Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सिक्खासाजीवपदभाजनीयवण्णना

    Sikkhāsājīvapadabhājanīyavaṇṇanā

    सिक्खितब्बाति आसेवितब्बा। उत्तमन्ति विसिट्ठं। अधिसीलादीसु विज्‍जमानेसु सीलादीहिपि भवितब्बं। यथा हि ओमकतरप्पमाणं छत्तं वा धजं वा उपादाय अतिरेकप्पमाणं ‘‘अतिछत्तं अतिधजो’’ति वुच्‍चति, एवमिहापि ‘‘अनुक्‍कट्ठसीलं उपादाय अधिसीलेन भवितब्बं, तथा अनुक्‍कट्ठं चित्तं पञ्‍ञञ्‍च उपादाय अधिचित्तेन अधिपञ्‍ञाय च भवितब्ब’’न्ति मनसि कत्वा सीलादिं सरूपतो विभावेतुकामो ‘‘कतमं पनेत्थ सील’’न्तिआदिमाह। अट्ठङ्गसीलं दसङ्गसीलेस्वेव अन्तोगधत्ता विसुं अग्गहेत्वा ‘‘पञ्‍चङ्गदसङ्गसील’’न्ति एत्तकमेव वुत्तं। पातिमोक्खसंवरसीलन्ति चारित्तवारित्तवसेन दुविधं विनयपिटकपरियापन्‍नं सिक्खापदसीलं। तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खन्ति वुच्‍चति। संवरणं संवरो , कायवाचाहि अवीतिक्‍कमो। पातिमोक्खमेव संवरो पातिमोक्खसंवरो। सो एव सीलनट्ठेन सीलन्ति पातिमोक्खसंवरसीलं।

    Sikkhitabbāti āsevitabbā. Uttamanti visiṭṭhaṃ. Adhisīlādīsu vijjamānesu sīlādīhipi bhavitabbaṃ. Yathā hi omakatarappamāṇaṃ chattaṃ vā dhajaṃ vā upādāya atirekappamāṇaṃ ‘‘atichattaṃ atidhajo’’ti vuccati, evamihāpi ‘‘anukkaṭṭhasīlaṃ upādāya adhisīlena bhavitabbaṃ, tathā anukkaṭṭhaṃ cittaṃ paññañca upādāya adhicittena adhipaññāya ca bhavitabba’’nti manasi katvā sīlādiṃ sarūpato vibhāvetukāmo ‘‘katamaṃ panettha sīla’’ntiādimāha. Aṭṭhaṅgasīlaṃ dasaṅgasīlesveva antogadhattā visuṃ aggahetvā ‘‘pañcaṅgadasaṅgasīla’’nti ettakameva vuttaṃ. Pātimokkhasaṃvarasīlanti cārittavārittavasena duvidhaṃ vinayapiṭakapariyāpannaṃ sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhanti vuccati. Saṃvaraṇaṃ saṃvaro , kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro. So eva sīlanaṭṭhena sīlanti pātimokkhasaṃvarasīlaṃ.

    अपरो नयो (उदा॰ अट्ठ॰ ३१; इतिवु॰ अट्ठ॰ ९७) – किलेसानं बलवभावतो पापकिरियाय सुकरभावतो पुञ्‍ञकिरियाय च दुक्‍करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्‍जनो। अनिच्‍चताय वा भवाभवादीसु कम्मवेगक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पतनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा। तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खं। चित्तस्स हि विमोक्खेन सत्तो विमुत्तोति वुच्‍चति। वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति (सं॰ नि॰ ३.१००), ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव॰ २८) च।

    Aparo nayo (udā. aṭṭha. 31; itivu. aṭṭha. 97) – kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavābhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa patanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti (saṃ. ni. 3.100), ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

    अथ वा अविज्‍जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाति। ‘‘अविज्‍जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं॰ नि॰ २.१२४) हि वुत्तं। तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खो। ‘‘कण्ठेकाळो’’तिआदीनं वियस्स समाससिद्धि वेदितब्बा।

    Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekāḷo’’tiādīnaṃ viyassa samāsasiddhi veditabbā.

    अथ वा पातेति विनिपातेति दुक्खेहीति पाति, चित्तं। वुत्तञ्हि ‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सती’’ति (सं॰ नि॰ १.६२)। तस्स पातिनो मोक्खो एतेनाति पातिमोक्खो। पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाति, तण्हासंकिलेसो। वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं॰ नि॰ १.५५-५७), तण्हादुतियो पुरिसो’’ति (अ॰ नि॰ ४.९; इतिवु॰ १५, १०५) च आदि। ततो पातितो मोक्खोति पातिमोक्खो।

    Atha vā pāteti vinipāteti dukkhehīti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhāsaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso’’ti (a. ni. 4.9; itivu. 15, 105) ca ādi. Tato pātito mokkhoti pātimokkho.

    अथ वा पतति एत्थाति पाति, छ अज्झत्तिकबाहिरानि आयतनानि। वुत्तञ्हि ‘‘छसु लोको समुप्पन्‍नो, छसु कुब्बति सन्थव’’न्ति (सं॰ नि॰ १.७०; सु॰ नि॰ १७१)। ततो छअज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खो।

    Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho.

    अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो। ततो मोक्खोति पातिमोक्खो।

    Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.

    अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा पतीति वुच्‍चति, मुच्‍चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्‍ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो। सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तेन अत्थेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो। तथा हि वुत्तं ‘‘पातिमोक्खन्ति मुखमेतं पमुखमेत’’न्ति (महाव॰ १३५) वित्थारो।

    Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttena atthena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhanti mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

    अथ वा प-इति पकारे, अतीति अच्‍चन्तत्थे निपातो, तस्मा पकारेहि अच्‍चन्तं मोक्खेतीति पातिमोक्खो। इदञ्हि सीलं सयं तदङ्गवसेन समाधिसहितं पञ्‍ञासहितञ्‍च विक्खम्भनवसेन समुच्छेदवसेन च अच्‍चन्तं मोक्खेति मोचेतीति पातिमोक्खो।

    Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho.

    पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्‍कमदोसतो पच्‍चेकं मोक्खेतीति अत्थो, पतिमोक्खो एव पातिमोक्खो। मोक्खो वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतोति पतिमोक्खो। सीलसंवरो हि सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो च यथारहं किलेसनिब्बापनतो, पतिमोक्खोयेव पातिमोक्खो। पतिवत्तति मोक्खाभिमुखन्ति वा पतिमोक्खं, पतिमोक्खमेव पातिमोक्खन्ति एवं तावेत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो।

    Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhetīti attho, patimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo ca yathārahaṃ kilesanibbāpanato, patimokkhoyeva pātimokkho. Pativattati mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.

    संवरति पिदहति एतेनाति संवरो, पातिमोक्खमेव संवरो पातिमोक्खसंवरो। सो एव सीलं पातिमोक्खसंवरसीलं, अत्थतो पन ततो ततो वीतिक्‍कमितब्बतो विरतियो चेव चेतना च।

    Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro. So eva sīlaṃ pātimokkhasaṃvarasīlaṃ, atthato pana tato tato vītikkamitabbato viratiyo ceva cetanā ca.

    अधिसीलन्ति वुच्‍चतीति अनवसेसतो कायिकवाचसिकसंवरभावतो च मग्गसीलस्स पदट्ठानभावतो च पातिमोक्खसंवरसीलं अधिकं विसिट्ठं सीलं अधिसीलन्ति वुच्‍चति। पज्‍जोतानन्ति आलोकानं। ननु च पच्‍चेकबुद्धापि धम्मतावसेन पातिमोक्खसंवरसीलेन समन्‍नागताव होन्ति, एवं सति कस्मा ‘‘बुद्धुप्पादेयेव पवत्तति, न विना बुद्धुप्पादा’’ति नियमेत्वा वुत्तन्ति आह – ‘‘न हि तं पञ्‍ञत्तिं उद्धरित्वा’’तिआदि। किञ्‍चापि पच्‍चेकबुद्धा पातिमोक्खसंवरसम्पन्‍नागता होन्ति, न पन तेसं वसेन वित्थारितं हुत्वा पवत्ततीति अधिप्पायो। ‘‘इमस्मिं वत्थुस्मिं इमस्मिं वीतिक्‍कमे इदं नाम होती’’ति पञ्‍ञपनं अञ्‍ञेसं अविसयो, बुद्धानंयेव एस विसयो, बुद्धानं बलन्ति आह – ‘‘बुद्धायेव पना’’तिआदि। लोकियसीलस्स अधिसीलभावो परियायेनाति निप्परियायमेव तं दस्सेतुं ‘‘पातिमोक्खसंवरतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसील’’न्ति वुत्तं। न हि तं समापन्‍नो भिक्खूति गहट्ठेसु सोतापन्‍नानं सदारवीतिक्‍कमसम्भवतो वुत्तं। तथा हि ते सपुत्तदारा अगारं अज्झावसन्ति।

    Adhisīlanti vuccatīti anavasesato kāyikavācasikasaṃvarabhāvato ca maggasīlassa padaṭṭhānabhāvato ca pātimokkhasaṃvarasīlaṃ adhikaṃ visiṭṭhaṃ sīlaṃ adhisīlanti vuccati. Pajjotānanti ālokānaṃ. Nanu ca paccekabuddhāpi dhammatāvasena pātimokkhasaṃvarasīlena samannāgatāva honti, evaṃ sati kasmā ‘‘buddhuppādeyeva pavattati, na vinā buddhuppādā’’ti niyametvā vuttanti āha – ‘‘na hi taṃ paññattiṃ uddharitvā’’tiādi. Kiñcāpi paccekabuddhā pātimokkhasaṃvarasampannāgatā honti, na pana tesaṃ vasena vitthāritaṃ hutvā pavattatīti adhippāyo. ‘‘Imasmiṃ vatthusmiṃ imasmiṃ vītikkame idaṃ nāma hotī’’ti paññapanaṃ aññesaṃ avisayo, buddhānaṃyeva esa visayo, buddhānaṃ balanti āha – ‘‘buddhāyeva panā’’tiādi. Lokiyasīlassa adhisīlabhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīla’’nti vuttaṃ. Na hi taṃ samāpanno bhikkhūti gahaṭṭhesu sotāpannānaṃ sadāravītikkamasambhavato vuttaṃ. Tathā hi te saputtadārā agāraṃ ajjhāvasanti.

    समादापनं समादानञ्‍चाति अञ्‍ञेसं समादापनं सयं समादानञ्‍च। अधिचित्तन्ति वुच्‍चतीति मग्गसमाधिस्स अधिट्ठानभावतो अधिचित्तन्ति वुच्‍चति। न विना बुद्धुप्पादाति किञ्‍चापि पच्‍चेकबुद्धानं विपस्सनापादकं अट्ठसमापत्तिचित्तं होतियेव, न पन ते तत्थ अञ्‍ञे समादापेतुं सक्‍कोन्तीति न तेसं वसेन वित्थारितं हुत्वा पवत्ततीति अधिप्पायो। विपस्सनापञ्‍ञायपि अधिपञ्‍ञतासाधने ‘‘न विना बुद्धुप्पादा’’ति वचनं इमिनाव अधिप्पायेन वुत्तन्ति वेदितब्बं। लोकियचित्तस्स अधिचित्तता परियायेनाति निप्परियायमेव तं दस्सेतुं ‘‘ततोपि च मग्गफलचित्तमेव अधिचित्त’’न्ति आह। तं पन इध अनधिप्पेतन्ति इमिना अट्ठकथावचनेन लोकियचित्तस्स वसेन अधिचित्तसिक्खापि इध अधिप्पेताति विञ्‍ञायति। न हि तं समापन्‍नो भिक्खु मेथुनं धम्मं पटिसेवतीति च इमिना लोकियअधिचित्तं समापन्‍नो मेथुनं धम्मं पटिसेवतीति आपन्‍नं। अधिपञ्‍ञानिद्देसे च ‘‘ततोपि च मग्गफलपञ्‍ञाव अधिपञ्‍ञा’’ति वत्वा ‘‘सा पन इध अनधिप्पेता। न हि तं समापन्‍नो भिक्खु मेथुनं धम्मं पटिसेवती’’ति वुत्तत्ता लोकियपञ्‍ञावसेन अधिपञ्‍ञासिक्खायपि इधाधिप्पेतभावो तं समापन्‍नस्स मेथुनधम्मपटिसेवनञ्‍च अट्ठकथायं अनुञ्‍ञातन्ति विञ्‍ञायति। इदञ्‍च सब्बं ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति इमाय पाळिया न समेति। अयञ्हि पाळि अधिसीलसिक्खाव इध अधिप्पेता, न इतराति दीपेति, तस्मा पाळिया अट्ठकथाय च एवमधिप्पायो वेदितब्बो – लोकियअधिचित्तअधिपञ्‍ञासमापन्‍नस्स तथारूपपच्‍चयं पटिच्‍च ‘‘मेथुनं धम्मं पटिसेविस्सामी’’ति चित्ते उप्पन्‍ने ततो अधिचित्ततो अधिपञ्‍ञतो च परिहानि सम्भवतीति तं द्वयं समापन्‍नेन न सक्‍का मेथुनं धम्मं पटिसेवितुन्ति पाळियं अधिसीलसिक्खाव वुत्ता। अधिसीलसिक्खञ्हि याव वीतिक्‍कमं न करोति, ताव समापन्‍नोव होति। न हि चित्तुप्पादमत्तेन पातिमोक्खसंवरसीलं भिन्‍नं नाम होतीति। अट्ठकथायं पन लोकियअधिचित्ततो अधिपञ्‍ञतो च परिहायित्वापि भिक्खुनो मेथुनधम्मपटिसेवनं कदाचि भवेय्याति तं द्वयं अप्पटिक्खिपित्वा मग्गफलधम्मानं अकुप्पसभावत्ता तं समापन्‍नस्स भिक्खुनो ततो परिहायित्वा मेथुनधम्मपटिसेवनं नाम न कदाचि सम्भवतीति लोकुत्तराधिचित्तअधिपञ्‍ञानंयेव पटिक्खेपो कतोति वेदितब्बो।

    Samādāpanaṃsamādānañcāti aññesaṃ samādāpanaṃ sayaṃ samādānañca. Adhicittanti vuccatīti maggasamādhissa adhiṭṭhānabhāvato adhicittanti vuccati. Na vinā buddhuppādāti kiñcāpi paccekabuddhānaṃ vipassanāpādakaṃ aṭṭhasamāpatticittaṃ hotiyeva, na pana te tattha aññe samādāpetuṃ sakkontīti na tesaṃ vasena vitthāritaṃ hutvā pavattatīti adhippāyo. Vipassanāpaññāyapi adhipaññatāsādhane ‘‘na vinā buddhuppādā’’ti vacanaṃ imināva adhippāyena vuttanti veditabbaṃ. Lokiyacittassa adhicittatā pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘tatopi ca maggaphalacittameva adhicitta’’nti āha. Taṃ pana idha anadhippetanti iminā aṭṭhakathāvacanena lokiyacittassa vasena adhicittasikkhāpi idha adhippetāti viññāyati. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevatīti ca iminā lokiyaadhicittaṃ samāpanno methunaṃ dhammaṃ paṭisevatīti āpannaṃ. Adhipaññāniddese ca ‘‘tatopi ca maggaphalapaññāva adhipaññā’’ti vatvā ‘‘sā pana idha anadhippetā. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevatī’’ti vuttattā lokiyapaññāvasena adhipaññāsikkhāyapi idhādhippetabhāvo taṃ samāpannassa methunadhammapaṭisevanañca aṭṭhakathāyaṃ anuññātanti viññāyati. Idañca sabbaṃ ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti imāya pāḷiyā na sameti. Ayañhi pāḷi adhisīlasikkhāva idha adhippetā, na itarāti dīpeti, tasmā pāḷiyā aṭṭhakathāya ca evamadhippāyo veditabbo – lokiyaadhicittaadhipaññāsamāpannassa tathārūpapaccayaṃ paṭicca ‘‘methunaṃ dhammaṃ paṭisevissāmī’’ti citte uppanne tato adhicittato adhipaññato ca parihāni sambhavatīti taṃ dvayaṃ samāpannena na sakkā methunaṃ dhammaṃ paṭisevitunti pāḷiyaṃ adhisīlasikkhāva vuttā. Adhisīlasikkhañhi yāva vītikkamaṃ na karoti, tāva samāpannova hoti. Na hi cittuppādamattena pātimokkhasaṃvarasīlaṃ bhinnaṃ nāma hotīti. Aṭṭhakathāyaṃ pana lokiyaadhicittato adhipaññato ca parihāyitvāpi bhikkhuno methunadhammapaṭisevanaṃ kadāci bhaveyyāti taṃ dvayaṃ appaṭikkhipitvā maggaphaladhammānaṃ akuppasabhāvattā taṃ samāpannassa bhikkhuno tato parihāyitvā methunadhammapaṭisevanaṃ nāma na kadāci sambhavatīti lokuttarādhicittaadhipaññānaṃyeva paṭikkhepo katoti veditabbo.

    अत्थि दिन्‍नं अत्थि यिट्ठन्तिआदिनयप्पवत्तन्ति इमिना –

    Atthi dinnaṃ atthi yiṭṭhantiādinayappavattanti iminā –

    ‘‘तत्थ कतमं कम्मस्सकतञ्‍ञाणं? ‘अत्थि दिन्‍नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्‍कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मा पटिपन्‍ना, ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति या एवरूपा पञ्‍ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि, इदं वुच्‍चति कम्मस्सकतञ्‍ञाणं। ठपेत्वा सच्‍चानुलोमिकं ञाणं सब्बापि सासवा कुसला पञ्‍ञा कम्मस्सकतञ्‍ञाण’’न्ति (विभ॰ ७९३) –

    ‘‘Tattha katamaṃ kammassakataññāṇaṃ? ‘Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti yā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati kammassakataññāṇaṃ. Ṭhapetvā saccānulomikaṃ ñāṇaṃ sabbāpi sāsavā kusalā paññā kammassakataññāṇa’’nti (vibha. 793) –

    इमं विभङ्गपाळिं सङ्गण्हाति।

    Imaṃ vibhaṅgapāḷiṃ saṅgaṇhāti.

    तत्थ (विभ॰ अट्ठ॰ ७९३) अत्थि दिन्‍नन्तिआदीसु दिन्‍नपच्‍चया फलं अत्थीति इमिना उपायेन अत्थो वेदितब्बो। दिन्‍नन्ति च देय्यधम्मसीसेन दानं वुत्तं। यिट्ठन्ति महायागो, सब्बसाधारणं महादानन्ति अत्थो। हुतन्ति पहोनकसक्‍कारो अधिप्पेतो। अत्थि माता, अत्थि पिताति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तिआदीनं फलसम्भवो वुत्तो। इदं वुच्‍चतीति यं ञाणं ‘‘इदं कम्मं सकं, इदं नो सक’’न्ति जानाति, इदं कम्मस्सकतञ्‍ञाणं नाम वुच्‍चतीति अत्थो। तत्थ तिविधं कायदुच्‍चरितं चतुब्बिधं वचीदुच्‍चरितं तिविधं मनोदुच्‍चरितन्ति इदं न सककम्मं नाम, तीसु द्वारेसु दसविधम्पि सुचरितं सककम्मं नाम। अत्तनो वापि होतु परस्स वा, सब्बम्पि अकुसलं न सककम्मं नाम। कस्मा? अत्थभञ्‍जनतो अनत्थजननतो च। अत्तनो वा होतु परस्स वा, सब्बम्पि कुसलं सककम्मं नाम। कस्मा? अनत्थभञ्‍जनतो अत्थजननतो च। एवं जाननसमत्थे इमस्मिं कम्मस्सकतञ्‍ञाणे ठत्वा बहुं दानं दत्वा सीलं पूरेत्वा उपोसथं समादियित्वा सुखेन सुखं सम्पत्तिया सम्पत्तिं अनुभवित्वा निब्बानं पत्तानं सत्तानं गणनपरिच्छेदो नत्थि। ठपेत्वा सच्‍चानुलोमिकं ञाणन्ति मग्गसच्‍चस्स परमत्थसच्‍चस्स च अनुलोमनतो सच्‍चानुलोमिकन्ति लद्धनामं विपस्सनाञाणं ठपेत्वा अवसेसा सब्बापि सासवा कुसला पञ्‍ञा कम्मस्सकतञ्‍ञाणमेवाति अत्थो।

    Tattha (vibha. aṭṭha. 793) atthi dinnantiādīsu dinnapaccayā phalaṃ atthīti iminā upāyena attho veditabbo. Dinnanti ca deyyadhammasīsena dānaṃ vuttaṃ. Yiṭṭhanti mahāyāgo, sabbasādhāraṇaṃ mahādānanti attho. Hutanti pahonakasakkāro adhippeto. Atthi mātā, atthi pitāti mātāpitūsu sammāpaṭipattimicchāpaṭipattiādīnaṃ phalasambhavo vutto. Idaṃ vuccatīti yaṃ ñāṇaṃ ‘‘idaṃ kammaṃ sakaṃ, idaṃ no saka’’nti jānāti, idaṃ kammassakataññāṇaṃ nāma vuccatīti attho. Tattha tividhaṃ kāyaduccaritaṃ catubbidhaṃ vacīduccaritaṃ tividhaṃ manoduccaritanti idaṃ na sakakammaṃ nāma, tīsu dvāresu dasavidhampi sucaritaṃ sakakammaṃ nāma. Attano vāpi hotu parassa vā, sabbampi akusalaṃ na sakakammaṃ nāma. Kasmā? Atthabhañjanato anatthajananato ca. Attano vā hotu parassa vā, sabbampi kusalaṃ sakakammaṃ nāma. Kasmā? Anatthabhañjanato atthajananato ca. Evaṃ jānanasamatthe imasmiṃ kammassakataññāṇe ṭhatvā bahuṃ dānaṃ datvā sīlaṃ pūretvā uposathaṃ samādiyitvā sukhena sukhaṃ sampattiyā sampattiṃ anubhavitvā nibbānaṃ pattānaṃ sattānaṃ gaṇanaparicchedo natthi. Ṭhapetvā saccānulomikaṃ ñāṇanti maggasaccassa paramatthasaccassa ca anulomanato saccānulomikanti laddhanāmaṃ vipassanāñāṇaṃ ṭhapetvā avasesā sabbāpi sāsavā kusalā paññā kammassakataññāṇamevāti attho.

    तिलक्खणाकारपरिच्छेदकन्ति अनिच्‍चादिलक्खणत्तयस्स हुत्वा अभावादिआकारपअच्छिन्दनकं। अधिपञ्‍ञाति वुच्‍चतीति मग्गपञ्‍ञाय अधिट्ठानभावतो विपस्सनाञाणं अधिपञ्‍ञाति वुच्‍चति।

    Tilakkhaṇākāraparicchedakanti aniccādilakkhaṇattayassa hutvā abhāvādiākārapaacchindanakaṃ. Adhipaññāti vuccatīti maggapaññāya adhiṭṭhānabhāvato vipassanāñāṇaṃ adhipaññāti vuccati.

    ‘‘कल्याणकारी कल्याणं, पापकारी च पापकं।

    ‘‘Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

    अनुभोति द्वयमेतं, अनुबन्धति कारक’’न्ति॥ (सं॰ नि॰ १.२५६)।

    Anubhoti dvayametaṃ, anubandhati kāraka’’nti. (saṃ. ni. 1.256);

    एवं अतीते अनागते च वट्टमूलकदुक्खसल्‍लक्खणवसेन संवेगवत्थुताय विमुत्तिआकङ्खाय पच्‍चयभूता कम्मस्सकतपञ्‍ञा अधिपञ्‍ञातिपि वदन्ति। लोकियपञ्‍ञाय अधिपञ्‍ञाभावो परियायेनाति निप्परियायमेव तं दस्सेतुं ‘‘ततोपि च मग्गफलपञ्‍ञाव अधिपञ्‍ञा’’ति वुत्तं।

    Evaṃ atīte anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatapaññā adhipaññātipi vadanti. Lokiyapaññāya adhipaññābhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘tatopi ca maggaphalapaññāva adhipaññā’’ti vuttaṃ.

    सह आजीवन्ति एत्थाति साजीवोति सब्बसिक्खापदं वुत्तन्ति आह – ‘‘सब्बम्पि…पे॰… तस्मा साजीवन्ति वुच्‍चती’’ति। तत्थ सिक्खापदन्ति ‘‘नामकायो पदकायो निरुत्तिकायो ब्यञ्‍जनकायो’’ति वुत्तं भगवतो वचनसङ्खातं सिक्खापदं। सभागवुत्तिनोति समानवुत्तिका, सदिसप्पवत्तिकाति अत्थो। तस्मिं सिक्खतीति एत्थ आधेय्यापेक्खत्ता अधिकरणस्स किमाधेय्यमपेक्खित्वा ‘‘तस्मि’’न्ति अधिकरणं निद्दिट्ठन्ति आह – ‘‘तं सिक्खापदं चित्तस्स अधिकरणं कत्वा’’ति, तं साजीवसङ्खातं सिक्खापदं ‘‘यथासिक्खापदं नु खो सिक्खामि, न सिक्खामी’’ति एवं पवत्तिवसेन सिक्खापदविसयत्ता तदाधेय्यभूतस्स चित्तस्स अधिकरणं कत्वाति अत्थो। ननु च ‘‘सिक्खासाजीवसमापन्‍नो’’ति इमस्स पदभाजनं करोन्तेन ‘‘यं सिक्खं साजीवञ्‍च समापन्‍नो, तदुभयं दस्सेत्वा तेसु सिक्खति, तेन वुच्‍चति सिक्खासाजीवसमापन्‍नो’’ति वत्तब्बं सिया, एवमवत्वा ‘‘तस्मिं सिक्खति, तेन वुच्‍चति साजीवसमापन्‍नो’’ति एत्तकमेव कस्मा वुत्तन्ति अन्तोलीनचोदनं सन्धायाह ‘‘न केवलञ्‍चायमेतस्मि’’न्तिआदि।

    Saha ājīvanti etthāti sājīvoti sabbasikkhāpadaṃ vuttanti āha – ‘‘sabbampi…pe… tasmā sājīvanti vuccatī’’ti. Tattha sikkhāpadanti ‘‘nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti vuttaṃ bhagavato vacanasaṅkhātaṃ sikkhāpadaṃ. Sabhāgavuttinoti samānavuttikā, sadisappavattikāti attho. Tasmiṃ sikkhatīti ettha ādheyyāpekkhattā adhikaraṇassa kimādheyyamapekkhitvā ‘‘tasmi’’nti adhikaraṇaṃ niddiṭṭhanti āha – ‘‘taṃ sikkhāpadaṃ cittassa adhikaraṇaṃ katvā’’ti, taṃ sājīvasaṅkhātaṃ sikkhāpadaṃ ‘‘yathāsikkhāpadaṃ nu kho sikkhāmi, na sikkhāmī’’ti evaṃ pavattivasena sikkhāpadavisayattā tadādheyyabhūtassa cittassa adhikaraṇaṃ katvāti attho. Nanu ca ‘‘sikkhāsājīvasamāpanno’’ti imassa padabhājanaṃ karontena ‘‘yaṃ sikkhaṃ sājīvañca samāpanno, tadubhayaṃ dassetvā tesu sikkhati, tena vuccati sikkhāsājīvasamāpanno’’ti vattabbaṃ siyā, evamavatvā ‘‘tasmiṃ sikkhati, tena vuccati sājīvasamāpanno’’ti ettakameva kasmā vuttanti antolīnacodanaṃ sandhāyāha ‘‘na kevalañcāyametasmi’’ntiādi.

    तस्सा च सिक्खायाति तस्सा अधिसीलसङ्खाताय सिक्खाय। सिक्खं परिपूरेन्तोति

    Tassā ca sikkhāyāti tassā adhisīlasaṅkhātāya sikkhāya. Sikkhaṃ paripūrentoti

    सीलसंवरं परिपूरेन्तो, वारित्तसीलवसेन विरतिसम्पयुत्तं चेतनं चारित्तसीलवसेन विरतिविप्पयुत्तं चेतनञ्‍च अत्तनि पवत्तेन्तोति अत्थो। तस्मिञ्‍च सिक्खापदे अवीतिक्‍कमन्तो सिक्खतीति ‘‘नामकायो पदकायो निरुत्तिकायो ब्यञ्‍जनकायो’’ति एवं वुत्तं भगवतो वचनसङ्खातं सिक्खापदं अवीतिक्‍कमन्तो हुत्वा तस्मिं यथावुत्तसिक्खापदे सिक्खतीति अत्थो। सीलसंवरपूरणं साजीवानतिक्‍कमनञ्‍चाति इदमेव च द्वयं इध सिक्खनं नामाति अधिप्पायो। तत्थ साजीवानतिक्‍कमो सिक्खापारिपूरिया पच्‍चयो। साजीवानतिक्‍कमतो हि याव मग्गा सिक्खापारिपूरी होति। अपिचेत्थ ‘‘सिक्खं परिपूरेन्तो सिक्खती’’ति इमिना विरतिचेतनासङ्खातस्स सीलसंवरस्स विसेसतो सन्ताने पवत्तनकालोव गहितो, ‘‘अवीतिक्‍कमन्तो सिक्खती’’ति इमिना पन अप्पवत्तनकालोपि। सिक्खञ्हि परिपूरणवसेन अत्तनि पवत्तेन्तोपि निद्दादिवसेन अप्पवत्तेन्तोपि वीतिक्‍कमाभावा ‘‘अवीतिक्‍कमन्तो सिक्खती’’ति वुच्‍चतीति।

    Sīlasaṃvaraṃ paripūrento, vārittasīlavasena viratisampayuttaṃ cetanaṃ cārittasīlavasena virativippayuttaṃ cetanañca attani pavattentoti attho. Tasmiñca sikkhāpade avītikkamanto sikkhatīti ‘‘nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti evaṃ vuttaṃ bhagavato vacanasaṅkhātaṃ sikkhāpadaṃ avītikkamanto hutvā tasmiṃ yathāvuttasikkhāpade sikkhatīti attho. Sīlasaṃvarapūraṇaṃ sājīvānatikkamanañcāti idameva ca dvayaṃ idha sikkhanaṃ nāmāti adhippāyo. Tattha sājīvānatikkamo sikkhāpāripūriyā paccayo. Sājīvānatikkamato hi yāva maggā sikkhāpāripūrī hoti. Apicettha ‘‘sikkhaṃ paripūrento sikkhatī’’ti iminā viraticetanāsaṅkhātassa sīlasaṃvarassa visesato santāne pavattanakālova gahito, ‘‘avītikkamanto sikkhatī’’ti iminā pana appavattanakālopi. Sikkhañhi paripūraṇavasena attani pavattentopi niddādivasena appavattentopi vītikkamābhāvā ‘‘avītikkamanto sikkhatī’’ti vuccatīti.

    सिक्खासाजीवपदभाजनीयवण्णना निट्ठिता।

    Sikkhāsājīvapadabhājanīyavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact