Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सिक्खापच्‍चक्खानविभङ्गवण्णना

    Sikkhāpaccakkhānavibhaṅgavaṇṇanā

    ‘‘अप्पच्‍चक्खाय अप्पच्‍चक्खाताया’’ति उभयथापि पाठो तीसुपि गण्ठिपदेसु वुत्तो। दुब्बल्ये आविकतेपीति ‘‘यंनूनाहं बुद्धं पच्‍चक्खेय्य’’न्तिआदिना दुब्बलभावे पकासितेपि। सिक्खाय पन पच्‍चक्खातायाति ‘‘बुद्धं पच्‍चक्खामी’’तिआदिना सिक्खाय पच्‍चक्खाताय। यस्मा दिरत्तवचने गहिते तेन पुरिमपच्छिमपदानि संसिलिट्ठानि होन्ति, न तस्मिं अग्गहिते, तस्मा दिरत्तवचनेन ब्यञ्‍जनसिलिट्ठतामत्तमेव पयोजनन्ति आह ‘‘ब्यञ्‍जनसिलिट्ठताया’’ति। मुखारुळ्हतायाति यस्मा एवरूपं वचनं लोकस्स मुखमारुळ्हं, तस्माति अत्थो।

    ‘‘Appaccakkhāya appaccakkhātāyā’’ti ubhayathāpi pāṭho tīsupi gaṇṭhipadesu vutto. Dubbalye āvikatepīti ‘‘yaṃnūnāhaṃ buddhaṃ paccakkheyya’’ntiādinā dubbalabhāve pakāsitepi. Sikkhāya pana paccakkhātāyāti ‘‘buddhaṃ paccakkhāmī’’tiādinā sikkhāya paccakkhātāya. Yasmā dirattavacane gahite tena purimapacchimapadāni saṃsiliṭṭhāni honti, na tasmiṃ aggahite, tasmā dirattavacanena byañjanasiliṭṭhatāmattameva payojananti āha ‘‘byañjanasiliṭṭhatāyā’’ti. Mukhāruḷhatāyāti yasmā evarūpaṃ vacanaṃ lokassa mukhamāruḷhaṃ, tasmāti attho.

    ब्यञ्‍जनं सम्पादेतीति तस्स विसुं अत्थाभावतो वुत्तमेवत्थं अञ्‍ञपदेन दीपेन्तो ब्यञ्‍जनं सम्पादेति। वुत्तमेवत्थं कारणेन विभावेन्तो आह ‘‘परिवारकपदविरहितञ्ही’’तिआदि। अत्थदीपकं पदं अत्थपदं

    Byañjanaṃsampādetīti tassa visuṃ atthābhāvato vuttamevatthaṃ aññapadena dīpento byañjanaṃ sampādeti. Vuttamevatthaṃ kāraṇena vibhāvento āha ‘‘parivārakapadavirahitañhī’’tiādi. Atthadīpakaṃ padaṃ atthapadaṃ.

    सिक्खापच्‍चक्खानस्साति ‘‘बुद्धं पच्‍चक्खामी’’तिआदिसिक्खापच्‍चक्खानवचनस्स। ‘‘बुद्धं पच्‍चक्खामी’’तिआदीसु ‘‘एवं खो, भिक्खवे, दुब्बल्याविकम्मञ्‍चेव होति सिक्खा च पच्‍चक्खाता’’ति वुत्तत्ता उभयम्पि होतीति आह – ‘‘एकच्‍चं दुब्बल्याविकम्मं अत्थो होती’’ति। किञ्‍चापि ‘‘बुद्धं पच्‍चक्खामी’’तिआदिसिक्खापच्‍चक्खानवचनस्स दुब्बल्याविकम्मपदत्थो न होति, तथापि ‘‘बुद्धं पच्‍चक्खामी’’ति वुत्ते सिक्खापरिपूरणे दुब्बल्याविभावस्सपि गम्यमानत्ता ‘‘सिक्खापच्‍चक्खानस्स एकच्‍चं दुब्बल्याविकम्मं अत्थो होती’’ति वुत्तं। नं सन्धायाति नं अत्थभूतं दुब्बल्याविकम्मं सन्धाय।

    Sikkhāpaccakkhānassāti ‘‘buddhaṃ paccakkhāmī’’tiādisikkhāpaccakkhānavacanassa. ‘‘Buddhaṃ paccakkhāmī’’tiādīsu ‘‘evaṃ kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā’’ti vuttattā ubhayampi hotīti āha – ‘‘ekaccaṃ dubbalyāvikammaṃ attho hotī’’ti. Kiñcāpi ‘‘buddhaṃ paccakkhāmī’’tiādisikkhāpaccakkhānavacanassa dubbalyāvikammapadattho na hoti, tathāpi ‘‘buddhaṃ paccakkhāmī’’ti vutte sikkhāparipūraṇe dubbalyāvibhāvassapi gamyamānattā ‘‘sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hotī’’ti vuttaṃ. Naṃ sandhāyāti naṃ atthabhūtaṃ dubbalyāvikammaṃ sandhāya.

    विसेसाविसेसन्ति एत्थ येन दुब्बल्याविकम्ममेव होति, न सिक्खापच्‍चक्खानं, तत्थ सिक्खापच्‍चक्खानदुब्बल्याविकम्मानं अत्थि विसेसो। येन पन सिक्खापच्‍चक्खानञ्‍चेव दुब्बल्याविकम्मञ्‍च होति, तत्थ नेवत्थि विसेसोति वेदितब्बं। कठकिच्छजीवनेति धातूसु पठितत्ता वुत्तं ‘‘किच्छजीविकप्पत्तो’’ति। उक्‍कण्ठनं उक्‍कण्ठा, किच्छजीविका, तं इतो पत्तोति उक्‍कण्ठितो। इतोति इतो ठानतो, इतो विहारतो वा। एत्थाति गन्तुमिच्छितं पदेसं वदति। अनभिरतिया पीळितो विक्खित्तचित्तो हुत्वा सीसं उक्खिपित्वा उद्धंमुखो इतो चितो च ओलोकेन्तो आहिण्डतीति आह ‘‘उद्धं कण्ठं कत्वा विहरमानो’’ति।

    Visesāvisesanti ettha yena dubbalyāvikammameva hoti, na sikkhāpaccakkhānaṃ, tattha sikkhāpaccakkhānadubbalyāvikammānaṃ atthi viseso. Yena pana sikkhāpaccakkhānañceva dubbalyāvikammañca hoti, tattha nevatthi visesoti veditabbaṃ. Kaṭhakicchajīvaneti dhātūsu paṭhitattā vuttaṃ ‘‘kicchajīvikappatto’’ti. Ukkaṇṭhanaṃ ukkaṇṭhā, kicchajīvikā, taṃ ito pattoti ukkaṇṭhito. Itoti ito ṭhānato, ito vihārato vā. Etthāti gantumicchitaṃ padesaṃ vadati. Anabhiratiyā pīḷito vikkhittacitto hutvā sīsaṃ ukkhipitvā uddhaṃmukho ito cito ca olokento āhiṇḍatīti āha ‘‘uddhaṃ kaṇṭhaṃ katvā viharamāno’’ti.

    अट्टीयमानोति एत्थ अट्टमिव अत्तानमाचरति अट्टीयतीति अट्टीयसद्दस्स अन्तोगधउपमानभूतकम्मत्ता उपमेय्यभूतेन अत्तनाव सकम्मकत्तं, न भिक्खुभावेनाति आह ‘‘भिक्खुभावन्ति भिक्खुभावेना’’ति। न हि सो भिक्खुभावं अट्टमिव आचरति, किञ्‍चरहि अत्तानं तस्मा भिक्खुभावेन करणभूतेन अत्तानं अट्टीयमानोति एवमेत्थ अत्थो दट्ठब्बोति आह ‘‘करणत्थे उपयोगवचन’’न्ति। कण्ठे आसत्तेन अट्टीयेय्याति एत्थ पन करणत्थेयेव करणवचनन्ति आह – ‘‘यथालक्खणं करणवचनेनेव वुत्त’’न्ति। कत्तुअत्थे वा उपयोगवचनं दट्ठब्बन्ति आह – ‘‘तेन वा भिक्खुभावेना’’तिआदि, तेन कत्तुभूतेन भिक्खुभावेनाति अत्थो। इमस्मिं पनत्थे अट्टं करोतीति अट्टीयतीति अट्टीय-सद्दं निप्फादेत्वा ततो कम्मनि मान-सद्दे कते ‘‘अट्टीयमानो’’ति पदसिद्धि वेदितब्बा। तेनेवाह – ‘‘अट्टो करियमानो पीळियमानो’’ति। जिगुच्छमानोति इमिना पन सम्बन्धे करियमाने भिक्खुभावन्ति उपयोगत्थे एव उपयोगवचनन्ति आह – ‘‘असुचिं विय तं जिगुच्छन्तो’’ति, तं भिक्खुभावं जिगुच्छन्तोति अत्थो। सचाहन्ति सचे अहं।

    Aṭṭīyamānoti ettha aṭṭamiva attānamācarati aṭṭīyatīti aṭṭīyasaddassa antogadhaupamānabhūtakammattā upameyyabhūtena attanāva sakammakattaṃ, na bhikkhubhāvenāti āha ‘‘bhikkhubhāvanti bhikkhubhāvenā’’ti. Na hi so bhikkhubhāvaṃ aṭṭamiva ācarati, kiñcarahi attānaṃ tasmā bhikkhubhāvena karaṇabhūtena attānaṃ aṭṭīyamānoti evamettha attho daṭṭhabboti āha ‘‘karaṇatthe upayogavacana’’nti. Kaṇṭhe āsattena aṭṭīyeyyāti ettha pana karaṇattheyeva karaṇavacananti āha – ‘‘yathālakkhaṇaṃ karaṇavacaneneva vutta’’nti. Kattuatthe vā upayogavacanaṃ daṭṭhabbanti āha – ‘‘tena vā bhikkhubhāvenā’’tiādi, tena kattubhūtena bhikkhubhāvenāti attho. Imasmiṃ panatthe aṭṭaṃ karotīti aṭṭīyatīti aṭṭīya-saddaṃ nipphādetvā tato kammani māna-sadde kate ‘‘aṭṭīyamāno’’ti padasiddhi veditabbā. Tenevāha – ‘‘aṭṭo kariyamāno pīḷiyamāno’’ti. Jigucchamānoti iminā pana sambandhe kariyamāne bhikkhubhāvanti upayogatthe eva upayogavacananti āha – ‘‘asuciṃ viya taṃ jigucchanto’’ti, taṃ bhikkhubhāvaṃ jigucchantoti attho. Sacāhanti sace ahaṃ.

    पच्‍चक्खानाकारेन वुत्तानीति ‘‘पच्‍चक्खेय्यं पच्‍चक्खेय्य’’न्ति वुत्तत्ता पच्‍चक्खानाकारसम्बन्धेन वुत्तानि। भावविकप्पाकारेनाति ‘‘अस्सं अस्स’’न्ति आगतत्ता यं यं भवितुकामो, तस्स तस्स भावस्स विकप्पाकारेन, भिक्खुभावतो अञ्‍ञभावविकप्पाकारेनाति अधिप्पायो।

    Paccakkhānākārena vuttānīti ‘‘paccakkheyyaṃ paccakkheyya’’nti vuttattā paccakkhānākārasambandhena vuttāni. Bhāvavikappākārenāti ‘‘assaṃ assa’’nti āgatattā yaṃ yaṃ bhavitukāmo, tassa tassa bhāvassa vikappākārena, bhikkhubhāvato aññabhāvavikappākārenāti adhippāyo.

    ५०. न उस्सहामीति अत्तनो तत्थ तत्थ उस्सहाभावं दस्सेति। न विसहामीति एकभत्तादीनं असय्हभावं दस्सेति। न रमामीति ‘‘पब्बज्‍जामूलकं नत्थि मे सुख’’न्ति दस्सेति। नाभिरमामीति पब्बज्‍जाय अत्तनो सन्तोसाभावं दस्सेति।

    50.Na ussahāmīti attano tattha tattha ussahābhāvaṃ dasseti. Na visahāmīti ekabhattādīnaṃ asayhabhāvaṃ dasseti. Na ramāmīti ‘‘pabbajjāmūlakaṃ natthi me sukha’’nti dasseti. Nābhiramāmīti pabbajjāya attano santosābhāvaṃ dasseti.

    इदानि सिक्खापच्‍चक्खानवारे ठत्वा अयं विनिच्छयो वेदितब्बो – तत्थ ‘‘सामञ्‍ञा चवितुकामो’’तिआदीहि पदेहि चित्तनियमं दस्सेति। ‘‘बुद्धं धम्म’’न्तिआदीहि पदेहि खेत्तनियमं दस्सेति। यथा हि लोके सस्सानं रुहनट्ठानं ‘‘खेत्त’’न्ति वुच्‍चति, एवमिदम्पि सिक्खापच्‍चक्खानस्स रुहनट्ठानत्ता ‘‘खेत्त’’न्ति वुच्‍चति। ‘‘पच्‍चक्खामि धारेही’’ति एतेन कालनियमं दस्सेति। ‘‘वदती’’ति इमिना पयोगनियमं दस्सेति। ‘‘अलं मे बुद्धेन, किन्‍नु मे बुद्धेन, न ममत्थो बुद्धेन, सुमुत्ताहं बुद्धेना’’तिआदीहि अनामट्ठकालवसेनपि पच्‍चक्खानं होतीति दस्सेति। ‘‘विञ्‍ञापेती’’ति इमिना विजानननियमं दस्सेति। ‘‘उम्मत्तको सिक्खं पच्‍चक्खाति, उम्मत्तकस्स सन्तिके सिक्खं पच्‍चक्खाती’’तिआदीहि पुग्गलनियमं दस्सेति। ‘‘अरियकेन मिलक्खस्स सन्तिके सिक्खं पच्‍चक्खाति, सो च नप्पटिविजानाति, अप्पच्‍चक्खाता होति सिक्खा’’तिआदीहि पुग्गलादिनियमे सतिपि विजानननियमासम्भवं दस्सेति । ‘‘दवाय सिक्खं पच्‍चक्खाति, अप्पच्‍चक्खाता होति सिक्खा’’तिआदीहि खेत्तादिनियमे सतिपि चित्तनियमाभावेन न रुहतीति दस्सेति। ‘‘सावेतुकामो न सावेति, अपच्‍चक्खाता होति सिक्खा’’ति इमिना चित्तनियमेपि सति पयोगनियमाभावेन न रुहतीति दस्सेति। ‘‘अविञ्‍ञुस्स सावेति, विञ्‍ञुस्स न सावेती’’ति एतेहि चित्तखेत्तकालपयोगपुग्गलविजानननियमेपि सति यं पुग्गलं उद्दिस्स सावेति, तस्सेव सवनेन रुहति, न अञ्‍ञस्साति दस्सेति। ‘‘सब्बसो वा पन न सावेति, अप्पच्‍चक्खाता होति सिक्खा’’ति इदं पन चित्तादिनियमेनेव सिक्खा पच्‍चक्खाता होति, न अञ्‍ञथाति दस्सनत्थं वुत्तं। तस्मा चित्तखेत्तकालपयोगपुग्गलविजानननियमवसेन सिक्खाय पच्‍चक्खानं ञत्वा तदभावेन अप्पच्‍चक्खानं वेदितब्बं।

    Idāni sikkhāpaccakkhānavāre ṭhatvā ayaṃ vinicchayo veditabbo – tattha ‘‘sāmaññā cavitukāmo’’tiādīhi padehi cittaniyamaṃ dasseti. ‘‘Buddhaṃ dhamma’’ntiādīhi padehi khettaniyamaṃ dasseti. Yathā hi loke sassānaṃ ruhanaṭṭhānaṃ ‘‘khetta’’nti vuccati, evamidampi sikkhāpaccakkhānassa ruhanaṭṭhānattā ‘‘khetta’’nti vuccati. ‘‘Paccakkhāmi dhārehī’’ti etena kālaniyamaṃ dasseti. ‘‘Vadatī’’ti iminā payoganiyamaṃ dasseti. ‘‘Alaṃ me buddhena, kinnu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādīhi anāmaṭṭhakālavasenapi paccakkhānaṃ hotīti dasseti. ‘‘Viññāpetī’’ti iminā vijānananiyamaṃ dasseti. ‘‘Ummattako sikkhaṃ paccakkhāti, ummattakassa santike sikkhaṃ paccakkhātī’’tiādīhi puggalaniyamaṃ dasseti. ‘‘Ariyakena milakkhassa santike sikkhaṃ paccakkhāti, so ca nappaṭivijānāti, appaccakkhātā hoti sikkhā’’tiādīhi puggalādiniyame satipi vijānananiyamāsambhavaṃ dasseti . ‘‘Davāya sikkhaṃ paccakkhāti, appaccakkhātā hoti sikkhā’’tiādīhi khettādiniyame satipi cittaniyamābhāvena na ruhatīti dasseti. ‘‘Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā’’ti iminā cittaniyamepi sati payoganiyamābhāvena na ruhatīti dasseti. ‘‘Aviññussa sāveti, viññussa na sāvetī’’ti etehi cittakhettakālapayogapuggalavijānananiyamepi sati yaṃ puggalaṃ uddissa sāveti, tasseva savanena ruhati, na aññassāti dasseti. ‘‘Sabbaso vā pana na sāveti, appaccakkhātā hoti sikkhā’’ti idaṃ pana cittādiniyameneva sikkhā paccakkhātā hoti, na aññathāti dassanatthaṃ vuttaṃ. Tasmā cittakhettakālapayogapuggalavijānananiyamavasena sikkhāya paccakkhānaṃ ñatvā tadabhāvena appaccakkhānaṃ veditabbaṃ.

    कथं? उपसम्पन्‍नभावतो चवितुकामताचित्तेनेव हि सिक्खापच्‍चक्खानं होति, न दवा वा रवा वा भणन्तस्स। एवं चित्तवसेन सिक्खापच्‍चक्खानं होति, न तदभावेन।

    Kathaṃ? Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā bhaṇantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

    तथा ‘‘बुद्धं पच्‍चक्खामि, धम्मं पच्‍चक्खामि, सङ्घं पच्‍चक्खामि, सिक्खं, विनयं, पातिमोक्खं, उद्देसं, उपज्झायं, आचरियं, सद्धिविहारिकं, अन्तेवासिकं, समानुपज्झायकं, समानाचरियकं, सब्रह्मचारिं पच्‍चक्खामी’’ति एवं वुत्तानं बुद्धादीनं चतुद्दसन्‍नं, ‘‘गिहीति मं धारेहि, उपासको, आरामिको, सामणेरो, तित्थियो, तित्थियसावको, अस्समणो, असक्यपुत्तियोति मं धारेही’’ति एवं वुत्तानं गिहिआदीनं अट्ठन्‍नञ्‍चाति इमेसं द्वावीसतिया खेत्तपदानं यस्स कस्सचि सवेवचनस्स वसेन तेसु च यंकिञ्‍चि वत्तुकामस्स यंकिञ्‍चि वदतोपि सिक्खापच्‍चक्खानं होति, न रुक्खादीनं अञ्‍ञतरस्स नामं गहेत्वा सिक्खं पच्‍चक्खन्तस्स। एवं खेत्तवसेन सिक्खापच्‍चक्खानं होति, न तदभावेन।

    Tathā ‘‘buddhaṃ paccakkhāmi, dhammaṃ paccakkhāmi, saṅghaṃ paccakkhāmi, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī’’ti evaṃ vuttānaṃ buddhādīnaṃ catuddasannaṃ, ‘‘gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, assamaṇo, asakyaputtiyoti maṃ dhārehī’’ti evaṃ vuttānaṃ gihiādīnaṃ aṭṭhannañcāti imesaṃ dvāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu ca yaṃkiñci vattukāmassa yaṃkiñci vadatopi sikkhāpaccakkhānaṃ hoti, na rukkhādīnaṃ aññatarassa nāmaṃ gahetvā sikkhaṃ paccakkhantassa. Evaṃ khettavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

    तत्थ यदेतं ‘‘पच्‍चक्खामी’’ति च ‘‘मं धारेही’’ति च वुत्तं वत्तमानकालवचनं, यानि च ‘‘अलं मे बुद्धेन, किन्‍नु मे बुद्धेन, न ममत्थो बुद्धेन, सुमुत्ताहं बुद्धेना’’तिआदिना नयेन आख्यातवसेन कालं अनामसित्वा पुरिमेहि चुद्दसहि पदेहि सद्धिं योजेत्वा वुत्तानि ‘‘अलं मे’’तिआदीनि चत्तारि पदानि, तेसंयेव च सवेवचनानं वसेन पच्‍चक्खानं होति, न ‘‘पच्‍चक्खासि’’न्ति वा ‘‘पच्‍चक्खिस्स’’न्ति वा ‘‘मं धारेसी’’ति वा ‘‘धारेस्ससी’’ति वा ‘‘यनूनाहं पच्‍चक्खेय्य’’न्ति वातिआदीनि अतीतानागतपरिकप्पवचनानि भणन्तस्स। एवं वत्तमानकालवसेन चेव अनामट्ठकालवसेन च पच्‍चक्खानं होति, न तदभावेन।

    Tattha yadetaṃ ‘‘paccakkhāmī’’ti ca ‘‘maṃ dhārehī’’ti ca vuttaṃ vattamānakālavacanaṃ, yāni ca ‘‘alaṃ me buddhena, kinnu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādinā nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni ‘‘alaṃ me’’tiādīni cattāri padāni, tesaṃyeva ca savevacanānaṃ vasena paccakkhānaṃ hoti, na ‘‘paccakkhāsi’’nti vā ‘‘paccakkhissa’’nti vā ‘‘maṃ dhāresī’’ti vā ‘‘dhāressasī’’ti vā ‘‘yanūnāhaṃ paccakkheyya’’nti vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamānakālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena.

    पयोगो पन दुविधो कायिको वाचसिको। तत्थ ‘‘बुद्धं पच्‍चक्खामी’’तिआदिना नयेन याय कायचि भासाय वचीभेदं कत्वा वाचसिकपयोगेनेव पच्‍चक्खानं होति, न अक्खरलिखनं वा हत्थमुद्दादिदस्सनं वा कायपयोगं करोन्तस्स। एवं वाचसिकपयोगेनेव पच्‍चक्खानं होति, न तदभावेन।

    Payogo pana duvidho kāyiko vācasiko. Tattha ‘‘buddhaṃ paccakkhāmī’’tiādinā nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikapayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyapayogaṃ karontassa. Evaṃ vācasikapayogeneva paccakkhānaṃ hoti, na tadabhāvena.

    पुग्गलो पन दुविधो यो च पच्‍चक्खाति, यस्स च पच्‍चक्खाति। तत्थ यो पच्‍चक्खाति, सो सचे उम्मत्तकखित्तचित्तवेदनाट्टानं अञ्‍ञतरो न होति। यस्स पन पच्‍चक्खाति, सो सचे मनुस्सजातिको होति, न च उम्मत्तकादीनं अञ्‍ञतरो, सम्मुखीभूतो च सिक्खापच्‍चक्खानं होति। न हि असम्मुखीभूतस्स दूतेन वा पण्णेन वा आरोचनं रुहति। एवं यथावुत्तपुग्गलवसेन पच्‍चक्खानं होति, न तदभावेन।

    Puggalo pana duvidho yo ca paccakkhāti, yassa ca paccakkhāti. Tattha yo paccakkhāti, so sace ummattakakhittacittavedanāṭṭānaṃ aññataro na hoti. Yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro, sammukhībhūto ca sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttapuggalavasena paccakkhānaṃ hoti, na tadabhāvena.

    विजाननम्पि नियमितानियमितवसेन दुविधं। तत्थ यस्स येसं वा नियमेत्वा ‘‘इमस्स इमेसं वा आरोचेमी’’ति वदति, सचे ते यथा पकतिया लोके मनुस्सा वचनं सुत्वा आवज्‍जनसमये जानन्ति, एवं तस्स वचनानन्तरमेव तस्स ‘‘अयं उक्‍कण्ठितो’’ति वा ‘‘गिहिभावं पत्थयती’’ति वा येन केनचि आकारेन सिक्खापच्‍चक्खानभावं जानन्ति, पच्‍चक्खाता होति सिक्खा। अथ अपरभागे ‘‘किं इमिना वुत्त’’न्ति चिन्तेत्वा जानन्ति, अञ्‍ञे वा जानन्ति, अप्पच्‍चक्खाताव होति सिक्खा। अनियमेत्वा आरोचेन्तस्स पन सचे वुत्तनयेन यो कोचि मनुस्सजातिको वचनत्थं जानाति, पच्‍चक्खाताव होति सिक्खा। एवं विजाननवसेन पच्‍चक्खानं होति, न तदभावेन। इति इमेसं वुत्तप्पकारानं चित्तादीनं वसेनेव सिक्खापच्‍चक्खानं होति, न अञ्‍ञथाति दट्ठब्बं।

    Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa yesaṃ vā niyametvā ‘‘imassa imesaṃ vā ārocemī’’ti vadati, sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva tassa ‘‘ayaṃ ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthayatī’’ti vā yena kenaci ākārena sikkhāpaccakkhānabhāvaṃ jānanti, paccakkhātā hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti cintetvā jānanti, aññe vā jānanti, appaccakkhātāva hoti sikkhā. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Evaṃ vijānanavasena paccakkhānaṃ hoti, na tadabhāvena. Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vaseneva sikkhāpaccakkhānaṃ hoti, na aññathāti daṭṭhabbaṃ.

    ५१. ‘‘वदती’’ति वचीभेदप्पयोगं दस्सेत्वा तदनन्तरं ‘‘विञ्‍ञापेती’’ति वुत्तत्ता तेनेव वचीभेदेन अधिप्पायविञ्‍ञापनं इधाधिप्पेतं, न येन केनचि उपायेनाति आह ‘‘तेनेव वचीभेदेना’’ति। पदपच्‍चाभट्ठं कत्वाति पदविपरावुत्तिं कत्वा। इदञ्‍च पदप्पयोगस्स अनियमितत्ता वुत्तं। यथा हि लोके ‘‘आहर पत्तं, पत्तं आहरा’’ति अनियमितेन पदप्पयोगेन तदत्थविञ्‍ञापनं दिट्ठं, एवमिधापि ‘‘बुद्धं पच्‍चक्खामि, पच्‍चक्खामि बुद्ध’’न्ति अनियमितेन पदप्पयोगेन तदत्थविञ्‍ञापनं होतियेवाति अधिप्पायो। बुद्धं पच्‍चक्खामीति अत्थप्पधानो अयं निद्देसो, न सद्दप्पधानोति आह ‘‘मिलक्खभासासु वा अञ्‍ञतरभासाय तमत्थं वदेय्या’’ति। मागधभासतो अवसिट्ठा सब्बापि अन्धदमिळादिभासा मिलक्खभासाति वेदितब्बा। खेत्तपदेसु एकं वत्तुकामो सचेपि अञ्‍ञं वदेय्य, खेत्तपदन्तोगधत्ता पच्‍चक्खाताव होति सिक्खाति दस्सेन्तो आह ‘‘बुद्धं पच्‍चक्खामीति वत्तुकामो’’तिआदि। यदिपि ‘‘बुद्धं पच्‍चक्खामी’’ति वत्तुं अनिच्छन्तो चित्तेन तं पटिक्खिपित्वा अञ्‍ञं वत्तुकामो पुन विरज्झित्वा तमेव वदेय्य, तथापि सासनतो चवितुकामताचित्ते सति खेत्तपदस्सेव वुत्तत्ता अङ्गपारिपूरिसम्भवतो होत्वेव सिक्खापच्‍चक्खानन्ति वेदितब्बं। खेत्तमेव ओतिण्णन्ति सिक्खापच्‍चक्खानस्स रुहनट्ठानभूतं खेत्तमेव ओतिण्णं।

    51. ‘‘Vadatī’’ti vacībhedappayogaṃ dassetvā tadanantaraṃ ‘‘viññāpetī’’ti vuttattā teneva vacībhedena adhippāyaviññāpanaṃ idhādhippetaṃ, na yena kenaci upāyenāti āha ‘‘teneva vacībhedenā’’ti. Padapaccābhaṭṭhaṃ katvāti padaviparāvuttiṃ katvā. Idañca padappayogassa aniyamitattā vuttaṃ. Yathā hi loke ‘‘āhara pattaṃ, pattaṃ āharā’’ti aniyamitena padappayogena tadatthaviññāpanaṃ diṭṭhaṃ, evamidhāpi ‘‘buddhaṃ paccakkhāmi, paccakkhāmi buddha’’nti aniyamitena padappayogena tadatthaviññāpanaṃ hotiyevāti adhippāyo. Buddhaṃ paccakkhāmīti atthappadhāno ayaṃ niddeso, na saddappadhānoti āha ‘‘milakkhabhāsāsu vā aññatarabhāsāya tamatthaṃ vadeyyā’’ti. Māgadhabhāsato avasiṭṭhā sabbāpi andhadamiḷādibhāsā milakkhabhāsāti veditabbā. Khettapadesu ekaṃ vattukāmo sacepi aññaṃ vadeyya, khettapadantogadhattā paccakkhātāva hoti sikkhāti dassento āha ‘‘buddhaṃ paccakkhāmīti vattukāmo’’tiādi. Yadipi ‘‘buddhaṃ paccakkhāmī’’ti vattuṃ anicchanto cittena taṃ paṭikkhipitvā aññaṃ vattukāmo puna virajjhitvā tameva vadeyya, tathāpi sāsanato cavitukāmatācitte sati khettapadasseva vuttattā aṅgapāripūrisambhavato hotveva sikkhāpaccakkhānanti veditabbaṃ. Khettameva otiṇṇanti sikkhāpaccakkhānassa ruhanaṭṭhānabhūtaṃ khettameva otiṇṇaṃ.

    ‘‘पच्‍चक्खामि धारेही’’ति वत्तमानकालस्स पधानभावेन वत्तुमिच्छितत्ता अतीतानागतपरिकप्पवचनेहि नेवत्थि सिक्खापच्‍चक्खानन्ति दस्सेन्तो आह ‘‘सचे पन बुद्धं पच्‍चक्खिन्ति वा’’तिआदि। वदति विञ्‍ञापेतीति एत्थ वदतीति इमिना पयोगस्स नियमितत्ता एकस्स सन्तिके अत्तनो वचीभेदप्पयोगेनेव सिक्खापच्‍चक्खानं होति, न दूतसासनादिप्पयोगेनाति दस्सेन्तो आह ‘‘दूतं वा पहिणाती’’तिआदि। तत्थ ‘‘मम सिक्खापच्‍चक्खानभावं कथेही’’ति मुखसासनवसेन ‘‘दूतं वा पहिणाती’’ति वुत्तं। पण्णे लिखित्वा पहिणनवसेन ‘‘सासनं वा पेसेती’’ति वुत्तं। रुक्खादीसु अक्खरानि लिखित्वा दस्सनवसेन ‘‘अक्खरं वा छिन्दती’’ति वुत्तं। हत्थमुद्दाय वा तमत्थं आरोचेतीति हत्थेन अधिप्पायविञ्‍ञापनं सन्धाय वुत्तं। अधिप्पायविञ्‍ञापको हि हत्थविकारो हत्थमुद्दा। हत्थ-सद्दो चेत्थ तदेकदेसेसु अङ्गुलीसु दट्ठब्बो ‘‘न सब्बं हत्थं मुखे पक्खिपिस्सामी’’तिआदीसु (पाचि॰ ६१८) विय। तस्मा अधिप्पायविञ्‍ञापकेन अङ्गुलिसङ्कोचादिना हत्थविकारेन तमत्थं आरोचेतीति एवमेत्थ अत्थो दट्ठब्बो।

    ‘‘Paccakkhāmi dhārehī’’ti vattamānakālassa padhānabhāvena vattumicchitattā atītānāgataparikappavacanehi nevatthi sikkhāpaccakkhānanti dassento āha ‘‘sace pana buddhaṃ paccakkhinti vā’’tiādi. Vadati viññāpetīti ettha vadatīti iminā payogassa niyamitattā ekassa santike attano vacībhedappayogeneva sikkhāpaccakkhānaṃ hoti, na dūtasāsanādippayogenāti dassento āha ‘‘dūtaṃ vā pahiṇātī’’tiādi. Tattha ‘‘mama sikkhāpaccakkhānabhāvaṃ kathehī’’ti mukhasāsanavasena ‘‘dūtaṃ vā pahiṇātī’’ti vuttaṃ. Paṇṇe likhitvā pahiṇanavasena ‘‘sāsanaṃ vā pesetī’’ti vuttaṃ. Rukkhādīsu akkharāni likhitvā dassanavasena ‘‘akkharaṃ vā chindatī’’ti vuttaṃ. Hatthamuddāya vā tamatthaṃ ārocetīti hatthena adhippāyaviññāpanaṃ sandhāya vuttaṃ. Adhippāyaviññāpako hi hatthavikāro hatthamuddā. Hattha-saddo cettha tadekadesesu aṅgulīsu daṭṭhabbo ‘‘na sabbaṃ hatthaṃ mukhe pakkhipissāmī’’tiādīsu (pāci. 618) viya. Tasmā adhippāyaviññāpakena aṅgulisaṅkocādinā hatthavikārena tamatthaṃ ārocetīti evamettha attho daṭṭhabbo.

    चित्तसम्पयुत्तन्ति पच्‍चक्खातुकामताचित्तसम्पयुत्तं। इदानि विजाननवसेन सिक्खापच्‍चक्खानं नियमितानियमितवसेन द्विधा वेदितब्बन्ति दस्सेन्तो आह – ‘‘यदि अयमेव जानातू’’तिआदि। अयञ्‍च विभागो ‘‘वदति विञ्‍ञापेतीति एकविसयत्ता यस्स वदति, तस्सेव विजाननं अधिप्पेतं, न अञ्‍ञस्सा’’ति इमिना नयेन लद्धोति दट्ठब्बं। न हि यस्स वदति, ततो अञ्‍ञं विञ्‍ञापेतीति अयमत्थो सम्भवति। सोयेव जानातीति अवधारणेन तस्मिं अविजानन्तेयेव अञ्‍ञस्स जाननं पटिक्खिपति। तेनेवाह – ‘‘अथ सो न जानाति, अञ्‍ञो समीपे ठितो जानाति, अपच्‍चक्खाता होति सिक्खा’’ति। तस्मा ‘‘अयमेव जानातू’’ति एकं नियमेत्वा आरोचिते यदिपि सोपि जानाति अञ्‍ञोपि, नियमितस्स पन नियमितवसेन विजाननसम्भवतो सिक्खापच्‍चक्खानं होतियेवाति दट्ठब्बं ‘‘अञ्‍ञो मा जानातू’’ति अनियमितत्ता। द्विन्‍नम्पि नियमेत्वाति इदं ‘‘द्वे वा जानन्तु एको वा, इमेसंयेव द्विन्‍नं आरोचेमी’’ति एवं नियमेत्वा आरोचनं सन्धाय वुत्तं। तेनेवाह – ‘‘एकस्मिं जानन्तेपि द्वीसु जानन्तेसुपी’’ति। तस्मा ‘‘द्वेयेव जानन्तु, एको मा जानातू’’ति एवं द्विन्‍नं नियमेत्वा आरोचिते द्वीसुयेव जानन्तेसु सिक्खापच्‍चक्खानं होति, न एकस्मिं जानन्तेति वदन्ति।

    Cittasampayuttanti paccakkhātukāmatācittasampayuttaṃ. Idāni vijānanavasena sikkhāpaccakkhānaṃ niyamitāniyamitavasena dvidhā veditabbanti dassento āha – ‘‘yadi ayameva jānātū’’tiādi. Ayañca vibhāgo ‘‘vadati viññāpetīti ekavisayattā yassa vadati, tasseva vijānanaṃ adhippetaṃ, na aññassā’’ti iminā nayena laddhoti daṭṭhabbaṃ. Na hi yassa vadati, tato aññaṃ viññāpetīti ayamattho sambhavati. Soyeva jānātīti avadhāraṇena tasmiṃ avijānanteyeva aññassa jānanaṃ paṭikkhipati. Tenevāha – ‘‘atha so na jānāti, añño samīpe ṭhito jānāti, apaccakkhātā hoti sikkhā’’ti. Tasmā ‘‘ayameva jānātū’’ti ekaṃ niyametvā ārocite yadipi sopi jānāti aññopi, niyamitassa pana niyamitavasena vijānanasambhavato sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ ‘‘añño mā jānātū’’ti aniyamitattā. Dvinnampi niyametvāti idaṃ ‘‘dve vā jānantu eko vā, imesaṃyeva dvinnaṃ ārocemī’’ti evaṃ niyametvā ārocanaṃ sandhāya vuttaṃ. Tenevāha – ‘‘ekasmiṃjānantepi dvīsu jānantesupī’’ti. Tasmā ‘‘dveyeva jānantu, eko mā jānātū’’ti evaṃ dvinnaṃ niyametvā ārocite dvīsuyeva jānantesu sikkhāpaccakkhānaṃ hoti, na ekasmiṃ jānanteti vadanti.

    सभागेति विस्सासिके। परिसङ्कमानोति ‘‘सचे ते जानेय्युं, मं ते वारेस्सन्ती’’ति आसङ्कमानो। समयञ्‍ञूति सासनाचारकुसलो, इध पन तदधिप्पायजाननमत्तेनपि समयञ्‍ञू नाम होति। तेनेव आह – ‘‘उक्‍कण्ठितो अयं…पे॰… सासनतो चुतोति जानाती’’ति। तस्मा ‘‘बुद्धं पच्‍चक्खामी’’ति इमस्स अत्थं ञत्वापि सचे ‘‘अयं भिक्खुभावतो चवितुकामो, गिही वा होतुकामो’’ति न जानाति, अप्पच्‍चक्खाताव होति सिक्खा। सचे पन ‘‘बुद्धं पच्‍चक्खामी’’ति वचनस्स अत्थं अजानित्वापि ‘‘उक्‍कण्ठितो गिही होतुकामो’’ति अधिप्पायं जानाति, पच्‍चक्खाताव होति सिक्खा। अञ्‍ञस्मिं खणे सोतविञ्‍ञाणवीथिया सद्दग्गहणं, अञ्‍ञस्मिंयेव च मनोविञ्‍ञाणवीथिया तदत्थविजाननन्ति आह – ‘‘तङ्खणञ्‍ञेव पन अपुब्बं अचरिमं दुज्‍जान’’न्ति। न हि एकस्मिंयेव खणे सद्दसवनं तदत्थविजाननञ्‍च सम्भवति। तथा हि ‘‘घटो’’ति वा ‘‘पटो’’ति वा केनचि वुत्ते तत्थ घ-सद्दं पच्‍चुप्पन्‍नं गहेत्वा एका सोतविञ्‍ञाणवीथि उप्पज्‍जित्वा निरुज्झति, तदनन्तरं एका मनोविञ्‍ञाणवीथि तमेव अतीतं गहेत्वा उप्पज्‍जति। एवं तेन वुत्तवचने यत्तकानि अक्खरानि होन्ति, तेसु एकमेकं अक्खरं पच्‍चुप्पन्‍नमतीतञ्‍च गहेत्वा सोतविञ्‍ञाणवीथिया मनोविञ्‍ञाणवीथिया च उप्पज्‍जित्वा निरुद्धाय अवसाने तानि अक्खरानि सम्पिण्डेत्वा अक्खरसमूहं गहेत्वा एका मनोविञ्‍ञाणवीथि उप्पज्‍जित्वा निरुज्झति। तदनन्तरं ‘‘अयमक्खरसमूहो एतस्स नाम’’न्ति नामपञ्‍ञत्तिग्गहणवसेन अपराय मनोविञ्‍ञाणवीथिया उप्पज्‍जित्वा निरुद्धाय तदनन्तरं उप्पन्‍नाय मनोविञ्‍ञाणवीथिया ‘‘अयमेतस्स अत्थो’’ति पकतिया तदत्थविजाननं सम्भवति।

    Sabhāgeti vissāsike. Parisaṅkamānoti ‘‘sace te jāneyyuṃ, maṃ te vāressantī’’ti āsaṅkamāno. Samayaññūti sāsanācārakusalo, idha pana tadadhippāyajānanamattenapi samayaññū nāma hoti. Teneva āha – ‘‘ukkaṇṭhito ayaṃ…pe… sāsanato cutoti jānātī’’ti. Tasmā ‘‘buddhaṃ paccakkhāmī’’ti imassa atthaṃ ñatvāpi sace ‘‘ayaṃ bhikkhubhāvato cavitukāmo, gihī vā hotukāmo’’ti na jānāti, appaccakkhātāva hoti sikkhā. Sace pana ‘‘buddhaṃ paccakkhāmī’’ti vacanassa atthaṃ ajānitvāpi ‘‘ukkaṇṭhito gihī hotukāmo’’ti adhippāyaṃ jānāti, paccakkhātāva hoti sikkhā. Aññasmiṃ khaṇe sotaviññāṇavīthiyā saddaggahaṇaṃ, aññasmiṃyeva ca manoviññāṇavīthiyā tadatthavijānananti āha – ‘‘taṅkhaṇaññeva pana apubbaṃ acarimaṃ dujjāna’’nti. Na hi ekasmiṃyeva khaṇe saddasavanaṃ tadatthavijānanañca sambhavati. Tathā hi ‘‘ghaṭo’’ti vā ‘‘paṭo’’ti vā kenaci vutte tattha gha-saddaṃ paccuppannaṃ gahetvā ekā sotaviññāṇavīthi uppajjitvā nirujjhati, tadanantaraṃ ekā manoviññāṇavīthi tameva atītaṃ gahetvā uppajjati. Evaṃ tena vuttavacane yattakāni akkharāni honti, tesu ekamekaṃ akkharaṃ paccuppannamatītañca gahetvā sotaviññāṇavīthiyā manoviññāṇavīthiyā ca uppajjitvā niruddhāya avasāne tāni akkharāni sampiṇḍetvā akkharasamūhaṃ gahetvā ekā manoviññāṇavīthi uppajjitvā nirujjhati. Tadanantaraṃ ‘‘ayamakkharasamūho etassa nāma’’nti nāmapaññattiggahaṇavasena aparāya manoviññāṇavīthiyā uppajjitvā niruddhāya tadanantaraṃ uppannāya manoviññāṇavīthiyā ‘‘ayametassa attho’’ti pakatiyā tadatthavijānanaṃ sambhavati.

    आवज्‍जनसमयेनाति भुम्मत्थे करणवचनं, अत्थाभोगसमयेति अत्थो। इदानि तमेव आवज्‍जनसमयं विभावेन्तो आह – ‘‘यथा पकतिया…पे॰… जानन्ती’’ति। तेनेव वचीभेदेन अधिप्पायविञ्‍ञापनस्स इधाधिप्पेतत्ता अपरभागे ‘‘किं इमिना वुत्त’’न्ति तं कङ्खन्तस्स चिरेन अधिप्पायविजाननं अञ्‍ञेनपि केनचि उपायन्तरेन सम्भवति, न केवलं वचीभेदमत्तेनाति आह – ‘‘अथ अपरभागे…पे॰… अप्पच्‍चक्खाता होति सिक्खा’’ति। ‘‘गिही भविस्सामी’’ति वुत्ते अत्थभेदो कालभेदो च होतीति अप्पच्‍चक्खाता होति सिक्खा। ‘‘धारेही’’ति हि इमस्स यो अत्थो कालो च, न सो ‘‘भविस्सामी’’ति एतस्स। ‘‘गिही होमी’’ति वुत्ते पन अत्थभेदोयेव, न कालभेदो ‘‘होमी’’ति वत्तमानकालस्सेव वुत्तत्ता। ‘‘गिही जातोम्हि, गिहीम्ही’’ति एत्थापि अत्थस्स चेव कालस्स च भिन्‍नत्ता अप्पच्‍चक्खाता होति सिक्खा। ‘‘अज्‍ज पट्ठाया’’ति इदं तथा वुत्तेपि दोसभावतो परिपुण्णं कत्वा वुत्तं। ‘‘धारेही’’ति अत्थप्पधानत्ता निद्देसस्स परियायवचनेहिपि सिक्खापच्‍चक्खानं होतियेवाति दस्सेन्तो आह ‘‘जानाही’’तिआदि। धारेहि जानाहि सञ्‍जानाहि मनसि करोहीति हि एतानि पदानि अत्थतो कालतो च अभिन्‍नानि।

    Āvajjanasamayenāti bhummatthe karaṇavacanaṃ, atthābhogasamayeti attho. Idāni tameva āvajjanasamayaṃ vibhāvento āha – ‘‘yathā pakatiyā…pe… jānantī’’ti. Teneva vacībhedena adhippāyaviññāpanassa idhādhippetattā aparabhāge ‘‘kiṃ iminā vutta’’nti taṃ kaṅkhantassa cirena adhippāyavijānanaṃ aññenapi kenaci upāyantarena sambhavati, na kevalaṃ vacībhedamattenāti āha – ‘‘atha aparabhāge…pe… appaccakkhātā hoti sikkhā’’ti. ‘‘Gihī bhavissāmī’’ti vutte atthabhedo kālabhedo ca hotīti appaccakkhātā hoti sikkhā. ‘‘Dhārehī’’ti hi imassa yo attho kālo ca, na so ‘‘bhavissāmī’’ti etassa. ‘‘Gihī homī’’ti vutte pana atthabhedoyeva, na kālabhedo ‘‘homī’’ti vattamānakālasseva vuttattā. ‘‘Gihī jātomhi, gihīmhī’’ti etthāpi atthassa ceva kālassa ca bhinnattā appaccakkhātā hoti sikkhā. ‘‘Ajja paṭṭhāyā’’ti idaṃ tathā vuttepi dosabhāvato paripuṇṇaṃ katvā vuttaṃ. ‘‘Dhārehī’’ti atthappadhānattā niddesassa pariyāyavacanehipi sikkhāpaccakkhānaṃ hotiyevāti dassento āha ‘‘jānāhī’’tiādi. Dhārehi jānāhi sañjānāhi manasi karohīti hi etāni padāni atthato kālato ca abhinnāni.

    ५२. पुरिमानेव चुद्दसाति बुद्धादिसब्रह्मचारीपरियन्तानि। होतु भवतूति इदम्पि पटिक्खेपमत्तमेवाति आह ‘‘होतु, परियत्तन्ति अत्थो’’ति।

    52.Purimāneva cuddasāti buddhādisabrahmacārīpariyantāni. Hotu bhavatūti idampi paṭikkhepamattamevāti āha ‘‘hotu, pariyattanti attho’’ti.

    ५३. वण्णपट्ठानन्ति महासङ्घिकानं बुद्धगुणपरिदीपकं एकं सुत्तन्ति वदन्ति। उपालिगाथासूति (म॰ नि॰ २.७६) –

    53.Vaṇṇapaṭṭhānanti mahāsaṅghikānaṃ buddhaguṇaparidīpakaṃ ekaṃ suttanti vadanti. Upāligāthāsūti (ma. ni. 2.76) –

    ‘‘धीरस्स विगतमोहस्स,

    ‘‘Dhīrassa vigatamohassa,

    पभिन्‍नखीलस्स विजितविजयस्स।

    Pabhinnakhīlassa vijitavijayassa;

    अनीघस्स सुसमचित्तस्स।

    Anīghassa susamacittassa;

    वुद्धसीलस्स साधुपञ्‍ञस्स।

    Vuddhasīlassa sādhupaññassa;

    वेसमन्तरस्स विमलस्स।

    Vesamantarassa vimalassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘अकथंकथिस्स तुसितस्स।

    ‘‘Akathaṃkathissa tusitassa;

    वन्तलोकामिसस्स मुदितस्स।

    Vantalokāmisassa muditassa;

    कतसमणस्स मनुजस्स।

    Katasamaṇassa manujassa;

    अन्तिमसारीरस्स नरस्स।

    Antimasārīrassa narassa;

    अनोपमस्स विरजस्स।

    Anopamassa virajassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘असंसयस्स कुसलस्स।

    ‘‘Asaṃsayassa kusalassa;

    वेनयिकस्स सारथिवरस्स।

    Venayikassa sārathivarassa;

    अनुत्तरस्स रुचिरधम्मस्स।

    Anuttarassa ruciradhammassa;

    निक्‍कङ्खस्स पभासकस्स।

    Nikkaṅkhassa pabhāsakassa;

    मानच्छिदस्स वीरस्स।

    Mānacchidassa vīrassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘निसभस्स अप्पमेय्यस्स।

    ‘‘Nisabhassa appameyyassa;

    गम्भीरस्स मोनप्पत्तस्स।

    Gambhīrassa monappattassa;

    खेमङ्करस्स वेदस्स।

    Khemaṅkarassa vedassa;

    धम्मट्ठस्स संवुतत्तस्स।

    Dhammaṭṭhassa saṃvutattassa;

    सङ्गातिगस्स मुत्तस्स।

    Saṅgātigassa muttassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘नागस्स पन्तसेनस्स।

    ‘‘Nāgassa pantasenassa;

    खीणसंयोजनस्स मुत्तस्स।

    Khīṇasaṃyojanassa muttassa;

    पटिमन्तकस्स धोनस्स।

    Paṭimantakassa dhonassa;

    पन्‍नद्धजस्स वीतरागस्स।

    Pannaddhajassa vītarāgassa;

    दन्तस्स निप्पपञ्‍चस्स।

    Dantassa nippapañcassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘इसिसत्तमस्स अकुहस्स।

    ‘‘Isisattamassa akuhassa;

    तेविज्‍जस्स ब्रह्मप्पत्तस्स।

    Tevijjassa brahmappattassa;

    न्हातकस्स पदकस्स।

    Nhātakassa padakassa;

    पस्सद्धस्स विदितवेदस्स।

    Passaddhassa viditavedassa;

    पुरिन्ददस्स सक्‍कस्स।

    Purindadassa sakkassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘अरियस्स भावितत्तस्स।

    ‘‘Ariyassa bhāvitattassa;

    पत्तिप्पत्तस्स वेय्याकरणस्स।

    Pattippattassa veyyākaraṇassa;

    सतिमतो विपस्सिस्स।

    Satimato vipassissa;

    अनभिनतस्स नो अपनतस्स।

    Anabhinatassa no apanatassa;

    अनेजस्स वसिप्पत्तस्स।

    Anejassa vasippattassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘समुग्गतस्स झायिस्स।

    ‘‘Samuggatassa jhāyissa;

    अननुगतन्तरस्स सुद्धस्स।

    Ananugatantarassa suddhassa;

    असितस्स हितस्स।

    Asitassa hitassa;

    पविवित्तस्स अग्गप्पत्तस्स।

    Pavivittassa aggappattassa;

    तिण्णस्स तारयन्तस्स।

    Tiṇṇassa tārayantassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘सन्तस्स भूरिपञ्‍ञस्स।

    ‘‘Santassa bhūripaññassa;

    महापञ्‍ञस्स वीतलोभस्स।

    Mahāpaññassa vītalobhassa;

    तथागतस्स सुगतस्स।

    Tathāgatassa sugatassa;

    अप्पटिपुग्गलस्स असमस्स।

    Appaṭipuggalassa asamassa;

    विसारदस्स निपुणस्स।

    Visāradassa nipuṇassa;

    भगवतो तस्स सावकोहमस्मि॥

    Bhagavato tassa sāvakohamasmi.

    ‘‘तण्हच्छिदस्स बुद्धस्स।

    ‘‘Taṇhacchidassa buddhassa;

    वीतधूमस्स अनुपलित्तस्स।

    Vītadhūmassa anupalittassa;

    आहुनेय्यस्स यक्खस्स।

    Āhuneyyassa yakkhassa;

    उत्तमपुग्गलस्स अतुलस्स।

    Uttamapuggalassa atulassa;

    महतो यसग्गप्पत्तस्स।

    Mahato yasaggappattassa;

    भगवतो तस्स सावकोहमस्मी’’ति॥ –

    Bhagavato tassa sāvakohamasmī’’ti. –

    एवं उपालिगहपतिना वुत्तासु उपालिसुत्ते आगतगाथासु।

    Evaṃ upāligahapatinā vuttāsu upālisutte āgatagāthāsu.

    यथारुतमेवाति यथावुत्तमेव, पाळियं आगतमेवाति अधिप्पायो। यस्मा ‘‘सम्मासम्बुद्धं अनन्तबुद्धिं अनोमबुद्धिं बोधिपञ्‍ञाण’’न्ति इमानि वण्णपट्ठाने आगतनामानि, ‘‘धीर’’न्तिआदीनि पन उपालिगाथासु आगतनामानि। तत्थ बोधि वुच्‍चति सब्बञ्‍ञुतञ्‍ञाणं, तं सञ्‍जाननहेतुत्ता पञ्‍ञाणं एतस्साति बोधिपञ्‍ञाणो, भगवा। धिया पञ्‍ञाय राति गण्हाति , सेवतीति वा धीरो। समुच्छिन्‍नसब्बचेतोखीलत्ता पभिन्‍नखीलो। सब्बपुथुज्‍जने विजिनिंसु विजयन्ति विजिनिस्सन्ति चाति विजया। के ते? मच्‍चुमारकिलेसमारदेवपुत्तमारा। ते विजिता विजया एतेनाति विजितविजयो, भगवा। किलेसमारमच्‍चुमारविजयेनेव पनेत्थ अभिसङ्खारक्खन्धमारापि विजिताव होन्तीति दट्ठब्बं।

    Yathārutamevāti yathāvuttameva, pāḷiyaṃ āgatamevāti adhippāyo. Yasmā ‘‘sammāsambuddhaṃ anantabuddhiṃ anomabuddhiṃ bodhipaññāṇa’’nti imāni vaṇṇapaṭṭhāne āgatanāmāni, ‘‘dhīra’’ntiādīni pana upāligāthāsu āgatanāmāni. Tattha bodhi vuccati sabbaññutaññāṇaṃ, taṃ sañjānanahetuttā paññāṇaṃ etassāti bodhipaññāṇo, bhagavā. Dhiyā paññāya rāti gaṇhāti , sevatīti vā dhīro. Samucchinnasabbacetokhīlattā pabhinnakhīlo. Sabbaputhujjane vijiniṃsu vijayanti vijinissanti cāti vijayā. Ke te? Maccumārakilesamāradevaputtamārā. Te vijitā vijayā etenāti vijitavijayo, bhagavā. Kilesamāramaccumāravijayeneva panettha abhisaṅkhārakkhandhamārāpi vijitāva hontīti daṭṭhabbaṃ.

    स्वाक्खातन्तिआदीसु (विसुद्धि॰ १.१४७) सात्थसब्यञ्‍जनकेवलपरिपुण्णपरिसुद्धब्रह्मचरियस्स पकासनतो स्वाक्खातो धम्मो, अत्थविपल्‍लासाभावतो वा सुट्ठु अक्खातोति स्वाक्खातो। यथा हि अञ्‍ञतित्थियानं धम्मस्स अत्थो विपल्‍लासं आपज्‍जति ‘‘अन्तरायिका’’ति वुत्तधम्मानं अन्तरायिकत्ताभावतो, ‘‘निय्यानिका’’ति च वुत्तधम्मानं निय्यानिकत्ताभावतो, तेन ते अञ्‍ञतित्थिया दुरक्खातधम्मायेव होन्ति, न तथा भगवतो धम्मस्स अत्थो विपल्‍लासं आपज्‍जति ‘‘इमे धम्मा अन्तरायिका निय्यानिका’’ति एवं वुत्तधम्मानं तथाभावानतिक्‍कमनतोति। एवं ताव परियत्तिधम्मो स्वाक्खातो धम्मो।

    Svākkhātantiādīsu (visuddhi. 1.147) sātthasabyañjanakevalaparipuṇṇaparisuddhabrahmacariyassa pakāsanato svākkhāto dhammo, atthavipallāsābhāvato vā suṭṭhu akkhātoti svākkhāto. Yathā hi aññatitthiyānaṃ dhammassa attho vipallāsaṃ āpajjati ‘‘antarāyikā’’ti vuttadhammānaṃ antarāyikattābhāvato, ‘‘niyyānikā’’ti ca vuttadhammānaṃ niyyānikattābhāvato, tena te aññatitthiyā durakkhātadhammāyeva honti, na tathā bhagavato dhammassa attho vipallāsaṃ āpajjati ‘‘ime dhammā antarāyikā niyyānikā’’ti evaṃ vuttadhammānaṃ tathābhāvānatikkamanatoti. Evaṃ tāva pariyattidhammo svākkhāto dhammo.

    लोकुत्तरधम्मो पन निब्बानानुरूपाय पटिपत्तिया पटिपदानुरूपस्स च निब्बानस्स अक्खातत्ता स्वाक्खातो। यथाह –

    Lokuttaradhammo pana nibbānānurūpāya paṭipattiyā paṭipadānurūpassa ca nibbānassa akkhātattā svākkhāto. Yathāha –

    ‘‘सुपञ्‍ञत्ता खो पन तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्‍च पटिपदा च। सेय्यथापि नाम गङ्गोदकं यमुनोदकेन संसन्दति समेति, एवमेव सुपञ्‍ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्‍च पटिपदा चा’’ति (दी॰ नि॰ २.२९६)।

    ‘‘Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca. Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā cā’’ti (dī. ni. 2.296).

    अरियमग्गो चेत्थ अन्तद्वयं अनुपगम्म मज्झिमापटिपदाभूतोव ‘‘मज्झिमा पटिपदा’’ति अक्खातत्ता स्वाक्खातो। सामञ्‍ञफलानि पटिप्पस्सद्धकिलेसानेव ‘‘पटिप्पस्सद्धकिलेसानी’’ति अक्खातत्ता स्वाक्खातानि। निब्बानं सस्सतामतताणलेणादिसभावमेव सस्सतादिसभाववसेन अक्खातत्ता स्वाक्खातन्ति एवं लोकुत्तरधम्मोपि स्वाक्खातो।

    Ariyamaggo cettha antadvayaṃ anupagamma majjhimāpaṭipadābhūtova ‘‘majjhimā paṭipadā’’ti akkhātattā svākkhāto. Sāmaññaphalāni paṭippassaddhakilesāneva ‘‘paṭippassaddhakilesānī’’ti akkhātattā svākkhātāni. Nibbānaṃ sassatāmatatāṇaleṇādisabhāvameva sassatādisabhāvavasena akkhātattā svākkhātanti evaṃ lokuttaradhammopi svākkhāto.

    अरियमग्गो अत्तनो सन्ताने रागादीनं अभावं करोन्तेन अरियपुग्गलेन सामं दट्ठब्बो ‘‘अरियमग्गेन मम रागादयो पहीना’’ति सयं अत्तना अनञ्‍ञनेय्येन पस्सितब्बोति सन्दिट्ठि, सन्दिट्ठि एव सन्दिट्ठिको। अपिच नवविधो लोकुत्तरधम्मो येन येन अधिगतो होति, तेन तेन अरियसावकेन परसद्धाय गन्तब्बतं हित्वा पच्‍चक्खञाणेन सयं दट्ठब्बोति सन्दिट्ठिको। अथ वा पसत्था दिट्ठि सन्दिट्ठि, सन्दिट्ठिया जयतीति सन्दिट्ठिको। तथा हेत्थ अरियमग्गो सम्पयुत्ताय, अरियफलं कारणभूताय, निब्बानं विसयिभूताय सन्दिट्ठिया किलेसे जयति, तस्मा यथा रथेन जयतीति रथिको, एवं नवविधोपि लोकुत्तरधम्मो सन्दिट्ठिया जयतीति सन्दिट्ठिको। अथ वा दिट्ठन्ति दस्सनं वुच्‍चति, दिट्ठमेव सन्दिट्ठं, सन्दस्सनन्ति अत्थो। सन्दिट्ठं अरहतीति सन्दिट्ठिको। लोकुत्तरधम्मो हि भावनाभिसमयवसेन सच्छिकिरियाभिसमयवसेन च दिस्समानोयेव वट्टभयं निवत्तेति, तस्मा यथा वत्थमरहतीति वत्थिको, एवं सन्दिट्ठं अरहतीति सन्दिट्ठिको।

    Ariyamaggo attano santāne rāgādīnaṃ abhāvaṃ karontena ariyapuggalena sāmaṃ daṭṭhabbo ‘‘ariyamaggena mama rāgādayo pahīnā’’ti sayaṃ attanā anaññaneyyena passitabboti sandiṭṭhi, sandiṭṭhi eva sandiṭṭhiko. Apica navavidho lokuttaradhammo yena yena adhigato hoti, tena tena ariyasāvakena parasaddhāya gantabbataṃ hitvā paccakkhañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Atha vā pasatthā diṭṭhi sandiṭṭhi, sandiṭṭhiyā jayatīti sandiṭṭhiko. Tathā hettha ariyamaggo sampayuttāya, ariyaphalaṃ kāraṇabhūtāya, nibbānaṃ visayibhūtāya sandiṭṭhiyā kilese jayati, tasmā yathā rathena jayatīti rathiko, evaṃ navavidhopi lokuttaradhammo sandiṭṭhiyā jayatīti sandiṭṭhiko. Atha vā diṭṭhanti dassanaṃ vuccati, diṭṭhameva sandiṭṭhaṃ, sandassananti attho. Sandiṭṭhaṃ arahatīti sandiṭṭhiko. Lokuttaradhammo hi bhāvanābhisamayavasena sacchikiriyābhisamayavasena ca dissamānoyeva vaṭṭabhayaṃ nivatteti, tasmā yathā vatthamarahatīti vatthiko, evaṃ sandiṭṭhaṃ arahatīti sandiṭṭhiko.

    अत्तनो फलदानं सन्धाय नास्स आगमेतब्बो कालो अत्थीति अकालो। यथा हि लोकियकुसलस्स उपपज्‍जअपरापरियायेतिआदिना फलदानं पति आगमेतब्बो कालो अत्थि, न एवमेतस्साति अत्थो। अकालोयेव अकालिको, न पञ्‍चाहसत्ताहादिभेदं कालं खेपेत्वा फलं देति, अत्तनो पन पवत्तिसमनन्तरमेव फलदोति वुत्तं होति। अथ वा अत्तनो फलप्पदाने विप्पकट्ठो दूरो कालो पत्तो उपनीतो अस्साति कालिको, कालन्तरफलदायी। को सो? लोकियो कुसलधम्मो। अयं पन समनन्तरफलदायकत्ता न कालिकोति अकालिको। मग्गमेव हि सन्धाय ‘‘अकालिको’’ति इदं वुत्तं।

    Attano phaladānaṃ sandhāya nāssa āgametabbo kālo atthīti akālo. Yathā hi lokiyakusalassa upapajjaaparāpariyāyetiādinā phaladānaṃ pati āgametabbo kālo atthi, na evametassāti attho. Akāloyeva akāliko, na pañcāhasattāhādibhedaṃ kālaṃ khepetvā phalaṃ deti, attano pana pavattisamanantarameva phaladoti vuttaṃ hoti. Atha vā attano phalappadāne vippakaṭṭho dūro kālo patto upanīto assāti kāliko, kālantaraphaladāyī. Ko so? Lokiyo kusaladhammo. Ayaṃ pana samanantaraphaladāyakattā na kālikoti akāliko. Maggameva hi sandhāya ‘‘akāliko’’ti idaṃ vuttaṃ.

    ‘‘एहि पस्स इमं धम्म’’न्ति एवं पवत्तं एहिपस्सविधिं अरहतीति एहिपस्सिको। कस्मा पनेस तं विधिं अरहतीति? परमत्थतो विज्‍जमानत्ता परिसुद्धत्ता च। रित्तमुट्ठियञ्हि हिरञ्‍ञं वा सुवण्णं वा अत्थीति वत्वापि ‘‘एहि पस्स इम’’न्ति न सक्‍का वत्तुं। कस्मा? अविज्‍जमानत्ता। विज्‍जमानम्पि च गूथं वा मुत्तं वा मनुञ्‍ञभावप्पकासनेन चित्तसम्पहंसनत्थं ‘‘एहि पस्स इम’’न्ति न सक्‍का वत्तुं, अपिच खो नं तिणेहि वा पण्णेहि वा पटिच्छादेतब्बमेव होति। कस्मा? अपरिसुद्धत्ता। अयं पन नवविधोपि लोकुत्तरधम्मो सभावतो च विज्‍जमानो विगतवलाहके च आकासे सम्पुण्णचन्दमण्डलं विय पण्डुकम्बले निक्खित्तजातिमणि विय च परिसुद्धो, तस्मा विज्‍जमानत्ता परिसुद्धत्ता च एहिपस्सविधिं अरहतीति एहिपस्सिको।

    ‘‘Ehi passa imaṃ dhamma’’nti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Kasmā panesa taṃ vidhiṃ arahatīti? Paramatthato vijjamānattā parisuddhattā ca. Rittamuṭṭhiyañhi hiraññaṃ vā suvaṇṇaṃ vā atthīti vatvāpi ‘‘ehi passa ima’’nti na sakkā vattuṃ. Kasmā? Avijjamānattā. Vijjamānampi ca gūthaṃ vā muttaṃ vā manuññabhāvappakāsanena cittasampahaṃsanatthaṃ ‘‘ehi passa ima’’nti na sakkā vattuṃ, apica kho naṃ tiṇehi vā paṇṇehi vā paṭicchādetabbameva hoti. Kasmā? Aparisuddhattā. Ayaṃ pana navavidhopi lokuttaradhammo sabhāvato ca vijjamāno vigatavalāhake ca ākāse sampuṇṇacandamaṇḍalaṃ viya paṇḍukambale nikkhittajātimaṇi viya ca parisuddho, tasmā vijjamānattā parisuddhattā ca ehipassavidhiṃ arahatīti ehipassiko.

    उपनेतब्बोति ओपनेय्यिको। अयं पनेत्थ विनिच्छयो – उपनयनं उपनयो, आदित्तं चेलं वा सीसं वा अज्झुपेक्खित्वापि भावनावसेन अत्तनो चित्ते उपनयनं उप्पादनं अरहतीति ओपनेय्यिको। इदं सङ्खते लोकुत्तरधम्मे युज्‍जति, असङ्खतो पन अत्तनो चित्ते आरम्मणभावेन उपनयनं अरहतीति ओपनेय्यिको, सच्छिकिरियावसेन अल्‍लीयनं अरहतीति अत्थो । अथ वा निब्बानं उपनेति अरियपुग्गलन्ति अरियमग्गो उपनेय्यो, सच्छिकातब्बतं उपनेतब्बोति फलनिब्बानधम्मो उपनेय्यो, उपनेय्यो एव ओपनेय्यिको

    Upanetabboti opaneyyiko. Ayaṃ panettha vinicchayo – upanayanaṃ upanayo, ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayanaṃ uppādanaṃ arahatīti opaneyyiko. Idaṃ saṅkhate lokuttaradhamme yujjati, asaṅkhato pana attano citte ārammaṇabhāvena upanayanaṃ arahatīti opaneyyiko, sacchikiriyāvasena allīyanaṃ arahatīti attho . Atha vā nibbānaṃ upaneti ariyapuggalanti ariyamaggo upaneyyo, sacchikātabbataṃ upanetabboti phalanibbānadhammo upaneyyo, upaneyyo eva opaneyyiko.

    सब्बेहि उग्घटितञ्‍ञूआदीहि विञ्‍ञूहि ‘‘भावितो मे मग्गो, अधिगतं फलं, सच्छिकतो निरोधो’’ति अत्तनि अत्तनि वेदितब्बोति पच्‍चत्तं वेदितब्बो विञ्‍ञूहि। न हि उपज्झायेन भावितेन मग्गेन सद्धिविहारिकस्स किलेसा पहीयन्ति, न सो तस्स फलसमापत्तिया फासु विहरति, न तेन सच्छिकतं निब्बानं सच्छिकरोति, तस्मा न एस परस्स सीसे आभरणं विय दट्ठब्बो, अत्तनो पन चित्तेयेव दट्ठब्बो, अनुभवितब्बो विञ्‍ञूहीति वुत्तं होति।

    Sabbehi ugghaṭitaññūādīhi viññūhi ‘‘bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho’’ti attani attani veditabboti paccattaṃ veditabbo viññūhi. Na hi upajjhāyena bhāvitena maggena saddhivihārikassa kilesā pahīyanti, na so tassa phalasamāpattiyā phāsu viharati, na tena sacchikataṃ nibbānaṃ sacchikaroti, tasmā na esa parassa sīse ābharaṇaṃ viya daṭṭhabbo, attano pana citteyeva daṭṭhabbo, anubhavitabbo viññūhīti vuttaṃ hoti.

    असङ्खतन्ति सङ्गम्म समागम्म पच्‍चयसमोधानलक्खणेन सङ्गमेन सन्‍निपतित्वा अनुरूपेहि पच्‍चयेहि अकतं अनिब्बत्तितन्ति असङ्खतं। नत्थि एत्थ मतन्ति अमतं, एतस्मिं वा अधिगते नत्थि पुग्गलस्स मतं मरणन्ति अमतं। किञ्‍चापि एत्थ ‘‘स्वाक्खातं धम्मं पच्‍चक्खामी’’तिआदिना सब्बत्थ धम्म-सद्दप्पयोगो दस्सितो, तथापि धम्म-सद्देन अयोजेत्वा वुत्ते वेवचने न पच्‍चक्खानं नाम न होतीति ‘‘स्वाक्खातं पच्‍चक्खामी’’तिआदिना वुत्तेपि सिक्खापच्‍चक्खानं होतियेवाति दट्ठब्बं। ‘‘स्वाक्खातं धम्म’’न्तिआदिना पन धम्म-सद्दप्पयोगो स्वाक्खाता-दिसद्दानं धम्म-विसेसनभावदस्सनत्थं कतोति वेदितब्बं। एकधम्मक्खन्धस्सपि नामन्ति एत्थ ‘‘पठमधम्मक्खन्धं दुतियधम्मक्खन्धं पुच्छाधम्मक्खन्धं विस्सज्‍जनाधम्मक्खन्ध’’न्तिआदिना धम्मक्खन्धनामानि वेदितब्बानि।

    Asaṅkhatanti saṅgamma samāgamma paccayasamodhānalakkhaṇena saṅgamena sannipatitvā anurūpehi paccayehi akataṃ anibbattitanti asaṅkhataṃ. Natthi ettha matanti amataṃ, etasmiṃ vā adhigate natthi puggalassa mataṃ maraṇanti amataṃ. Kiñcāpi ettha ‘‘svākkhātaṃ dhammaṃ paccakkhāmī’’tiādinā sabbattha dhamma-saddappayogo dassito, tathāpi dhamma-saddena ayojetvā vutte vevacane na paccakkhānaṃ nāma na hotīti ‘‘svākkhātaṃ paccakkhāmī’’tiādinā vuttepi sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ. ‘‘Svākkhātaṃ dhamma’’ntiādinā pana dhamma-saddappayogo svākkhātā-disaddānaṃ dhamma-visesanabhāvadassanatthaṃ katoti veditabbaṃ. Ekadhammakkhandhassapi nāmanti ettha ‘‘paṭhamadhammakkhandhaṃ dutiyadhammakkhandhaṃ pucchādhammakkhandhaṃ vissajjanādhammakkhandha’’ntiādinā dhammakkhandhanāmāni veditabbāni.

    सुप्पटिपन्‍नन्ति स्वाक्खाते धम्मविनये यथानुसिट्ठं पटिपन्‍नत्ता सुप्पटिपन्‍नं। मज्झिमाय पटिपदाय अन्तद्वयं अनुपगम्म पटिपन्‍नत्ता कायवचीमनोवङ्ककुटिलजिम्हदोसप्पहानाय पटिपन्‍नत्ता च उजुप्पटिपन्‍नं। ञायो वुच्‍चति निब्बानं अरियमग्गादीहि ञायति पटिविज्झीयति सच्छिकरीयतीति कत्वा, तदत्थाय पटिपन्‍नत्ता ञायप्पटिपन्‍नं। यथा पटिपन्‍ना गुणसम्भावनाय परेहि करियमानं पच्‍चुट्ठानादिसामीचिकम्मं अरहन्ति, तथा पटिपन्‍नत्ता सामीचिप्पटिपन्‍नं

    Suppaṭipannanti svākkhāte dhammavinaye yathānusiṭṭhaṃ paṭipannattā suppaṭipannaṃ. Majjhimāya paṭipadāya antadvayaṃ anupagamma paṭipannattā kāyavacīmanovaṅkakuṭilajimhadosappahānāya paṭipannattā ca ujuppaṭipannaṃ. Ñāyo vuccati nibbānaṃ ariyamaggādīhi ñāyati paṭivijjhīyati sacchikarīyatīti katvā, tadatthāya paṭipannattā ñāyappaṭipannaṃ. Yathā paṭipannā guṇasambhāvanāya parehi kariyamānaṃ paccuṭṭhānādisāmīcikammaṃ arahanti, tathā paṭipannattā sāmīcippaṭipannaṃ.

    युगळवसेन पठममग्गट्ठो फलट्ठोति इदमेकं युगळन्ति एवं चत्तारि पुरिसयुगानि होन्ति। एत्थ पन ‘‘चतुपुरिसयुगं सङ्घ’’न्ति वत्तब्बे ‘‘चत्तारी’’ति विभत्तिलोपं अकत्वा निद्देसो कतोति दट्ठब्बं। चत्तारि पुरिसयुगानि एत्थाति चतुपुरिसयुगोति हि सङ्घो वुच्‍चति। अट्ठपुरिसपुग्गलन्ति पुरिसपुग्गलवसेन एको पठममग्गट्ठो, एको फलट्ठोति इमिना नयेन अट्ठेव पुरिसपुग्गला होन्ति। अट्ठ पुरिसपुग्गला एत्थाति अट्ठपुरिसपुग्गलो, सङ्घो। एत्थ च पुरिसोति वा पुग्गलोति वा एकत्थानेतानि पदानि, वेनेय्यवसेन पनेतं वुत्तं।

    Yugaḷavasena paṭhamamaggaṭṭho phalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni honti. Ettha pana ‘‘catupurisayugaṃ saṅgha’’nti vattabbe ‘‘cattārī’’ti vibhattilopaṃ akatvā niddeso katoti daṭṭhabbaṃ. Cattāri purisayugāni etthāti catupurisayugoti hi saṅgho vuccati. Aṭṭhapurisapuggalanti purisapuggalavasena eko paṭhamamaggaṭṭho, eko phalaṭṭhoti iminā nayena aṭṭheva purisapuggalā honti. Aṭṭha purisapuggalā etthāti aṭṭhapurisapuggalo, saṅgho. Ettha ca purisoti vā puggaloti vā ekatthānetāni padāni, veneyyavasena panetaṃ vuttaṃ.

    आहुनेय्यन्तिआदीसु (विसुद्धि॰ १.१५६) आनेत्वा हुनितब्बन्ति आहुनं, दूरतोपि आनेत्वा सीलवन्तेसु दातब्बानं चतुन्‍नं पच्‍चयानमेतं अधिवचनं। तं आहुनं पटिग्गहेतुं युत्तो तस्स महप्फलभावकरणतोति आहुनेय्यो, सङ्घो। अथ वा दूरतोपि आगन्त्वा सब्बसापतेय्यम्पि एत्थ हुनितब्बन्ति आहवनीयो, सक्‍कादीनम्पि वा आहवनं अरहतीति आहवनीयो। यो चायं ब्राह्मणानं आहवनीयो अग्गि, यत्थ हुतं महप्फलन्ति तेसं लद्धि। सचे हुतस्स महप्फलताय आहवनीयो, सङ्घोव आहवनीयो। सङ्घे हुतञ्हि महप्फलं होति। यथाह –

    Āhuneyyantiādīsu (visuddhi. 1.156) ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā sīlavantesu dātabbānaṃ catunnaṃ paccayānametaṃ adhivacanaṃ. Taṃ āhunaṃ paṭiggahetuṃ yutto tassa mahapphalabhāvakaraṇatoti āhuneyyo, saṅgho. Atha vā dūratopi āgantvā sabbasāpateyyampi ettha hunitabbanti āhavanīyo, sakkādīnampi vā āhavanaṃ arahatīti āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo aggi, yattha hutaṃ mahapphalanti tesaṃ laddhi. Sace hutassa mahapphalatāya āhavanīyo, saṅghova āhavanīyo. Saṅghe hutañhi mahapphalaṃ hoti. Yathāha –

    ‘‘यो च वस्ससतं जन्तु, अग्गिं परिचरे वने।

    ‘‘Yo ca vassasataṃ jantu, aggiṃ paricare vane;

    एकञ्‍च भावितत्तानं, मुहुत्तमपि पूजये।

    Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

    सायेव पूजना सेय्यो, यञ्‍चे वस्ससतं हुत’’न्ति॥ (ध॰ प॰ १०७)।

    Sāyeva pūjanā seyyo, yañce vassasataṃ huta’’nti. (dha. pa. 107);

    तदेतं निकायन्तरे ‘‘आहवनीयो’’ति पदं इध ‘‘आहुनेय्यो’’ति इमिना पदेन अत्थतो एकं, ब्यञ्‍जनतो पनेत्थ किञ्‍चिमत्तमेव नानं।

    Tadetaṃ nikāyantare ‘‘āhavanīyo’’ti padaṃ idha ‘‘āhuneyyo’’ti iminā padena atthato ekaṃ, byañjanato panettha kiñcimattameva nānaṃ.

    पाहुनेय्यन्ति एत्थ पन पाहुनं वुच्‍चति दिसाविदिसतो आगतानं पियमनापानं ञातिमित्तानं अत्थाय सक्‍कारेन पटियत्तं आगन्तुकदानं। तम्पि ठपेत्वा ते तथारूपे पियमित्तादिके पाहुनके सङ्घस्सेव दातुं युत्तं, सङ्घोव तं पटिग्गहेतुं युत्तो। सङ्घसदिसो हि पाहुनको नत्थि। तथा हेस एकबुद्धन्तरे वीतिवत्तेयेव दिस्सति, अब्बोकिण्णञ्‍च पियमनापत्तकरेहि सीलादिधम्मेहि समन्‍नागतोति एवं पाहुनमस्स दातुं युत्तं, पाहुनञ्‍च पटिग्गहेतुं युत्तोति पाहुनेय्यो

    Pāhuneyyanti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ. Tampi ṭhapetvā te tathārūpe piyamittādike pāhunake saṅghasseva dātuṃ yuttaṃ, saṅghova taṃ paṭiggahetuṃ yutto. Saṅghasadiso hi pāhunako natthi. Tathā hesa ekabuddhantare vītivatteyeva dissati, abbokiṇṇañca piyamanāpattakarehi sīlādidhammehi samannāgatoti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo.

    दक्खन्ति एताय सत्ता यथाधिप्पेताहि सम्पत्तीहि वड्ढन्तीति दक्खिणा, परलोकं सद्दहित्वा दातब्बदानं। तं दक्खिणं अरहति, दक्खिणाय वा हितो यस्मा नं महप्फलकरताय विसोधेतीति दक्खिणेय्यो। उभो हत्थे सिरसि पतिट्ठापेत्वा सब्बलोकेन करियमानं अञ्‍जलिकम्मं अरहतीति अञ्‍जलिकरणीयो। अनुत्तरं पुञ्‍ञक्खेत्तन्ति सब्बलोकस्स असदिसं पुञ्‍ञविरुहनट्ठानं । यथा हि रञ्‍ञो वा अमच्‍चस्स वा सालीनं वा यवानं वा विरुहनट्ठानं रञ्‍ञो सालिक्खेत्तं यवक्खेत्तन्ति वुच्‍चति, एवं सङ्घो सब्बलोकस्स पुञ्‍ञानं विरुहनट्ठानं। सङ्घं निस्साय हि लोकस्स नानप्पकारहितसुखसंवत्तनिकानि पुञ्‍ञानि विरुहन्ति, तस्मा सङ्घो अनुत्तरं पुञ्‍ञक्खेत्तं लोकस्स। एत्थापि ‘‘सुप्पटिपन्‍नं सङ्घ’’न्तिआदिना सब्बत्थ सङ्घ-सद्दप्पयोगो सुप्पटिपन्‍ना-दिसद्दानं सङ्घविसेसनभावदस्सनत्थं कतो, तस्मा ‘‘सुप्पटिपन्‍नं पच्‍चक्खामी’’तिआदिना वुत्तेपि सिक्खापच्‍चक्खानं होतियेवाति दट्ठब्बं।

    Dakkhanti etāya sattā yathādhippetāhi sampattīhi vaḍḍhantīti dakkhiṇā, paralokaṃ saddahitvā dātabbadānaṃ. Taṃ dakkhiṇaṃ arahati, dakkhiṇāya vā hito yasmā naṃ mahapphalakaratāya visodhetīti dakkhiṇeyyo. Ubho hatthe sirasi patiṭṭhāpetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. Anuttaraṃ puññakkhettanti sabbalokassa asadisaṃ puññaviruhanaṭṭhānaṃ . Yathā hi rañño vā amaccassa vā sālīnaṃ vā yavānaṃ vā viruhanaṭṭhānaṃ rañño sālikkhettaṃ yavakkhettanti vuccati, evaṃ saṅgho sabbalokassa puññānaṃ viruhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhasaṃvattanikāni puññāni viruhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Etthāpi ‘‘suppaṭipannaṃ saṅgha’’ntiādinā sabbattha saṅgha-saddappayogo suppaṭipannā-disaddānaṃ saṅghavisesanabhāvadassanatthaṃ kato, tasmā ‘‘suppaṭipannaṃ paccakkhāmī’’tiādinā vuttepi sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ.

    सिक्खावेवचनेसु पन सिक्खा-सद्दं विना केवलं भिक्खु-सद्दो भिक्खुनी-सद्दो च सिक्खाय अधिवचनं न होतीति ‘‘भिक्खुसिक्खं भिक्खुनीसिक्ख’’न्ति वुत्तेयेव सीसं एति, अधिसीलादयो पन सिक्खा एवाति ‘‘अधिसीलं पच्‍चक्खामी’’तिआदिना वुत्तेपि सीसं एति। पठमं पाराजिकन्तिआदिना सिक्खापदानंयेव गहणं वेदितब्बं, न आपत्तीनं।

    Sikkhāvevacanesu pana sikkhā-saddaṃ vinā kevalaṃ bhikkhu-saddo bhikkhunī-saddo ca sikkhāya adhivacanaṃ na hotīti ‘‘bhikkhusikkhaṃ bhikkhunīsikkha’’nti vutteyeva sīsaṃ eti, adhisīlādayo pana sikkhā evāti ‘‘adhisīlaṃ paccakkhāmī’’tiādinā vuttepi sīsaṃ eti. Paṭhamaṃ pārājikantiādinā sikkhāpadānaṃyeva gahaṇaṃ veditabbaṃ, na āpattīnaṃ.

    उपज्झायवेवचनेसु उपज्झायो हुत्वा यो पब्बाजेसि चेव उपसम्पादेसि च, तं सन्धाय ‘‘यो मं पब्बाजेसी’’तिआदि वुत्तं। यस्स मूलेनाति यस्स पधानभावेन कारणभावेन वा। यस्स मूलं पधानभावो कारणभावो वा एतिस्साति यस्समूलिका, पब्बज्‍जा उपसम्पदा च। मूल-सद्दस्स सापेक्खभावेपि निच्‍चसापेक्खताय गमकत्ता तद्धितवुत्ति दट्ठब्बा।

    Upajjhāyavevacanesu upajjhāyo hutvā yo pabbājesi ceva upasampādesi ca, taṃ sandhāya ‘‘yo maṃ pabbājesī’’tiādi vuttaṃ. Yassa mūlenāti yassa padhānabhāvena kāraṇabhāvena vā. Yassa mūlaṃ padhānabhāvo kāraṇabhāvo vā etissāti yassamūlikā, pabbajjā upasampadā ca. Mūla-saddassa sāpekkhabhāvepi niccasāpekkhatāya gamakattā taddhitavutti daṭṭhabbā.

    आचरियवेवचनेसु पन यो उपज्झं अदत्वा आचरियोव हुत्वा पब्बाजेसि, कम्मवाचाचरियो हुत्वा उपसम्पादेसि च, तं सन्धाय ‘‘यो मं पब्बाजेसि, यो मं अनुसावेसी’’ति वुत्तं। इमेहि द्वीहि वचनेहि पब्बज्‍जाचरियो च उपसम्पदाचरियो च दस्सितो। याहं निस्साय वसामीति निस्सयाचरियं दस्सेति। याहं उद्दिसापेमीतिआदिना पन धम्माचरियो वुत्तो। तत्थ उद्दिसापेमीति पाठं उद्दिसापेमि। परिपुच्छामीति उग्गहितपाठस्स अत्थं परिपुच्छामि। सद्धिविहारिकवेवचनादीसु च वुत्तानुसारेनेव अत्थो वेदितब्बो। तस्स मूलेति एत्थ पन तस्स सन्तिकेति अत्थो दट्ठब्बो।

    Ācariyavevacanesu pana yo upajjhaṃ adatvā ācariyova hutvā pabbājesi, kammavācācariyo hutvā upasampādesi ca, taṃ sandhāya ‘‘yo maṃ pabbājesi, yo maṃ anusāvesī’’ti vuttaṃ. Imehi dvīhi vacanehi pabbajjācariyo ca upasampadācariyo ca dassito. Yāhaṃ nissāya vasāmīti nissayācariyaṃ dasseti. Yāhaṃ uddisāpemītiādinā pana dhammācariyo vutto. Tattha uddisāpemīti pāṭhaṃ uddisāpemi. Paripucchāmīti uggahitapāṭhassa atthaṃ paripucchāmi. Saddhivihārikavevacanādīsu ca vuttānusāreneva attho veditabbo. Tassa mūleti ettha pana tassa santiketi attho daṭṭhabbo.

    ओकल्‍लकोति खुप्पिपासादिदुक्खपरेतानं खीणसुखानं नहानादिसरीरपटिजग्गनरहितानं कपणमनुस्सानमेतं अधिवचनं। मोळिबद्धोति सिखाबद्धो ओमुक्‍कमकुटो वा। किञ्‍चापि द्वेवाचिको उपासको पठमबोधियंयेव सम्भवति, तथापि तदा लब्भमाननामं गहेत्वा वुत्तेपि सिक्खापच्‍चक्खानं होतियेवाति दस्सनत्थं ‘‘द्वेवाचिको उपासको’’ति वुत्तं। ‘‘द्वेवाचिको’’ति इदमेव पनेत्थ वेवचनन्ति दट्ठब्बं, तस्मा ‘‘द्वेवाचिकोति मं धारेही’’ति एत्तकेपि वुत्ते सीसं एति। एवं सेसेसुपि।

    Okallakoti khuppipāsādidukkhaparetānaṃ khīṇasukhānaṃ nahānādisarīrapaṭijagganarahitānaṃ kapaṇamanussānametaṃ adhivacanaṃ. Moḷibaddhoti sikhābaddho omukkamakuṭo vā. Kiñcāpi dvevāciko upāsako paṭhamabodhiyaṃyeva sambhavati, tathāpi tadā labbhamānanāmaṃ gahetvā vuttepi sikkhāpaccakkhānaṃ hotiyevāti dassanatthaṃ ‘‘dvevāciko upāsako’’ti vuttaṃ. ‘‘Dvevāciko’’ti idameva panettha vevacananti daṭṭhabbaṃ, tasmā ‘‘dvevācikoti maṃ dhārehī’’ti ettakepi vutte sīsaṃ eti. Evaṃ sesesupi.

    कुमारकोति कुमारावत्थो अतिविय दहरसामणेरो। चेल्‍लकोति ततो महन्ततरो खुद्दकसामणेरो। चेटकोति मज्झिमो। मोळिगल्‍लोति महासामणेरो। समणुद्देसोति पन अविसेसतो सामणेराधिवचनं। निगण्ठुपट्ठाकोतिआदीनिपि तित्थियसावकवेवचनानीति दट्ठब्बं।

    Kumārakoti kumārāvattho ativiya daharasāmaṇero. Cellakoti tato mahantataro khuddakasāmaṇero. Ceṭakoti majjhimo. Moḷigalloti mahāsāmaṇero. Samaṇuddesoti pana avisesato sāmaṇerādhivacanaṃ. Nigaṇṭhupaṭṭhākotiādīnipi titthiyasāvakavevacanānīti daṭṭhabbaṃ.

    दुस्सीलोति निस्सीलो सीलविरहितो। पापधम्मोति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावो। असुचिसङ्कस्सरसमाचारोति अपरिसुद्धकायकम्मादिताय असुचि हुत्वा सङ्काय सरितब्बसमाचारो। दुस्सीलो हि किञ्‍चिदेव असारुप्पं दिस्वा ‘‘इदं असुकेन कतं भविस्सती’’ति परेसं आसङ्कनीयो होति। केनचिदेव करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्‍चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारो। पटिच्छन्‍नकम्मन्तोति लज्‍जितब्बताय पटिच्छादेतब्बकम्मन्तो। अस्समणोति न समणो। सलाकग्गहणादीसु ‘‘अहम्पि समणो’’ति मिच्छापटिञ्‍ञाय समणपटिञ्‍ञो, असेट्ठचारिताय अब्रह्मचारी, उपोसथादीसु ‘‘अहम्पि ब्रह्मचारी’’ति मिच्छापटिञ्‍ञाय ब्रह्मचारिपटिञ्‍ञो, पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूति, छहि द्वारेहि रागादिकिलेसानुस्सवनेन तिन्तत्ता अवस्सुतो, सञ्‍जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातो। कोण्ठोति दुस्सीलाधिवचनमेतं।

    Dussīloti nissīlo sīlavirahito. Pāpadhammoti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvo. Asucisaṅkassarasamācāroti aparisuddhakāyakammāditāya asuci hutvā saṅkāya saritabbasamācāro. Dussīlo hi kiñcideva asāruppaṃ disvā ‘‘idaṃ asukena kataṃ bhavissatī’’ti paresaṃ āsaṅkanīyo hoti. Kenacideva karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāro. Paṭicchannakammantoti lajjitabbatāya paṭicchādetabbakammanto. Assamaṇoti na samaṇo. Salākaggahaṇādīsu ‘‘ahampi samaṇo’’ti micchāpaṭiññāya samaṇapaṭiñño, aseṭṭhacāritāya abrahmacārī, uposathādīsu ‘‘ahampi brahmacārī’’ti micchāpaṭiññāya brahmacāripaṭiñño, pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūti, chahi dvārehi rāgādikilesānussavanena tintattā avassuto, sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujāto. Koṇṭhoti dussīlādhivacanametaṃ.

    ‘‘यानि वा पनञ्‍ञानिपि अत्थि बुद्धवेवचनानि वा’’तिआदिना यं-सद्दपरामट्ठानं बुद्धादिवेवचनानंयेव तं-सद्देन परामसनं होतीति आह – ‘‘तेहि आकारेहि…पे॰… बुद्धादीनं वेवचनेही’’ति। कथं पन तानि आकारादिसद्देहि वोहरीयन्तीति आह ‘‘वेवचनानि ही’’तिआदि। सण्ठानवन्तानं बुद्धादीनं सण्ठानदीपनं ताव होतु, सण्ठानरहितानं पन धम्मसिक्खादीनं कथन्ति आह ‘‘सिक्खापच्‍चक्खानसण्ठानत्ता एव वा’’ति। सिक्खापच्‍चक्खानरूपानि हि वेवचनानि ‘‘सिक्खापच्‍चक्खानसण्ठानानी’’ति वुच्‍चन्ति। एवं खोति एत्थ खोति अवधारणत्थे निपातोति आह ‘‘एवमेवा’’ति।

    ‘‘Yāni vā panaññānipi atthi buddhavevacanāni vā’’tiādinā yaṃ-saddaparāmaṭṭhānaṃ buddhādivevacanānaṃyeva taṃ-saddena parāmasanaṃ hotīti āha – ‘‘tehi ākārehi…pe… buddhādīnaṃ vevacanehī’’ti. Kathaṃ pana tāni ākārādisaddehi voharīyantīti āha ‘‘vevacanāni hī’’tiādi. Saṇṭhānavantānaṃ buddhādīnaṃ saṇṭhānadīpanaṃ tāva hotu, saṇṭhānarahitānaṃ pana dhammasikkhādīnaṃ kathanti āha ‘‘sikkhāpaccakkhānasaṇṭhānattā eva vā’’ti. Sikkhāpaccakkhānarūpāni hi vevacanāni ‘‘sikkhāpaccakkhānasaṇṭhānānī’’ti vuccanti. Evaṃ khoti ettha khoti avadhāraṇatthe nipātoti āha ‘‘evamevā’’ti.

    ५४. मुच्छापरेतोति मुच्छाय अभिभूतो। वचनत्थविजाननसमत्थं तिरच्छानगतं दस्सेतुं ‘‘नागमाणवकस्सा’’तिआदि वुत्तं। तिहेतुकपटिसन्धिकाति येभुय्यवसेन वुत्तं। न हि सब्बापि देवता तिहेतुकपटिसन्धिकाव होन्ति द्विहेतुकानम्पि सम्भवतो। अतिखिप्पं जानन्तीति देवतानं भवङ्गपरिवासस्स मनुस्सानं विय अदन्धभावतो वुत्तं।

    54.Mucchāparetoti mucchāya abhibhūto. Vacanatthavijānanasamatthaṃ tiracchānagataṃ dassetuṃ ‘‘nāgamāṇavakassā’’tiādi vuttaṃ. Tihetukapaṭisandhikāti yebhuyyavasena vuttaṃ. Na hi sabbāpi devatā tihetukapaṭisandhikāva honti dvihetukānampi sambhavato. Atikhippaṃ jānantīti devatānaṃ bhavaṅgaparivāsassa manussānaṃ viya adandhabhāvato vuttaṃ.

    सभागस्साति पुरिसस्स। विसभागस्साति मातुगामस्स। अनरियकोति मागधवोहारतो अञ्‍ञो। दवाति सहसा। रवाति विरज्झित्वा। अञ्‍ञं भणिस्सामीति अञ्‍ञं भणन्तो बुद्धं पच्‍चक्खामीति भणतीति योजेतब्बं। अक्खरसमयानभिञ्‍ञताय वा करणसम्पत्तिया अभावतो वा कथेतब्बं कथेतुं असक्‍कोन्तो हुत्वा अञ्‍ञं कथेन्तो रवा भणति नाम। उभयथापि अञ्‍ञं भणितुकामस्स अञ्‍ञभणनं समानन्ति आह ‘‘पुरिमेन को विसेसो’’ति।

    Sabhāgassāti purisassa. Visabhāgassāti mātugāmassa. Anariyakoti māgadhavohārato añño. Davāti sahasā. Ravāti virajjhitvā. Aññaṃ bhaṇissāmīti aññaṃ bhaṇanto buddhaṃ paccakkhāmīti bhaṇatīti yojetabbaṃ. Akkharasamayānabhiññatāya vā karaṇasampattiyā abhāvato vā kathetabbaṃ kathetuṃ asakkonto hutvā aññaṃ kathento ravā bhaṇati nāma. Ubhayathāpi aññaṃ bhaṇitukāmassa aññabhaṇanaṃ samānanti āha ‘‘purimena ko viseso’’ti.

    वाचेतीति पाळिं कथेन्तो अञ्‍ञं उग्गण्हापेन्तो वा वाचेति। परिपुच्छतीति पाळिया अत्थं परिपुच्छन्तो पाळिं परिपुच्छति। उग्गण्हातीति अञ्‍ञस्स सन्तिके पाळिं उग्गण्हाति। सज्झायं करोतीति उग्गहितपाळिं सज्झायति। वण्णेतीति पाळिया अत्थं संवण्णेन्तो पाळिं वण्णेति। महल्‍लकस्स किञ्‍चि अजाननतो अविदितिन्द्रियताय वा ‘‘पोत्थकरूपसदिसस्सा’’ति वुत्तं, मत्तिकाय कतरूपसदिसस्साति अत्थो। गरुमेधस्साति आरम्मणेसु लहुप्पवत्तिया अभावतो दन्धगतिकताय गरुपञ्‍ञस्स, मन्दपञ्‍ञस्साति वुत्तं होति। सब्बसो वाति इमिना ‘‘इदं पदं सावेस्सामि ‘सिक्खं पच्‍चक्खामी’’’ति एवं पवत्तचित्तुप्पादस्स अभावं दस्सेति। यस्मा पन असति एवरूपे चित्तुप्पादे केनचि परियायेन तथाविधं वचीभेदं कत्वा सावनं नाम नेव सम्भवति, तस्मा वुत्तं ‘‘बुद्धं पच्‍चक्खामीतिआदीसु…पे॰… वचीभेदं कत्वा न सावेती’’ति।

    Vācetīti pāḷiṃ kathento aññaṃ uggaṇhāpento vā vāceti. Paripucchatīti pāḷiyā atthaṃ paripucchanto pāḷiṃ paripucchati. Uggaṇhātīti aññassa santike pāḷiṃ uggaṇhāti. Sajjhāyaṃ karotīti uggahitapāḷiṃ sajjhāyati. Vaṇṇetīti pāḷiyā atthaṃ saṃvaṇṇento pāḷiṃ vaṇṇeti. Mahallakassa kiñci ajānanato aviditindriyatāya vā ‘‘potthakarūpasadisassā’’ti vuttaṃ, mattikāya katarūpasadisassāti attho. Garumedhassāti ārammaṇesu lahuppavattiyā abhāvato dandhagatikatāya garupaññassa, mandapaññassāti vuttaṃ hoti. Sabbaso vāti iminā ‘‘idaṃ padaṃ sāvessāmi ‘sikkhaṃ paccakkhāmī’’’ti evaṃ pavattacittuppādassa abhāvaṃ dasseti. Yasmā pana asati evarūpe cittuppāde kenaci pariyāyena tathāvidhaṃ vacībhedaṃ katvā sāvanaṃ nāma neva sambhavati, tasmā vuttaṃ ‘‘buddhaṃ paccakkhāmītiādīsu…pe… vacībhedaṃ katvā na sāvetī’’ti.

    सिक्खापच्‍चक्खानविभङ्गवण्णना निट्ठिता।

    Sikkhāpaccakkhānavibhaṅgavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सिक्खापच्‍चक्खानकथावण्णना • Sikkhāpaccakkhānakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पच्‍चक्खानविभङ्गवण्णना • Paccakkhānavibhaṅgavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact