्सति, मयमेव नं पोसेस्सामा’’ति पटिञ्‍ञं कत्वा पोसेन्ति। अप्पिच्छतन्ति इच्छाविरहितत्तं। एत्थ हि ब्यञ्‍जनं सावसेसं विय, अत्थो पन निरवसेसो। अप्प-सद्दो हेत्थ अभावत्थोति सक्‍का विञ्‍ञातुं ‘‘अप्पाबाधतञ्‍च सञ्‍जानामी’’तिआदीसु (म॰ नि॰ १.२२५) विय। तेनेवाह ‘‘नित्तण्हभाव’’न्ति।

    Subharo hoti suposoti attano upaṭṭhākehi ca sukhena bharitabbo posetabboti attho. Saṃvare ṭhito hi ekacco attanopi subharo hoti suposo, ekacco upaṭṭhākānampi. Kathaṃ? Yo hi yaṃ kiñci lūkhaṃ vā paṇītaṃ vā laddhā tuṭṭhacittova bhuñjitvā vihāraṃ gantvā attano kammaṃ karoti, ayaṃ attano subharo. Yo pana paresampi appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā dānaṃ ahīḷetvā attamano vippasannamukho hutvā etesaṃ sammukhāva paribhuñjitvā yāti, ayaṃ upaṭṭhākānaṃ subharo. Etaṃ disvā manussā ativiya vissatthā honti, ‘‘amhākaṃ bhadanto subharo, thokathokenapi tussati, mayameva naṃ posessāmā’’ti paṭiññaṃ katvā posenti. Appicchatanti icchāvirahitattaṃ. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Appa-saddo hettha abhāvatthoti sakkā viññātuṃ ‘‘appābādhatañca sañjānāmī’’tiādīsu (ma. ni. 1.225) viya. Tenevāha ‘‘nittaṇhabhāva’’nti.

    तिप्पभेदाय सन्तुट्ठियाति यथालाभादिसन्तोससामञ्‍ञेन वुत्तं, चतूसु पन पच्‍चयेसु तयो तयो सन्तोसाति द्वादसविधो होति सन्तोसो। कथं? चीवरे यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति तिविधो होति सन्तोसो। एवं पिण्डपातादीसु। तस्सायं पभेदसंवण्णना (म॰ नि॰ अट्ठ॰ १.२५२; सं॰ नि॰ अट्ठ॰ २.२.१४४; अ॰ नि॰ अट्ठ॰ १.१.६५) – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति अञ्‍ञं न पत्थेति, लभन्तोपि न गण्हाति। अयमस्स चीवरे यथालाभसन्तोसो। अथ पन पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोयेव होति। अयमस्स चीवरे यथाबलसन्तोसो। पकतिदुब्बलादीनञ्हि गरुचीवरानि न फासुभावावहानि सरीरखेदावहानि च होन्तीति पयोजनवसेन अनत्रिच्छतादिवसेन तानि परिवत्तेत्वा लहुकचीवरपरिभोगो न सन्तोसविरोधीति। अपरो पणीतपच्‍चयलाभी होति, सो पट्टचीवरादीनं अञ्‍ञतरं महग्घचीवरं बहूनि वा पन चीवरानि लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं, इदं अप्पलाभानं होतू’’ति दत्वा तेसं पुराणचीवरं वा सङ्कारकूटादितो वा नन्तकानि उच्‍चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति। अयमस्स चीवरे यथासारुप्पसन्तोसो। महग्घञ्हि चीवरं बहूनि वा चीवरानि लभित्वापि तानि विस्सज्‍जेत्वा तदञ्‍ञस्स गहणं यथासारुप्पनये ठितत्ता न सन्तोसविरोधीति।

    Tippabhedāya santuṭṭhiyāti yathālābhādisantosasāmaññena vuttaṃ, catūsu pana paccayesu tayo tayo santosāti dvādasavidho hoti santoso. Kathaṃ? Cīvare yathālābhasantoso yathābalasantoso yathāsāruppasantosoti tividho hoti santoso. Evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedasaṃvaṇṇanā (ma. ni. aṭṭha. 1.252; saṃ. ni. aṭṭha. 2.2.144; a. ni. aṭṭha. 1.1.65) – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhoyeva hoti. Ayamassa cīvare yathābalasantoso. Pakatidubbalādīnañhi garucīvarāni na phāsubhāvāvahāni sarīrakhedāvahāni ca hontīti payojanavasena anatricchatādivasena tāni parivattetvā lahukacīvaraparibhogo na santosavirodhīti. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhānaṃ hotū’’ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso. Mahagghañhi cīvaraṃ bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti.

    इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति अञ्‍ञं न पत्थेति, लभन्तोपि न गण्हाति। अयमस्स पिण्डपाते यथालाभसन्तोसो। यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्‍जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति। अयमस्स पिण्डपाते यथाबलसन्तोसो। अपरो बहुं पणीतं पिण्डपातं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्‍जन्तोपि सन्तुट्ठोव होति। अयमस्स पिण्डपाते यथासारुप्पसन्तोसो

    Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

    इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं, न पटिघं उप्पादेति, अन्तमसो तिणसन्थरकेनपि यथालद्धेनेव तुस्सति। अयमस्स सेनासने यथालाभसन्तोसो। यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति। अयमस्स सेनासने यथाबलसन्तोसो। अपरो महापुञ्‍ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति। अयमस्स सेनासने यथासारुप्पसन्तोसो। योपि ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्‍नस्स थिनमिद्धं ओक्‍कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो पापवितक्‍का पातुभवन्ती’’ति पटिसञ्‍चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति। अयम्पिस्स सेनासने यथासारुप्पसन्तोसो

    Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ, na paṭighaṃ uppādeti, antamaso tiṇasantharakenapi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.

    इध पन भिक्खु भेसज्‍जं लभति लूखं वा पणीतं वा, सो यं लभति, तेनेव तुस्सति अञ्‍ञं न पत्थेति, लभन्तोपि न गण्हाति। अयमस्स गिलानपच्‍चये यथालाभसन्तोसो। यो पन तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्‍ञदेव वा परियेसित्वा भेसज्‍जं करोन्तोपि सन्तुट्ठोव होति। अयमस्स गिलानपच्‍चये यथाबलसन्तोसो। अपरो महापुञ्‍ञो बहुं तेलमधुफाणितादिपणीतभेसज्‍जं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा तेसं आभतेन येन केनचि यापेन्तोपि सन्तुट्ठोव होति। यो पन एकस्मिं भाजने मुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं ‘‘गण्ह, भन्ते, यदिच्छसी’’ति वुच्‍चमानो सचस्स तेसु अञ्‍ञतरेनपि रोगो वूपसम्मति, अथ ‘‘मुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेनेव भेसज्‍जं करोन्तो परमसन्तुट्ठोव होति। अयमस्स गिलानपच्‍चये यथासारुप्पसन्तोसो। एवं यथालाभादिवसेन तिप्पभेदो सन्तोसो चतुन्‍नं पच्‍चयानं वसेन द्वादसविधो होतीति वेदितब्बो।

    Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ ‘‘gaṇha, bhante, yadicchasī’’ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha ‘‘muttaharītakaṃ nāma buddhādīhi vaṇṇita’’nti catumadhuraṃ paṭikkhipitvā muttaharītakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Evaṃ yathālābhādivasena tippabhedo santoso catunnaṃ paccayānaṃ vasena dvādasavidho hotīti veditabbo.

    कामवितक्‍कब्यापादवितक्‍कविहिंसावितक्‍कानं वसेन अकुसलवितक्‍कत्तयं। नेक्खम्मवितक्‍कअब्यापादवितक्‍कअविहिं सावितक्‍कानं वसेन कुसलवितक्‍कत्तयंसब्बकिलेसापचयभूताय विवट्टायाति रागादिसब्बकिलेसानं अपचयहेतुभूताय निब्बानधातुया। अट्ठवीरियारम्भवत्थुपारिपूरियाति अट्ठन्‍नं वीरियारम्भकारणानं पारिपूरिया। यथा तथा पठमं पवत्तअब्भुस्सहनञ्हि उपरि वीरियारम्भस्स कारणं होति। अनुरूपपच्‍चवेक्खणासहितानि हि अब्भुस्सहनानि तम्मूलकानि वा पच्‍चवेक्खणानि अट्ठ वीरियारम्भवत्थूनीति वेदितब्बानि। तथा हि –

    Kāmavitakkabyāpādavitakkavihiṃsāvitakkānaṃ vasena akusalavitakkattayaṃ. Nekkhammavitakkaabyāpādavitakkaavihiṃ sāvitakkānaṃ vasena kusalavitakkattayaṃ. Sabbakilesāpacayabhūtāya vivaṭṭāyāti rāgādisabbakilesānaṃ apacayahetubhūtāya nibbānadhātuyā. Aṭṭhavīriyārambhavatthupāripūriyāti aṭṭhannaṃ vīriyārambhakāraṇānaṃ pāripūriyā. Yathā tathā paṭhamaṃ pavattaabbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇāsahitāni hi abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha vīriyārambhavatthūnīti veditabbāni. Tathā hi –

    ‘‘कम्मं खो मे कत्तब्बं भविस्सति, कम्मं खो पन मे करोन्तेन न सुकरं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। अहं खो कम्मं अकासिं, कम्मं खो पनाहं करोन्तो नासक्खिं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि…पे॰… मग्गो खो मे गन्तब्बो भविस्सति, मग्गं खो पन मे गच्छन्तेन न सुकरं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि…पे॰… अहं खो मग्गं अगमासिं, मग्गं खो पनाहं गच्छन्तो नासक्खिं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि…पे॰… अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो लहुको कम्मञ्‍ञो, हन्दाहं वीरियं आरभामि…पे॰… अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो बलवा कम्मञ्‍ञो, हन्दाहं वीरियं आरभामि…पे॰… उप्पन्‍नो खो मे अयं अप्पमत्तको आबाधो, ठानं खो पनेतं विज्‍जति, यं मे आबाधो पवड्ढेय्य, हन्दाहं वीरियं आरभामि…पे॰… अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्‍ञा, ठानं खो पनेतं विज्‍जति, यं मे आबाधो पच्‍चुदावत्तेय्य, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’’ति (दी॰ नि॰ ३.३३५; अ॰ नि॰ ८.८०) –

    ‘‘Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo balavā kammañño, handāhaṃ vīriyaṃ ārabhāmi…pe… uppanno kho me ayaṃ appamattako ābādho, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho pavaḍḍheyya, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho paccudāvatteyya, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’ti (dī. ni. 3.335; a. ni. 8.80) –

    एवं पवत्तअनुरूपपच्‍चवेक्खणासहितानि अब्भुस्सहनानि तम्मूलकानि वा पच्‍चवेक्खणानि अट्ठ वीरियारम्भवत्थूनि नाम।

    Evaṃ pavattaanurūpapaccavekkhaṇāsahitāni abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha vīriyārambhavatthūni nāma.

    तदनुच्छविकं तदनुलोमिकन्ति एत्थ -सद्दो वक्खमानापेक्खो च अतीतापेक्खो च होतीति आह ‘‘यं इदानि सिक्खापदं पञ्‍ञपेस्सती’’तिआदि। सब्बनामानि हि वक्खमानवचनानिपि होन्ति पक्‍कन्तवचनानिपि। संवरप्पहानपटिसंयुत्तन्ति पञ्‍चसंवरेहि चेव पञ्‍चपहानेहि च पटिसंयुत्तं। पञ्‍चविधो हि संवरो सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति। पहानम्पि पञ्‍चविधं तदङ्गप्पहानं विक्खम्भनप्पहानं समुच्छेदप्पहानं पटिप्पस्सद्धिप्पहानं निस्सरणप्पहानन्ति।

    Tadanucchavikaṃ tadanulomikanti ettha ta-saddo vakkhamānāpekkho ca atītāpekkho ca hotīti āha ‘‘yaṃ idāni sikkhāpadaṃ paññapessatī’’tiādi. Sabbanāmāni hi vakkhamānavacanānipi honti pakkantavacanānipi. Saṃvarappahānapaṭisaṃyuttanti pañcasaṃvarehi ceva pañcapahānehi ca paṭisaṃyuttaṃ. Pañcavidho hi saṃvaro sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti. Pahānampi pañcavidhaṃ tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti.

    तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ॰ ५११) एवमागतो पातिमोक्खसंवरो सीलसंवरो नाम, सो च अत्थतो कायिकवाचसिको अवीतिक्‍कमो। ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्‍जती’’ति (दी॰ नि॰ १.२१३; म॰ नि॰ १.२९५; सं॰ नि॰ ४.२३९; अ॰ नि॰ ३.१६) एवमागता इन्द्रियारक्खा सतिसंवरो, सा च अत्थतो तथापवत्ता सति एव। ‘‘सोतानं संवरं ब्रूमि, पञ्‍ञायेते पिधीयरे’’ति (सु॰ नि॰ १०४१; नेत्ति॰ ११) एवमागतो ञाणसंवरो। एत्थ हि ‘‘सोतानं संवरं ब्रूमी’’ति वत्वा ‘‘पञ्‍ञायेते पिधीयरे’’ति वचनतो सोतसङ्खातानं तण्हादिट्ठिदुच्‍चरितअविज्‍जादिकिलेसानं समुच्छेदकञाणं पिदहनट्ठेन संवरोति वुत्तं। ‘‘खमो होति सीतस्स उण्हस्सा’’तिएवमागता (म॰ नि॰ १.२४; म॰ नि॰ ३.१५९; अ॰ नि॰ ४.११४) अधिवासना खन्तिसंवरो, सा च अत्थतो तथापवत्ता खन्धा अदोसो वा। पञ्‍ञाति एके, तं न गहेतब्बं। ‘‘उप्पन्‍नं कामवितक्‍कं नाधिवासेती’’ति (म॰ नि॰ १.२६) एवमागतं कामवितक्‍कादीनं विनोदनवसेन पवत्तं वीरियमेव वीरियसंवरो। सब्बो चायं संवरो यथासकं संवरितब्बानं दुस्सील्यसङ्खातानं कायवचीदुच्‍चरितानं मुट्ठस्सच्‍चसङ्खातस्स पमादस्स अभिज्झादीनं वा अक्खन्ति अञ्‍ञाणकोसज्‍जानञ्‍च संवरणतो पिदहनतो छादनतो ‘‘संवरो’’ति वुच्‍चति। संवरतीति संवरो, पिदहति निवारेति पवत्तितुं न देतीति अत्थो। पच्‍चयसमवाये उप्पज्‍जनारहानं कायदुच्‍चरितादीनं तथा तथा अनुप्पादनमेव हि इध संवरणं नाम। एवं ताव पञ्‍चविधो संवरो वेदितब्बो।

    Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) evamāgato pātimokkhasaṃvaro sīlasaṃvaro nāma, so ca atthato kāyikavācasiko avītikkamo. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) evamāgatā indriyārakkhā satisaṃvaro, sā ca atthato tathāpavattā sati eva. ‘‘Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti (su. ni. 1041; netti. 11) evamāgato ñāṇasaṃvaro. Ettha hi ‘‘sotānaṃ saṃvaraṃ brūmī’’ti vatvā ‘‘paññāyete pidhīyare’’ti vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjādikilesānaṃ samucchedakañāṇaṃ pidahanaṭṭhena saṃvaroti vuttaṃ. ‘‘Khamo hoti sītassa uṇhassā’’tievamāgatā (ma. ni. 1.24; ma. ni. 3.159; a. ni. 4.114) adhivāsanā khantisaṃvaro, sā ca atthato tathāpavattā khandhā adoso vā. Paññāti eke, taṃ na gahetabbaṃ. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26) evamāgataṃ kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva vīriyasaṃvaro. Sabbo cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ dussīlyasaṅkhātānaṃ kāyavacīduccaritānaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādīnaṃ vā akkhanti aññāṇakosajjānañca saṃvaraṇato pidahanato chādanato ‘‘saṃvaro’’ti vuccati. Saṃvaratīti saṃvaro, pidahati nivāreti pavattituṃ na detīti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva hi idha saṃvaraṇaṃ nāma. Evaṃ tāva pañcavidho saṃvaro veditabbo.

    तेन तेन गुणङ्गेन तस्स तस्स अगुणङ्गस्स पहानं तदङ्गप्पहानं। नामरूपपरिच्छेदादीसु हि विपस्सनाञाणेसु पटिपक्खभावतो दीपालोकेनेव तमस्स नामरूपववत्थानेन सक्‍कायदिट्ठिया, पच्‍चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागे उप्पन्‍नेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्‍ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्‍ञायातिआदिना नयेन तेन तेन विपस्सनाञाणेन तस्स तस्स अगुणङ्गस्स पहानं तदङ्गप्पहानन्ति वेदितब्बं। यं पन उपचारप्पनाभेदेन समाधिना पवत्तिनिवारणतो घटप्पहारेनेव उदकपिट्ठे सेवालस्स तेसं तेसं नीवरणादिधम्मानं पहानं, एतं विक्खम्भनप्पहानं नाम। विक्खम्भनमेव पहानं विक्खम्भनप्पहानं। यं चतुन्‍नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध॰ स॰ २७७) नयेन वुत्तस्स समुदयपक्खियस्स किलेसगणस्स अच्‍चन्तं अप्पवत्तिभावेन पहानं, इदं समुच्छेदप्पहानं नाम। यं पन फलक्खणे पटिप्पस्सद्धत्तं वूपसन्तता किलेसानं, एतं पटिप्पस्सद्धिप्पहानं नाम। यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, एतं निस्सरणप्पहानं नाम। सब्बम्पि चेतं चागट्ठेन पहानन्ति वुच्‍चति। एवमिमेहि यथावुत्तसंवरेहि चेव पहानेहि च पटिसंयुत्ता धम्मदेसना ‘‘संवरप्पहानपटिसंयुत्ता’’ति वेदितब्बा।

    Tena tena guṇaṅgena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgappahānaṃ. Nāmarūpaparicchedādīsu hi vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāge uppannena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāyātiādinā nayena tena tena vipassanāñāṇena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgappahānanti veditabbaṃ. Yaṃ pana upacārappanābhedena samādhinā pavattinivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Vikkhambhanameva pahānaṃ vikkhambhanappahānaṃ. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhiyassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ vūpasantatā kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ cāgaṭṭhena pahānanti vuccati. Evamimehi yathāvuttasaṃvarehi ceva pahānehi ca paṭisaṃyuttā dhammadesanā ‘‘saṃvarappahānapaṭisaṃyuttā’’ti veditabbā.

    असुत्तन्तविनिबद्धन्ति सुत्तन्तेसु अनिबद्धं, पाळिअनारुळ्हन्ति अत्थो। पकिण्णकधम्मदेसना हि सङ्गहं न आरोहति। वुत्तमेवत्थं पकासेन्तो आह ‘‘पाळिविनिमुत्त’’न्ति। अथ वा असुत्तन्तविनिबद्धन्ति सुत्ताभिधम्मपाळिं अनारुळ्हभावं सन्धाय वुत्तं, पाळिविनिमुत्तन्ति विनयपाळिं अनारुळ्हभावं सन्धाय। ओक्‍कन्तिकधम्मदेसना नाम ञाणेन अनुपविसित्वा अन्तरा कथियमाना धम्मदेसना, पटिक्खिपनाधिप्पाया भद्दालित्थेरसदिसा। सम्परेतब्बतो पेच्‍च गन्तब्बतो सम्परायो, परलोको। तत्थ भवं सम्परायिकंवट्टभयेन तज्‍जेन्तोति ‘‘एवं दुस्सीला निरयादीसु दुक्खं पापुणन्ती’’ति तज्‍जेन्तो। दीघनिकायप्पमाणम्पि मज्झिमनिकायप्पमाणम्पि धम्मदेसनं करोतीति ‘‘तेन खणेन तेन मुहुत्तेन कथं भगवा तावमहन्तं धम्मदेसनं करोती’’ति न वत्तब्बं। यावता हि लोकियमहाजना एकं पदं कथेन्ति, ताव आनन्दत्थेरो अट्ठ पदानि कथेति। आनन्दत्थेरे पन एकं पदं कथेन्तेयेव भगवा सोळस पदानि कथेति। इमिना नयेन लोकियजनस्स एकपदुच्‍चारणक्खणे भगवा अट्ठवीससतं पदानि कथेति। कस्मा? भगवतो हि जिव्हा मुदु, दन्तावरणं सुफुसितं, वचनं अगळितं, भवङ्गपरिवासो लहुको, तस्मा सचे एको भिक्खु कायानुपस्सनं पुच्छति, अञ्‍ञो वेदनानुपस्सनं, अञ्‍ञो चित्तानुपस्सनं, अञ्‍ञो धम्मानुपस्सनं, ‘‘इमिना पुट्ठे अहं पुच्छिस्सामी’’ति एको एकं न ओलोकेति, एवं सन्तेपि तेसं भिक्खूनं ‘‘अयं पठमं पुच्छि, अयं दुतिय’’न्तिआदिना पुच्छनवारो तादिसस्स पञ्‍ञवतो पञ्‍ञायति सुखुमस्स अन्तरस्स लब्भनतो। बुद्धानं पन देसनावारो अञ्‍ञेसं न पञ्‍ञायतेव अच्छरासङ्घातमत्ते खणे अनेककोटिसहस्सचित्तप्पवत्तिसम्भवतो। दळ्हधम्मेन धनुग्गहेन खित्तसरस्स विदत्थिचतुरङ्गुलं तालच्छायं अतिक्‍कमनतो पुरेतरंयेव भगवा चुद्दसविधेन कायानुपस्सनं, नवविधेन वेदनानुपस्सनं, सोळसविधेन चित्तानुपस्सनं, पञ्‍चविधेन धम्मानुपस्सनं कथेति। तिट्ठन्तु वा एते चत्तारो, सचे हि अञ्‍ञे चत्तारो सम्मप्पधानेसु, अञ्‍ञे इद्धिपादेसु, अञ्‍ञे पञ्‍चिन्द्रियेसु, अञ्‍ञे पञ्‍चबलेसु, अञ्‍ञे सत्तबोज्झङ्गेसु, अञ्‍ञे अट्ठमग्गङ्गेसु पञ्हे पुच्छेय्युं, तम्पि भगवा कथेय्य। तिट्ठन्तु वा एते अट्ठ, सचे अञ्‍ञे सत्ततिंस जना बोधिपक्खियेसु पञ्हे पुच्छेय्युं, तम्पि भगवा तावदेव कथेय्य।

    Asuttantavinibaddhanti suttantesu anibaddhaṃ, pāḷianāruḷhanti attho. Pakiṇṇakadhammadesanā hi saṅgahaṃ na ārohati. Vuttamevatthaṃ pakāsento āha ‘‘pāḷivinimutta’’nti. Atha vā asuttantavinibaddhanti suttābhidhammapāḷiṃ anāruḷhabhāvaṃ sandhāya vuttaṃ, pāḷivinimuttanti vinayapāḷiṃ anāruḷhabhāvaṃ sandhāya. Okkantikadhammadesanā nāma ñāṇena anupavisitvā antarā kathiyamānā dhammadesanā, paṭikkhipanādhippāyā bhaddālittherasadisā. Samparetabbato pecca gantabbato samparāyo, paraloko. Tattha bhavaṃ samparāyikaṃ. Vaṭṭabhayena tajjentoti ‘‘evaṃ dussīlā nirayādīsu dukkhaṃ pāpuṇantī’’ti tajjento. Dīghanikāyappamāṇampi majjhimanikāyappamāṇampi dhammadesanaṃ karotīti ‘‘tena khaṇena tena muhuttena kathaṃ bhagavā tāvamahantaṃ dhammadesanaṃ karotī’’ti na vattabbaṃ. Yāvatā hi lokiyamahājanā ekaṃ padaṃ kathenti, tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasa padāni katheti. Iminā nayena lokiyajanassa ekapaduccāraṇakkhaṇe bhagavā aṭṭhavīsasataṃ padāni katheti. Kasmā? Bhagavato hi jivhā mudu, dantāvaraṇaṃ suphusitaṃ, vacanaṃ agaḷitaṃ, bhavaṅgaparivāso lahuko, tasmā sace eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ, añño cittānupassanaṃ, añño dhammānupassanaṃ, ‘‘iminā puṭṭhe ahaṃ pucchissāmī’’ti eko ekaṃ na oloketi, evaṃ santepi tesaṃ bhikkhūnaṃ ‘‘ayaṃ paṭhamaṃ pucchi, ayaṃ dutiya’’ntiādinā pucchanavāro tādisassa paññavato paññāyati sukhumassa antarassa labbhanato. Buddhānaṃ pana desanāvāro aññesaṃ na paññāyateva accharāsaṅghātamatte khaṇe anekakoṭisahassacittappavattisambhavato. Daḷhadhammena dhanuggahena khittasarassa vidatthicaturaṅgulaṃ tālacchāyaṃ atikkamanato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā ete cattāro, sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañcindriyesu, aññe pañcabalesu, aññe sattabojjhaṅgesu, aññe aṭṭhamaggaṅgesu pañhe puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha, sace aññe sattatiṃsa janā bodhipakkhiyesu pañhe puccheyyuṃ, tampi bhagavā tāvadeva katheyya.

    मूलं निस्सयो पतिट्ठाति पच्छिमं पच्छिमं पठमस्स पठमस्स वेवचनन्ति दट्ठब्बं। तत्थ पतिट्ठाति सम्पयोगवसेन उपनिस्सयवसेन च ओकासभावो। सिक्खासङ्खातानञ्हि अवसेसकुसलधम्मानं मेथुनविरतिसम्पयोगवसेन वा पतिट्ठा सिया उपनिस्सयभावेन वा। तेनेवाह ‘‘मेथुनसंवरो ही’’तिआदि। वुत्तत्थवसेनाति पतिट्ठाअधिगमूपायवसेन। सिक्खापदविभङ्गे निद्दिट्ठविरतिचेतना तंसम्पयुत्तधम्मा च सिक्खापदन्ति दस्सेतुकामो आह – ‘‘अयञ्‍च अत्थो सिक्खापदविभङ्गे वुत्तनयेन वेदितब्बो’’ति। सिक्खापदविभङ्गे हि विरतिआदयो धम्मा निप्परियायतो परियायतो च ‘‘सिक्खापद’’न्ति वुत्ता। वुत्तञ्हेतं –

    Mūlaṃ nissayo patiṭṭhāti pacchimaṃ pacchimaṃ paṭhamassa paṭhamassa vevacananti daṭṭhabbaṃ. Tattha patiṭṭhāti sampayogavasena upanissayavasena ca okāsabhāvo. Sikkhāsaṅkhātānañhi avasesakusaladhammānaṃ methunaviratisampayogavasena vā patiṭṭhā siyā upanissayabhāvena vā. Tenevāha ‘‘methunasaṃvaro hī’’tiādi. Vuttatthavasenāti patiṭṭhāadhigamūpāyavasena. Sikkhāpadavibhaṅge niddiṭṭhaviraticetanā taṃsampayuttadhammā ca sikkhāpadanti dassetukāmo āha – ‘‘ayañca attho sikkhāpadavibhaṅge vuttanayena veditabbo’’ti. Sikkhāpadavibhaṅge hi viratiādayo dhammā nippariyāyato pariyāyato ca ‘‘sikkhāpada’’nti vuttā. Vuttañhetaṃ –

    ‘‘तत्थ कतमं कामेसुमिच्छाचारा वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्‍नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं कामेसुमिच्छाचारा विरमन्तस्स, या तस्मिं समये कामेसुमिच्छाचारा आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलानतिक्‍कमो सेतुघातो, इदं वुच्‍चति कामेसुमिच्छाचारा वेरमणी सिक्खापदं। अवसेसा धम्मा वेरमणिया सम्पयुत्ता।

    ‘‘Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yā tasmiṃ samaye kāmesumicchācārā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velānatikkamo setughāto, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpadaṃ. Avasesā dhammā veramaṇiyā sampayuttā.

    ‘‘तत्थ कतमं कामेसुमिच्छाचारा वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्‍नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं कामेसुमिच्छाचारा विरमन्तस्स, या तस्मिं समये चेतना सञ्‍चेतना चेतयितत्तं, इदं वुच्‍चति कामेसुमिच्छाचारा वेरमणी सिक्खापदं। अवसेसा धम्मा चेतनाय सम्पयुत्ता।

    ‘‘Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpadaṃ. Avasesā dhammā cetanāya sampayuttā.

    ‘‘तत्थ कतमं कामेसुमिच्छाचारा वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्‍नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं कामेसुमिच्छाचारा विरमन्तस्स, यो तस्मिं समये फस्सो…पे॰… पग्गाहो अविक्खेपो, इदं वुच्‍चति कामेसुमिच्छाचारा वेरमणी सिक्खापद’’न्ति (विभ॰ ७०६)।

    ‘‘Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpada’’nti (vibha. 706).

    एत्थ हि यस्मा न केवलं विरतियेव सिक्खापदं, चेतनापि सिक्खापदमेव, तस्मा तं दस्सेतुं दुतियनयो वुत्तो। यस्मा च न केवलं एतेयेव द्वे धम्मा सिक्खापदं, चेतनासम्पयुत्ता पन परोपण्णास धम्मापि सिक्खितब्बकोट्ठासतो सिक्खापदमेव, तस्मा ततियनयो दस्सितो। दुविधञ्हि सिक्खापदं निप्परियायसिक्खापदं परियायसिक्खापदन्ति। तत्थ विरति निप्परियायसिक्खापदं। सा हि ‘‘पाणातिपाता वेरमणी’’ति पाळियं आगता, नो चेतना। विरमन्तो च ताय एव ततो ततो विरमति, न चेतनाय, चेतनम्पि पन आहरित्वा दस्सेति, तथा सेसचेतनासम्पयुत्तधम्मे। तस्मा चेतना चेव अवसेससम्पयुत्तधम्मा च परियायसिक्खापदन्ति वेदितब्बं।

    Ettha hi yasmā na kevalaṃ viratiyeva sikkhāpadaṃ, cetanāpi sikkhāpadameva, tasmā taṃ dassetuṃ dutiyanayo vutto. Yasmā ca na kevalaṃ eteyeva dve dhammā sikkhāpadaṃ, cetanāsampayuttā pana paropaṇṇāsa dhammāpi sikkhitabbakoṭṭhāsato sikkhāpadameva, tasmā tatiyanayo dassito. Duvidhañhi sikkhāpadaṃ nippariyāyasikkhāpadaṃ pariyāyasikkhāpadanti. Tattha virati nippariyāyasikkhāpadaṃ. Sā hi ‘‘pāṇātipātā veramaṇī’’ti pāḷiyaṃ āgatā, no cetanā. Viramanto ca tāya eva tato tato viramati, na cetanāya, cetanampi pana āharitvā dasseti, tathā sesacetanāsampayuttadhamme. Tasmā cetanā ceva avasesasampayuttadhammā ca pariyāyasikkhāpadanti veditabbaṃ.

    इदानि न केवलं इध विरतिआदयो धम्माव सिक्खापदं, अथ खो तदत्थजोतिका पञ्‍ञत्तिपीति दस्सेन्तो आह ‘‘अपिचा’’तिआदि। ‘‘यो तत्थ नामकायो पदकायोति इदं महाअट्ठकथायं वुत्त’’न्ति वदन्ति। नामकायोति नामसमूहो नामपण्णत्तियेव। पदनिरुत्तिब्यञ्‍जनानि नामवेवचनानेव ‘‘नामं नामकम्मं नामनिरुत्ती’’तिआदीसु (ध॰ स॰ १३१३-१३१५) विय। सिक्खाकोट्ठासोति विरतिआदयोव वुत्ता, तदत्थजोतकं वचनम्पि सिक्खापदन्ति इदम्पि एत्थ लब्भतेव।

    Idāni na kevalaṃ idha viratiādayo dhammāva sikkhāpadaṃ, atha kho tadatthajotikā paññattipīti dassento āha ‘‘apicā’’tiādi. ‘‘Yo tattha nāmakāyo padakāyoti idaṃ mahāaṭṭhakathāyaṃ vutta’’nti vadanti. Nāmakāyoti nāmasamūho nāmapaṇṇattiyeva. Padaniruttibyañjanāni nāmavevacanāneva ‘‘nāmaṃ nāmakammaṃ nāmaniruttī’’tiādīsu (dha. sa. 1313-1315) viya. Sikkhākoṭṭhāsoti viratiādayova vuttā, tadatthajotakaṃ vacanampi sikkhāpadanti idampi ettha labbhateva.

    अत्थवसेति वुद्धिविसेसे आनिसंसविसेसे। तेसं पन सिक्खापदपञ्‍ञत्तिकारणत्ता आह ‘‘दस कारणवसे’’ति, दस कारणविसेसेति अत्थो। तेनाह ‘‘हितविसेसे’’ति। अत्थोयेव वा अत्थवसो, दस अत्थे दस कारणानीति वुत्तं होति। अथ वा अत्थो फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, हेतूति एवम्पेत्थ अत्थो दट्ठब्बो। सुट्ठु देवाति इदं राजन्तेपुरप्पवेसनसिक्खापदे (पाचि॰ ४९४ आदयो) वुत्तं। ‘‘ये मम सोतब्बं सद्दहातब्बं मञ्‍ञिस्सन्ति, तेसं तं अस्स दीघरत्तं हिताय सुखाया’’ति वुत्तत्ता ‘‘यो च तथागतस्स वचनं सम्पटिच्छति, तस्स तं दीघरत्तं हिताय सुखाय होती’’ति वुत्तं। असम्पटिच्छने आदीनवन्ति भद्दालिसुत्ते (म॰ नि॰ २.१३४ आदयो) विय असम्पटिच्छने आदीनवं दस्सेत्वा। सुखविहाराभावे सहजीवमानस्स अभावतो सहजीवितापि सुखविहारोव वुत्तो। सुखविहारो नाम चतुन्‍नं इरियापथविहारानं फासुता।

    Atthavaseti vuddhivisese ānisaṃsavisese. Tesaṃ pana sikkhāpadapaññattikāraṇattā āha ‘‘dasa kāraṇavase’’ti, dasa kāraṇaviseseti attho. Tenāha ‘‘hitavisese’’ti. Atthoyeva vā atthavaso, dasa atthe dasa kāraṇānīti vuttaṃ hoti. Atha vā attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evampettha attho daṭṭhabbo. Suṭṭhu devāti idaṃ rājantepurappavesanasikkhāpade (pāci. 494 ādayo) vuttaṃ. ‘‘Ye mama sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā’’ti vuttattā ‘‘yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya hotī’’ti vuttaṃ. Asampaṭicchane ādīnavanti bhaddālisutte (ma. ni. 2.134 ādayo) viya asampaṭicchane ādīnavaṃ dassetvā. Sukhavihārābhāve sahajīvamānassa abhāvato sahajīvitāpi sukhavihārova vutto. Sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā.

    मङ्कुतन्ति नित्तेजभावं। धम्मेनातिआदीसु धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च। पियसीलानन्ति सिक्खाकामानं। तेसञ्हि सीलं पियं होति। तेनेवाह ‘‘सिक्खत्तयपारिपूरिया घटमाना’’ति। सन्दिट्ठमानाति संसयं आपज्‍जमाना। उब्बाळ्हा होन्तीति पीळिता होन्ति। सङ्घकम्मानीति सतिपि उपोसथपवारणानं सङ्घकम्मभावे गोबलिबद्दञायेन उपोसथं पवारणञ्‍च ठपेत्वा उपसम्पदादिसेससङ्घकम्मानं गहणं वेदितब्बं। समग्गानं भावो सामग्गी

    Maṅkutanti nittejabhāvaṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca. Piyasīlānanti sikkhākāmānaṃ. Tesañhi sīlaṃ piyaṃ hoti. Tenevāha ‘‘sikkhattayapāripūriyā ghaṭamānā’’ti. Sandiṭṭhamānāti saṃsayaṃ āpajjamānā. Ubbāḷhā hontīti pīḷitā honti. Saṅghakammānīti satipi uposathapavāraṇānaṃ saṅghakammabhāve gobalibaddañāyena uposathaṃ pavāraṇañca ṭhapetvā upasampadādisesasaṅghakammānaṃ gahaṇaṃ veditabbaṃ. Samaggānaṃ bhāvo sāmaggī.

    ‘‘न वो अहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति (दी॰ नि॰ ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता।

    ‘‘Na vo ahaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

    ‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।

    ‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

    यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्‍च अब्बजे।

    Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

    ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६) –

    Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36) –

    एत्थ तेभूमकं कम्मं अवसेसा च अकुसला धम्मा। इध पन परूपवादविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा आसवाति आह – ‘‘असंवरे ठितेन तस्मिंयेव अत्तभावे पत्तब्बा’’तिआदि। यदि हि भगवा सिक्खापदं न पञ्‍ञपेय्य, ततो असद्धम्मपटिसेवनअदिन्‍नादानपाणातिपातादिहेतु ये उप्पज्‍जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तंनिमित्तमेव निरयादीसु निब्बत्तस्स पञ्‍चविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवननानप्पकारा अनत्था, ते सन्धाय इदं वुत्तं ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति। दिट्ठधम्मो वुच्‍चति पच्‍चक्खो अत्तभावो , तत्थ भवा दिट्ठधम्मिका। तेन वुत्तं ‘‘तस्मिंयेव अत्तभावे पत्तब्बा’’ति। सम्मुखा गरहणं अकित्ति, परम्मुखा गरहणं अयसो। अथ वा सम्मुखा परम्मुखा च गरहणं अकित्ति, परिवारहानि अयसोति वेदितब्बं। आगमनमग्गथकनायाति आगमनद्वारपिदहनत्थाय। सम्परेतब्बतो पेच्‍च गन्तब्बतो सम्परायो, परलोकोति आह ‘‘सम्पराये नरकादीसू’’ति। मेथुनादीनि रज्‍जनट्ठानानि, पाणातिपातादीनि दुस्सनट्ठानानि

    Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. Idha pana parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā āsavāti āha – ‘‘asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā’’tiādi. Yadi hi bhagavā sikkhāpadaṃ na paññapeyya, tato asaddhammapaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca taṃnimittameva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavananānappakārā anatthā, te sandhāya idaṃ vuttaṃ ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti. Diṭṭhadhammo vuccati paccakkho attabhāvo , tattha bhavā diṭṭhadhammikā. Tena vuttaṃ ‘‘tasmiṃyeva attabhāve pattabbā’’ti. Sammukhā garahaṇaṃ akitti, parammukhā garahaṇaṃ ayaso. Atha vā sammukhā parammukhā ca garahaṇaṃ akitti, parivārahāni ayasoti veditabbaṃ. Āgamanamaggathakanāyāti āgamanadvārapidahanatthāya. Samparetabbato pecca gantabbato samparāyo, paralokoti āha ‘‘samparāye narakādīsū’’ti. Methunādīni rajjanaṭṭhānāni, pāṇātipātādīni dussanaṭṭhānāni.

    चुद्दस खन्धकवत्तानि नाम वत्तक्खन्धके वुत्तानि आगन्तुकवत्तं आवासिकगमिकअनुमोदनभत्तग्गपिण्डचारिकआरञ्‍ञिकसेनासनजन्ताघरवच्‍चकुटिउपज्झायसद्धिविहारिकआचरियअन्तेवासिकवत्तन्ति इमानि चुद्दस वत्तानि। ततो अञ्‍ञानि पन कदाचि तज्‍जनीयकम्मकतादिकालेयेव चरितब्बानि द्वेअसीति महावत्तानि, न सब्बासु अवत्थासु चरितब्बानि, तस्मा चुद्दसखन्धकवत्तेसु अगणितानि, तानि पन ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्‍ञपेस्सामी’’ति (चूळव॰ ७५ आदयो) आरभित्वा ‘‘न उपसम्पादेतब्बं…पे॰… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव॰ ७६) वुत्तावसानानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं, मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्‍ने आवासे वत्थब्ब’’न्तिआदिना (चूळव॰ ८२) वुत्तवत्तानि पकतत्तचरितब्बेहि अनञ्‍ञत्ता विसुं अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणितानि पञ्‍चाति एकसत्तति वत्तानि, उक्खेपनीयकम्मकतवत्तेसु वुत्तं ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं पच्‍चुट्ठानं…पे॰… नहाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव॰ ७५) इदं अभिवादनादीनं असादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव॰ ५१) दसाति एवमेतानि द्वासीति वत्तानि। एतेस्वेव पन कानिचि तज्‍जनीयकम्मादिवत्ताआनि, कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीति एव, अञ्‍ञत्थ पन अट्ठकथापदेसे अप्पकं ऊनमधिकं वा गणनूपगं न होतीति ‘‘असीति खन्धकवत्तानी’’ति वुत्तं।

    Cuddasa khandhakavattāni nāma vattakkhandhake vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññikasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti imāni cuddasa vattāni. Tato aññāni pana kadāci tajjanīyakammakatādikāleyeva caritabbāni dveasīti mahāvattāni, na sabbāsu avatthāsu caritabbāni, tasmā cuddasakhandhakavattesu agaṇitāni, tāni pana ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī’’ti (cūḷava. 75 ādayo) ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti (cūḷava. 76) vuttāvasānāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’’ntiādinā (cūḷava. 82) vuttavattāni pakatattacaritabbehi anaññattā visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vuttaṃ ‘‘na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 75) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) dasāti evametāni dvāsīti vattāni. Etesveva pana kānici tajjanīyakammādivattāāni, kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti eva, aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti ‘‘asīti khandhakavattānī’’ti vuttaṃ.

    संवरविनयोति सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्‍चविधोपि संवरो यथासकं संवरितब्बानं विनेतब्बानञ्‍च कायदुच्‍चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्‍चति। पहानविनयोति तदङ्गप्पहानं विक्खम्भनप्पहानं समुच्छेदप्पहानं पटिप्पस्सद्धिप्पहानं निस्सरणप्पहानन्ति पञ्‍चविधम्पि पहानं यस्मा चागट्ठेन पहानं , विनयनट्ठेन विनयो, तस्मा पहानविनयोति वुच्‍चति। समथविनयोति सत्त अधिकरणसमथा। पञ्‍ञत्तिविनयोति सिक्खापदमेव। सिक्खापदपञ्‍ञत्तिया हि विज्‍जमानाय एव सिक्खापदसम्भवतो पञ्‍ञत्तिविनयोपि सिक्खापदपञ्‍ञत्तिया अनुग्गहितो होति।

    Saṃvaravinayoti sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidhopi saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidhampi pahānaṃ yasmā cāgaṭṭhena pahānaṃ , vinayanaṭṭhena vinayo, tasmā pahānavinayoti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Sikkhāpadapaññattiyā hi vijjamānāya eva sikkhāpadasambhavato paññattivinayopi sikkhāpadapaññattiyā anuggahito hoti.

    इदानि –

    Idāni –

    ‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घफासु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाय, यं दुम्मङ्कूनं पुग्गलानं निग्गहाय, तं पेसलानं भिक्खूनं फासुविहाराय, यं पेसलानं भिक्खूनं फासुविहाराय, तं दिट्ठधम्मिकानं आसवानं संवराय, यं दिट्ठधम्मिकानं आसवानं संवराय, तं सम्परायिकानं आसवानं पटिघाताय, यं सम्परायिकानं आसवानं पटिघाताय, तं अप्पसन्‍नानं पसादाय, यं अप्पसन्‍नानं पसादाय, तं पसन्‍नानं भिय्योभावाय, यं पसन्‍नानं भिय्योभावाय, तं सद्धम्मट्ठितिया, यं सद्धम्मट्ठितिया, तं विनयानुग्गहाय।

    ‘‘Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya, taṃ appasannānaṃ pasādāya, yaṃ appasannānaṃ pasādāya, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ pasannānaṃ bhiyyobhāvāya, taṃ saddhammaṭṭhitiyā, yaṃ saddhammaṭṭhitiyā, taṃ vinayānuggahāya.

    ‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घसुट्ठु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाय, यं सङ्घसुट्ठु, तं पेसलानं भिक्खूनं फासुविहाराय, यं सङ्घसुट्ठु, तं दिट्ठधम्मिकानं आसवानं संवराय, यं सङ्घसुट्ठु, तं सम्परायिकानं आसवानं पटिघाताय, यं सङ्घसुट्ठु, तं अप्पसन्‍नानं पसादाय, यं सङ्घसुट्ठु, तं पसन्‍नानं भिय्योभावाय, यं सङ्घसुट्ठु, तं सद्धम्मट्ठितिया, यं सङ्घसुट्ठु, तं विनयानुग्गहाय।

    ‘‘Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ saṅghasuṭṭhu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ saṅghasuṭṭhu, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ saṅghasuṭṭhu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ saṅghasuṭṭhu, taṃ appasannānaṃ pasādāya, yaṃ saṅghasuṭṭhu, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ saṅghasuṭṭhu, taṃ saddhammaṭṭhitiyā, yaṃ saṅghasuṭṭhu, taṃ vinayānuggahāya.

    ‘‘यं सङ्घफासु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाय, यं सङ्घफासु, तं पेसलानं भिक्खूनं फासुविहाराय, यं सङ्घफासु, तं दिट्ठधम्मिकानं आसवानं संवराय, यं सङ्घफासु, तं सम्परायिकानं आसवानं पटिघाताय, यं सङ्घफासु, तं अप्पसन्‍नानं पसादाय, यं सङ्घफासु, तं पसन्‍नानं भिय्योभावाय, यं सङ्घफासु, तं सद्धम्मट्ठितिया, यं सङ्घफासु, तं विनयानुग्गहाय, यं सङ्घफासु, तं सङ्घसुट्ठुताय।

    ‘‘Yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ saṅghaphāsu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ saṅghaphāsu, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ saṅghaphāsu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ saṅghaphāsu, taṃ appasannānaṃ pasādāya, yaṃ saṅghaphāsu, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ saṅghaphāsu, taṃ saddhammaṭṭhitiyā, yaṃ saṅghaphāsu, taṃ vinayānuggahāya, yaṃ saṅghaphāsu, taṃ saṅghasuṭṭhutāya.

    ‘‘यं दुम्मङ्कूनं पुग्गलानं निग्गहाय…पे॰… यं पेसलानं भिक्खूनं फासुविहाराय…पे॰… यं दिट्ठधम्मिकानं आसवानं संवराय…पे॰… यं सम्परायिकानं आसवानं पटिघाताय…पे॰… यं अप्पसन्‍नानं पसादाय…पे॰… यं पसन्‍नानं भिय्योभावाय…पे॰… यं सद्धम्मट्ठितिया…पे॰… यं विनयानुग्गहाय, तं सङ्घसुट्ठुताय , यं विनयानुग्गहाय, तं सङ्घफासुताय, यं विनयानुग्गहाय, तं दुम्मङ्कूनं पुग्गलानं निग्गहाय, यं विनयानुग्गहाय, तं पेसलानं भिक्खूनं फासुविहाराय, यं विनयानुग्गहाय, तं दिट्ठधम्मिकानं आसवानं संवराय, यं विनयानुग्गहाय, तं सम्परायिकानं आसवानं पटिघाताय, यं विनयानुग्गहाय, तं अप्पसन्‍नानं पसादाय, यं विनयानुग्गहाय, तं पसन्‍नानं भिय्योभावाय, यं विनयानुग्गहाय, तं सद्धम्मट्ठितिया (परि॰ ३३४)।

    ‘‘Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya…pe… yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya…pe… yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya…pe… yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya…pe… yaṃ appasannānaṃ pasādāya…pe… yaṃ pasannānaṃ bhiyyobhāvāya…pe… yaṃ saddhammaṭṭhitiyā…pe… yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhutāya , yaṃ vinayānuggahāya, taṃ saṅghaphāsutāya, yaṃ vinayānuggahāya, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ vinayānuggahāya, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ vinayānuggahāya, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ vinayānuggahāya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ vinayānuggahāya, taṃ appasannānaṃ pasādāya, yaṃ vinayānuggahāya, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ vinayānuggahāya, taṃ saddhammaṭṭhitiyā (pari. 334).

    ‘‘अत्थसतं धम्मसतं, द्वे च निरुत्तिसतानि।

    ‘‘Atthasataṃ dhammasataṃ, dve ca niruttisatāni;

    चत्तारि ञाणसतानि, अत्थवसे पकरणे’’ति (परि॰ ३३४) –

    Cattāri ñāṇasatāni, atthavase pakaraṇe’’ti (pari. 334) –

    यं वुत्तं परिवारे, तं दस्सेन्तो ‘‘अपिचेत्था’’तिआदिमाह।

    Yaṃ vuttaṃ parivāre, taṃ dassento ‘‘apicetthā’’tiādimāha.

    तत्थ ‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घफासु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति इमिना अनुक्‍कमेन यं वुत्तं, तं सन्धाय आसन्‍नासन्‍नपदानं उपरूपरिपदेहि सद्धिं योजितत्ता सङ्खलिकबन्धनसदिसत्ता ‘‘सङ्खलिकनय’’न्ति वुत्तं। सङ्खलिकनयं कत्वाति सम्बन्धो। ‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घसुट्ठु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति एवमादिना दससु पदेसु एकमेकं पदं तदवसेसेहि नवनवपदेहि योजेत्वा यं वुत्तं, तं सन्धाय ‘‘एकेकपदमूलिकं दसक्खत्तुं योजनं कत्वा’’ति वुत्तं।

    Tattha ‘‘yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti iminā anukkamena yaṃ vuttaṃ, taṃ sandhāya āsannāsannapadānaṃ uparūparipadehi saddhiṃ yojitattā saṅkhalikabandhanasadisattā ‘‘saṅkhalikanaya’’nti vuttaṃ. Saṅkhalikanayaṃ katvāti sambandho. ‘‘Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti evamādinā dasasu padesu ekamekaṃ padaṃ tadavasesehi navanavapadehi yojetvā yaṃ vuttaṃ, taṃ sandhāya ‘‘ekekapadamūlikaṃ dasakkhattuṃ yojanaṃ katvā’’ti vuttaṃ.

    अत्थसतन्तिआदीसु सङ्खलिकनये ताव पुरिमपुरिमपदानं वसेन धम्मसतं वेदितब्बं, पच्छिमपच्छिमानं वसेन अत्थसतं दट्ठब्बं। कथं? किञ्‍चापि परिवारे ‘‘यं सङ्घसुट्ठु, तं सङ्घफासू’’तिआदिना सङ्खलिकनये खण्डचक्‍कमेव वुत्तं, तथापि तेनेव नयेन बद्धचक्‍कस्सपि नयो दिन्‍नो, तस्मा ‘‘यं सङ्घसुट्ठु, तं सङ्घफासू’’तिआदिं वत्वा ‘‘यं विनयानुग्गहाय, तं सङ्घसुट्ठू’’ति योजेत्वा बद्धचक्‍कं कातब्बं। एवं ‘‘यं सङ्घफासु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाया’’तिआदिं वत्वापि ‘‘यं विनयानुग्गहाय, तं सङ्घसुट्ठु, यं सङ्घसुट्ठु, तं सङ्घफासू’’ति योजेत्वा बद्धचक्‍कं कातब्बं। इमिना अनुक्‍कमेन सेसपदेसुपि योजितेसु सङ्खलिकनयेन दस बद्धचक्‍कानि होन्ति। तेसु एकेकस्मिं चक्‍के पुरिमपुरिमपदानं वसेन दस दस धम्मा, पच्छिमपच्छिमपदानं वसेन दस दस अत्थाति सङ्खलिकनये अत्थसतं धम्मसतञ्‍च सम्पज्‍जति। एकमूलकनये पन ‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घसुट्ठु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति एवमादिना एकमेव पदं सेसेहि नवहि पदेहि योजितन्ति पुरिमपदस्स एकत्ता एकमेव धम्मपदं नवेव अत्थपदानि होन्ति, तस्मा एकमूलकनये दससु पदेसु एकमेकं मूलं कत्वा दसक्खत्तुं योजनाय कताय धम्मपदानं वसेन धम्मपदानि दस, अत्थपदानि नवुतीति अत्थसतं धम्मसतञ्‍च न सम्पज्‍जति, तस्मा एकमूलकनये सङ्खलिकनये वुत्तनयेन अत्थसतं धम्मसतञ्‍च अग्गहेत्वा यं तत्थ दसधम्मपदानं नवुतिअत्थपदानञ्‍च वसेन पदसतं वुत्तं, तं सब्बं धम्मसतन्ति गहेत्वा तदत्थजोतनवसेन अट्ठकथायं वुत्तानि सङ्घसुट्ठुभावादीनि अत्थपदानि अत्थसतन्ति एवं गहिते अत्थसतं धम्मसतञ्‍च सम्पज्‍जति। एवं ताव अत्थसतं धम्मसतञ्‍च वेदितब्बं। द्वे च निरुत्तिसतानीति एत्थ पन अत्थजोतिकानं निरुत्तीनं वसेन निरुत्तिसतं, धम्मभूतानं निरुत्तीनं वसेन निरुत्तिसतन्ति द्वे निरुत्तिसतानि च वेदितब्बानि। चत्तारि ञाणसतानीति अत्थसते ञाणसतं, धम्मसते ञाणसतं, द्वीसु निरुत्तिसतेसु द्वे ञाणसतानीति चत्तारि ञाणसतानि।

    Atthasatantiādīsu saṅkhalikanaye tāva purimapurimapadānaṃ vasena dhammasataṃ veditabbaṃ, pacchimapacchimānaṃ vasena atthasataṃ daṭṭhabbaṃ. Kathaṃ? Kiñcāpi parivāre ‘‘yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū’’tiādinā saṅkhalikanaye khaṇḍacakkameva vuttaṃ, tathāpi teneva nayena baddhacakkassapi nayo dinno, tasmā ‘‘yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū’’tiādiṃ vatvā ‘‘yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhū’’ti yojetvā baddhacakkaṃ kātabbaṃ. Evaṃ ‘‘yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā’’tiādiṃ vatvāpi ‘‘yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhu, yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū’’ti yojetvā baddhacakkaṃ kātabbaṃ. Iminā anukkamena sesapadesupi yojitesu saṅkhalikanayena dasa baddhacakkāni honti. Tesu ekekasmiṃ cakke purimapurimapadānaṃ vasena dasa dasa dhammā, pacchimapacchimapadānaṃ vasena dasa dasa atthāti saṅkhalikanaye atthasataṃ dhammasatañca sampajjati. Ekamūlakanaye pana ‘‘yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti evamādinā ekameva padaṃ sesehi navahi padehi yojitanti purimapadassa ekattā ekameva dhammapadaṃ naveva atthapadāni honti, tasmā ekamūlakanaye dasasu padesu ekamekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya katāya dhammapadānaṃ vasena dhammapadāni dasa, atthapadāni navutīti atthasataṃ dhammasatañca na sampajjati, tasmā ekamūlakanaye saṅkhalikanaye vuttanayena atthasataṃ dhammasatañca aggahetvā yaṃ tattha dasadhammapadānaṃ navutiatthapadānañca vasena padasataṃ vuttaṃ, taṃ sabbaṃ dhammasatanti gahetvā tadatthajotanavasena aṭṭhakathāyaṃ vuttāni saṅghasuṭṭhubhāvādīni atthapadāni atthasatanti evaṃ gahite atthasataṃ dhammasatañca sampajjati. Evaṃ tāva atthasataṃ dhammasatañca veditabbaṃ. Dve ca niruttisatānīti ettha pana atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni ca veditabbāni. Cattāri ñāṇasatānīti atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni.

    एवञ्‍च पन, भिक्खवेति एत्थ -सद्दो भिन्‍नक्‍कमेन योजेतब्बोति आह ‘‘उद्दिसेय्याथ चा’’ति। कथं पनेत्थ ‘‘उद्दिसेय्याथा’’ति वुत्ते परियापुणेय्याथातिआदि अत्थसम्भवोति आह ‘‘अतिरेकानयनत्थो हि एत्थ च-सद्दो’’ति। वुत्तत्थतो अतिरेकस्स अत्थस्स आनयनं अतिरेकानयनं, सो अत्थो एतस्साति अतिरेकानयनत्थो, अवुत्तसमुच्‍चयत्थोति वुत्तं होति। ‘‘असंवासो’’ति वुत्तत्ता ‘‘दळ्हं कत्वा’’ति वुत्तं।

    Evañca pana, bhikkhaveti ettha ca-saddo bhinnakkamena yojetabboti āha ‘‘uddiseyyātha cā’’ti. Kathaṃ panettha ‘‘uddiseyyāthā’’ti vutte pariyāpuṇeyyāthātiādi atthasambhavoti āha ‘‘atirekānayanattho hi ettha ca-saddo’’ti. Vuttatthato atirekassa atthassa ānayanaṃ atirekānayanaṃ, so attho etassāti atirekānayanattho, avuttasamuccayatthoti vuttaṃ hoti. ‘‘Asaṃvāso’’ti vuttattā ‘‘daḷhaṃ katvā’’ti vuttaṃ.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    पठमपञ्‍ञत्तिकथा निट्ठिता।

    Paṭhamapaññattikathā niṭṭhitā.

    सुदिन्‍नभाणवारवण्णना निट्ठिता।

    Sudinnabhāṇavāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सुदिन्‍नभाणवारवण्णना • Sudinnabhāṇavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सुदिन्‍नभाणवारवण्णना • Sudinnabhāṇavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact