Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पठमचतुक्‍ककथावण्णना

    Paṭhamacatukkakathāvaṇṇanā

    ५७. अस्साति आख्यातिकपदन्ति तस्स अत्थं दस्सेन्तो ‘‘होती’’ति आह। गण्ठिपदेसु पन ‘‘अस्साति पुग्गलं परामसित्वा होतीति वचनसेसो दस्सितो’’तिपि अत्थविकप्पो दस्सितो, न सो सुन्दरतरो। यदि हि वचनसेसो अधिप्पेतो सिया, ‘‘होती’’ति वत्तब्बं, तेनेव अञ्‍ञस्मिं अत्थविकप्पे होतीति वचनसेसो कतो।

    57.Assāti ākhyātikapadanti tassa atthaṃ dassento ‘‘hotī’’ti āha. Gaṇṭhipadesu pana ‘‘assāti puggalaṃ parāmasitvā hotīti vacanaseso dassito’’tipi atthavikappo dassito, na so sundarataro. Yadi hi vacanaseso adhippeto siyā, ‘‘hotī’’ti vattabbaṃ, teneva aññasmiṃ atthavikappe hotīti vacanaseso kato.

    ५८. सादियन्तस्सेवाति एत्थ सादियनं नाम सेवेतुकामताचित्तस्स उपट्ठापनन्ति आह ‘‘पटिसेवनचित्तसमङ्गिस्सा’’ति। ‘‘पटिपक्खं अत्थयन्तीति सिक्खाकामानं भिक्खूनं पटिपक्खं दुस्सीलभावं अत्थयन्ती’’ति गण्ठिपदेसु वुत्तं। अत्तनो वेरिपुग्गलस्स पन पटिपक्खभूतं कञ्‍चि अमित्तं अत्थयन्ति गवेसन्तीति एवमेत्थ अत्थो दट्ठब्बो। पच्‍चत्थिका हि अत्तनो वेरिं नासेतुकामा तस्स पटिपक्खभूतं कञ्‍चि अमित्तं अत्तनो सहायभावमुपगच्छन्तं इच्छन्ति। राजपच्‍चत्थिकादीनं उपरि वक्खमानत्ता तदनुरूपवसेन अत्थं दस्सेन्तो ‘‘भिक्खू एव पच्‍चत्थिका भिक्खुपच्‍चत्थिका’’ति आह। ‘‘भिक्खुस्स पच्‍चत्थिका भिक्खुपच्‍चत्थिका’’ति एवं पन वुच्‍चमाने भिक्खुस्स पच्‍चत्थिका राजादयोपि एत्थेव सङ्गय्हन्तीति राजपच्‍चत्थिकादयो विसुं न वत्तब्बा सियुं, अञ्‍ञत्थ पन भिक्खुस्स पच्‍चत्थिका भिक्खुपच्‍चत्थिकाति अयमत्थो लब्भतेव ‘‘सासनपच्‍चत्थिका’’ति यथा। इस्सापकताति परेसं लाभसक्‍कारादिअसहनलक्खणाय इस्साय अभिभूता। निप्परिप्फन्दन्ति परिप्फन्दविरहितं, यथा चलितुं परिवत्तितुं न सक्‍कोति, तथा गहेत्वाति अत्थो। सम्पयोजेन्तीति वच्‍चमग्गेन सद्धिं योजेन्ति।

    58.Sādiyantassevāti ettha sādiyanaṃ nāma sevetukāmatācittassa upaṭṭhāpananti āha ‘‘paṭisevanacittasamaṅgissā’’ti. ‘‘Paṭipakkhaṃ atthayantīti sikkhākāmānaṃ bhikkhūnaṃ paṭipakkhaṃ dussīlabhāvaṃ atthayantī’’ti gaṇṭhipadesu vuttaṃ. Attano veripuggalassa pana paṭipakkhabhūtaṃ kañci amittaṃ atthayanti gavesantīti evamettha attho daṭṭhabbo. Paccatthikā hi attano veriṃ nāsetukāmā tassa paṭipakkhabhūtaṃ kañci amittaṃ attano sahāyabhāvamupagacchantaṃ icchanti. Rājapaccatthikādīnaṃ upari vakkhamānattā tadanurūpavasena atthaṃ dassento ‘‘bhikkhū eva paccatthikā bhikkhupaccatthikā’’ti āha. ‘‘Bhikkhussa paccatthikā bhikkhupaccatthikā’’ti evaṃ pana vuccamāne bhikkhussa paccatthikā rājādayopi ettheva saṅgayhantīti rājapaccatthikādayo visuṃ na vattabbā siyuṃ, aññattha pana bhikkhussa paccatthikā bhikkhupaccatthikāti ayamattho labbhateva ‘‘sāsanapaccatthikā’’ti yathā. Issāpakatāti paresaṃ lābhasakkārādiasahanalakkhaṇāya issāya abhibhūtā. Nipparipphandanti paripphandavirahitaṃ, yathā calituṃ parivattituṃ na sakkoti, tathā gahetvāti attho. Sampayojentīti vaccamaggena saddhiṃ yojenti.

    तस्मिं खणेति तस्मिं पवेसनक्खणे, अग्गतो याव मूला पवेसनकालो ‘‘पवेसनक्खणो’’ति वुच्‍चति। सादियनं नाम सेवनचित्तस्स उप्पादनन्ति आह ‘‘सेवनचित्तं उपट्ठापेती’’ति। पविट्ठकालेति अङ्गजातस्स यत्तकं ठानं पवेसनारहं, तत्तकं अनवसेसतो पविट्ठकाले। एवं पविट्ठस्स उद्धरणारम्भतो अन्तरा ठितकालो ठितं नाम। अट्ठकथायं पन मातुगामस्स सुक्‍कविस्सट्ठिं पत्वा सब्बथा वायमतो ओरमित्वा ठितकालं सन्धाय ‘‘सुक्‍कविस्सट्ठिसमये’’ति वुत्तं। उद्धरणं नाम याव अग्गा नीहरणकालोति आह – ‘‘नीहरणकाले पटिसेवनचित्तं उपट्ठापेती’’ति। अङ्गारकासुन्ति अङ्गाररासिं। एवरूपे काले असादियनं नाम न सब्बेसं विसयोति आह ‘‘इमञ्हि एवरूपं आरद्धविपस्सक’’न्तिआदि । एकादसहि अग्गीहीति रागदोसमोहजातिजरामरणसोकपरिदेवदुक्खदोमनस्सुपायाससङ्खातेहि एकादसहि अग्गीहि। रागादयो हि अनुडहनट्ठेन ‘‘अग्गी’’ति वुच्‍चन्ति। ते हि यस्स सन्ति , तं निडहन्ति, महापरिळाहा च होन्ति दुन्‍निब्बापया च। भगवता च दुम्मङ्कूनं पुग्गलानं निग्गहो इच्छितोयेवाति आह – ‘‘पच्‍चत्थिकानञ्‍चस्स मनोरथविघातं करोन्तो’’ति। अस्साति असादियन्तस्स यथावुत्तगुणसमङ्गिस्स।

    Tasmiṃ khaṇeti tasmiṃ pavesanakkhaṇe, aggato yāva mūlā pavesanakālo ‘‘pavesanakkhaṇo’’ti vuccati. Sādiyanaṃ nāma sevanacittassa uppādananti āha ‘‘sevanacittaṃ upaṭṭhāpetī’’ti. Paviṭṭhakāleti aṅgajātassa yattakaṃ ṭhānaṃ pavesanārahaṃ, tattakaṃ anavasesato paviṭṭhakāle. Evaṃ paviṭṭhassa uddharaṇārambhato antarā ṭhitakālo ṭhitaṃ nāma. Aṭṭhakathāyaṃ pana mātugāmassa sukkavissaṭṭhiṃ patvā sabbathā vāyamato oramitvā ṭhitakālaṃ sandhāya ‘‘sukkavissaṭṭhisamaye’’ti vuttaṃ. Uddharaṇaṃ nāma yāva aggā nīharaṇakāloti āha – ‘‘nīharaṇakāle paṭisevanacittaṃ upaṭṭhāpetī’’ti. Aṅgārakāsunti aṅgārarāsiṃ. Evarūpe kāle asādiyanaṃ nāma na sabbesaṃ visayoti āha ‘‘imañhi evarūpaṃ āraddhavipassaka’’ntiādi . Ekādasahi aggīhīti rāgadosamohajātijarāmaraṇasokaparidevadukkhadomanassupāyāsasaṅkhātehi ekādasahi aggīhi. Rāgādayo hi anuḍahanaṭṭhena ‘‘aggī’’ti vuccanti. Te hi yassa santi , taṃ niḍahanti, mahāpariḷāhā ca honti dunnibbāpayā ca. Bhagavatā ca dummaṅkūnaṃ puggalānaṃ niggaho icchitoyevāti āha – ‘‘paccatthikānañcassa manorathavighātaṃ karonto’’ti. Assāti asādiyantassa yathāvuttaguṇasamaṅgissa.

    पठमचतुक्‍ककथावण्णना निट्ठिता।

    Paṭhamacatukkakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पठमचतुक्‍ककथावण्णना • Paṭhamacatukkakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पठमचतुक्‍कवण्णना • Paṭhamacatukkavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact