Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    भिक्खुपदभाजनीयवण्णना

    Bhikkhupadabhājanīyavaṇṇanā

    तस्माति यस्मा पन-सद्दं अपनेत्वा अनियमेन पुग्गलदीपकं यो-सद्दमेव आह, तस्मा। एत्थाति इमस्मिं यो-सद्दे। पन-सद्दस्स निपातमत्तत्ता यो-सद्दस्सेव अत्थं पकासेन्तो ‘‘यो कोचीति वुत्तं होती’’ति आह। यो कोचि नामाति यो वा सो वा यो कोचीति वुत्तो। वासधुरयुत्तो वाति विपस्सनाधुरयुत्तो वा। सीलेसूति पकतीसु।

    Tasmāti yasmā pana-saddaṃ apanetvā aniyamena puggaladīpakaṃ yo-saddameva āha, tasmā. Etthāti imasmiṃ yo-sadde. Pana-saddassa nipātamattattā yo-saddasseva atthaṃ pakāsento ‘‘yo kocīti vuttaṃ hotī’’ti āha. Yo koci nāmāti yo vā so vā yo kocīti vutto. Vāsadhurayutto vāti vipassanādhurayutto vā. Sīlesūti pakatīsu.

    भिक्खतीति याचति। लभन्तो वा अलभन्तो वाति यो कोचि भिक्खति भिक्खं एसति गवेसति, सो तं लभतु वा मा वा, तथापि भिक्खतीति भिक्खूति अयमेत्थ अधिप्पायो। अरियाय याचनायाति ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति एवं वुत्ताय अरिययाचनाय, न कपणद्धिकवणिब्बकयाचकानं विय ‘‘देहि देही’’ति एवं पवत्तयाचनाय। भिक्खाचरियन्ति उञ्छाचरियं। अज्झुपगतत्ताति अनुट्ठितत्ता। काजभत्तन्ति काजेहि आनीतं भत्तं। अग्घफस्सवण्णभेदेनाति अग्घादीनं पुरिमपकतिविजहेन। पुरिमपकतिविजहनञ्हेत्थ भेदोति अधिप्पेतं। धोवित्वा अपनेतुं असक्‍कुणेय्यसभावं मलं, तथा अपनेतुं सक्‍कुणेय्यसभावा जल्‍लिकाभिन्‍नपटधरोति निब्बचनं भिन्‍नपटधरे भिक्खु-सद्दस्स निरुळ्हत्ता कतं।

    Bhikkhatīti yācati. Labhanto vā alabhanto vāti yo koci bhikkhati bhikkhaṃ esati gavesati, so taṃ labhatu vā mā vā, tathāpi bhikkhatīti bhikkhūti ayamettha adhippāyo. Ariyāya yācanāyāti ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti evaṃ vuttāya ariyayācanāya, na kapaṇaddhikavaṇibbakayācakānaṃ viya ‘‘dehi dehī’’ti evaṃ pavattayācanāya. Bhikkhācariyanti uñchācariyaṃ. Ajjhupagatattāti anuṭṭhitattā. Kājabhattanti kājehi ānītaṃ bhattaṃ. Agghaphassavaṇṇabhedenāti agghādīnaṃ purimapakativijahena. Purimapakativijahanañhettha bhedoti adhippetaṃ. Dhovitvā apanetuṃ asakkuṇeyyasabhāvaṃ malaṃ, tathā apanetuṃ sakkuṇeyyasabhāvā jallikā. Bhinnapaṭadharoti nibbacanaṃ bhinnapaṭadhare bhikkhu-saddassa niruḷhattā kataṃ.

    उपनिस्सयसम्पन्‍नन्ति पुब्बे अट्ठपरिक्खारदानूपनिस्सयसम्पन्‍नं। यो हि चीवरादिके अट्ठ परिक्खारे पत्तचीवरमेव वा सोतापन्‍नादिअरियस्स पुथुज्‍जनस्सेव वा सीलसम्पन्‍नस्स दत्वा ‘‘इदं परिक्खारदानं अनागते एहिभिक्खुभावाय पच्‍चयो होतू’’ति पत्थनं पट्ठपेसि, तस्स तं सति अधिकारसम्पत्तियं बुद्धानं सम्मुखीभावे इद्धिमयपरिक्खारलाभाय संवत्ततीति वेदितब्बं। ब्रह्मघोसन्ति उत्तमघोसं, ब्रह्मुनो घोससदिसं वा घोसं। ब्रह्मचरियन्ति सासनब्रह्मचरियं मग्गब्रह्मचरियञ्‍च। दुक्खस्स सम्मा अन्तकिरियायाति योजेतब्बं। भण्डूति मुण्डो। वासीति दन्तकट्ठच्छेदनवासि। बन्धनन्ति कायबन्धनं। युत्तो भावनानुयोगो अस्साति युत्तयोगो, तस्स युत्तयोगस्स, भावनानुयोगमनुयुत्तस्साति वुत्तं होति। इरियापथसम्पन्‍नताविभावनत्थं ‘‘सट्ठिवस्सिकत्थेरो विया’’ति वुत्तं। बुद्धोव पब्बज्‍जाचरियो उपसम्पदाचरियो च अस्साति बुद्धाचरियको। पठमबोधियम्पि पठमकालेयेव सेसउपसम्पदानं अभावोति आह ‘‘पठमबोधियं एकस्मिं काले’’ति। पञ्‍च पञ्‍चवग्गियत्थेराति पञ्‍चवग्गियत्थेरा पञ्‍च। तीणि सतन्ति तीणि सतानि, गाथाबन्धसुखत्थं वचनविपल्‍लासो कतो। एको च थेरोति अङ्गुलिमालत्थेरं सन्धाय वुत्तं। न वुत्ताति अट्ठकथायं न वुत्ता। तत्थाति विनयपाळियं।

    Upanissayasampannanti pubbe aṭṭhaparikkhāradānūpanissayasampannaṃ. Yo hi cīvarādike aṭṭha parikkhāre pattacīvarameva vā sotāpannādiariyassa puthujjanasseva vā sīlasampannassa datvā ‘‘idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū’’ti patthanaṃ paṭṭhapesi, tassa taṃ sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ. Brahmaghosanti uttamaghosaṃ, brahmuno ghosasadisaṃ vā ghosaṃ. Brahmacariyanti sāsanabrahmacariyaṃ maggabrahmacariyañca. Dukkhassa sammā antakiriyāyāti yojetabbaṃ. Bhaṇḍūti muṇḍo. Vāsīti dantakaṭṭhacchedanavāsi. Bandhananti kāyabandhanaṃ. Yutto bhāvanānuyogo assāti yuttayogo, tassa yuttayogassa, bhāvanānuyogamanuyuttassāti vuttaṃ hoti. Iriyāpathasampannatāvibhāvanatthaṃ ‘‘saṭṭhivassikatthero viyā’’ti vuttaṃ. Buddhova pabbajjācariyo upasampadācariyo ca assāti buddhācariyako. Paṭhamabodhiyampi paṭhamakāleyeva sesaupasampadānaṃ abhāvoti āha ‘‘paṭhamabodhiyaṃ ekasmiṃ kāle’’ti. Pañca pañcavaggiyattherāti pañcavaggiyattherā pañca. Tīṇi satanti tīṇi satāni, gāthābandhasukhatthaṃ vacanavipallāso kato. Eko ca theroti aṅgulimālattheraṃ sandhāya vuttaṃ. Na vuttāti aṭṭhakathāyaṃ na vuttā. Tatthāti vinayapāḷiyaṃ.

    वेळुवनमहाविहारे गन्धकुटियं निसिन्‍नोयेव भगवा महाकस्सपत्थेरस्स अत्तानं उद्दिस्स पब्बजितभावं विदित्वा तस्स पच्‍चुग्गमनं करोन्तो तिगावुतं मग्गं एककोव गन्त्वा बहुपुत्तनिग्रोधमूले पल्‍लङ्कं आभुजित्वा निसिन्‍नो अत्तनो सन्तिकं आगन्त्वा परमनिपच्‍चकारं दस्सेत्वा ‘‘सत्था मे भन्ते भगवा, सावकोहमस्मि, सत्था मे भन्ते भगवा, सावकोहमस्मी’’ति तिक्खत्तुं अत्तनो सावकत्तं सावेत्वा ठितस्स महाकस्सपत्थेरस्स निपच्‍चकारमहत्ततं अत्तनो च महानुभावतं दीपेतुं यस्स अञ्‍ञस्स अजानंयेव ‘‘जानामी’’ति पटिञ्‍ञस्स बाहिरकस्स सत्थुनो एवं सब्बचेतसा समन्‍नागतो पसन्‍नचित्तो सावको एवरूपं परमनिपच्‍चकारं करेय्य, तस्स वण्टच्छिन्‍नतालपक्‍कं विय गीवतो मुद्धापि विपतेय्य, सत्तधा वा फलेय्याति दस्सेन्तो ‘‘यो खो, कस्सप, एवं सब्बचेतसा समन्‍नागतं सावकं अजानंयेव वदेय्य ‘जानामी’ति, अपस्संयेव वदेय्य ‘पस्सामी’ति, मुद्धापि तस्स विपतेय्य, सत्तधा वा फलेय्य, अहं खो, कस्सप, जानंयेव वदामि ‘जानामी’ति, पस्संयेव वदामि ‘पस्सामी’’’ (सं॰ नि॰ २.१५४) ति वत्वा जातिमदमानमदरूपमदप्पहानत्थं तीहि ओवादेहि महाकस्सपत्थेरं ओवदन्तो ‘‘तस्मातिह ते कस्सपा’’तिआदिमाह।

    Veḷuvanamahāvihāre gandhakuṭiyaṃ nisinnoyeva bhagavā mahākassapattherassa attānaṃ uddissa pabbajitabhāvaṃ viditvā tassa paccuggamanaṃ karonto tigāvutaṃ maggaṃ ekakova gantvā bahuputtanigrodhamūle pallaṅkaṃ ābhujitvā nisinno attano santikaṃ āgantvā paramanipaccakāraṃ dassetvā ‘‘satthā me bhante bhagavā, sāvakohamasmi, satthā me bhante bhagavā, sāvakohamasmī’’ti tikkhattuṃ attano sāvakattaṃ sāvetvā ṭhitassa mahākassapattherassa nipaccakāramahattataṃ attano ca mahānubhāvataṃ dīpetuṃ yassa aññassa ajānaṃyeva ‘‘jānāmī’’ti paṭiññassa bāhirakassa satthuno evaṃ sabbacetasā samannāgato pasannacitto sāvako evarūpaṃ paramanipaccakāraṃ kareyya, tassa vaṇṭacchinnatālapakkaṃ viya gīvato muddhāpi vipateyya, sattadhā vā phaleyyāti dassento ‘‘yo kho, kassapa, evaṃ sabbacetasā samannāgataṃ sāvakaṃ ajānaṃyeva vadeyya ‘jānāmī’ti, apassaṃyeva vadeyya ‘passāmī’ti, muddhāpi tassa vipateyya, sattadhā vā phaleyya, ahaṃ kho, kassapa, jānaṃyeva vadāmi ‘jānāmī’ti, passaṃyeva vadāmi ‘passāmī’’’ (saṃ. ni. 2.154) ti vatvā jātimadamānamadarūpamadappahānatthaṃ tīhi ovādehi mahākassapattheraṃ ovadanto ‘‘tasmātiha te kassapā’’tiādimāha.

    तत्थ (सं॰ नि॰ अट्ठ॰ २.२.१५४) तस्मातिहाति तस्मा इच्‍चेव वुत्तं होति, यस्मा अहं जानन्तोव ‘‘जानामी’’ति पस्सन्तो एव च ‘‘पस्सामी’’ति वदामि, तस्माति अत्थो। ति-कार -कारा निपाता। इहाति वा इमस्मिं सासने, -कारो पदसन्धिवसेन आगतो। एवं सिक्खितब्बन्ति इदानि वुच्‍चमानाकारेन सिक्खितब्बं। तिब्बन्ति बहलं महन्तं। हिरोत्तप्पञ्‍चाति हिरी च ओत्तप्पञ्‍च। पच्‍चुपट्ठितं भविस्सतीति उपसङ्कमनतो पठमतरमेव उपट्ठितं भविस्सति। तथा हि सति तेसं पुरतो अस्स सगारवसप्पतिस्सवता सण्ठाति। यो च थेरादीसु हिरोत्तप्पं उपट्ठपेत्वा उपसङ्कमति, थेरादयोपि तं सहिरिका सओत्तप्पा च हुत्वा उपसङ्कमन्तीति अयमेत्थ आनिसंसो। कुसलूपसंहितन्ति कुसलनिस्सितं, अनवज्‍जधम्मनिस्सितन्ति अत्थो। अट्ठिं कत्वाति अत्तानं तेन धम्मेन अट्ठिकं कत्वा, तं वा धम्मं ‘‘एस मय्हं धम्मो’’ति अट्ठिं कत्वा। मनसि कत्वाति चित्ते ठपेत्वा। सब्बचेतसा समन्‍नाहरित्वाति चित्तस्स थोकम्पि बहि गन्तुं अदेन्तो सब्बेन समन्‍नाहारचित्तेन समन्‍नाहरित्वा। ओहितसोतोति ठपितसोतो, धम्मे निहितसोतोति अत्थो। एवञ्हि ते सिक्खितब्बन्ति ञाणसोतञ्‍च पसादसोतञ्‍च ओदहित्वा ‘‘मया देसितं धम्मं सक्‍कच्‍चमेव सुणिस्सामी’’ति एवञ्हि ते सिक्खितब्बं। सातसहगता च मे कायगतासतीति असुभेसु चेव आनापाने च पठमज्झानवसेन सुखसम्पयुत्ता कायगतासति। यो च पनायं तिविधो ओवादो, थेरस्स अयमेव पब्बज्‍जा च उपसम्पदा च अहोसि।

    Tattha (saṃ. ni. aṭṭha. 2.2.154) tasmātihāti tasmā icceva vuttaṃ hoti, yasmā ahaṃ jānantova ‘‘jānāmī’’ti passanto eva ca ‘‘passāmī’’ti vadāmi, tasmāti attho. Ti-kāra ha-kārā nipātā. Ihāti vā imasmiṃ sāsane, ta-kāro padasandhivasena āgato. Evaṃ sikkhitabbanti idāni vuccamānākārena sikkhitabbaṃ. Tibbanti bahalaṃ mahantaṃ. Hirottappañcāti hirī ca ottappañca. Paccupaṭṭhitaṃ bhavissatīti upasaṅkamanato paṭhamatarameva upaṭṭhitaṃ bhavissati. Tathā hi sati tesaṃ purato assa sagāravasappatissavatā saṇṭhāti. Yo ca therādīsu hirottappaṃ upaṭṭhapetvā upasaṅkamati, therādayopi taṃ sahirikā saottappā ca hutvā upasaṅkamantīti ayamettha ānisaṃso. Kusalūpasaṃhitanti kusalanissitaṃ, anavajjadhammanissitanti attho. Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ ‘‘esa mayhaṃ dhammo’’ti aṭṭhiṃ katvā. Manasi katvāti citte ṭhapetvā. Sabbacetasā samannāharitvāti cittassa thokampi bahi gantuṃ adento sabbena samannāhāracittena samannāharitvā. Ohitasototi ṭhapitasoto, dhamme nihitasototi attho. Evañhi te sikkhitabbanti ñāṇasotañca pasādasotañca odahitvā ‘‘mayā desitaṃ dhammaṃ sakkaccameva suṇissāmī’’ti evañhi te sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttā kāyagatāsati. Yo ca panāyaṃ tividho ovādo, therassa ayameva pabbajjā ca upasampadā ca ahosi.

    कसिणारम्मणं रूपावचरज्झानं रूपसञ्‍ञा। सञ्‍ञासीसेन हेत्थ झानं वुत्तं, तदेव च उद्धुमातकपटिभागारम्मणत्ता ‘‘उद्धुमातकसञ्‍ञा’’ति वुत्तं। सोपाकसामणेरो भगवता पुट्ठो ‘‘एते द्वे रूपावचरभावेन एकत्था, ब्यञ्‍जनमेव नान’’न्ति आह। आरद्धचित्तोति आराधितचित्तो। गरुधम्मपटिग्गहणादिउपसम्पदा उपरि वित्थारतो सयमेव आवि भविस्सति।

    Kasiṇārammaṇaṃ rūpāvacarajjhānaṃ rūpasaññā. Saññāsīsena hettha jhānaṃ vuttaṃ, tadeva ca uddhumātakapaṭibhāgārammaṇattā ‘‘uddhumātakasaññā’’ti vuttaṃ. Sopākasāmaṇero bhagavatā puṭṭho ‘‘ete dve rūpāvacarabhāvena ekatthā, byañjanameva nāna’’nti āha. Āraddhacittoti ārādhitacitto. Garudhammapaṭiggahaṇādiupasampadā upari vitthārato sayameva āvi bhavissati.

    कल्याणपुथुज्‍जनादयोति एत्थ बहूनं नानप्पकारानं सक्‍कायदिट्ठिआदीनं अविहतत्ता जनेति, ताहि वा जनितोति पुथुज्‍जनो, कल्याणो च सो पुथुज्‍जनो चाति कल्याणपुथुज्‍जनो, सो आदि येसं सोतापन्‍नादीनं ते कल्याणपुथुज्‍जनादयो। कल्याणग्गहणेन चेत्थ अन्धपुथुज्‍जनं निवत्तेति। द्विधा हि पुथुज्‍जना अन्धपुथुज्‍जनो कल्याणपुथुज्‍जनोति। वुत्तञ्हेतं –

    Kalyāṇaputhujjanādayoti ettha bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhiādīnaṃ avihatattā janeti, tāhi vā janitoti puthujjano, kalyāṇo ca so puthujjano cāti kalyāṇaputhujjano, so ādi yesaṃ sotāpannādīnaṃ te kalyāṇaputhujjanādayo. Kalyāṇaggahaṇena cettha andhaputhujjanaṃ nivatteti. Dvidhā hi puthujjanā andhaputhujjano kalyāṇaputhujjanoti. Vuttañhetaṃ –

    ‘‘दुवे पुथुज्‍जना वुत्ता, बुद्धेनादिच्‍चबन्धुना।

    ‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

    अन्धो पुथुज्‍जनो एको, कल्याणेको पुथुज्‍जनो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.७; म॰ नि॰ अट्ठ॰ १.२; सं॰ नि॰ अट्ठ॰ २.२.६१; अ॰ नि॰ अट्ठ॰ १.१.५१)।

    Andho puthujjano eko, kalyāṇeko puthujjano’’ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; saṃ. ni. aṭṭha. 2.2.61; a. ni. aṭṭha. 1.1.51);

    भद्राय पञ्‍ञाय भद्राय विमुत्तियाति योजेतब्बं। सीलेनातिआदीसु सीलन्ति चतुपारिसुद्धिसीलं। समाधीति विपस्सनापादका अट्ठ समापत्तियो। पञ्‍ञाति लोकियलोकुत्तरञाणं। विमुत्तीति अरियफलविमुत्ति। विमुत्तिञाणदस्सनन्ति एकूनवीसतिविधं पच्‍चवेक्खणञाणं। यथासम्भवेन चेत्थ योजना वेदितब्बा। कल्याणपुथुज्‍जनस्स हि सीलादयो तयो एव सम्भवन्ति, अरियानं पन सब्बेपि सीलादयो। सारो भिक्खूतिपि कल्याणपुथुज्‍जनादयोव वुत्ताति आह ‘‘तेहियेव सीलसारादीही’’तिआदि। अथ वा निप्परियायतो खीणासवोव सारो भिक्खु नामाति आह ‘‘विगतकिलेसफेग्गुभावतो वा’’तिआदि।

    Bhadrāya paññāya bhadrāya vimuttiyāti yojetabbaṃ. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti ariyaphalavimutti. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Yathāsambhavena cettha yojanā veditabbā. Kalyāṇaputhujjanassa hi sīlādayo tayo eva sambhavanti, ariyānaṃ pana sabbepi sīlādayo. Sāro bhikkhūtipi kalyāṇaputhujjanādayova vuttāti āha ‘‘tehiyeva sīlasārādīhī’’tiādi. Atha vā nippariyāyato khīṇāsavova sāro bhikkhu nāmāti āha ‘‘vigatakilesapheggubhāvato vā’’tiādi.

    योपि कल्याणपुथुज्‍जनो अनुलोमपटिपदाय परिपूरकारी सीलसम्पन्‍नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्‍ञू जागरियानुयोगमनुयुत्तो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति ‘‘अज्‍ज वा स्वे वा अञ्‍ञतरं सामञ्‍ञफलं अधिगमिस्सामी’’ति, सोपि वुच्‍चति सिक्खतीति सेखोति आह ‘‘पुथुज्‍जनकल्याणकेन सद्धि’’न्ति। सत्त अरियाति चत्तारो मग्गट्ठा, हेट्ठिमा च तयो फलट्ठाति इमे सत्त अरिया। तिस्सो सिक्खाति अधिसीलादिका तिस्सो सिक्खा। सिक्खासु जातोति वा सेखो। अरियपुग्गलो हि अरियाय जातिया जायमानो सिक्खासु जायति, न योनियं। सिक्खनसीलोति वा सेखो, पुग्गलाधिट्ठानाय वा कथाय सेखस्स अयन्ति अनञ्‍ञसाधारणा मग्गफलत्तयधम्मा सेखपरियायेन वुत्ता। असेखोति च यत्थ सेखभावासङ्का अत्थि, तत्थायं पटिसेधोति लोकियनिब्बानेसु असेखभावानापत्ति दट्ठब्बा। सीलसमाधिपञ्‍ञासङ्खाता हि सिक्खा अत्तनो पटिपक्खकिलेसेहि विमुत्तत्ता परिसुद्धा, उपक्‍किलेसानं आरम्मणभावम्पि अनुपगमनतो एता सिक्खाति वत्तुं युत्ता, अट्ठसुपि मग्गफलेसु विज्‍जन्ति, तस्मा चतुमग्गहेट्ठिमफलत्तयसमङ्गिनो विय अरहत्तफलसमङ्गीपि तासु सिक्खासु जातोति तंसमङ्गिनो अरहतो इतरेसं विय सेखत्ते सति सेखस्स अयन्ति, सिक्खा सीलं एतस्साति च सेखोति वत्तब्बो सियाति तं निवत्तनत्थं ‘‘असेखो’’ति यथावुत्तसेखभावपटिसेधो कतो। अरहत्तफलेहि पवत्तमाना सिक्खा परिनिट्ठितसिक्खाकिच्‍चत्ता न सिक्खाकिच्‍चं करोन्ति, केवलं सिक्खाफलभावेनेव पवत्तन्ति, तस्मा ता न सिक्खावचनं अरहन्ति, नापि तंसमङ्गी सेखवचनं, न च सिक्खनसीलो, सिक्खासु जातोति च वत्तब्बतं अरहति, हेट्ठिमफलेसु पन सिक्खा सकदागामिमग्गविपस्सनादीनं उपनिस्सयभावतो सिक्खाकिच्‍चं करोन्तीति सिक्खावचनं अरहन्ति, तंसमङ्गिनो च सेखवचनं सिक्खनसीला, सिक्खासु जाताति च वत्तब्बतं अरहन्ति ‘‘सिक्खन्तीति सेखा’’ति अपरियोसितसिक्खानं दस्सितत्ता, ‘‘न सिक्खतीति असेखो’’ति इमिना परियोसितसिक्खो दस्सितो, न सिक्खाय रहितोति आह – ‘‘सेक्खधम्मे अतिक्‍कम्म …पे॰… खीणासवो असेखोति वुच्‍चती’’ति। वुद्धिप्पत्तसिक्खो वा असेखोति एतस्मिं अत्थे सेखधम्मेसु एव ठितस्स कस्सचि अरियस्स असेखभावापत्तीति अरहत्तमग्गधम्मा वुद्धिप्पत्ता च यथावुत्तेहि अत्थेहि सेखाति कत्वा तंसमङ्गिनो अग्गमग्गट्ठस्स असेखभावो आपन्‍नोति? न, तंसदिसेसु तब्बोहारतो। अरहत्तमग्गतो हि निन्‍नानाकरणं अरहत्तफलं ठपेत्वा परिञ्‍ञाकिच्‍चकरणं विपाकभावञ्‍च, तस्मा ते एव सेखा अग्गफलधम्मभावं आपन्‍नाति सक्‍का वत्तुं। कुसलसुखतो च विपाकसुखं सन्ततरताय पणीततरन्ति वुद्धिप्पत्ता च ते धम्मा होन्तीति तंसमङ्गी असेखोति वुच्‍चतीति।

    Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati ‘‘ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī’’ti, sopi vuccati sikkhatīti sekhoti āha ‘‘puthujjanakalyāṇakena saddhi’’nti. Satta ariyāti cattāro maggaṭṭhā, heṭṭhimā ca tayo phalaṭṭhāti ime satta ariyā. Tisso sikkhāti adhisīlādikā tisso sikkhā. Sikkhāsu jātoti vā sekho. Ariyapuggalo hi ariyāya jātiyā jāyamāno sikkhāsu jāyati, na yoniyaṃ. Sikkhanasīloti vā sekho, puggalādhiṭṭhānāya vā kathāya sekhassa ayanti anaññasādhāraṇā maggaphalattayadhammā sekhapariyāyena vuttā. Asekhoti ca yattha sekhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vimuttattā parisuddhā, upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā sikkhāti vattuṃ yuttā, aṭṭhasupi maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayasamaṅgino viya arahattaphalasamaṅgīpi tāsu sikkhāsu jātoti taṃsamaṅgino arahato itaresaṃ viya sekhatte sati sekhassa ayanti, sikkhā sīlaṃ etassāti ca sekhoti vattabbo siyāti taṃ nivattanatthaṃ ‘‘asekho’’ti yathāvuttasekhabhāvapaṭisedho kato. Arahattaphalehi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgī sekhavacanaṃ, na ca sikkhanasīlo, sikkhāsu jātoti ca vattabbataṃ arahati, heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekhavacanaṃ sikkhanasīlā, sikkhāsu jātāti ca vattabbataṃ arahanti ‘‘sikkhantīti sekhā’’ti apariyositasikkhānaṃ dassitattā, ‘‘na sikkhatīti asekho’’ti iminā pariyositasikkho dassito, na sikkhāya rahitoti āha – ‘‘sekkhadhamme atikkamma…pe… khīṇāsavo asekhoti vuccatī’’ti. Vuddhippattasikkho vā asekhoti etasmiṃ atthe sekhadhammesu eva ṭhitassa kassaci ariyassa asekhabhāvāpattīti arahattamaggadhammā vuddhippattā ca yathāvuttehi atthehi sekhāti katvā taṃsamaṅgino aggamaggaṭṭhassa asekhabhāvo āpannoti? Na, taṃsadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññākiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekhā aggaphaladhammabhāvaṃ āpannāti sakkā vattuṃ. Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuddhippattā ca te dhammā hontīti taṃsamaṅgī asekhoti vuccatīti.

    सब्बन्तिमेन परियायेनाति सब्बन्तिमेन परिच्छेदेन। उपसम्पदाकम्मस्स अधिकारत्ता ‘‘पञ्‍चवग्गकरणीये’’ति वुत्तं। पञ्‍चन्‍नं वग्गो समूहोति पञ्‍चवग्गो, पञ्‍चपरिमाणयुत्तो वा वग्गो पञ्‍चवग्गो, तेन कत्तब्बं कम्मं पञ्‍चवग्गकरणीयं। यावतिका भिक्खूति यत्तका भिक्खू। कम्मप्पत्ताति कम्मारहा पाराजिकं अनापन्‍ना अनुक्खित्ता च। उपसम्पदाकम्मस्स पञ्‍चवग्गकरणीयत्ता पञ्‍चेव भिक्खू कम्मप्पत्ता एत्तकेहिपि कम्मसिद्धितो, इतरे छन्दारहा। ञत्तिचतुत्थेनाति एत्थ किञ्‍चापि ञत्ति सब्बपठमं वुच्‍चति, तिस्सन्‍नं पन अनुस्सावनानं अत्थब्यञ्‍जनभेदाभावतो अत्थब्यञ्‍जनभिन्‍ना ञत्ति तासं चतुत्थाति कत्वा ‘‘ञत्तिचतुत्थ’’न्ति वुच्‍चति। ब्यञ्‍जनानुरूपमेव अट्ठकथायं ‘‘तीहि अनुस्सावनाहि एकाय च ञत्तिया’’ति वुत्तं, अत्थप्पवत्तिक्‍कमेन पन ‘‘एकाय ञत्तिया तीहि अनुस्सावनाही’’ति वत्तब्बं। वत्थुञत्तिअनउस्सावनसीमापरिससम्पत्तिसम्पन्‍नत्ताति एत्थ वत्थूति उपसम्पदापेक्खो पुग्गलो, सो ठपेत्वा ऊनवीसतिवस्सं अन्तिमवत्थुं अज्झापन्‍नपुब्बं पण्डकादयो च एकादस अभब्बपुग्गले वेदितब्बो। ऊनवीसतिवस्सादयो हि तेरस पुग्गला उपसम्पदाय अवत्थु, इमे पन ठपेत्वा अञ्‍ञस्मिं उपसम्पदापेक्खे सति उपसम्पदाकम्मं वत्थुसम्पत्तिसम्पन्‍नं नाम होति।

    Sabbantimena pariyāyenāti sabbantimena paricchedena. Upasampadākammassa adhikārattā ‘‘pañcavaggakaraṇīye’’ti vuttaṃ. Pañcannaṃ vaggo samūhoti pañcavaggo, pañcaparimāṇayutto vā vaggo pañcavaggo, tena kattabbaṃ kammaṃ pañcavaggakaraṇīyaṃ. Yāvatikā bhikkhūti yattakā bhikkhū. Kammappattāti kammārahā pārājikaṃ anāpannā anukkhittā ca. Upasampadākammassa pañcavaggakaraṇīyattā pañceva bhikkhū kammappattā ettakehipi kammasiddhito, itare chandārahā. Ñatticatutthenāti ettha kiñcāpi ñatti sabbapaṭhamaṃ vuccati, tissannaṃ pana anussāvanānaṃ atthabyañjanabhedābhāvato atthabyañjanabhinnā ñatti tāsaṃ catutthāti katvā ‘‘ñatticatuttha’’nti vuccati. Byañjanānurūpameva aṭṭhakathāyaṃ ‘‘tīhi anussāvanāhi ekāya ca ñattiyā’’ti vuttaṃ, atthappavattikkamena pana ‘‘ekāya ñattiyā tīhi anussāvanāhī’’ti vattabbaṃ. Vatthuñattianaussāvanasīmāparisasampattisampannattāti ettha vatthūti upasampadāpekkho puggalo, so ṭhapetvā ūnavīsativassaṃ antimavatthuṃ ajjhāpannapubbaṃ paṇḍakādayo ca ekādasa abhabbapuggale veditabbo. Ūnavīsativassādayo hi terasa puggalā upasampadāya avatthu, ime pana ṭhapetvā aññasmiṃ upasampadāpekkhe sati upasampadākammaṃ vatthusampattisampannaṃ nāma hoti.

    वत्थुसङ्घपुग्गलञत्तीनं अपरामसनानि पच्छा ञत्तिट्ठपनञ्‍चाति इमे ताव पञ्‍च ञत्तिदोसा। तत्थ ‘‘अयं इत्थन्‍नामो’’ति उपसम्पदापेक्खस्स अकित्तनं वत्थुअपरामसनं नाम। ‘‘सुणातु मे, भन्ते, सङ्घो’’ति एत्थ ‘‘सुणातु मे, भन्ते’’ति वत्वा ‘‘सङ्घो’’ति अभणनं सङ्घअपरामसनं नाम। ‘‘इत्थन्‍नामस्स उपसम्पदापेक्खो’’ति उपज्झायस्स अकित्तनं पुग्गलअपरामसनं नाम। सब्बेन सब्बं ञत्तिया अनुच्‍चारणं ञत्तिअपरामसनं नाम। पठमं कम्मवाचं निट्ठापेत्वा ‘‘एसा ञत्ती’’ति वत्वा ‘‘खमति सङ्घस्सा’’ति एवं ञत्तिकित्तनं पच्छा ञत्तिट्ठपनं नाम। इति इमेहि दोसेहि विमुत्ताय ञत्तिया सम्पन्‍नं ञत्तिसम्पत्तिसम्पन्‍नं नाम।

    Vatthusaṅghapuggalañattīnaṃ aparāmasanāni pacchā ñattiṭṭhapanañcāti ime tāva pañca ñattidosā. Tattha ‘‘ayaṃ itthannāmo’’ti upasampadāpekkhassa akittanaṃ vatthuaparāmasanaṃ nāma. ‘‘Suṇātu me, bhante, saṅgho’’ti ettha ‘‘suṇātu me, bhante’’ti vatvā ‘‘saṅgho’’ti abhaṇanaṃ saṅghaaparāmasanaṃ nāma. ‘‘Itthannāmassa upasampadāpekkho’’ti upajjhāyassa akittanaṃ puggalaaparāmasanaṃ nāma. Sabbena sabbaṃ ñattiyā anuccāraṇaṃ ñattiaparāmasanaṃ nāma. Paṭhamaṃ kammavācaṃ niṭṭhāpetvā ‘‘esā ñattī’’ti vatvā ‘‘khamati saṅghassā’’ti evaṃ ñattikittanaṃ pacchā ñattiṭṭhapanaṃ nāma. Iti imehi dosehi vimuttāya ñattiyā sampannaṃ ñattisampattisampannaṃ nāma.

    वत्थुसङ्घपुग्गलानं अपरामसनानि सावनाय हापनं अकाले सावनन्ति इमे पञ्‍च अनुस्सावनदोसा। तत्थ वत्थादीनं अपरामसनानि ञत्तियं वुत्तसदिसानेव। तीसु पन अनुस्सावनासु यत्थ कत्थचि एतेसं अपरामसनं अपरामसनमेव, सब्बेन सब्बं पन कम्मवाचं अवत्वा चतुक्खत्तुं ञत्तिकित्तनमेव। अथ वा पन कम्मवाचब्भन्तरे अक्खरस्स वा पदस्स वा अनुच्‍चारणं वा दुरुच्‍चारणं वा सावनाय हापनं नाम। सावनाय अनोकासे पठमं ञत्तिं अट्ठपेत्वा अनुस्सावनकरणं अकाले सावनं नाम। इति इमेहि दोसेहि विमुत्ताय अनुस्सावनाय सम्पन्‍नं अनुस्सावनसम्पत्तिसम्पन्‍नं नाम।

    Vatthusaṅghapuggalānaṃ aparāmasanāni sāvanāya hāpanaṃ akāle sāvananti ime pañca anussāvanadosā. Tattha vatthādīnaṃ aparāmasanāni ñattiyaṃ vuttasadisāneva. Tīsu pana anussāvanāsu yattha katthaci etesaṃ aparāmasanaṃ aparāmasanameva, sabbena sabbaṃ pana kammavācaṃ avatvā catukkhattuṃ ñattikittanameva. Atha vā pana kammavācabbhantare akkharassa vā padassa vā anuccāraṇaṃ vā duruccāraṇaṃ vā sāvanāya hāpanaṃ nāma. Sāvanāya anokāse paṭhamaṃ ñattiṃ aṭṭhapetvā anussāvanakaraṇaṃ akāle sāvanaṃ nāma. Iti imehi dosehi vimuttāya anussāvanāya sampannaṃ anussāvanasampattisampannaṃ nāma.

    विपत्तिसीमालक्खणं समतिक्‍कन्ताय पन सीमाय कतं सीमासम्पत्तिसम्पन्‍नं नाम। यावतिका भिक्खू कम्मप्पत्ता, तेसं अनागमनं, छन्दारहानं छन्दस्स अनाहरणं, सम्मुखीभूतानं पटिक्‍कोसनन्ति इमे पन तयो परिसदोसा, तेहि विमुत्ताय परिसाय कतं परिससम्पत्तिसम्पन्‍नं नाम।

    Vipattisīmālakkhaṇaṃ samatikkantāya pana sīmāya kataṃ sīmāsampattisampannaṃ nāma. Yāvatikā bhikkhū kammappattā, tesaṃ anāgamanaṃ, chandārahānaṃ chandassa anāharaṇaṃ, sammukhībhūtānaṃ paṭikkosananti ime pana tayo parisadosā, tehi vimuttāya parisāya kataṃ parisasampattisampannaṃ nāma.

    उपसम्पदाकम्मवाचासङ्खातं भगवतो वचनं उपसम्पदाकम्मकरणस्स कारणत्ता ठानं, यथा च तं कत्तब्बन्ति भगवता अनुसिट्ठं, तथा कतत्ता तदनुच्छविकं यथावुत्तं अनूनं ञत्तिअनुस्सावनं उप्पटिपाटिया च अवुत्तं ठानारहं। यथा कत्तब्बन्ति हि भगवता वुत्तं, तथा अकते उपसम्पदाकम्मस्स कारणं न होतीति न तं ठानारहं। तेनाह ‘‘कारणारहेन सत्थुसासनारहेना’’ति। इमिना ञत्तिअनुस्सावनसम्पत्ति कथिताति वेदितब्बा। ‘‘समग्गेन सङ्घेना’’ति इमिना पन परिससम्पत्ति कथिताव। ‘‘अकुप्पेना’’ति इमिना पारिसेसतो वत्थुसीमासम्पत्तियो कथिताति वेदितब्बा। अट्ठकथायं पन अकुप्पलक्खणं एकत्थ सम्पिण्डेत्वा दस्सेतुं अकुप्पेनाति इमस्स ‘‘वत्थुञत्तिअनुस्सावनसीमापरिससम्पत्तिसम्पन्‍नत्ता अकोपेतब्बतं अप्पटिक्‍कोसितब्बतं उपगतेना’’ति अत्थो वुत्तो। केचि पन ‘‘ठानारहेनातिएत्थ ‘न हत्थच्छिन्‍नो पब्बाजेतब्बो’तिआदि (महाव॰ ११९) सत्थुसासनं ठान’’न्ति वदन्ति।

    Upasampadākammavācāsaṅkhātaṃ bhagavato vacanaṃ upasampadākammakaraṇassa kāraṇattā ṭhānaṃ, yathā ca taṃ kattabbanti bhagavatā anusiṭṭhaṃ, tathā katattā tadanucchavikaṃ yathāvuttaṃ anūnaṃ ñattianussāvanaṃ uppaṭipāṭiyā ca avuttaṃ ṭhānārahaṃ. Yathā kattabbanti hi bhagavatā vuttaṃ, tathā akate upasampadākammassa kāraṇaṃ na hotīti na taṃ ṭhānārahaṃ. Tenāha ‘‘kāraṇārahena satthusāsanārahenā’’ti. Iminā ñattianussāvanasampatti kathitāti veditabbā. ‘‘Samaggena saṅghenā’’ti iminā pana parisasampatti kathitāva. ‘‘Akuppenā’’ti iminā pārisesato vatthusīmāsampattiyo kathitāti veditabbā. Aṭṭhakathāyaṃ pana akuppalakkhaṇaṃ ekattha sampiṇḍetvā dassetuṃ akuppenāti imassa ‘‘vatthuñattianussāvanasīmāparisasampattisampannattā akopetabbataṃ appaṭikkositabbataṃ upagatenā’’ti attho vutto. Keci pana ‘‘ṭhānārahenātiettha ‘na hatthacchinno pabbājetabbo’tiādi (mahāva. 119) satthusāsanaṃ ṭhāna’’nti vadanti.

    ‘‘ञत्तिचतुत्थेन कम्मेना’’ति इमस्मिं अधिकारे पसङ्गतो आहरित्वा यं कम्मलक्खणं सब्बअट्ठकथासु पपञ्‍चितं, तं यथाआगतट्ठानेयेव दस्सेतुकामो इध तस्स अवचने तत्थ वचने च पयोजनं दस्सेतुं ‘‘इमस्मिं पन ठाने ठत्वा’’तिआदिमाह।

    ‘‘Ñatticatutthena kammenā’’ti imasmiṃ adhikāre pasaṅgato āharitvā yaṃ kammalakkhaṇaṃ sabbaaṭṭhakathāsu papañcitaṃ, taṃ yathāāgataṭṭhāneyeva dassetukāmo idha tassa avacane tattha vacane ca payojanaṃ dassetuṃ ‘‘imasmiṃ pana ṭhāne ṭhatvā’’tiādimāha.

    अट्ठसु उपसम्पदासु एहिभिक्खूपसम्पदा सरणगमनूपसम्पदा ओवादपटिग्गहणूपसम्पदा पञ्हब्याकरणूपसम्पदाति इमाहि उपसम्पदाहि उपसम्पन्‍नानं लोकवज्‍जसिक्खापदवीतिक्‍कमे अभब्बत्ता गरुधम्मपटिग्गहणूपसम्पदा दूतेनूपसम्पदा अट्ठवाचिकूपसम्पदाति इमासञ्‍च तिस्सन्‍नं उपसम्पदानं भिक्खुनीनंयेव अनुञ्‍ञातत्ता ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्‍नो गहितोति वेदितब्बो। तथा हि एहिभिक्खूपसम्पदा अन्तिमभविकानंयेव, सरणगमनूपसम्पदा परिसुद्धानं, ओवादपटिग्गहणपञ्हब्याकरणूपसम्पदा महाकस्सपसोपाकानं, न च ते भब्बा पाराजिकादिलोकवज्‍जं आपज्‍जितुं, गरुधम्मपटिग्गहणादयो च भिक्खुनीनंयेव अनुञ्‍ञाता, अयञ्‍च भिक्खु, तस्मा एत्थ ञत्तिचतुत्थेन उपसम्पन्‍नोव गहितोति वेदितब्बो।

    Aṭṭhasu upasampadāsu ehibhikkhūpasampadā saraṇagamanūpasampadā ovādapaṭiggahaṇūpasampadā pañhabyākaraṇūpasampadāti imāhi upasampadāhi upasampannānaṃ lokavajjasikkhāpadavītikkame abhabbattā garudhammapaṭiggahaṇūpasampadā dūtenūpasampadā aṭṭhavācikūpasampadāti imāsañca tissannaṃ upasampadānaṃ bhikkhunīnaṃyeva anuññātattā ñatticatuttheneva kammena upasampanno gahitoti veditabbo. Tathā hi ehibhikkhūpasampadā antimabhavikānaṃyeva, saraṇagamanūpasampadā parisuddhānaṃ, ovādapaṭiggahaṇapañhabyākaraṇūpasampadā mahākassapasopākānaṃ, na ca te bhabbā pārājikādilokavajjaṃ āpajjituṃ, garudhammapaṭiggahaṇādayo ca bhikkhunīnaṃyeva anuññātā, ayañca bhikkhu, tasmā ettha ñatticatutthena upasampannova gahitoti veditabbo.

    पण्णत्तिवज्‍जेसु पन सिक्खापदेसु अञ्‍ञेपि एहिभिक्खूपसम्पदाय उपसम्पन्‍नादयो सङ्गहं गच्छन्ति। तेपि हि सहसेय्यादिपण्णत्तिवज्‍जं आपत्तिं आपज्‍जन्तियेव। यदि एवं पण्णत्तिवज्‍जेसुपि सिक्खापदेसु ‘‘अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्‍नो कस्मा वुत्तोति? सब्बसिक्खापदवीतिक्‍कमारहत्ता सब्बकालिकत्ता च। एहिभिक्खूपसम्पदादयो हि न सब्बसिक्खापदवीतिक्‍कमारहा असब्बकालिका च। तथा हि अट्ठसु उपसम्पदासु ञत्तिचतुत्थकम्मूपसम्पदा दूतेनूपसम्पदा अट्ठवाचिकूपसम्पदाति इमा तिस्सोयेव थावरा, सेसा बुद्धे धरमानेयेव अहेसुं। तेनेव च भिक्खुनीविभङ्गेपि (पाचि॰ ६५८) ‘‘तत्र यायं भिक्खुनी समग्गेन उभतोसङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्‍ना, अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनी’’ति दूतेनूपसम्पदाय अट्ठवाचिकूपसम्पदाय च उपसम्पन्‍नं अन्तोकत्वा उभतोसङ्घेन ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्‍ना भिक्खुनी वुत्ता, न गरुधम्मपटिग्गहणूपसम्पदाय उपसम्पन्‍ना तस्सा उपसम्पदाय पाटिपुग्गलिकभावतो असब्बकालिकत्ता। गरुधम्मपटिग्गहणूपसम्पदा हि महापजापतिया एव अनुञ्‍ञातत्ता पाटिपुग्गलिकाति, तस्मा सब्बसिक्खापदवीतिक्‍कमारहं सब्बकालिकाय ञत्तिचतुत्थकम्मूपसम्पदाय उपसम्पन्‍नमेव गहेत्वा सब्बसिक्खापदानि पञ्‍ञत्तानीति गहेतब्बं। यदि एवं पण्णत्तिवज्‍जेसु सिक्खापदेसु च एहिभिक्खूपसम्पन्‍नादीनम्पि सङ्गहो कथं विञ्‍ञायतीति? अत्थतो आपन्‍नत्ता। तथा हि ‘‘द्वे पुग्गला अभब्बा आपत्तिं आपज्‍जितुं बुद्धा च पच्‍चेकबुद्धा च, द्वे पुग्गला भब्बा आपत्तिं आपज्‍जितुं भिक्खू च भिक्खुनियो चा’’ति (परि॰ ३२२) सामञ्‍ञतो वुत्तत्ता एहिभिक्खूपसम्पन्‍नादयोपि असञ्‍चिच्‍च अस्सतिया अचित्तकं पण्णत्तिवज्‍जं सहसेय्यादिआपत्तिं आपज्‍जन्तीति अत्थतो आपन्‍नन्ति अयमेत्थ सारो। यं पनेत्थ इतो अञ्‍ञथा केनचि पपञ्‍चितं, न तं सारतो पच्‍चेतब्बं।

    Paṇṇattivajjesu pana sikkhāpadesu aññepi ehibhikkhūpasampadāya upasampannādayo saṅgahaṃ gacchanti. Tepi hi sahaseyyādipaṇṇattivajjaṃ āpattiṃ āpajjantiyeva. Yadi evaṃ paṇṇattivajjesupi sikkhāpadesu ‘‘ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti ñatticatuttheneva kammena upasampanno kasmā vuttoti? Sabbasikkhāpadavītikkamārahattā sabbakālikattā ca. Ehibhikkhūpasampadādayo hi na sabbasikkhāpadavītikkamārahā asabbakālikā ca. Tathā hi aṭṭhasu upasampadāsu ñatticatutthakammūpasampadā dūtenūpasampadā aṭṭhavācikūpasampadāti imā tissoyeva thāvarā, sesā buddhe dharamāneyeva ahesuṃ. Teneva ca bhikkhunīvibhaṅgepi (pāci. 658) ‘‘tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā, ayaṃ imasmiṃ atthe adhippetā bhikkhunī’’ti dūtenūpasampadāya aṭṭhavācikūpasampadāya ca upasampannaṃ antokatvā ubhatosaṅghena ñatticatuttheneva kammena upasampannā bhikkhunī vuttā, na garudhammapaṭiggahaṇūpasampadāya upasampannā tassā upasampadāya pāṭipuggalikabhāvato asabbakālikattā. Garudhammapaṭiggahaṇūpasampadā hi mahāpajāpatiyā eva anuññātattā pāṭipuggalikāti, tasmā sabbasikkhāpadavītikkamārahaṃ sabbakālikāya ñatticatutthakammūpasampadāya upasampannameva gahetvā sabbasikkhāpadāni paññattānīti gahetabbaṃ. Yadi evaṃ paṇṇattivajjesu sikkhāpadesu ca ehibhikkhūpasampannādīnampi saṅgaho kathaṃ viññāyatīti? Atthato āpannattā. Tathā hi ‘‘dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā ca, dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā’’ti (pari. 322) sāmaññato vuttattā ehibhikkhūpasampannādayopi asañcicca assatiyā acittakaṃ paṇṇattivajjaṃ sahaseyyādiāpattiṃ āpajjantīti atthato āpannanti ayamettha sāro. Yaṃ panettha ito aññathā kenaci papañcitaṃ, na taṃ sārato paccetabbaṃ.

    निरुत्तिवसेनाति निब्बचनवसेन। अभिलापवसेनाति वोहारवसेन। अनुप्पन्‍नाय कम्मवाचायाति अनुप्पन्‍नाय ञत्तिचतुत्थकम्मवाचाय। गुणवसेनाति सीलादितंतंगुणयोगतो। एत्थ च भिन्दति पापके अकुसले धम्मेति भिक्खूति निब्बचनं वेदितब्बं।

    Niruttivasenāti nibbacanavasena. Abhilāpavasenāti vohāravasena. Anuppannāya kammavācāyāti anuppannāya ñatticatutthakammavācāya. Guṇavasenāti sīlāditaṃtaṃguṇayogato. Ettha ca bhindati pāpake akusale dhammeti bhikkhūti nibbacanaṃ veditabbaṃ.

    भिक्खुपदभाजनीयवण्णना निट्ठिता।

    Bhikkhupadabhājanīyavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact