Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    मूलपञ्‍ञत्तिवण्णना

    Mūlapaññattivaṇṇanā

    ५५. निद्दिसितब्बस्साति विवरितब्बस्स पकासेतब्बस्स। किलेसेहीति अहिरिकादीहि किलेसेहि। इतो पट्ठायाति दुट्ठुल्‍ल-पदतो पट्ठाय। तस्स कम्मस्साति मेथुनधम्मपटिसेवनसङ्खातस्स कम्मस्स। दस्सनन्तिआदि वुत्तनयमेव। अस्साति मेथुनधम्मस्स।

    55.Niddisitabbassāti vivaritabbassa pakāsetabbassa. Kilesehīti ahirikādīhi kilesehi. Ito paṭṭhāyāti duṭṭhulla-padato paṭṭhāya. Tassa kammassāti methunadhammapaṭisevanasaṅkhātassa kammassa. Dassanantiādi vuttanayameva. Assāti methunadhammassa.

    द्वीहि द्वीहि समापज्‍जितब्बा द्वयंद्वयसमापत्तीति आह ‘‘द्वयेन द्वयेन समापज्‍जितब्बतो’’ति। रागपरियुट्ठानेन सदिसभावप्पत्तिया मिथुनानं इदं मेथुनं, मेथुनमेव धम्मो मेथुनधम्मोति आह ‘‘उभिन्‍नं रत्तान’’न्तिआदि। तत्थ रत्तानन्ति मेथुनरागेन रत्तानं। सारत्तानन्ति तेनेव रागेन अतिविय रत्तानं। अवस्सुतानन्ति लोकस्सादमित्तसन्थववसेन उप्पन्‍नमेथुनरागेन तिन्तानं। परियुट्ठितानन्ति मेथुनरागुप्पत्तिया परियोनद्धचित्तानं। सदिसानन्ति रत्ततादीहि सदिसानं।

    Dvīhi dvīhi samāpajjitabbā dvayaṃdvayasamāpattīti āha ‘‘dvayena dvayena samāpajjitabbato’’ti. Rāgapariyuṭṭhānena sadisabhāvappattiyā mithunānaṃ idaṃ methunaṃ, methunameva dhammo methunadhammoti āha ‘‘ubhinnaṃ rattāna’’ntiādi. Tattha rattānanti methunarāgena rattānaṃ. Sārattānanti teneva rāgena ativiya rattānaṃ. Avassutānanti lokassādamittasanthavavasena uppannamethunarāgena tintānaṃ. Pariyuṭṭhitānanti methunarāguppattiyā pariyonaddhacittānaṃ. Sadisānanti rattatādīhi sadisānaṃ.

    यस्मा ‘‘पटिसेवति नामा’’ति पदं मातिकाय नत्थि, तस्मा ‘‘पटिसेवति नामाति कस्मा उद्धट’’न्ति यो मञ्‍ञति, तस्स कारणं दस्सेन्तो ‘‘पटिसेवेय्याति एत्थ…पे॰… मातिकापद’’न्ति आह। इत्थिया निमित्तेनाति इदं ‘‘मग्गेन गच्छती’’तिआदि विय दट्ठब्बं। यथा हि ‘‘मग्गेन गच्छती’’ति वुत्ते ‘‘मग्गं गच्छति, मग्गे वा गच्छती’’ति अयमत्थो लब्भति, एवं ‘‘इत्थिया निमित्तेन पवेसेती’’ति वुत्ते ‘‘इत्थिया निमित्तं पवेसेति, निमित्ते वा पवेसेती’’ति अयमत्थो लब्भति। इदञ्‍च येभुय्येन पुरिसपयोगदस्सनत्थं वुत्तं। निमित्तं अङ्गजातन्ति अत्थतो एकं। पवेसनं नाम न बहि छुपनमत्तन्ति आह ‘‘वातेन असम्फुट्ठे अल्‍लोकासे’’ति। अब्भन्तरञ्हि पवेसेन्तो ‘‘पवेसेती’’ति वुच्‍चति, न बहि छुपन्तो। अब्भन्तरन्ति च पकतिया सब्बसो पिहितस्स निमित्तस्स वातेन असम्फुट्ठोकासो वुच्‍चतीति।

    Yasmā ‘‘paṭisevati nāmā’’ti padaṃ mātikāya natthi, tasmā ‘‘paṭisevati nāmāti kasmā uddhaṭa’’nti yo maññati, tassa kāraṇaṃ dassento ‘‘paṭiseveyyāti ettha…pe… mātikāpada’’nti āha. Itthiyā nimittenāti idaṃ ‘‘maggena gacchatī’’tiādi viya daṭṭhabbaṃ. Yathā hi ‘‘maggena gacchatī’’ti vutte ‘‘maggaṃ gacchati, magge vā gacchatī’’ti ayamattho labbhati, evaṃ ‘‘itthiyā nimittena pavesetī’’ti vutte ‘‘itthiyā nimittaṃ paveseti, nimitte vā pavesetī’’ti ayamattho labbhati. Idañca yebhuyyena purisapayogadassanatthaṃ vuttaṃ. Nimittaṃ aṅgajātanti atthato ekaṃ. Pavesanaṃ nāma na bahi chupanamattanti āha ‘‘vātena asamphuṭṭhe allokāse’’ti. Abbhantarañhi pavesento ‘‘pavesetī’’ti vuccati, na bahi chupanto. Abbhantaranti ca pakatiyā sabbaso pihitassa nimittassa vātena asamphuṭṭhokāso vuccatīti.

    इदानि सब्बथा लेसोकासपिदहनत्थं इत्थिनिमित्ते पुरिसनिमित्ते च लब्भमानं पवेसकाले अञ्‍ञमञ्‍ञं फस्सारहं पदेसविसेसं विभजित्वा दस्सेन्तो ‘‘इत्थिनिमित्ते चत्तारि पस्सानी’’तिआदिमाह। वातेन हि असम्फुट्ठे अल्‍लोकासे यत्थ कत्थचि एकेनपि पदेसेन छुपित्वा पवेसेन्तो ‘‘पवेसेती’’ति वुच्‍चति। वेमज्झन्ति यथा चत्तारि पस्सानि असम्फुसन्तो पवेसेति, एवं कतविवरस्स इत्थिनिमित्तस्स हेट्ठिमतलं वुच्‍चति , पुरिसनिमित्ते पन मज्झन्ति अग्गकोटिं सन्धाय वदति। उपरीति अग्गकोटितो उपरिभागप्पदेसो। इदञ्‍च मज्झेन समिञ्‍जित्वा पवेसेन्तस्स मज्झिमपब्बसमिञ्‍जितङ्गुलिं कत्थचि पवेसेन्तस्स अङ्गुलिया मज्झिमपब्बपिट्ठिसदिसं अङ्गजातस्स उपरिभागवेमज्झं सन्धाय वुत्तं। हेट्ठा पवेसेन्तोति इत्थिनिमित्तस्स हेट्ठिमभागेन छुपन्तं पवेसेन्तो। मज्झेन पवेसेन्तोति अब्भन्तरतलं छुपित्वा मज्झेन पवेसेन्तो। कत्थचि अच्छुपन्तं पवेसेत्वा नीहरन्तस्स हि नत्थि पाराजिकं, दुक्‍कटं पन होति छिन्‍नसीसवत्थुस्मिं वट्टकते मुखे अच्छुपन्तं पवेसेत्वा नीहरन्तस्स विय। मज्झेनेव छुपन्तं पवेसेन्तोति अग्गकोटिया छुपन्तं पवेसेन्तो। मज्झिमपब्बपिट्ठिया समिञ्‍जितङ्गुलिन्ति सम्बन्धो। अथ वा समिञ्‍जितङ्गुलिं मज्झिमपब्बपिट्ठिया पवेसेन्तो वियाति योजेतब्बं। सङ्कोचेत्वाति निमित्तमज्झेन भिन्दित्वा। उपरिभागेनाति सङ्कोचितस्स उपरिभागकोटिया। इदानि पुरिसनिमित्तस्स हेट्ठा वुत्तेसु छसु ठानेसु उपरीति वुत्तट्ठानन्तरस्स वसेन विसुं चत्तारि पस्सानि गहेत्वा पुरिसनिमित्ते दसधा ठानभेदं दस्सेन्तो ‘‘तत्था’’तिआदिमाह। हेट्ठा पन विसुं तानि अग्गहेत्वा ‘‘चत्तारि पस्सानी’’ति वचनसामञ्‍ञतोपि विसुं विसुं लब्भमानानि एकच्‍चं गहेत्वा छ ठानानि वुत्तानि। तुलादण्डसदिसं पवेसेन्तस्साति उजुकं पवेसेन्तस्स।

    Idāni sabbathā lesokāsapidahanatthaṃ itthinimitte purisanimitte ca labbhamānaṃ pavesakāle aññamaññaṃ phassārahaṃ padesavisesaṃ vibhajitvā dassento ‘‘itthinimitte cattāri passānī’’tiādimāha. Vātena hi asamphuṭṭhe allokāse yattha katthaci ekenapi padesena chupitvā pavesento ‘‘pavesetī’’ti vuccati. Vemajjhanti yathā cattāri passāni asamphusanto paveseti, evaṃ katavivarassa itthinimittassa heṭṭhimatalaṃ vuccati , purisanimitte pana majjhanti aggakoṭiṃ sandhāya vadati. Uparīti aggakoṭito uparibhāgappadeso. Idañca majjhena samiñjitvā pavesentassa majjhimapabbasamiñjitaṅguliṃ katthaci pavesentassa aṅguliyā majjhimapabbapiṭṭhisadisaṃ aṅgajātassa uparibhāgavemajjhaṃ sandhāya vuttaṃ. Heṭṭhā pavesentoti itthinimittassa heṭṭhimabhāgena chupantaṃ pavesento. Majjhena pavesentoti abbhantaratalaṃ chupitvā majjhena pavesento. Katthaci acchupantaṃ pavesetvā nīharantassa hi natthi pārājikaṃ, dukkaṭaṃ pana hoti chinnasīsavatthusmiṃ vaṭṭakate mukhe acchupantaṃ pavesetvā nīharantassa viya. Majjheneva chupantaṃ pavesentoti aggakoṭiyā chupantaṃ pavesento. Majjhimapabbapiṭṭhiyā samiñjitaṅgulinti sambandho. Atha vā samiñjitaṅguliṃ majjhimapabbapiṭṭhiyā pavesento viyāti yojetabbaṃ. Saṅkocetvāti nimittamajjhena bhinditvā. Uparibhāgenāti saṅkocitassa uparibhāgakoṭiyā. Idāni purisanimittassa heṭṭhā vuttesu chasu ṭhānesu uparīti vuttaṭṭhānantarassa vasena visuṃ cattāri passāni gahetvā purisanimitte dasadhā ṭhānabhedaṃ dassento ‘‘tatthā’’tiādimāha. Heṭṭhā pana visuṃ tāni aggahetvā ‘‘cattāri passānī’’ti vacanasāmaññatopi visuṃ visuṃ labbhamānāni ekaccaṃ gahetvā cha ṭhānāni vuttāni. Tulādaṇḍasadisaṃ pavesentassāti ujukaṃ pavesentassa.

    निमित्ते जातन्ति अत्तनो निमित्ते जातं। चम्मखीलन्ति निमित्ते उट्ठितं चम्ममेव। ‘‘उण्णिगण्डो’’तिपि वदन्ति। निमित्ते जातम्पि चम्मखीलादि निमित्तमेवाति आह ‘‘आपत्ति पाराजिकस्सा’’ति। ‘‘उपहतकायप्पसाद’’न्ति अवत्वा ‘‘नट्ठकायप्पसाद’’न्ति वचनं उपादिन्‍नभावस्स नत्थितादस्सनत्थं। तेनेवाह – ‘‘मतचम्मं वा सुक्खपीळकं वा’’ति। सति हि उपादिन्‍नभावे उपहतेपि कायप्पसादे उपहतिन्द्रियवत्थुस्मिं विय पाराजिकापत्तियेव सिया, मतचम्मं पन सुक्खपीळकञ्‍च अनुपादिन्‍नकं उपादिन्‍नकेयेव च पाराजिकापत्ति। तेनेवाह ‘‘आपत्ति दुक्‍कटस्सा’’ति। न च एवं करोन्तस्स अनापत्ति सक्‍का वत्तुन्ति दुक्‍कटं वुत्तं, इत्थिनिमित्तस्स पन नट्ठेपि उपादिन्‍नभावे पाराजिकापत्तियेव। मते अक्खायिते येभुय्येन अक्खायिते पाराजिकापत्तिवचनतो मेथुनस्सादेनाति इमिना कायसंसग्गरागं निवत्तेति। सति हि कायसंसग्गरागे सङ्घादिसेसोव सिया, बीजानिपि निमित्तसङ्ख्यं न गच्छन्तीति दुक्‍कटमेव वुत्तं। ‘‘निमित्तेन निमित्तं पवेसेती’’ति हि वुत्तं।

    Nimitte jātanti attano nimitte jātaṃ. Cammakhīlanti nimitte uṭṭhitaṃ cammameva. ‘‘Uṇṇigaṇḍo’’tipi vadanti. Nimitte jātampi cammakhīlādi nimittamevāti āha ‘‘āpatti pārājikassā’’ti. ‘‘Upahatakāyappasāda’’nti avatvā ‘‘naṭṭhakāyappasāda’’nti vacanaṃ upādinnabhāvassa natthitādassanatthaṃ. Tenevāha – ‘‘matacammaṃ vā sukkhapīḷakaṃ vā’’ti. Sati hi upādinnabhāve upahatepi kāyappasāde upahatindriyavatthusmiṃ viya pārājikāpattiyeva siyā, matacammaṃ pana sukkhapīḷakañca anupādinnakaṃ upādinnakeyeva ca pārājikāpatti. Tenevāha ‘‘āpatti dukkaṭassā’’ti. Na ca evaṃ karontassa anāpatti sakkā vattunti dukkaṭaṃ vuttaṃ, itthinimittassa pana naṭṭhepi upādinnabhāve pārājikāpattiyeva. Mate akkhāyite yebhuyyena akkhāyite pārājikāpattivacanato methunassādenāti iminā kāyasaṃsaggarāgaṃ nivatteti. Sati hi kāyasaṃsaggarāge saṅghādisesova siyā, bījānipi nimittasaṅkhyaṃ na gacchantīti dukkaṭameva vuttaṃ. ‘‘Nimittena nimittaṃ pavesetī’’ti hi vuttaṃ.

    इदानि इमिस्सा मेथुनकथाय असब्भिरूपत्ता ‘‘ईदिसं ठानं कथेन्तेहि सुणन्तेहि च एवं पटिपज्‍जितब्ब’’न्ति अनुसासन्तो ‘‘अयञ्‍च मेथुनकथा नामा’’तिआदिमाह। मेथुनकथाय रागवुद्धिहेतुत्ता हासविसयत्ता च तदुभयनिवत्तनत्थं पटिकूलमनसिकारादीसु नियोजेति। पटिकूलमनसिकारेन हि रागो निवत्तति, समणसञ्‍ञादीसु पच्‍चुपट्ठितेसु हासो निवत्तति। सत्तानुद्दयायाति सत्तानं अपायदुक्खादीहि अनुरक्खणत्थं। लोकानुकम्पायाति सत्तलोकविसयाय अनुकम्पाय।

    Idāni imissā methunakathāya asabbhirūpattā ‘‘īdisaṃ ṭhānaṃ kathentehi suṇantehi ca evaṃ paṭipajjitabba’’nti anusāsanto ‘‘ayañca methunakathā nāmā’’tiādimāha. Methunakathāya rāgavuddhihetuttā hāsavisayattā ca tadubhayanivattanatthaṃ paṭikūlamanasikārādīsu niyojeti. Paṭikūlamanasikārena hi rāgo nivattati, samaṇasaññādīsu paccupaṭṭhitesu hāso nivattati. Sattānuddayāyāti sattānaṃ apāyadukkhādīhi anurakkhaṇatthaṃ. Lokānukampāyāti sattalokavisayāya anukampāya.

    मुखं अपिधायाति मुखं अपिदहित्वा, येन केनचि पमादेन कदाचि मन्दहासो भवेय्य, तदा गरुत्तं कुप्पेय्य, तस्मा तादिसे काले गरुभावस्स अविकोपनत्थं बीजकेन मुखं पटिच्छादेत्वा निसीदितब्बन्ति अधिप्पायो। अथ वा मुखं अपिधायाति मुखं पिदहित्वाति अत्थो। बीजकेन मुखं पटिच्छादेत्वा हसमानेन न निसीदितब्बन्ति अयमेत्थ अधिप्पायो। दन्तविदंसकन्ति दन्ते दस्सेत्वा विवरित्वा चाति अत्थो। गब्भितेनाति सङ्कोचं अनापज्‍जन्तेन, उस्साहजातेनाति अत्थो। यदि हि ‘‘ईदिसं नाम असब्भिं कथेमी’’ति सङ्कोचं आपज्‍जेय्य, अत्थविभावनं न सिया, तस्मा ‘‘तादिसेन सम्मासम्बुद्धेनपि ताव ईदिसं कथितं, किमङ्गं पनाहं कथेमी’’ति एवं उस्साहजातेन कथेतब्बन्ति अधिप्पायो। सत्थुपटिभागेनाति सत्थुकप्पेन, सत्थुसदिसेनाति अत्थो।

    Mukhaṃ apidhāyāti mukhaṃ apidahitvā, yena kenaci pamādena kadāci mandahāso bhaveyya, tadā garuttaṃ kuppeyya, tasmā tādise kāle garubhāvassa avikopanatthaṃ bījakena mukhaṃ paṭicchādetvā nisīditabbanti adhippāyo. Atha vā mukhaṃ apidhāyāti mukhaṃ pidahitvāti attho. Bījakena mukhaṃ paṭicchādetvā hasamānena na nisīditabbanti ayamettha adhippāyo. Dantavidaṃsakanti dante dassetvā vivaritvā cāti attho. Gabbhitenāti saṅkocaṃ anāpajjantena, ussāhajātenāti attho. Yadi hi ‘‘īdisaṃ nāma asabbhiṃ kathemī’’ti saṅkocaṃ āpajjeyya, atthavibhāvanaṃ na siyā, tasmā ‘‘tādisena sammāsambuddhenapi tāva īdisaṃ kathitaṃ, kimaṅgaṃ panāhaṃ kathemī’’ti evaṃ ussāhajātena kathetabbanti adhippāyo. Satthupaṭibhāgenāti satthukappena, satthusadisenāti attho.

    मूलपञ्‍ञत्तिवण्णना निट्ठिता।

    Mūlapaññattivaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / मूलपञ्‍ञत्तिकथावण्णना • Mūlapaññattikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / मूलपञ्‍ञत्तिवण्णना • Mūlapaññattivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact