Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चतुब्बिधविनयकथावण्णना

    Catubbidhavinayakathāvaṇṇanā

    ४५. नीहरित्वाति सासनतो नीहरित्वा। तथा हि ‘‘पञ्‍चहुपालि अङ्गेहि समन्‍नागतेन भिक्खुना नानुयुञ्‍जितब्बं। कतमेहि पञ्‍चहि? सुत्तं न जानाति, सुत्तानुलोमं न जानाती’’ति (परि॰ ४४२) एवमादिपरियत्तिसासनतो सुत्तं सुत्तानुलोमञ्‍च नीहरित्वा पकासेसुं, ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो परिपुच्छाति गण्हाती’’ति एवमादिपरियत्तिसासनतो आचरियवादं नीहरित्वा पकासेसुं, भारुकच्छकवत्थुस्मिं (पारा॰ ७८) ‘‘आयस्मा उपालि एवमाह अनापत्ति आवुसो सुपिनन्तेना’’ति एवमादिपरियत्तिसासनतो एव अत्तनोमतिं नीहरित्वा पकासेसुं। ताय हि अत्तनोमतिया थेरो एतदग्गट्ठानं लभि।

    45.Nīharitvāti sāsanato nīharitvā. Tathā hi ‘‘pañcahupāli aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī’’ti (pari. 442) evamādipariyattisāsanato suttaṃ suttānulomañca nīharitvā pakāsesuṃ, ‘‘anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti gaṇhātī’’ti evamādipariyattisāsanato ācariyavādaṃ nīharitvā pakāsesuṃ, bhārukacchakavatthusmiṃ (pārā. 78) ‘‘āyasmā upāli evamāha anāpatti āvuso supinantenā’’ti evamādipariyattisāsanato eva attanomatiṃ nīharitvā pakāsesuṃ. Tāya hi attanomatiyā thero etadaggaṭṭhānaṃ labhi.

    वुत्तन्ति नागसेनत्थेरेन वुत्तं। पज्‍जते अनेन अत्थोति पदं, भगवता कण्ठादिवण्णप्पवत्तिट्ठानं आहच्‍च विसेसेत्वा भासितं पदं आहच्‍चपदं, भगवतोयेव वचनं। तेनाह ‘‘आहच्‍चपदन्ति सुत्तं अधिप्पेत’’न्ति। ‘‘इदं कप्पति, इदं न कप्पती’’ति एवं अविसेसेत्वा ‘‘यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्‍चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पती’’तिआदिना (महाव॰ ३०५) वुत्तं सामञ्‍ञलक्खणं इध ‘‘रसो’’ति अधिप्पेतन्ति आह ‘‘रसोति सुत्तानुलोम’’न्ति। धम्मसङ्गाहकप्पभुतिआचरियपरम्परतो आनीता अट्ठकथातन्ति इध ‘‘आचरियवंसो’’ति अधिप्पेताति आह ‘‘आचरियवंसोति आचरियवादो’’ति।

    Vuttanti nāgasenattherena vuttaṃ. Pajjate anena atthoti padaṃ, bhagavatā kaṇṭhādivaṇṇappavattiṭṭhānaṃ āhacca visesetvā bhāsitaṃ padaṃ āhaccapadaṃ, bhagavatoyeva vacanaṃ. Tenāha ‘‘āhaccapadanti suttaṃ adhippeta’’nti. ‘‘Idaṃ kappati, idaṃ na kappatī’’ti evaṃ avisesetvā ‘‘yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī’’tiādinā (mahāva. 305) vuttaṃ sāmaññalakkhaṇaṃ idha ‘‘raso’’ti adhippetanti āha ‘‘rasoti suttānuloma’’nti. Dhammasaṅgāhakappabhutiācariyaparamparato ānītā aṭṭhakathātanti idha ‘‘ācariyavaṃso’’ti adhippetāti āha ‘‘ācariyavaṃsoti ācariyavādo’’ti.

    इध विनयविनिच्छयस्स अधिकतत्ता तदनुच्छविकमेव सुत्तं दस्सेन्तो आह – ‘‘सुत्तं नाम सकले विनयपिटके पाळी’’ति। महापदेसाति महाओकासा, महन्तानि विनयस्स पतिट्ठापनट्ठानानि येसु पतिट्ठापितो विनयो विनिच्छयति असन्देहतो। महन्तानि वा कारणानि महापदेसा, महन्तानि विनयविनिच्छयकारणानीति वुत्तं होति। ‘‘अत्थतो पन ‘यं, भिक्खवे’तिआदिना वुत्ता साधिप्पाया पाळियेव महापदेसा’’ति वदन्ति। तेनेवाह ‘‘ये भगवता एवं वुत्ता’’तिआदि। इमे च महापदेसा खन्धके आगता, तस्मा तेसं विनिच्छयकथा तत्थेव आवि भविस्सतीति इध न वुच्‍चति। यदिपि तत्थ तत्थ भगवता पवत्तिता पकिण्णकदेसनाव अट्ठकथा, सा पन धम्मसङ्गाहकेहि पठमं तीणि पिटकानि सङ्गायित्वा तस्स अत्थवण्णनानुरूपेनेव वाचनामग्गं आरोपितत्ता ‘‘आचरियवादो’’ति वुच्‍चति आचरिया वदन्ति संवण्णेन्ति पाळिं एतेनाति कत्वा। तेनाह – ‘‘आचरियवादो नाम…पे॰… अट्ठकथातन्ती’’ति। तिस्सो सङ्गीतियो आरुळ्होयेव च बुद्धवचनस्स अत्थसंवण्णनाभूतो कथामग्गो महामहिन्दत्थेरेन तम्बपण्णिदीपं आभतो, पच्छा तम्बपण्णियेहि महाथेरेहि सीहळभासाय ठपितो निकायन्तरलद्धिसङ्करपरिहरणत्थं। किञ्‍चापि अत्तनोमति सुत्तादीहि संसन्दित्वाव परिकप्पीयति, तथापि सा न सुत्तादीसु विसेसतो निद्दिट्ठाति आह ‘‘सुत्तसुत्तानुलोमआचरियवादे मुञ्‍चित्वा’’ति। अनुबुद्धियाति सुत्तादीनियेव अनुगतबुद्धिया। नयग्गाहेनाति सुत्तादितो लब्भमाननयग्गहणेन।

    Idha vinayavinicchayassa adhikatattā tadanucchavikameva suttaṃ dassento āha – ‘‘suttaṃ nāma sakale vinayapiṭake pāḷī’’ti. Mahāpadesāti mahāokāsā, mahantāni vinayassa patiṭṭhāpanaṭṭhānāni yesu patiṭṭhāpito vinayo vinicchayati asandehato. Mahantāni vā kāraṇāni mahāpadesā, mahantāni vinayavinicchayakāraṇānīti vuttaṃ hoti. ‘‘Atthato pana ‘yaṃ, bhikkhave’tiādinā vuttā sādhippāyā pāḷiyeva mahāpadesā’’ti vadanti. Tenevāha ‘‘ye bhagavatā evaṃ vuttā’’tiādi. Ime ca mahāpadesā khandhake āgatā, tasmā tesaṃ vinicchayakathā tattheva āvi bhavissatīti idha na vuccati. Yadipi tattha tattha bhagavatā pavattitā pakiṇṇakadesanāva aṭṭhakathā, sā pana dhammasaṅgāhakehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā ‘‘ācariyavādo’’ti vuccati ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti katvā. Tenāha – ‘‘ācariyavādo nāma…pe… aṭṭhakathātantī’’ti. Tisso saṅgītiyo āruḷhoyeva ca buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo mahāmahindattherena tambapaṇṇidīpaṃ ābhato, pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito nikāyantaraladdhisaṅkarapariharaṇatthaṃ. Kiñcāpi attanomati suttādīhi saṃsanditvāva parikappīyati, tathāpi sā na suttādīsu visesato niddiṭṭhāti āha ‘‘suttasuttānulomaācariyavāde muñcitvā’’ti. Anubuddhiyāti suttādīniyeva anugatabuddhiyā. Nayaggāhenāti suttādito labbhamānanayaggahaṇena.

    अत्तनोमतिं सामञ्‍ञतो पठमं दस्सेत्वा इदानि तमेव विसेसेत्वा दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। इदानि तत्थ पटिपज्‍जितब्बाकारं दस्सेन्तो आह – ‘‘तं पन अत्तनोमतिं गहेत्वा कथेन्तेना’’तिआदि। अत्थेनाति अत्तना सल्‍लक्खितेन अत्थेन। आचरियवादे ओतारेतब्बाति आचरियवादे ञाणेन अनुप्पवेसेतब्बा। सब्बदुब्बलाति पुग्गलस्स सयं पटिभानभावतो। पमादपाठवसेन आचरियवादस्स कदाचि सुत्तानुलोमेन असंसन्दनापि सिया, सो न गहेतब्बोति दस्सेन्तो आह – ‘‘आचरियवादोपि…पे॰… समेन्तो एव गहेतब्बो’’ति। समेन्तमेव गहेतब्बन्ति यथा सुत्तेन संसन्दति, एवं महापदेसतो अत्था उद्धरितब्बाति दस्सेति। सुत्तानुलोमस्स सुत्तेकदेसत्तेपि सुत्ते विय ‘‘इदं कप्पति, इदं न कप्पती’’ति परिच्छिन्दित्वा आहच्‍चभासितं किञ्‍चि नत्थीति आह – ‘‘सुत्तानुलोमतो हि सुत्तमेव बलवतर’’न्ति। अप्पटिवत्तियन्ति अप्पटिबाहियं। कारकसङ्घसदिसन्ति पमाणत्ता सङ्गीतिकारकसङ्घसदिसं। बुद्धानं ठितकालसदिसन्ति इमिना बुद्धेहेव कथितत्ता धरमानबुद्धसदिसन्ति वुत्तं होति। सुत्ते हि पटिबाहिते बुद्धोव पटिबाहितो होति। सकवादी सुत्तं गहेत्वा कथेतीति सकवादी अत्तनो सुत्तं गहेत्वा वोहरति। परवादी सुत्तानुलोमन्ति अञ्‍ञनिकायवादी अत्तनो निकाये सुत्तानुलोमं गहेत्वा कथेति। खेपं वा गरहं वा अकत्वाति ‘‘किं इमिना’’ति खेपं वा ‘‘किमेस बालो वदती’’ति गरहं वा अकत्वा। सुत्तानुलोमन्ति परवादिना वुत्तं अञ्‍ञनिकाये सुत्तानुलोमं। सुत्ते ओतारेतब्बन्ति सकवादिना अत्तनो सुत्ते ओतारेतब्बं। सुत्तस्मिंयेव ठातब्बन्ति अत्तनो सुत्तेयेव ठातब्बं। एवं सेसवारेसुपि अत्थयोजना कातब्बा। अयन्ति सकवादी। परोति अञ्‍ञनिकायवादी। एवं सेसेसुपि।

    Attanomatiṃ sāmaññato paṭhamaṃ dassetvā idāni tameva visesetvā dassento ‘‘apicā’’tiādimāha. Idāni tattha paṭipajjitabbākāraṃ dassento āha – ‘‘taṃ pana attanomatiṃ gahetvā kathentenā’’tiādi. Atthenāti attanā sallakkhitena atthena. Ācariyavāde otāretabbāti ācariyavāde ñāṇena anuppavesetabbā. Sabbadubbalāti puggalassa sayaṃ paṭibhānabhāvato. Pamādapāṭhavasena ācariyavādassa kadāci suttānulomena asaṃsandanāpi siyā, so na gahetabboti dassento āha – ‘‘ācariyavādopi…pe… samento eva gahetabbo’’ti. Samentameva gahetabbanti yathā suttena saṃsandati, evaṃ mahāpadesato atthā uddharitabbāti dasseti. Suttānulomassa suttekadesattepi sutte viya ‘‘idaṃ kappati, idaṃ na kappatī’’ti paricchinditvā āhaccabhāsitaṃ kiñci natthīti āha – ‘‘suttānulomato hi suttameva balavatara’’nti. Appaṭivattiyanti appaṭibāhiyaṃ. Kārakasaṅghasadisanti pamāṇattā saṅgītikārakasaṅghasadisaṃ. Buddhānaṃ ṭhitakālasadisanti iminā buddheheva kathitattā dharamānabuddhasadisanti vuttaṃ hoti. Sutte hi paṭibāhite buddhova paṭibāhito hoti. Sakavādī suttaṃ gahetvā kathetīti sakavādī attano suttaṃ gahetvā voharati. Paravādī suttānulomanti aññanikāyavādī attano nikāye suttānulomaṃ gahetvā katheti. Khepaṃ vā garahaṃ vā akatvāti ‘‘kiṃ iminā’’ti khepaṃ vā ‘‘kimesa bālo vadatī’’ti garahaṃ vā akatvā. Suttānulomanti paravādinā vuttaṃ aññanikāye suttānulomaṃ. Sutte otāretabbanti sakavādinā attano sutte otāretabbaṃ. Suttasmiṃyeva ṭhātabbanti attano sutteyeva ṭhātabbaṃ. Evaṃ sesavāresupi atthayojanā kātabbā. Ayanti sakavādī. Paroti aññanikāyavādī. Evaṃ sesesupi.

    ननु च ‘‘सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति हेट्ठा वुत्तं, इध पन ‘‘सुत्तानुलोमे सुत्तं ओतारेतब्ब’’न्तिआदि कस्मा वुत्तन्ति? नायं विरोधो। ‘‘सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति हि इदं सकमतेयेव सुत्तं सन्धाय वुत्तं। तत्थ हि सकमतिपरियापन्‍नमेव सुत्तादिं सन्धाय ‘‘अत्तनोमति सब्बदुब्बला, अत्तनोमतितो आचरियवादो बलवतरो, आचरियवादतो सुत्तानुलोमं बलवतरं, सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति च वुत्तं। इध पन परवादिना आनीतं अञ्‍ञनिकाये सुत्तं सन्धाय ‘‘सुत्तानुलोमे सुत्तं ओतारेतब्ब’’न्तिआदि वुत्तं। तस्मा परवादिना आनीतं सुत्तादिं अत्तनो सुत्तानुलोमआचरियवादअत्तनोमतीसु ओतारेत्वा समेन्तंयेव गहेतब्बं, इतरं न गहेतब्बन्ति अयं नयो इध वुच्‍चतीति न कोचि पुब्बापरविरोधो।

    Nanu ca ‘‘suttānulomato suttameva balavatara’’nti heṭṭhā vuttaṃ, idha pana ‘‘suttānulome suttaṃ otāretabba’’ntiādi kasmā vuttanti? Nāyaṃ virodho. ‘‘Suttānulomato suttameva balavatara’’nti hi idaṃ sakamateyeva suttaṃ sandhāya vuttaṃ. Tattha hi sakamatipariyāpannameva suttādiṃ sandhāya ‘‘attanomati sabbadubbalā, attanomatito ācariyavādo balavataro, ācariyavādato suttānulomaṃ balavataraṃ, suttānulomato suttameva balavatara’’nti ca vuttaṃ. Idha pana paravādinā ānītaṃ aññanikāye suttaṃ sandhāya ‘‘suttānulome suttaṃ otāretabba’’ntiādi vuttaṃ. Tasmā paravādinā ānītaṃ suttādiṃ attano suttānulomaācariyavādaattanomatīsu otāretvā samentaṃyeva gahetabbaṃ, itaraṃ na gahetabbanti ayaṃ nayo idha vuccatīti na koci pubbāparavirodho.

    बाहिरकसुत्तन्ति तिस्सो सङ्गीतियो अनारुळ्हगुळ्हवेस्सन्तरादीनि महासङ्घिकनिकायवासीनं सुत्तानि। वेदल्‍लादीनन्ति आदि-सद्देन गुळ्हउम्मग्गादिग्गहणं वेदितब्बं, इतरं गारय्हसुत्तं न गहेतब्बं। अत्तनोमतियमेव ठातब्बन्ति इमिना अञ्‍ञनिकायतो आनीतसुत्ततोपि सकनिकाये अत्तनोमतियेव बलवतराति दस्सेति। सकवादी सुत्तं गहेत्वा कथेति, परवादीपि सुत्तमेवातिएवमादिना समानजातिकानं वसेन वारो न वुत्तो, सुत्तस्स सुत्तेयेव ओतारणं भिन्‍नं विय हुत्वा न पञ्‍ञायति, वुत्तनयेनेव च सक्‍का योजेतुन्ति।

    Bāhirakasuttanti tisso saṅgītiyo anāruḷhaguḷhavessantarādīni mahāsaṅghikanikāyavāsīnaṃ suttāni. Vedallādīnanti ādi-saddena guḷhaummaggādiggahaṇaṃ veditabbaṃ, itaraṃ gārayhasuttaṃ na gahetabbaṃ. Attanomatiyameva ṭhātabbanti iminā aññanikāyato ānītasuttatopi sakanikāye attanomatiyeva balavatarāti dasseti. Sakavādī suttaṃ gahetvā katheti, paravādīpi suttamevātievamādinā samānajātikānaṃ vasena vāro na vutto, suttassa sutteyeva otāraṇaṃ bhinnaṃ viya hutvā na paññāyati, vuttanayeneva ca sakkā yojetunti.

    इदानि सकवादीपरवादीनं कप्पियाकप्पियादिभावं सन्धाय विवादे उप्पन्‍ने तत्थ पटिपज्‍जितब्बविधिं दस्सेन्तो आह – ‘‘अथ पनायं कप्पियन्ति गहेत्वा कथेती’’तिआदि। तत्थ सुत्ते च सुत्तानुलोमे च ओतारेतब्बन्ति सकवादिना अत्तनोयेव सुत्ते च सुत्तानुलोमे च ओतारेतब्बं। परो कारणं न विन्दतीति परवादी कारणं न लभति। सुत्ततो बहुं कारणञ्‍च विनिच्छयञ्‍च दस्सेतीति परवादी अत्तनो सुत्ततो बहुं कारणं विनिच्छयञ्‍च आहरित्वा दस्सेति। साधूति सम्पटिच्छित्वा अकप्पियेव ठातब्बन्ति इमिना अत्तनो निकाये सुत्तादीनि अलभन्तेन सकवादिना परवादीवचनेयेव ठातब्बन्ति वदति। द्विन्‍नम्पि कारणच्छाया दिस्सतीति सकवादीपरवादीनं उभिन्‍नम्पि कप्पियाकप्पियभावसाधकं कारणपतिरूपकं दिस्सति। यदि द्विन्‍नम्पि कारणच्छाया दिस्सति, कस्मा ‘‘अकप्पियेव ठातब्ब’’न्ति आह ‘‘विनयञ्हि पत्वा’’तिआदि। ‘‘विनयं पत्वा’’ति वुत्तमेवत्थं पाकटतरं कत्वा दस्सेन्तो आह ‘‘कप्पियाकप्पियविचारणमागम्मा’’ति। रुन्धितब्बन्तिआदीसु दुब्बिञ्‍ञेय्यविनिच्छये कप्पियाकप्पियभावे सति कप्पियन्ति गहणं रुन्धितब्बं, अकप्पियन्ति गहणं गाळ्हं कातब्बं। अपरापरं पवत्तकप्पियगहणसोतं पच्छिन्दितब्बं, गरुकभावसङ्खाते अकप्पियभावेयेव ठातब्बन्ति अत्थो।

    Idāni sakavādīparavādīnaṃ kappiyākappiyādibhāvaṃ sandhāya vivāde uppanne tattha paṭipajjitabbavidhiṃ dassento āha – ‘‘atha panāyaṃ kappiyanti gahetvā kathetī’’tiādi. Tattha sutte ca suttānulome ca otāretabbanti sakavādinā attanoyeva sutte ca suttānulome ca otāretabbaṃ. Paro kāraṇaṃ na vindatīti paravādī kāraṇaṃ na labhati. Suttato bahuṃ kāraṇañca vinicchayañca dassetīti paravādī attano suttato bahuṃ kāraṇaṃ vinicchayañca āharitvā dasseti. Sādhūti sampaṭicchitvā akappiyeva ṭhātabbanti iminā attano nikāye suttādīni alabhantena sakavādinā paravādīvacaneyeva ṭhātabbanti vadati. Dvinnampi kāraṇacchāyā dissatīti sakavādīparavādīnaṃ ubhinnampi kappiyākappiyabhāvasādhakaṃ kāraṇapatirūpakaṃ dissati. Yadi dvinnampi kāraṇacchāyā dissati, kasmā ‘‘akappiyeva ṭhātabba’’nti āha ‘‘vinayañhi patvā’’tiādi. ‘‘Vinayaṃ patvā’’ti vuttamevatthaṃ pākaṭataraṃ katvā dassento āha ‘‘kappiyākappiyavicāraṇamāgammā’’ti. Rundhitabbantiādīsu dubbiññeyyavinicchaye kappiyākappiyabhāve sati kappiyanti gahaṇaṃ rundhitabbaṃ, akappiyanti gahaṇaṃ gāḷhaṃ kātabbaṃ. Aparāparaṃ pavattakappiyagahaṇasotaṃ pacchinditabbaṃ, garukabhāvasaṅkhāte akappiyabhāveyeva ṭhātabbanti attho.

    बहूहि सुत्तविनिच्छयकारणेहीति बहूहि सुत्तेहि चेव ततो आनीतविनिच्छयकारणेहि च। अत्तनो गहणं न विस्सज्‍जेतब्बन्ति सकवादिना अत्तनो अकप्पियन्ति गहणं न विस्सज्‍जेतब्बं। इदानि वुत्तमेवत्थं निगमेन्तो ‘‘एव’’न्तिआदिमाह। तत्थ योति सकवादीपरवादीसु यो कोचि। केचि पन ‘‘सकवादीसुयेव यो कोचि इधाधिप्पेतो’’ति वदन्ति, एवं सन्ते ‘‘अथ पनायं कप्पियन्ति गहेत्वा कथेती’’तिआदीसु सब्बत्थ उभोपि सकवादिनोयेव सियुं हेट्ठा वुत्तस्सेव निगमनवसेन ‘‘एव’’न्तिआदीनं वुत्तत्ता, तस्मा तं न गहेतब्बं। अतिरेककारणं लभतीति एत्थ सुत्तादीसु पुरिमं पुरिमं अतिरेककारणं नाम, यो वा सुत्तादीसु चतूसु बहुतरं कारणं लभति, सो अतिरेककारणं लभति नाम।

    Bahūhi suttavinicchayakāraṇehīti bahūhi suttehi ceva tato ānītavinicchayakāraṇehi ca. Attano gahaṇaṃ na vissajjetabbanti sakavādinā attano akappiyanti gahaṇaṃ na vissajjetabbaṃ. Idāni vuttamevatthaṃ nigamento ‘‘eva’’ntiādimāha. Tattha yoti sakavādīparavādīsu yo koci. Keci pana ‘‘sakavādīsuyeva yo koci idhādhippeto’’ti vadanti, evaṃ sante ‘‘atha panāyaṃ kappiyanti gahetvā kathetī’’tiādīsu sabbattha ubhopi sakavādinoyeva siyuṃ heṭṭhā vuttasseva nigamanavasena ‘‘eva’’ntiādīnaṃ vuttattā, tasmā taṃ na gahetabbaṃ. Atirekakāraṇaṃ labhatīti ettha suttādīsu purimaṃ purimaṃ atirekakāraṇaṃ nāma, yo vā suttādīsu catūsu bahutaraṃ kāraṇaṃ labhati, so atirekakāraṇaṃ labhati nāma.

    सुट्ठु पवत्ति एतस्साति सुप्पवत्ति, सुट्ठु पवत्तति सीलेनाति वा सुप्पवत्ति। तेनाह ‘‘सुप्पवत्तीति सुट्ठु पवत्त’’न्ति। वाचाय उग्गतं वाचुग्गतं, वचसा सुग्गहितन्ति वुत्तं होति। सुत्ततोति इमस्स विवरणं ‘‘पाळितो’’ति। एत्थ च ‘‘सुत्तं नाम सकलं विनयपिटक’’न्ति वुत्तत्ता पाळितोति तदत्थदीपिका अञ्‍ञायेव पाळि वेदितब्बा। अनुब्यञ्‍जनसोति इमस्स विवरणं ‘‘परिपुच्छतो च अट्ठकथातो चा’’ति। पाळिं अनुगन्त्वा अत्थस्स ब्यञ्‍जनतो पकासनतो अनुब्यञ्‍जनन्ति हि परिपुच्छा अट्ठकथा च वुच्‍चति। एत्थ च अट्ठकथाय विसुं गहितत्ता परिपुच्छाति थेरवादो वुत्तो। सङ्घभेदस्स पुब्बभागे पवत्तकलहस्सेतं अधिवचनं सङ्घराजीति। कुक्‍कुच्‍चकोति अणुमत्तेसुपि वज्‍जेसु भयदस्सनवसेन कुक्‍कुच्‍चं उप्पादेन्तो। तन्तिं अविसंवादेत्वाति पाळिं अञ्‍ञथा अकत्वा। अवोक्‍कमन्तोति अनतिक्‍कमन्तो।

    Suṭṭhu pavatti etassāti suppavatti, suṭṭhu pavattati sīlenāti vā suppavatti. Tenāha ‘‘suppavattīti suṭṭhu pavatta’’nti. Vācāya uggataṃ vācuggataṃ, vacasā suggahitanti vuttaṃ hoti. Suttatoti imassa vivaraṇaṃ ‘‘pāḷito’’ti. Ettha ca ‘‘suttaṃ nāma sakalaṃ vinayapiṭaka’’nti vuttattā pāḷitoti tadatthadīpikā aññāyeva pāḷi veditabbā. Anubyañjanasoti imassa vivaraṇaṃ ‘‘paripucchato ca aṭṭhakathāto cā’’ti. Pāḷiṃ anugantvā atthassa byañjanato pakāsanato anubyañjananti hi paripucchā aṭṭhakathā ca vuccati. Ettha ca aṭṭhakathāya visuṃ gahitattā paripucchāti theravādo vutto. Saṅghabhedassa pubbabhāge pavattakalahassetaṃ adhivacanaṃ saṅgharājīti. Kukkuccakoti aṇumattesupi vajjesu bhayadassanavasena kukkuccaṃ uppādento. Tantiṃ avisaṃvādetvāti pāḷiṃ aññathā akatvā. Avokkamantoti anatikkamanto.

    वित्थुनतीति अत्थं अदिस्वा नित्थुनति। विप्फन्दतीति कम्पति। सन्तिट्ठितुं न सक्‍कोतीति एकस्मिंयेव अत्थे पतिट्ठातुं न सक्‍कोति। तेनाह ‘‘यं यं परेन वुच्‍चति, तं तं अनुजानाती’’ति। परवादं गण्हातीति ‘‘उच्छुम्हि कसटं यावजीविकं, रसो सत्ताहकालिको, तदुभयविनिमुत्तो च उच्छु नाम विसुं नत्थि, तस्मा उच्छुपि विकाले वट्टती’’ति परवादिना वुत्ते तम्पि गण्हाति। एकेकलोमन्ति पलितं सन्धाय वुत्तं। यम्हीति यस्मिं पुग्गले। परिक्खयं परियादानन्ति अत्थतो एकं।

    Vitthunatīti atthaṃ adisvā nitthunati. Vipphandatīti kampati. Santiṭṭhituṃ na sakkotīti ekasmiṃyeva atthe patiṭṭhātuṃ na sakkoti. Tenāha ‘‘yaṃyaṃ parena vuccati, taṃ taṃ anujānātī’’ti. Paravādaṃ gaṇhātīti ‘‘ucchumhi kasaṭaṃ yāvajīvikaṃ, raso sattāhakāliko, tadubhayavinimutto ca ucchu nāma visuṃ natthi, tasmā ucchupi vikāle vaṭṭatī’’ti paravādinā vutte tampi gaṇhāti. Ekekalomanti palitaṃ sandhāya vuttaṃ. Yamhīti yasmiṃ puggale. Parikkhayaṃ pariyādānanti atthato ekaṃ.

    आचरियपरम्परा खो पनस्स सुग्गहिता होतीति एत्थ आचरियपरम्पराति आचरियानं विनिच्छयपरम्परा। तेनेव वक्खति ‘‘यथा आचरियो च आचरियाचरियो च पाळिञ्‍च परिपुच्छञ्‍च वदन्ति, तथा ञातुं वट्टती’’ति। पुब्बापरानुसन्धितोति ‘‘इदं पुब्बवचनं, इदं परवचनं, अयमनुसन्धी’’ति एवं पुब्बापरानुसन्धितो। आचरियपरम्परन्ति इमस्सेव वेवचनं थेरवादङ्गन्ति, थेरपटिपाटिन्ति अत्थो। द्वे तयो परिवट्टाति द्वे तिस्सो परम्परा।

    Ācariyaparamparā kho panassa suggahitā hotīti ettha ācariyaparamparāti ācariyānaṃ vinicchayaparamparā. Teneva vakkhati ‘‘yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭatī’’ti. Pubbāparānusandhitoti ‘‘idaṃ pubbavacanaṃ, idaṃ paravacanaṃ, ayamanusandhī’’ti evaṃ pubbāparānusandhito. Ācariyaparamparanti imasseva vevacanaṃ theravādaṅganti, therapaṭipāṭinti attho. Dve tayo parivaṭṭāti dve tisso paramparā.

    इमेहि च पन तीहि लक्खणेहीति ‘‘सुत्तमस्स स्वागतं होती’’तिआदिना हेट्ठा वुत्तेहि तीहि लक्खणेहि। एत्थ च पठमेन लक्खणेन विनयस्स सुट्ठु उग्गहितभावो वुत्तो, दुतियेन उग्गहितेन अचलता सुप्पतिट्ठितता वुत्ता, ततियेन यं पाळिया अट्ठकथाय च नत्थि, तम्पि आचरियवचनेन विनिच्छिनितुं समत्थता वुत्ता। ओतिण्णे वत्थुस्मिन्ति चोदनासङ्खाते वीतिक्‍कमसङ्खाते वा वत्थुस्मिं सङ्घमज्झे ओतिण्णे, ओसटेति अत्थो। वुत्तमेव विभावेन्तो ‘‘चोदकेन च चुदितकेन च वुत्ते वत्तब्बे’’ति आह। केचि पन ‘‘चोदकेन ओतिण्णे वत्थुस्मिं चुदितकेन च वुत्ते वत्तब्बे’’ति एवं योजेन्ति। अपरे पन ‘‘चोदकेन च चुदितकेन च वुत्ते विनयधरेन च वत्तब्बे’’ति एवम्पि योजेन्ति। ‘‘चोदकेन च चुदितकेन च वुत्ते वत्तब्बे’’ति अयमेव पन योजना सुन्दरतराति वेदितब्बा। वत्थु ओलोकेतब्बन्ति तस्स तस्स सिक्खापदस्स वत्थु ओलोकेतब्बं। ‘‘तिणेन वा पण्णेन वा…पे॰… यो आगच्छेय्य, आपत्ति दुक्‍कटस्सा’’ति (पारा॰ ५१७) हि इदं निस्सग्गिये अञ्‍ञातकविञ्‍ञत्तिसिक्खापदस्स वत्थुस्मिं पञ्‍ञत्तं, थुल्‍लच्‍चयदुब्भासितापत्तीनं मातिकाय अनागतत्ता ‘‘पञ्‍चन्‍नं आपत्तीनं अञ्‍ञतर’’न्ति वुत्तं। अञ्‍ञतरं वा आपत्तिन्ति ‘‘काले विकालसञ्‍ञी आपत्ति दुक्‍कटस्स, काले वेमतिको आपत्ति दुक्‍कटस्सा’’ति एवमादिना (पाचि॰ २५०) आगतं दुक्‍कटं सन्धाय वुत्तं। सिक्खापदन्तरेसूति विनीतवत्थुं अन्तोकत्वा एकेकस्मिं सिक्खापदन्तरे।

    Imehi ca pana tīhi lakkhaṇehīti ‘‘suttamassa svāgataṃ hotī’’tiādinā heṭṭhā vuttehi tīhi lakkhaṇehi. Ettha ca paṭhamena lakkhaṇena vinayassa suṭṭhu uggahitabhāvo vutto, dutiyena uggahitena acalatā suppatiṭṭhitatā vuttā, tatiyena yaṃ pāḷiyā aṭṭhakathāya ca natthi, tampi ācariyavacanena vinicchinituṃ samatthatā vuttā. Otiṇṇe vatthusminti codanāsaṅkhāte vītikkamasaṅkhāte vā vatthusmiṃ saṅghamajjhe otiṇṇe, osaṭeti attho. Vuttameva vibhāvento ‘‘codakena ca cuditakena ca vutte vattabbe’’ti āha. Keci pana ‘‘codakena otiṇṇe vatthusmiṃ cuditakena ca vutte vattabbe’’ti evaṃ yojenti. Apare pana ‘‘codakena ca cuditakena ca vutte vinayadharena ca vattabbe’’ti evampi yojenti. ‘‘Codakena ca cuditakena ca vutte vattabbe’’ti ayameva pana yojanā sundaratarāti veditabbā. Vatthu oloketabbanti tassa tassa sikkhāpadassa vatthu oloketabbaṃ. ‘‘Tiṇena vā paṇṇena vā…pe… yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) hi idaṃ nissaggiye aññātakaviññattisikkhāpadassa vatthusmiṃ paññattaṃ, thullaccayadubbhāsitāpattīnaṃ mātikāya anāgatattā ‘‘pañcannaṃ āpattīnaṃ aññatara’’nti vuttaṃ. Aññataraṃ vā āpattinti ‘‘kāle vikālasaññī āpatti dukkaṭassa, kāle vematiko āpatti dukkaṭassā’’ti evamādinā (pāci. 250) āgataṃ dukkaṭaṃ sandhāya vuttaṃ. Sikkhāpadantaresūti vinītavatthuṃ antokatvā ekekasmiṃ sikkhāpadantare.

    सुखुमाति अत्तनोपि दुविञ्‍ञेय्यसभावस्स लहुपरिवत्तिनो चित्तस्स सीघपरिवत्तिताय वुत्तं। तेनाह ‘‘चित्तलहुका’’ति। चित्तं लहु सीघपरिवत्ति एतेसन्ति चित्तलहुका। तेति ते वीतिक्‍कमे। तंवत्थुकन्ति ते अदिन्‍नादानमनुस्सविग्गहवीतिक्‍कमा वत्थु अधिट्ठानं कारणमेतस्साति तंवत्थुकं। सीलानि सोधेत्वाति यंवत्थुकं कुक्‍कुच्‍चं उप्पन्‍नं, तं अमनसिकरित्वा अवसेससीलानि सोधेत्वा। पाकटभावतो सुखवळञ्‍जनताय च ‘‘द्वत्तिंसाकारं ताव मनसि करोही’’ति वुत्तं। अञ्‍ञस्मिं पन कम्मट्ठाने कतपरिचयेन तदेव मनसि कातब्बं। कम्मट्ठानं घटयतीति अन्तरन्तरा खण्डं अदस्सेत्वा चित्तेन सद्धिं आलम्बनभावेन चिरकालं घटयति। सङ्खारा पाकटा हुत्वा उपट्ठहन्तीति विपस्सनाकम्मट्ठानिको चे, तस्स सङ्खारा पाकटा हुत्वा उपट्ठहन्ति। सचे कतपाराजिकवीतिक्‍कमो भवेय्य, तस्स सतिपि असरितुकामताय विप्पटिसारवत्थुवसेन पुनप्पुनं तं उपट्ठहतीति चित्तेकग्गतं न विन्दति। तेन वुत्तं ‘‘कम्मट्ठानं न घटयती’’तिआदि। अत्तना जानातीति सयमेव जानाति। पच्‍चत्ते चेतं करणवचनं, अत्ता जानातीति वुत्तं होति। अञ्‍ञा च देवता जानन्तीति आरक्खदेवताहि अञ्‍ञा परचित्तविदुनियो देवता च जानन्ति।

    Sukhumāti attanopi duviññeyyasabhāvassa lahuparivattino cittassa sīghaparivattitāya vuttaṃ. Tenāha ‘‘cittalahukā’’ti. Cittaṃ lahu sīghaparivatti etesanti cittalahukā. Teti te vītikkame. Taṃvatthukanti te adinnādānamanussaviggahavītikkamā vatthu adhiṭṭhānaṃ kāraṇametassāti taṃvatthukaṃ. Sīlāni sodhetvāti yaṃvatthukaṃ kukkuccaṃ uppannaṃ, taṃ amanasikaritvā avasesasīlāni sodhetvā. Pākaṭabhāvato sukhavaḷañjanatāya ca ‘‘dvattiṃsākāraṃ tāva manasi karohī’’ti vuttaṃ. Aññasmiṃ pana kammaṭṭhāne kataparicayena tadeva manasi kātabbaṃ. Kammaṭṭhānaṃ ghaṭayatīti antarantarā khaṇḍaṃ adassetvā cittena saddhiṃ ālambanabhāvena cirakālaṃ ghaṭayati. Saṅkhārā pākaṭā hutvā upaṭṭhahantīti vipassanākammaṭṭhāniko ce, tassa saṅkhārā pākaṭā hutvā upaṭṭhahanti. Sace katapārājikavītikkamo bhaveyya, tassa satipi asaritukāmatāya vippaṭisāravatthuvasena punappunaṃ taṃ upaṭṭhahatīti cittekaggataṃ na vindati. Tena vuttaṃ ‘‘kammaṭṭhānaṃ na ghaṭayatī’’tiādi. Attanā jānātīti sayameva jānāti. Paccatte cetaṃ karaṇavacanaṃ, attā jānātīti vuttaṃ hoti. Aññā ca devatā jānantīti ārakkhadevatāhi aññā paracittaviduniyo devatā ca jānanti.

    निट्ठिता चतुब्बिधविनयकथावण्णना

    Niṭṭhitā catubbidhavinayakathāvaṇṇanā

    विनयधरस्स च लक्खणादिकथावण्णना।

    Vinayadharassa ca lakkhaṇādikathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / चतुब्बिधविनयकथावण्णना • Catubbidhavinayakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / चतुब्बिधविनयादिकथावण्णना • Catubbidhavinayādikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact