Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    वज्‍जिपुत्तकवत्थुवण्णना

    Vajjiputtakavatthuvaṇṇanā

    ४३. वेसाली निवासो एतेसन्ति वेसालिकाति आह ‘‘वेसालिवासिनो’’ति। वज्‍जीसु जनपदे वसन्ता वज्‍जिनो, वज्‍जीनं पुत्तका वज्‍जिपुत्तकाति आह ‘‘वज्‍जिरट्ठे वेसालियं कुलानं पुत्ता’’ति। ञातीनं ब्यसनन्ति ञातीनं विनासो। सो पन ञातीनं विनासो राजदण्डादिकारणेन होतीति आह ‘‘राजदण्डब्याधिमरणविप्पवासनिमित्तेना’’ति। भोगानं ब्यसनं विनासो भोगब्यसनं। तञ्‍च हिरञ्‍ञसुवण्णदासिदासादीनं उपभोगपरिभोगवत्थूनं राजदण्डादिना विनासोति आह ‘‘एस नयो दुतियपदेपी’’ति। न बुद्धं गरहामाति ‘‘असब्बञ्‍ञु बुद्धो’’तिआदिना बुद्धं न गरहाम। न धम्मगरहिनोति ‘‘अनिय्यानिको धम्मो’’तिआदिना धम्मं न गरहाम। न सङ्घगरहिनोति ‘‘दुप्पटिपन्‍नो सङ्घो’’तिआदिना सङ्घं न गरहाम। अट्ठतिंसारम्मणेसूति दस कसिणा दस असुभा दसानुस्सतियो चत्तारो ब्रह्मविहारा चत्तारो आरुप्पा चतुधातुववत्थानं आहारे पटिकूलसञ्‍ञाति इमेसु चत्तालीसकम्मट्ठानेसु पाळियं अनागतत्ता आलोकाकासकसिणद्वयं ठपेत्वा अवसेसानि गहेत्वा वुत्तं। विभत्ता कुसला धम्माति ‘‘इमस्मिं आरम्मणे इदं होती’’ति एवं विभत्ता उपचारज्झानेन सद्धिं पठमज्झानादयो महग्गतकुसला धम्मा । तेव धम्मेति ते एव कुसले धम्मे। मज्झिमयामो भिक्खूनं निद्दाकिलमथविनोदनोकासत्ता न गहितोति आह ‘‘पठमयामञ्‍च पच्छिमयामञ्‍चा’’ति। सच्‍चानि बुज्झति पटिविज्झतीति बोधि, अरहत्तमग्गञाणं। उपकारकत्तेन तस्स पक्खे भवा बोधिपक्खियाति आह ‘‘बोधिस्स पक्खे भवानं, अरहत्तमग्गञाणस्स उपकारकान’’न्ति। चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्‍चिन्द्रियानि, पञ्‍च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गोति इमे सत्ततिंस बोधिपक्खियधम्मा। ‘‘गिहिपलिबोधं आवासपलिबोधञ्‍च पहाया’’ति इमेसंयेव द्विन्‍नं पलिबोधानं उपच्छेदस्स सुदुक्‍करभावतो वुत्तं। युत्तपयुत्ताति सम्मदेव युत्ता।

    43. Vesālī nivāso etesanti vesālikāti āha ‘‘vesālivāsino’’ti. Vajjīsu janapade vasantā vajjino, vajjīnaṃ puttakā vajjiputtakāti āha ‘‘vajjiraṭṭhe vesāliyaṃ kulānaṃ puttā’’ti. Ñātīnaṃ byasananti ñātīnaṃ vināso. So pana ñātīnaṃ vināso rājadaṇḍādikāraṇena hotīti āha ‘‘rājadaṇḍabyādhimaraṇavippavāsanimittenā’’ti. Bhogānaṃ byasanaṃ vināso bhogabyasanaṃ. Tañca hiraññasuvaṇṇadāsidāsādīnaṃ upabhogaparibhogavatthūnaṃ rājadaṇḍādinā vināsoti āha ‘‘esa nayo dutiyapadepī’’ti. Na buddhaṃ garahāmāti ‘‘asabbaññu buddho’’tiādinā buddhaṃ na garahāma. Na dhammagarahinoti ‘‘aniyyāniko dhammo’’tiādinā dhammaṃ na garahāma. Na saṅghagarahinoti ‘‘duppaṭipanno saṅgho’’tiādinā saṅghaṃ na garahāma. Aṭṭhatiṃsārammaṇesūti dasa kasiṇā dasa asubhā dasānussatiyo cattāro brahmavihārā cattāro āruppā catudhātuvavatthānaṃ āhāre paṭikūlasaññāti imesu cattālīsakammaṭṭhānesu pāḷiyaṃ anāgatattā ālokākāsakasiṇadvayaṃ ṭhapetvā avasesāni gahetvā vuttaṃ. Vibhattā kusalādhammāti ‘‘imasmiṃ ārammaṇe idaṃ hotī’’ti evaṃ vibhattā upacārajjhānena saddhiṃ paṭhamajjhānādayo mahaggatakusalā dhammā . Teva dhammeti te eva kusale dhamme. Majjhimayāmo bhikkhūnaṃ niddākilamathavinodanokāsattā na gahitoti āha ‘‘paṭhamayāmañca pacchimayāmañcā’’ti. Saccāni bujjhati paṭivijjhatīti bodhi, arahattamaggañāṇaṃ. Upakārakattena tassa pakkhe bhavā bodhipakkhiyāti āha ‘‘bodhissa pakkhe bhavānaṃ, arahattamaggañāṇassa upakārakāna’’nti. Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggoti ime sattatiṃsa bodhipakkhiyadhammā. ‘‘Gihipalibodhaṃ āvāsapalibodhañca pahāyā’’ti imesaṃyeva dvinnaṃ palibodhānaṃ upacchedassa sudukkarabhāvato vuttaṃ. Yuttapayuttāti sammadeva yuttā.

    आसयन्ति अज्झासयं। सिक्खं अप्पच्‍चक्खाय भिक्खुभावे ठत्वा पटिसेवितमेथुनानं तेसं वज्‍जिपुत्तकानं उपसम्पदं अनुजानन्तो भगवा ‘‘पाराजिको होति असंवासो’’ति एवं पञ्‍ञत्तसिक्खापदं समूहनति नामाति आह – ‘‘यदि हि भगवा…पे॰… पञ्‍ञत्तं समूहनेय्या’’ति। ‘‘यो पन भिक्खू’’ति वुत्तत्ता पन सिक्खं पच्‍चक्खाय पटिसेवितमेथुनस्स उपसम्पदं अनुजानन्तो न समूहनति नाम। न हि सो भिक्खु हुत्वा पटिसेवति। ‘‘सो आगतो न उपसम्पादेतब्बो’’ति वचनतो सामणेरभूमि अनुञ्‍ञाताति आह ‘‘सामणेरभूमियं पन ठितो’’तिआदि। उत्तमत्थन्ति अरहत्तं निब्बानमेव वा।

    Āsayanti ajjhāsayaṃ. Sikkhaṃ appaccakkhāya bhikkhubhāve ṭhatvā paṭisevitamethunānaṃ tesaṃ vajjiputtakānaṃ upasampadaṃ anujānanto bhagavā ‘‘pārājiko hoti asaṃvāso’’ti evaṃ paññattasikkhāpadaṃ samūhanati nāmāti āha – ‘‘yadi hi bhagavā…pe… paññattaṃ samūhaneyyā’’ti. ‘‘Yo pana bhikkhū’’ti vuttattā pana sikkhaṃ paccakkhāya paṭisevitamethunassa upasampadaṃ anujānanto na samūhanati nāma. Na hi so bhikkhu hutvā paṭisevati. ‘‘So āgato na upasampādetabbo’’ti vacanato sāmaṇerabhūmi anuññātāti āha ‘‘sāmaṇerabhūmiyaṃ pana ṭhito’’tiādi. Uttamatthanti arahattaṃ nibbānameva vā.

    वज्‍जिपुत्तकवत्थुवण्णना निट्ठिता।

    Vajjiputtakavatthuvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / वज्‍जिपुत्तकवत्थुवण्णना • Vajjiputtakavatthuvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / वज्‍जिपुत्तकवत्थुकथावण्णना • Vajjiputtakavatthukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact