Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अनुपञ्‍ञत्तिवण्णना

    Anupaññattivaṇṇanā

    तिरच्छानेसु गतायाति तिरच्छानेसु उप्पन्‍नाय। यस्मा तिरच्छानगता नाम अतिखुद्दकापि होन्ति, येसं मग्गेसु तिलफलमत्तम्पि पवेसनं नप्पहोति, तस्मा न सब्बाव तिरच्छानगतित्थियो पाराजिकवत्थुभूताति पवेसनप्पहोनकवसेन लब्भमानकतिरच्छानगतित्थियो परिच्छिन्दित्वा दस्सेन्तो ‘‘पाराजिकवत्थुभूता एव चेत्था’’तिआदिमाह। अपदानं अहिमच्छातिआदिगाथा पाराजिकवत्थूनं हेट्ठिमपरिच्छेददस्सनत्थं पोराणेहि ठपिता। तत्थ अहीति जातिनिद्देसेन सब्बापि सप्पजाति सङ्गहिताति आह – ‘‘अहिग्गहणेन…पे॰… दीघजाति सङ्गहिता’’ति। तत्थ गोनसाति सप्पविसेसा, येसं पिट्ठीसु महन्तानि मण्डलानि सन्दिस्सन्ति। मच्छग्गहणं ओदकजातिया उपलक्खणपदन्ति आह – ‘‘मच्छग्गहणेन…पे॰… ओदकजाति सङ्गहिता’’ति। तेनेव मण्डूककच्छपानं सपादकत्तेपि ओदकजातिकत्ता सङ्गहो कतो।

    Tiracchānesu gatāyāti tiracchānesu uppannāya. Yasmā tiracchānagatā nāma atikhuddakāpi honti, yesaṃ maggesu tilaphalamattampi pavesanaṃ nappahoti, tasmā na sabbāva tiracchānagatitthiyo pārājikavatthubhūtāti pavesanappahonakavasena labbhamānakatiracchānagatitthiyo paricchinditvā dassento ‘‘pārājikavatthubhūtā eva cetthā’’tiādimāha. Apadānaṃ ahimacchātiādigāthā pārājikavatthūnaṃ heṭṭhimaparicchedadassanatthaṃ porāṇehi ṭhapitā. Tattha ahīti jātiniddesena sabbāpi sappajāti saṅgahitāti āha – ‘‘ahiggahaṇena…pe… dīghajāti saṅgahitā’’ti. Tattha gonasāti sappavisesā, yesaṃ piṭṭhīsu mahantāni maṇḍalāni sandissanti. Macchaggahaṇaṃ odakajātiyā upalakkhaṇapadanti āha – ‘‘macchaggahaṇena…pe… odakajāti saṅgahitā’’ti. Teneva maṇḍūkakacchapānaṃ sapādakattepi odakajātikattā saṅgaho kato.

    मुखसण्ठानन्ति ओट्ठचम्मसण्ठानं। वणसङ्खेपं गच्छतीति वणसङ्गहं गच्छति नवसु वणमुखेसु सङ्गहितत्ताति अधिप्पायो। वणे थुल्‍लच्‍चयञ्‍च ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्‍लच्‍चयस्सा’’ति इमस्स वसेन वेदितब्बं। तस्मिञ्हि सुत्ते द्वीसु सम्भिन्‍नवणेसु एकेन वणेन पवेसेत्वा दुतियेन नीहरन्तस्स थुल्‍लच्‍चयं वुत्तं। वक्खति च ‘‘इमस्स सुत्तस्स अनुलोमवसेन सब्बत्थ वणसङ्खेपे थुल्‍लच्‍चयं वेदितब्ब’’न्ति (पारा॰ अट्ठ॰ १.६६)। कुक्‍कुटिग्गहणम्पि सब्बाय पक्खिजातिया उपलक्खणपदन्ति आह – ‘‘कुक्‍कुटिग्गहणेन…पे॰… पक्खिजाति सङ्गहिता’’ति। मज्‍जारिग्गहणम्पि चतुप्पदजातिया उपलक्खणपदन्ति दट्ठब्बं। तेनाह – ‘‘मज्‍जारिग्गहणेन…पे॰… चतुप्पदजाति सङ्गहिता’’ति। रुक्खसुनखा नाम कलन्दकातिपि वदन्ति। मङ्गुसाति नङ्गुला।

    Mukhasaṇṭhānanti oṭṭhacammasaṇṭhānaṃ. Vaṇasaṅkhepaṃ gacchatīti vaṇasaṅgahaṃ gacchati navasu vaṇamukhesu saṅgahitattāti adhippāyo. Vaṇe thullaccayañca ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti imassa vasena veditabbaṃ. Tasmiñhi sutte dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharantassa thullaccayaṃ vuttaṃ. Vakkhati ca ‘‘imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabba’’nti (pārā. aṭṭha. 1.66). Kukkuṭiggahaṇampi sabbāya pakkhijātiyā upalakkhaṇapadanti āha – ‘‘kukkuṭiggahaṇena…pe… pakkhijāti saṅgahitā’’ti. Majjāriggahaṇampi catuppadajātiyā upalakkhaṇapadanti daṭṭhabbaṃ. Tenāha – ‘‘majjāriggahaṇena…pe… catuppadajāti saṅgahitā’’ti. Rukkhasunakhā nāma kalandakātipi vadanti. Maṅgusāti naṅgulā.

    पराजित-सद्दो उपसग्गस्स वुद्धिं कत्वा त-कारस्स च क-कारं कत्वा पाराजिकोति निद्दिट्ठोति आह ‘‘पाराजिकोति पराजितो’’ति। ‘‘कत्थचि आपत्तीति ‘पाराजिकेन धम्मेन अनुद्धंसेय्या’तिआदीसु (पारा॰ ३८४, ३९१), कत्थचि सिक्खापदन्ति इदं पन दिस्वा जानितब्ब’’न्ति गण्ठिपदेसु वुत्तं। पराजयतीति पाराजिकं, पाराजिकाति च कत्तुसाधनेन पाराजिक-सद्देन सिक्खापदं आपत्ति च वुच्‍चतीति दस्सेन्तो आह ‘‘यो तं अतिक्‍कमती’’तिआदि। पुग्गलो पन कम्मसाधनेन पाराजिक-सद्देन वुच्‍चतीति दस्सेन्तो आह ‘‘पुग्गलो यस्मा पराजितो’’तिआदि।

    Parājita-saddo upasaggassa vuddhiṃ katvā ta-kārassa ca ka-kāraṃ katvā pārājikoti niddiṭṭhoti āha ‘‘pārājikoti parājito’’ti. ‘‘Katthaci āpattīti ‘pārājikena dhammena anuddhaṃseyyā’tiādīsu (pārā. 384, 391), katthaci sikkhāpadanti idaṃ pana disvā jānitabba’’nti gaṇṭhipadesu vuttaṃ. Parājayatīti pārājikaṃ, pārājikāti ca kattusādhanena pārājika-saddena sikkhāpadaṃ āpatti ca vuccatīti dassento āha ‘‘yo taṃ atikkamatī’’tiādi. Puggalo pana kammasādhanena pārājika-saddena vuccatīti dassento āha ‘‘puggalo yasmā parājito’’tiādi.

    एतमेव हि अत्थं सन्धायाति ‘‘तं आपत्तिं आपन्‍नो पुग्गलो पराजितो होति पराजयमापन्‍नो’’ति एतमत्थं सन्धाय। चुतो परद्धोतिआदिना हि तं आपत्तिं आपन्‍नपुग्गलो चुतो होति पराजितो पराजयं आपन्‍नोति अयमत्थो विञ्‍ञायति, न पन पुग्गलो पाराजिको नाम होतीति एतमत्थं सन्धायाति एवमत्थो गहेतब्बो। न हि परिवारेपि गाथा पुग्गलवुत्तिपाराजिकसद्दनिब्बचनदस्सनत्थं वुत्ता आपत्तिवुत्तीनं पाराजिका-दिसद्दानं निब्बचनविभागप्पसङ्गे वुत्तत्ता। अयञ्हि परिवारगाथाय अत्थो (परि॰ अट्ठ॰ ३३९) – यदिदं पुग्गलापत्तिसिक्खापदपाराजिकेसु आपत्तिपाराजिकं नाम वुत्तं, तं आपज्‍जन्तो पुग्गलो यस्मा पराजितो पराजयमापन्‍नो सद्धमा चुतो परद्धो भट्ठो निरङ्कतो च होति, अनीहटे तस्मिं पुग्गले पुन उपोसथपवारणादिभेदो संवासो नत्थि, तेनेतं इति वुच्‍चति तेन कारणेन एतं आपत्तिपाराजिकं इति वुच्‍चतीति। अयं पनेत्थ सङ्खेपत्थो – यस्मा पराजितो होति एतेन, तस्मा एतं पाराजिकन्ति वुच्‍चतीति। परिभट्ठोति सासनतो भट्ठो, परिहीनोति अत्थो। छिन्‍नोति अन्तरा खण्डितो।

    Etameva hi atthaṃ sandhāyāti ‘‘taṃ āpattiṃ āpanno puggalo parājito hoti parājayamāpanno’’ti etamatthaṃ sandhāya. Cuto paraddhotiādinā hi taṃ āpattiṃ āpannapuggalo cuto hoti parājito parājayaṃ āpannoti ayamattho viññāyati, na pana puggalo pārājiko nāma hotīti etamatthaṃ sandhāyāti evamattho gahetabbo. Na hi parivārepi gāthā puggalavuttipārājikasaddanibbacanadassanatthaṃ vuttā āpattivuttīnaṃ pārājikā-disaddānaṃ nibbacanavibhāgappasaṅge vuttattā. Ayañhi parivāragāthāya attho (pari. aṭṭha. 339) – yadidaṃ puggalāpattisikkhāpadapārājikesu āpattipārājikaṃ nāma vuttaṃ, taṃ āpajjanto puggalo yasmā parājito parājayamāpanno saddhamā cuto paraddho bhaṭṭho niraṅkato ca hoti, anīhaṭe tasmiṃ puggale puna uposathapavāraṇādibhedo saṃvāso natthi, tenetaṃ iti vuccati tena kāraṇena etaṃ āpattipārājikaṃ iti vuccatīti. Ayaṃ panettha saṅkhepattho – yasmā parājito hoti etena, tasmā etaṃ pārājikanti vuccatīti. Paribhaṭṭhoti sāsanato bhaṭṭho, parihīnoti attho. Chinnoti antarā khaṇḍito.

    सद्धिं योजनायाति पदयोजनाय सद्धिं। चतुब्बिधं सङ्घकम्मन्ति अपलोकनादिवसेन चतुब्बिधं कम्मं। सीमापरिच्छिन्‍नेहीति एकसीमापरियापन्‍नेहि। पकतत्ता नाम पाराजिकं अनापन्‍ना अनुक्खित्ता च। पञ्‍चविधोपीति निदानुद्देसादिवसेन पञ्‍चविधोपि। नहापितपुब्बकानं विय ओधिसअनुञ्‍ञातं ठपेत्वा अवसेसं सब्बम्पि सिक्खापदं सब्बेहिपि लज्‍जीपुग्गलेहि अनतिक्‍कमनीयत्ता वुत्तं ‘‘सब्बेहिपि लज्‍जीपुग्गलेहि समं सिक्खितब्बभावतो’’ति। समन्ति सद्धिं, एकप्पहारेन वा। सिक्खितब्बभावतोति अनतिक्‍कमनवसेन उग्गहपरिपुच्छादिना च सिक्खितब्बभावतो। सामञ्‍ञसिक्खापदेसु ‘‘इदं तया न सिक्खितब्ब’’न्ति एवं अबहिकातब्बतो ‘‘न एकोपि ततो बहिद्धा सन्दिस्सती’’ति वुत्तं। यं तं वुत्तन्ति सम्बन्धो।

    Saddhiṃ yojanāyāti padayojanāya saddhiṃ. Catubbidhaṃ saṅghakammanti apalokanādivasena catubbidhaṃ kammaṃ. Sīmāparicchinnehīti ekasīmāpariyāpannehi. Pakatattā nāma pārājikaṃ anāpannā anukkhittā ca. Pañcavidhopīti nidānuddesādivasena pañcavidhopi. Nahāpitapubbakānaṃ viya odhisaanuññātaṃ ṭhapetvā avasesaṃ sabbampi sikkhāpadaṃ sabbehipi lajjīpuggalehi anatikkamanīyattā vuttaṃ ‘‘sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato’’ti. Samanti saddhiṃ, ekappahārena vā. Sikkhitabbabhāvatoti anatikkamanavasena uggahaparipucchādinā ca sikkhitabbabhāvato. Sāmaññasikkhāpadesu ‘‘idaṃ tayā na sikkhitabba’’nti evaṃ abahikātabbato ‘‘na ekopi tato bahiddhā sandissatī’’ti vuttaṃ. Yaṃ taṃ vuttanti sambandho.

    ५६. न केवलं इत्थिया एव निमित्तं पाराजिकवत्थूति इमिना केवलं इत्थिया एव निमित्तं पाराजिकवत्थु न होति, अथ खो उभतोब्यञ्‍जनकपण्डकपुरिसानम्पि निमित्तं पाराजिकवत्थूति दस्सेति। न च मनुस्सित्थिया एवाति इमिना पन मनुस्सित्थिया एव निमित्तं पाराजिकवत्थु न होति, अमनुस्सित्थितिरच्छानगतित्थिअमनुस्सुभतोब्यञ्‍जनकादीनम्पि निमित्तं पाराजिकवत्थूति दस्सेति। ‘‘वत्थुमेव न होतीति अमनुस्सित्थिपसङ्गेन आगतं सुवण्णरजतादिमयं पटिक्खिपती’’ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं विय न दिस्सति। न हि इतो पुब्बे अमनुस्सित्थिग्गहणं कतं अत्थि, येन तप्पसङ्गो सिया। इदानेव हि ‘‘तिस्सो इत्थियो’’तिआदिना अमनुस्सित्थिग्गहणं कतं, न च अमनुस्सित्थिग्गहणेन सुवण्णरजतादिमयानं पसङ्गो युत्तो। मनुस्सामनुस्सतिरच्छानजातिवसेन तिविधा कत्वा पाराजिकवत्थुभूतसत्तानं निद्देसेन सुवण्णरजतादिमयानं पसङ्गस्स निवत्तितत्ता। तथा हि इत्थिपुरिसादीसु मनुस्सामनुस्सादीसु वा कञ्‍चि अनामसित्वा अविसेसेन ‘‘मेथुनं धम्मं पटिसेवेय्या’’ति एत्तकमेव मातिकायं वुत्तं। तस्स पदभाजने च ‘‘पटिसेवति नामा’’ति मातिकं पदं उद्धरित्वा ‘‘यो निमित्तेन निमित्तं अङ्गजातेन अङ्गजातं अन्तमसो तिलफलमत्तम्पि पवेसेति, एसो पटिसेवति नामा’’ति पटिसेवनाकारोव दस्सितो, न पन पाराजिकवत्थुभूतनिमित्तनिस्सया मनुस्सामनुस्सतिरच्छानगता इत्थिपुरिसपण्डकउभतोब्यञ्‍जनका नियमेत्वा दस्सिता, तस्मा ‘‘इत्थिया एव नु खो निमित्तं पाराजिकवत्थु, उदाहु अञ्‍ञेसम्पी’’ति एवमादि सन्देहो सिया, निमित्तवोहारो च सुवण्णरजतादिमयरूपकेसु च लब्भतियेव। तेनेव विनीतवत्थूसु (पारा॰ ७१) ‘‘लेपचित्तस्स निमित्तं अङ्गजातेन छुपि, दारुधीतलिकाय निमित्तं अङ्गजातेन छुपी’’ति वुत्तं, तस्मा निमित्तसामञ्‍ञतो ‘‘सुवण्णरजतादिमयानम्पि निमित्तं पाराजिकवत्थु होति, न होती’’ति कस्सचि आसङ्का सिया। तेनेव ‘‘लेपचित्तादिवत्थूसु तस्स कुक्‍कुच्‍चं अहोसी’’ति वुत्तं। तस्मा तदासङ्कानिवत्तनत्थं पाराजिकवत्थुभूतसत्तनियमनत्थञ्‍च जातिवसेन मनुस्सामनुस्सादितो तिधा कत्वा पाराजिकवत्थुभूते सत्ते भगवा विभजित्वा दस्सेति, तस्मा ‘‘वत्थुमेव न होती’’ति निमित्तसामञ्‍ञतो पसङ्गागतं सुवण्णरजतादिमयानं निमित्तं पटिक्खिपतीति वत्तब्बं।

    56.Na kevalaṃ itthiyā eva nimittaṃ pārājikavatthūti iminā kevalaṃ itthiyā eva nimittaṃ pārājikavatthu na hoti, atha kho ubhatobyañjanakapaṇḍakapurisānampi nimittaṃ pārājikavatthūti dasseti. Na ca manussitthiyā evāti iminā pana manussitthiyā eva nimittaṃ pārājikavatthu na hoti, amanussitthitiracchānagatitthiamanussubhatobyañjanakādīnampi nimittaṃ pārājikavatthūti dasseti. ‘‘Vatthumeva na hotīti amanussitthipasaṅgena āgataṃ suvaṇṇarajatādimayaṃ paṭikkhipatī’’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ yuttaṃ viya na dissati. Na hi ito pubbe amanussitthiggahaṇaṃ kataṃ atthi, yena tappasaṅgo siyā. Idāneva hi ‘‘tisso itthiyo’’tiādinā amanussitthiggahaṇaṃ kataṃ, na ca amanussitthiggahaṇena suvaṇṇarajatādimayānaṃ pasaṅgo yutto. Manussāmanussatiracchānajātivasena tividhā katvā pārājikavatthubhūtasattānaṃ niddesena suvaṇṇarajatādimayānaṃ pasaṅgassa nivattitattā. Tathā hi itthipurisādīsu manussāmanussādīsu vā kañci anāmasitvā avisesena ‘‘methunaṃ dhammaṃ paṭiseveyyā’’ti ettakameva mātikāyaṃ vuttaṃ. Tassa padabhājane ca ‘‘paṭisevati nāmā’’ti mātikaṃ padaṃ uddharitvā ‘‘yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso paṭisevati nāmā’’ti paṭisevanākārova dassito, na pana pārājikavatthubhūtanimittanissayā manussāmanussatiracchānagatā itthipurisapaṇḍakaubhatobyañjanakā niyametvā dassitā, tasmā ‘‘itthiyā eva nu kho nimittaṃ pārājikavatthu, udāhu aññesampī’’ti evamādi sandeho siyā, nimittavohāro ca suvaṇṇarajatādimayarūpakesu ca labbhatiyeva. Teneva vinītavatthūsu (pārā. 71) ‘‘lepacittassa nimittaṃ aṅgajātena chupi, dārudhītalikāya nimittaṃ aṅgajātena chupī’’ti vuttaṃ, tasmā nimittasāmaññato ‘‘suvaṇṇarajatādimayānampi nimittaṃ pārājikavatthu hoti, na hotī’’ti kassaci āsaṅkā siyā. Teneva ‘‘lepacittādivatthūsu tassa kukkuccaṃ ahosī’’ti vuttaṃ. Tasmā tadāsaṅkānivattanatthaṃ pārājikavatthubhūtasattaniyamanatthañca jātivasena manussāmanussādito tidhā katvā pārājikavatthubhūte satte bhagavā vibhajitvā dasseti, tasmā ‘‘vatthumeva na hotī’’ti nimittasāmaññato pasaṅgāgataṃ suvaṇṇarajatādimayānaṃ nimittaṃ paṭikkhipatīti vattabbaṃ.

    तयो मग्गेति भुम्मत्थे उपयोगवचनन्ति आह ‘‘तीसु मग्गेसूति अत्थो वेदितब्बो’’ति। एवं सब्बत्थाति इमिना ‘‘द्वे मग्गे’’ति एत्थापि द्वीसु मग्गेसूति अत्थो वेदितब्बोति अतिदिस्सति।

    Tayo maggeti bhummatthe upayogavacananti āha ‘‘tīsu maggesūti attho veditabbo’’ti. Evaṃ sabbatthāti iminā ‘‘dve magge’’ti etthāpi dvīsu maggesūti attho veditabboti atidissati.

    अनुपञ्‍ञत्तिवण्णना निट्ठिता।

    Anupaññattivaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अनुपञ्‍ञत्तिवण्णना • Anupaññattivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact