Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    मक्‍कटिवत्थुकथावण्णना

    Makkaṭivatthukathāvaṇṇanā

    ४०. अनुत्तानपदवण्णनाति उत्तानं वुच्‍चति पाकटं, तप्पटिपक्खेन अनुत्तानं अपाकटं अप्पचुरं दुविञ्‍ञेय्यञ्‍च, अनुत्तानानं पदानं वण्णना अनुत्तानपदवण्णना। उत्तानपदवण्णनाय पयोजनाभावतो अनुत्तानग्गहणं। पचुरपटिसेवनो होतीति बहुलपटिसेवनो होति, दिवसे दिवसे निरन्तरं पटिसेवतीति अत्थो। पचुरत्थे हि वत्तमानवचनन्ति सब्बदा पटिसेवनाभावेपि ‘‘इह मल्‍ला युज्झन्ती’’तिआदीसु विय बाहुल्‍लवुत्तिं उपादाय वत्तमानवचनं। आहिण्डन्ताति विचरन्ता। अञ्‍ञेसुपीति अञ्‍ञेसुपि भिक्खूसु।

    40.Anuttānapadavaṇṇanāti uttānaṃ vuccati pākaṭaṃ, tappaṭipakkhena anuttānaṃ apākaṭaṃ appacuraṃ duviññeyyañca, anuttānānaṃ padānaṃ vaṇṇanā anuttānapadavaṇṇanā. Uttānapadavaṇṇanāya payojanābhāvato anuttānaggahaṇaṃ. Pacurapaṭisevano hotīti bahulapaṭisevano hoti, divase divase nirantaraṃ paṭisevatīti attho. Pacuratthe hi vattamānavacananti sabbadā paṭisevanābhāvepi ‘‘iha mallā yujjhantī’’tiādīsu viya bāhullavuttiṃ upādāya vattamānavacanaṃ. Āhiṇḍantāti vicarantā. Aññesupīti aññesupi bhikkhūsu.

    ४१. सहोड्ढग्गहितोति सह भण्डेन गहितो। अत्तनो मिच्छागाहेन लेसओड्डनेन वा परिपुण्णत्थम्पि पठमपञ्‍ञत्तिं अञ्‍ञथा करोन्तो ‘‘तञ्‍च खो मनुस्सित्थिया, नो तिरच्छानगताया’’ति आह। दस्सनन्ति सानुरागदस्सनं। गहणन्ति अनुरागवसेनेव हत्थेन गहणं। आमसनं अत्तनो सरीरेन तस्सा सरीरस्स उपरि आमसनमत्तं, फुसनं ततो दळ्हतरं कत्वा संफुसनं, घट्टनं ततोपि दळ्हतरं कत्वा सरीरेन सरीरस्स घट्टनं। तं सब्बम्पीति दस्सनादि सब्बम्पि।

    41.Sahoḍḍhaggahitoti saha bhaṇḍena gahito. Attano micchāgāhena lesaoḍḍanena vā paripuṇṇatthampi paṭhamapaññattiṃ aññathā karonto ‘‘tañca kho manussitthiyā, no tiracchānagatāyā’’ti āha. Dassananti sānurāgadassanaṃ. Gahaṇanti anurāgavaseneva hatthena gahaṇaṃ. Āmasanaṃ attano sarīrena tassā sarīrassa upari āmasanamattaṃ, phusanaṃ tato daḷhataraṃ katvā saṃphusanaṃ, ghaṭṭanaṃ tatopi daḷhataraṃ katvā sarīrena sarīrassa ghaṭṭanaṃ. Taṃ sabbampīti dassanādi sabbampi.

    ४२. दळ्हतरं सिक्खापदमकासीति इमस्मिं अधिकारे अनुपञ्‍ञत्तिया सिक्खापदस्स दळ्हीकरणं सिथिलकरणञ्‍च पसङ्गतो आपन्‍नं विभजित्वा दस्सेतुकामो ‘‘दुविधञ्हि सिक्खापद’’न्तिआदिमाह। तत्थ यस्स सचित्तकस्स सिक्खापदस्स चित्तं अकुसलमेव होति, तं लोकवज्‍जं। यस्स सचित्तकाचित्तकपक्खसहितस्स अचित्तकस्स च सचित्तकपक्खे चित्तं अकुसलमेव होति, तम्पि सुरापानादि लोकवज्‍जन्ति इममत्थं सम्पिण्डेत्वा दस्सेतुं ‘‘यस्स सचित्तकपक्खे चित्तं अकुसलमेव होति, तं लोकवज्‍जं नामा’’ति वुत्तं। ‘‘सचित्तकपक्खे’’ति हि इदं वचनं अचित्तकं सन्धाय वुत्तं। न हि एकंसतो सचित्तकस्स ‘‘सचित्तकपक्खे’’ति विसेसने पयोजनं अत्थि। सचित्तकपक्खेति च वत्थुवीतिक्‍कमविजाननचित्तेन ‘‘सचित्तकपक्खे’’ति गहेतब्बं, न पण्णत्तिविजाननचित्तेन। यदि हि ‘‘न वट्टती’’ति पण्णत्तिविजाननचित्तेनपि यस्स सिक्खापदस्स सचित्तकपक्खे चित्तं अकुसलमेव, तम्पि लोकवज्‍जन्ति वदेय्य, सब्बेसं पण्णत्तिवज्‍जसिक्खापदानम्पि लोकवज्‍जता आपज्‍जेय्य पण्णत्तिवज्‍जानम्पि ‘‘न वट्टती’’ति जानित्वा वीतिक्‍कमे अकुसलचित्तस्सेव सम्भवतो। न हि भगवतो आणं जानित्वा मद्दन्तस्स कुसलचित्तं उप्पज्‍जति अनादरियवसेन पटिघचित्तस्सेव उप्पज्‍जनतो।

    42.Daḷhataraṃ sikkhāpadamakāsīti imasmiṃ adhikāre anupaññattiyā sikkhāpadassa daḷhīkaraṇaṃ sithilakaraṇañca pasaṅgato āpannaṃ vibhajitvā dassetukāmo ‘‘duvidhañhi sikkhāpada’’ntiādimāha. Tattha yassa sacittakassa sikkhāpadassa cittaṃ akusalameva hoti, taṃ lokavajjaṃ. Yassa sacittakācittakapakkhasahitassa acittakassa ca sacittakapakkhe cittaṃ akusalameva hoti, tampi surāpānādi lokavajjanti imamatthaṃ sampiṇḍetvā dassetuṃ ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajjaṃ nāmā’’ti vuttaṃ. ‘‘Sacittakapakkhe’’ti hi idaṃ vacanaṃ acittakaṃ sandhāya vuttaṃ. Na hi ekaṃsato sacittakassa ‘‘sacittakapakkhe’’ti visesane payojanaṃ atthi. Sacittakapakkheti ca vatthuvītikkamavijānanacittena ‘‘sacittakapakkhe’’ti gahetabbaṃ, na paṇṇattivijānanacittena. Yadi hi ‘‘na vaṭṭatī’’ti paṇṇattivijānanacittenapi yassa sikkhāpadassa sacittakapakkhe cittaṃ akusalameva, tampi lokavajjanti vadeyya, sabbesaṃ paṇṇattivajjasikkhāpadānampi lokavajjatā āpajjeyya paṇṇattivajjānampi ‘‘na vaṭṭatī’’ti jānitvā vītikkame akusalacittasseva sambhavato. Na hi bhagavato āṇaṃ jānitvā maddantassa kusalacittaṃ uppajjati anādariyavasena paṭighacittasseva uppajjanato.

    अपिचेत्थ ‘‘सचित्तकपक्खे चित्तं अकुसलमेवा’’ति वचनतो अचित्तकस्स वत्थुअजाननवसेन अचित्तकपक्खे चित्तं अकुसलमेवाति अयं नियमो नत्थीति विञ्‍ञायति। यदि हि अचित्तकस्स अचित्तकपक्खेपि चित्तं अकुसलमेव सिया, ‘‘सचित्तकपक्खे’’ति इदं विसेसनं निरत्थकं सिया। ‘‘यस्स चित्तं अकुसलमेव होति, तं लोकवज्‍ज’’न्ति एत्तके वुत्ते सुराति अजानित्वा पिवन्तस्स गन्धवण्णकादिभावं अजानित्वा तानि लिम्पन्तीनं भिक्खुनीनञ्‍च विनापि अकुसलचित्तेन आपत्तिसम्भवतो एकन्ताकुसलं सचित्तकसिक्खापदं ठपेत्वा सुरापानादिअचित्तकसिक्खापदानं लोकवज्‍जता न सियाति तेसम्पि सङ्गण्हत्थं ‘‘यस्स सचित्तकपक्खे चित्तं अकुसलमेव होति, तं लोकवज्‍ज’’न्ति वुत्तं। तेनेव चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं ‘‘एतं सत्तं मारेस्सामीति तस्मिंयेव पदेसे निपन्‍नं अञ्‍ञं मारेन्तस्स पाणसामञ्‍ञस्स अत्थिताय यथा पाणातिपातो होति, एवं एतं मज्‍जं पिविस्सामीति अञ्‍ञं मज्‍जं पिवन्तस्स मज्‍जसामञ्‍ञस्स अत्थिताय अकुसलमेव होति। यथा पन कट्ठसञ्‍ञाय सप्पं घातेन्तस्स पाणातिपातो न होति, एवं नाळिकेरपानसञ्‍ञाय मज्‍जं पिवन्तस्स अकुसलं न होती’’ति।

    Apicettha ‘‘sacittakapakkhe cittaṃ akusalamevā’’ti vacanato acittakassa vatthuajānanavasena acittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti viññāyati. Yadi hi acittakassa acittakapakkhepi cittaṃ akusalameva siyā, ‘‘sacittakapakkhe’’ti idaṃ visesanaṃ niratthakaṃ siyā. ‘‘Yassa cittaṃ akusalameva hoti, taṃ lokavajja’’nti ettake vutte surāti ajānitvā pivantassa gandhavaṇṇakādibhāvaṃ ajānitvā tāni limpantīnaṃ bhikkhunīnañca vināpi akusalacittena āpattisambhavato ekantākusalaṃ sacittakasikkhāpadaṃ ṭhapetvā surāpānādiacittakasikkhāpadānaṃ lokavajjatā na siyāti tesampi saṅgaṇhatthaṃ ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja’’nti vuttaṃ. Teneva cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ ‘‘etaṃ sattaṃ māressāmīti tasmiṃyeva padese nipannaṃ aññaṃ mārentassa pāṇasāmaññassa atthitāya yathā pāṇātipāto hoti, evaṃ etaṃ majjaṃ pivissāmīti aññaṃ majjaṃ pivantassa majjasāmaññassa atthitāya akusalameva hoti. Yathā pana kaṭṭhasaññāya sappaṃ ghātentassa pāṇātipāto na hoti, evaṃ nāḷikerapānasaññāya majjaṃ pivantassa akusalaṃ na hotī’’ti.

    केचि पन वदन्ति ‘‘सामणेरस्स सुराति अजानित्वा पिवन्तस्स पाराजिको नत्थि, अकुसलं पन होती’’ति, तं तेसं मतिमत्तं। ‘‘भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्‍जं पिवन्तस्स पाचित्तियं, सामणेरो जानित्वा पिवन्तो सीलभेदं आपज्‍जति, न अजानित्वा’’ति एत्तकमेव हि अट्ठकथायं वुत्तं, ‘‘अकुसलं पन होती’’ति न वुत्तन्ति। अपरम्पि वदन्ति ‘‘अजानित्वा पिवन्तस्सपि सोतापन्‍नस्स मुखं सुरा न पविसति कम्मपथप्पत्तअकुसलचित्तेनेव पातब्बतो’’ति, तम्पि न सुन्दरं। बोधिसत्ते कुच्छिगते बोधिसत्तमातु सीलं विय हि इदम्पि अरियसावकानं धम्मतासिद्धन्ति वेदितब्बं। तेनेव दीघनिकाये कूटदन्तसुत्तट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.३५२) वुत्तं –

    Keci pana vadanti ‘‘sāmaṇerassa surāti ajānitvā pivantassa pārājiko natthi, akusalaṃ pana hotī’’ti, taṃ tesaṃ matimattaṃ. ‘‘Bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ, sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā’’ti ettakameva hi aṭṭhakathāyaṃ vuttaṃ, ‘‘akusalaṃ pana hotī’’ti na vuttanti. Aparampi vadanti ‘‘ajānitvā pivantassapi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato’’ti, tampi na sundaraṃ. Bodhisatte kucchigate bodhisattamātu sīlaṃ viya hi idampi ariyasāvakānaṃ dhammatāsiddhanti veditabbaṃ. Teneva dīghanikāye kūṭadantasuttaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.352) vuttaṃ –

    ‘‘भवन्तरेपि हि अरियसावको जीवितहेतुपि नेव पाणं हनति, न सुरं पिवति। सचेपिस्स सुरञ्‍च खीरञ्‍च मिस्सेत्वा मुखे पक्खिपन्ति, खीरमेव पविसति, न सुरा। यथा किं? यथा कोञ्‍चसकुणानं खीरमिस्सके उदके खीरमेव पविसति, न उदकं। इदं योनिसिद्धन्ति चे? इदम्पि धम्मतासिद्धन्ति वेदितब्ब’’न्ति।

    ‘‘Bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati, na suraṃ pivati. Sacepissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Yathā koñcasakuṇānaṃ khīramissake udake khīrameva pavisati, na udakaṃ. Idaṃ yonisiddhanti ce? Idampi dhammatāsiddhanti veditabba’’nti.

    यदि एवं सुरापानसिक्खापदट्ठकथायं (पाचि॰ अट्ठ॰ ३२९) ‘‘वत्थुअजाननताय चेत्थ अचित्तकता वेदितब्बा, अकुसलेनेव पातब्बताय लोकवज्‍जता’’ति कस्मा वुत्तं? नायं दोसो। अयञ्हेत्थ अधिप्पायो – सचित्तकपक्खे अकुसलचित्तेनेव पातब्बताय लोकवज्‍जताति। इमिनायेव हि अधिप्पायेन अञ्‍ञेसुपि लोकवज्‍जेसु अचित्तकसिक्खापदेसु अकुसलचित्ततायेव वुत्ता, न पन सचित्तकता। तेनेव भिक्खुनीविभङ्गट्ठकथायं (पाचि॰ अट्ठ॰ १२२७) वुत्तं –

    Yadi evaṃ surāpānasikkhāpadaṭṭhakathāyaṃ (pāci. aṭṭha. 329) ‘‘vatthuajānanatāya cettha acittakatā veditabbā, akusaleneva pātabbatāya lokavajjatā’’ti kasmā vuttaṃ? Nāyaṃ doso. Ayañhettha adhippāyo – sacittakapakkhe akusalacitteneva pātabbatāya lokavajjatāti. Imināyeva hi adhippāyena aññesupi lokavajjesu acittakasikkhāpadesu akusalacittatāyeva vuttā, na pana sacittakatā. Teneva bhikkhunīvibhaṅgaṭṭhakathāyaṃ (pāci. aṭṭha. 1227) vuttaṃ –

    ‘‘गिरग्गसमज्‍जं चित्तागारसिक्खापदं सङ्घाणि इत्थालङ्कारो गन्धकवण्णको वासितकपिञ्‍ञाको भिक्खुनीआदीहि उम्मद्दनपरिमद्दनाति इमानि दस सिक्खापदानि अचित्तकानि लोकवज्‍जानि अकुसलचित्तानी’’ति,

    ‘‘Giraggasamajjaṃ cittāgārasikkhāpadaṃ saṅghāṇi itthālaṅkāro gandhakavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanāti imāni dasa sikkhāpadāni acittakāni lokavajjāni akusalacittānī’’ti,

    अयं पनेत्थ अधिप्पायो – विनापि चित्तेन आपज्‍जितब्बत्ता अचित्तकानि, चित्ते पन सति अकुसलेनेव आपज्‍जितब्बत्ता लोकवज्‍जानि चेव अकुसलचित्तानि चाति। तस्मा भिक्खुविभङ्गे आगतानि सुरापानउय्युत्तउय्योधिकसिक्खापदानि तीणि, भिक्खुनीविभङ्गे आगतानि गिरग्गसमज्‍जादीनि दसाति इमेसं तेरसन्‍नं अचित्तकसिक्खापदानं लोकवज्‍जतादस्सनत्थं ‘‘सचित्तकपक्खे’’ति इदं विसेसनं कतन्ति निट्ठमेत्थ गन्तब्बं। यस्मा पन पण्णत्तिवज्‍जस्स वत्थुवीतिक्‍कमविजाननचित्तेन सचित्तकपक्खे चित्तं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं, तस्मा तस्स सचित्तकपक्खे चित्तं अकुसलमेवाति अयं नियमो नत्थीति सेसं पण्णत्तिवज्‍जन्ति वुत्तं।

    Ayaṃ panettha adhippāyo – vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti. Tasmā bhikkhuvibhaṅge āgatāni surāpānauyyuttauyyodhikasikkhāpadāni tīṇi, bhikkhunīvibhaṅge āgatāni giraggasamajjādīni dasāti imesaṃ terasannaṃ acittakasikkhāpadānaṃ lokavajjatādassanatthaṃ ‘‘sacittakapakkhe’’ti idaṃ visesanaṃ katanti niṭṭhamettha gantabbaṃ. Yasmā pana paṇṇattivajjassa vatthuvītikkamavijānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ, tasmā tassa sacittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti sesaṃ paṇṇattivajjanti vuttaṃ.

    रुन्धन्तीति वीतिक्‍कमं रुन्धन्ती। द्वारं पिदहन्तीति वीतिक्‍कमलेसस्स द्वारं पिदहन्ती। सोतं पच्छिन्दमानाति उपरूपरि वीतिक्‍कमसोतं पच्छिन्दमाना। अथ वा रुन्धन्तीति अनापत्तिलेसं रुन्धन्ती। द्वारं पिदहन्तीति अनापत्तिलेसस्स द्वारं पिदहन्ती। सोतं पच्छिन्दमानाति अनापत्तिसोतं पच्छिन्दमाना, आपत्तिमेव कुरुमानाति वुत्तं होति। ननु च लोकवज्‍जे काचि अनुपञ्‍ञत्ति उप्पज्‍जमाना सिथिलं करोन्ती उप्पज्‍जति, तस्मा ‘‘लोकवज्‍जे अनुपञ्‍ञत्ति उप्पज्‍जमाना…पे॰… गाळ्हतरं करोन्ती उप्पज्‍जती’’ति इदं कस्मा वुत्तन्ति आह ‘‘अञ्‍ञत्र अधिमाना अञ्‍ञत्र सुपिनन्ता’’तिआदि। ‘‘अञ्‍ञत्र अधिमाना’’ति इमिस्सा अनुपञ्‍ञत्तिया ‘‘वीतिक्‍कमाभावा’’ति कारणं वुत्तं, ‘‘अञ्‍ञत्र सुपिनन्ता’’ति इमिस्सा ‘‘अब्बोहारिकत्ता’’ति कारणं वुत्तं। तत्थ वीतिक्‍कमाभावाति पापिच्छो इच्छापकतोतिआदिवीतिक्‍कमाभावा। उत्तरिमनुस्सधम्मे हि ‘‘पापिच्छो इच्छापकतो उत्तरिमनुस्सधम्मं उल्‍लपती’’ति (महाव॰ १२९) वचनतो विसंवादनाधिप्पायेन मुसा भणन्तो पाराजिको होति। अयं पन अधिमानेन अधिगतसञ्‍ञी हुत्वा उल्‍लपति, न सिक्खापदं वीतिक्‍कमितुकामो, तस्मा ‘‘अञ्‍ञत्र अधिमाना’’ति अयं अनुपञ्‍ञत्ति उप्पज्‍जमाना वीतिक्‍कमाभावा अनापत्तिकरा जाता। अब्बोहारिकत्ताति सुपिनन्ते विज्‍जमानायपि चेतनाय वीतिक्‍कमिच्छाय च अब्बोहारिकत्ता। किञ्‍चापि हि सुपिनन्ते मोचनस्सादचेतना संविज्‍जति, कदाचि उपक्‍कमनम्पि होति, तथापि थिनमिद्धेन अभिभूतत्ता तं चित्तं अब्बोहारिकं, चित्तस्स अब्बोहारिकत्ता उपक्‍कमकिरियासंवत्तनिकापि चेतना अब्बोहारिका। तेनेव ‘‘अत्थेसा भिक्खवे चेतना, सा च खो अब्बोहारिका’’ति (पारा॰ २३५) भगवता वुत्ता, तस्मा ‘‘अञ्‍ञत्र सुपिनन्ता’’ति अयं अनुपञ्‍ञत्ति अब्बोहारिकत्ता अनापत्तिकरा जाता।

    Rundhantīti vītikkamaṃ rundhantī. Dvāraṃ pidahantīti vītikkamalesassa dvāraṃ pidahantī. Sotaṃ pacchindamānāti uparūpari vītikkamasotaṃ pacchindamānā. Atha vā rundhantīti anāpattilesaṃ rundhantī. Dvāraṃ pidahantīti anāpattilesassa dvāraṃ pidahantī. Sotaṃ pacchindamānāti anāpattisotaṃ pacchindamānā, āpattimeva kurumānāti vuttaṃ hoti. Nanu ca lokavajje kāci anupaññatti uppajjamānā sithilaṃ karontī uppajjati, tasmā ‘‘lokavajje anupaññatti uppajjamānā…pe… gāḷhataraṃ karontī uppajjatī’’ti idaṃ kasmā vuttanti āha ‘‘aññatra adhimānā aññatra supinantā’’tiādi. ‘‘Aññatra adhimānā’’ti imissā anupaññattiyā ‘‘vītikkamābhāvā’’ti kāraṇaṃ vuttaṃ, ‘‘aññatra supinantā’’ti imissā ‘‘abbohārikattā’’ti kāraṇaṃ vuttaṃ. Tattha vītikkamābhāvāti pāpiccho icchāpakatotiādivītikkamābhāvā. Uttarimanussadhamme hi ‘‘pāpiccho icchāpakato uttarimanussadhammaṃ ullapatī’’ti (mahāva. 129) vacanato visaṃvādanādhippāyena musā bhaṇanto pārājiko hoti. Ayaṃ pana adhimānena adhigatasaññī hutvā ullapati, na sikkhāpadaṃ vītikkamitukāmo, tasmā ‘‘aññatra adhimānā’’ti ayaṃ anupaññatti uppajjamānā vītikkamābhāvā anāpattikarā jātā. Abbohārikattāti supinante vijjamānāyapi cetanāya vītikkamicchāya ca abbohārikattā. Kiñcāpi hi supinante mocanassādacetanā saṃvijjati, kadāci upakkamanampi hoti, tathāpi thinamiddhena abhibhūtattā taṃ cittaṃ abbohārikaṃ, cittassa abbohārikattā upakkamakiriyāsaṃvattanikāpi cetanā abbohārikā. Teneva ‘‘atthesā bhikkhave cetanā, sā ca kho abbohārikā’’ti (pārā. 235) bhagavatā vuttā, tasmā ‘‘aññatra supinantā’’ti ayaṃ anupaññatti abbohārikattā anāpattikarā jātā.

    अकते वीतिक्‍कमेति ‘‘कुक्‍कुच्‍चायन्ता न भुञ्‍जिंसू’’तिआदीसु विय वीतिक्‍कमे अकते। सिथिलं करोन्तीति पठमं सामञ्‍ञतो बद्धसिक्खापदं मोचेत्वा अत्तनो अत्तनो विसये अनापत्तिकरणवसेन सिथिलं करोन्ती। द्वारं ददमानाति अनापत्तिया द्वारं ददमाना। तेनेवाह ‘‘अपरापरम्पि अनापत्तिं कुरुमाना’’ति। ननु च सञ्‍चरित्तसिक्खापदे ‘‘अन्तमसो तङ्खणिकायपी’’ति अनुपञ्‍ञत्ति उप्पज्‍जमाना आपत्तिमेव करोन्ती उप्पन्‍ना, अथ कस्मा ‘‘अनापत्तिं कुरुमाना उप्पज्‍जती’’ति वुत्तन्ति आह ‘‘अन्तमसो तङ्खणिकायपी’’तिआदि। उदायिना भिक्खुना तङ्खणिकाय सञ्‍चरित्तं आपन्‍नवत्थुस्मिं पञ्‍ञत्तत्ता ‘‘कते वीतिक्‍कमे’’ति वुत्तं। पञ्‍ञत्तिगतिकाव होतीति मूलपञ्‍ञत्तियंयेव अन्तोगधा होति।

    Akate vītikkameti ‘‘kukkuccāyantā na bhuñjiṃsū’’tiādīsu viya vītikkame akate. Sithilaṃ karontīti paṭhamaṃ sāmaññato baddhasikkhāpadaṃ mocetvā attano attano visaye anāpattikaraṇavasena sithilaṃ karontī. Dvāraṃ dadamānāti anāpattiyā dvāraṃ dadamānā. Tenevāha ‘‘aparāparampi anāpattiṃ kurumānā’’ti. Nanu ca sañcarittasikkhāpade ‘‘antamaso taṅkhaṇikāyapī’’ti anupaññatti uppajjamānā āpattimeva karontī uppannā, atha kasmā ‘‘anāpattiṃ kurumānā uppajjatī’’ti vuttanti āha ‘‘antamaso taṅkhaṇikāyapī’’tiādi. Udāyinā bhikkhunā taṅkhaṇikāya sañcarittaṃ āpannavatthusmiṃ paññattattā ‘‘kate vītikkame’’ti vuttaṃ. Paññattigatikāva hotīti mūlapaññattiyaṃyeva antogadhā hoti.

    मक्‍कटिवत्थुकथावण्णना निट्ठिता।

    Makkaṭivatthukathāvaṇṇanā niṭṭhitā.

    सन्थतभाणवारो

    Santhatabhāṇavāro







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / मक्‍कटीवत्थुकथावण्णना • Makkaṭīvatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / मक्‍कटीवत्थुकथावण्णना • Makkaṭīvatthukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact