Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    एकूनसत्ततिद्विसतचतुक्‍ककथावण्णना

    Ekūnasattatidvisatacatukkakathāvaṇṇanā

    ५९-६०. अक्खायितनिमित्ता अक्खायित-सद्देन वुत्ता उत्तरपदलोपेनाति आह ‘‘सोणसिङ्गालादीहि अक्खायितनिमित्त’’न्ति। अक्खायितं निमित्तं यस्सा सा अक्खायितनिमित्ता। ‘‘जागरन्ति’’न्तिआदि विसेसनरहितत्ता ‘‘सुद्धिकचतुक्‍कानी’’ति वुत्तं।

    59-60. Akkhāyitanimittā akkhāyita-saddena vuttā uttarapadalopenāti āha ‘‘soṇasiṅgālādīhi akkhāyitanimitta’’nti. Akkhāyitaṃ nimittaṃ yassā sā akkhāyitanimittā. ‘‘Jāgaranti’’ntiādi visesanarahitattā ‘‘suddhikacatukkānī’’ti vuttaṃ.

    समानाचरियका थेराति एकाचरियस्स पाठकन्तेवासिका। महाभयेति ब्राह्मणतिस्सभये। गङ्गाय अपरभागो अपरगङ्गंवत रेति गरहत्थे निपातो। अविस्सज्‍जन्तेन किं कत्तब्बन्ति आह ‘‘निच्‍चकालं सोतब्ब’’न्तिआदि। एवं विनयगरुकानन्ति इमिना उपरि तेहि वुच्‍चमानविनिच्छयस्स गरुकरणीयताय कारणं वुत्तं। सब्बं परियादियित्वाति सब्बं पाराजिकक्खेत्तं अनवसेसतो गहेत्वा। सोतं छिन्दित्वाति पाराजिकक्खेत्ते वीतिक्‍कमसोतं छिन्दित्वा। अपञ्‍ञत्तभावतो युत्तिअभावतो च ‘‘पाराजिकच्छाया पनेत्थ न दिस्सती’’ति वुत्तं। केचि पन ‘‘उपड्ढक्खायितभावस्स दुब्बिनिच्छयत्ता तत्थ पाराजिकं न पञ्‍ञपेसी’’ति वदन्ति, तं अकारणं, न च दुब्बिनिच्छयता अपञ्‍ञत्तिकारणं येभुय्यक्खायितादीसुपि दुब्बिनिच्छयभावस्स समानत्ता। उपड्ढक्खायिततो हि किञ्‍चिदेव अधिकं ऊनं वा यदि खायितं सिया, तम्पि येभुय्येन खायितं अक्खायितन्ति सङ्ख्यं गच्छतीति उपड्ढक्खायितमिव येभुय्यक्खायितादीनिपि दुब्बिनिच्छयानेव। अपिच उपड्ढक्खायितं यदि सभावतो पाराजिकक्खेत्तं सिया, न तत्थ भगवा दुब्बिनिच्छयन्ति पाराजिकं न पञ्‍ञपेति।

    Samānācariyakā therāti ekācariyassa pāṭhakantevāsikā. Mahābhayeti brāhmaṇatissabhaye. Gaṅgāya aparabhāgo aparagaṅgaṃ. Vata reti garahatthe nipāto. Avissajjantena kiṃ kattabbanti āha ‘‘niccakālaṃ sotabba’’ntiādi. Evaṃ vinayagarukānanti iminā upari tehi vuccamānavinicchayassa garukaraṇīyatāya kāraṇaṃ vuttaṃ. Sabbaṃ pariyādiyitvāti sabbaṃ pārājikakkhettaṃ anavasesato gahetvā. Sotaṃ chinditvāti pārājikakkhette vītikkamasotaṃ chinditvā. Apaññattabhāvato yuttiabhāvato ca ‘‘pārājikacchāyā panettha na dissatī’’ti vuttaṃ. Keci pana ‘‘upaḍḍhakkhāyitabhāvassa dubbinicchayattā tattha pārājikaṃ na paññapesī’’ti vadanti, taṃ akāraṇaṃ, na ca dubbinicchayatā apaññattikāraṇaṃ yebhuyyakkhāyitādīsupi dubbinicchayabhāvassa samānattā. Upaḍḍhakkhāyitato hi kiñcideva adhikaṃ ūnaṃ vā yadi khāyitaṃ siyā, tampi yebhuyyena khāyitaṃ akkhāyitanti saṅkhyaṃ gacchatīti upaḍḍhakkhāyitamiva yebhuyyakkhāyitādīnipi dubbinicchayāneva. Apica upaḍḍhakkhāyitaṃ yadi sabhāvato pārājikakkhettaṃ siyā, na tattha bhagavā dubbinicchayanti pārājikaṃ na paññapeti.

    इदानि थेरेन कतविनिच्छयमेव उपत्थम्भेत्वा अपरम्पि तत्थ कारणं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। निमित्ते अप्पमत्तिकापि मंसराजि सचे अवसिट्ठा होति, तं येभुय्यक्खायितमेव होति, ततो परं पन सब्बसो खायिते निमित्ते दुक्‍कटमेवाति दस्सेन्तो आह ‘‘ततो परं थुल्‍लच्‍चयं नत्थी’’ति। अथ वा येभुय्येन खायितं नाम वच्‍चमग्गपस्सावमग्गमुखानं चतूसु कोट्ठासेसु द्वे कोट्ठासे अतिक्‍कम्म याव ततियकोट्ठासस्स परियोसाना खादितं, ततो परं पन ततियकोट्ठासं अतिक्‍कम्म याव चतुत्थकोट्ठासस्स परियोसाना खादितं दुक्‍कटवत्थूति वेदितब्बं। मतसरीरस्मिंयेव वेदितब्बन्ति ‘‘मतं येभुय्येन अक्खायित’’न्तिआदिवचनतो। ‘‘यदिपि निमित्तं सब्बसो खायितन्तिआदि सब्बं जीवमानकसरीरमेव सन्धाय वुत्त’’न्ति महागण्ठिपदे वुत्तं। केनचि पन ‘‘तं वीमंसित्वा गहेतब्ब’’न्ति लिखितं। किमेत्थ वीमंसितब्बं जीवमानकसरीरस्सेव अधिकतत्ता मतसरीरे लब्भमानस्स विनिच्छयस्स विसुं वक्खमानत्ता च। तेनेव मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) –

    Idāni therena katavinicchayameva upatthambhetvā aparampi tattha kāraṇaṃ dassento ‘‘apicā’’tiādimāha. Nimitte appamattikāpi maṃsarāji sace avasiṭṭhā hoti, taṃ yebhuyyakkhāyitameva hoti, tato paraṃ pana sabbaso khāyite nimitte dukkaṭamevāti dassento āha ‘‘tato paraṃ thullaccayaṃ natthī’’ti. Atha vā yebhuyyena khāyitaṃ nāma vaccamaggapassāvamaggamukhānaṃ catūsu koṭṭhāsesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsassa pariyosānā khāditaṃ, tato paraṃ pana tatiyakoṭṭhāsaṃ atikkamma yāva catutthakoṭṭhāsassa pariyosānā khāditaṃ dukkaṭavatthūti veditabbaṃ. Matasarīrasmiṃyeva veditabbanti ‘‘mataṃ yebhuyyena akkhāyita’’ntiādivacanato. ‘‘Yadipi nimittaṃ sabbaso khāyitantiādi sabbaṃ jīvamānakasarīrameva sandhāya vutta’’nti mahāgaṇṭhipade vuttaṃ. Kenaci pana ‘‘taṃ vīmaṃsitvā gahetabba’’nti likhitaṃ. Kimettha vīmaṃsitabbaṃ jīvamānakasarīrasseva adhikatattā matasarīre labbhamānassa vinicchayassa visuṃ vakkhamānattā ca. Teneva mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) –

    ‘‘जीवमानकसरीरस्स वुत्तप्पकारे मग्गे सचेपि तचादीनि अनवसेसेत्वा सब्बसो छिन्‍ने निमित्तसण्ठानमत्तं पञ्‍ञायति, तत्थ अन्तमसो अङ्गजाते उट्ठिकं अनट्ठकायप्पसादं पीळकं वा चम्मखीलं वा पवेसेन्तस्सपि सेवनचित्ते सति पाराजिकं, नट्ठकायप्पसादं सुक्खपीळकं वा मतचम्मं वा लोमं वा पवेसेन्तस्स दुक्‍कटं। सचे निमित्तसण्ठानमत्तम्पि अनवसेसेत्वा सब्बसो मग्गो उप्पाटितो, तत्थ उपक्‍कमतो वणसङ्खेपवसेन थुल्‍लच्‍चय’’न्ति –

    ‘‘Jīvamānakasarīrassa vuttappakāre magge sacepi tacādīni anavasesetvā sabbaso chinne nimittasaṇṭhānamattaṃ paññāyati, tattha antamaso aṅgajāte uṭṭhikaṃ anaṭṭhakāyappasādaṃ pīḷakaṃ vā cammakhīlaṃ vā pavesentassapi sevanacitte sati pārājikaṃ, naṭṭhakāyappasādaṃ sukkhapīḷakaṃ vā matacammaṃ vā lomaṃ vā pavesentassa dukkaṭaṃ. Sace nimittasaṇṭhānamattampi anavasesetvā sabbaso maggo uppāṭito, tattha upakkamato vaṇasaṅkhepavasena thullaccaya’’nti –

    जीवमानकसरीरस्मिंयेव यथावुत्तविनिच्छयो दस्सितो।

    Jīvamānakasarīrasmiṃyeva yathāvuttavinicchayo dassito.

    सब्बसो खायितन्ति निमित्तप्पदेसे बहिट्ठितं छविचम्मं सब्बसो छिन्दित्वा सोणसिङ्गालादीहि खायितसदिसं कतं। तेनेवाह ‘‘छविचम्मं नत्थी’’ति। निमित्तमंसस्स पन अब्भन्तरे छविचम्मस्स च विज्‍जमानत्ता ‘‘निमित्तसण्ठानं पञ्‍ञायती’’ति वुत्तं। तेनेवाह ‘‘पवेसनं जायती’’ति। निमित्तसण्ठानं पन अनवसेसेत्वाति निमित्ताकारेन ठितं छविचम्ममंसादिं अनवसेसेत्वा। जीवमानकसरीरे लब्भमानविसेसं दस्सेत्वा इदानि मतसरीरे लब्भमानविसेसं दस्सेन्तो आह ‘‘मतसरीरे पना’’तिआदि।

    Sabbaso khāyitanti nimittappadese bahiṭṭhitaṃ chavicammaṃ sabbaso chinditvā soṇasiṅgālādīhi khāyitasadisaṃ kataṃ. Tenevāha ‘‘chavicammaṃ natthī’’ti. Nimittamaṃsassa pana abbhantare chavicammassa ca vijjamānattā ‘‘nimittasaṇṭhānaṃ paññāyatī’’ti vuttaṃ. Tenevāha ‘‘pavesanaṃ jāyatī’’ti. Nimittasaṇṭhānaṃ panaanavasesetvāti nimittākārena ṭhitaṃ chavicammamaṃsādiṃ anavasesetvā. Jīvamānakasarīre labbhamānavisesaṃ dassetvā idāni matasarīre labbhamānavisesaṃ dassento āha ‘‘matasarīre panā’’tiādi.

    मनुस्सानं जीवमानकसरीरेतिआदिना पन अक्खिआदयोपि वणसङ्गहं गच्छन्तीति वणेन एकपरिच्छेदं कत्वा अक्खिआदीसुपि थुल्‍लच्‍चयं वुत्तं। तेसञ्‍च वणसङ्गहो ‘‘नवद्वारो महावणो’’ति (मि॰ प॰ २.६.१) एवमादिसुत्तानुसारेन वेदितब्बो। तिरच्छानगतानं अक्खिकण्णवणेसु दुक्‍कटं पन अट्ठकथाप्पमाणेन गहेतब्बं। यथा हि मनुस्सामनुस्सतिरच्छानगतेसु वच्‍चमग्गपस्सावमग्गमुखानं पाराजिकवत्थुभावे नानाकरणं नत्थि, एवं अक्खिआदीनम्पि थुल्‍लच्‍चयादिवत्थुभावे निन्‍नानाकरणेन भवितब्बं। वणे थुल्‍लच्‍चयञ्‍च ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्‍लच्‍चयस्सा’’ति (पारा॰ ६६) सामञ्‍ञतो वुत्तं, न पन ‘‘मनुस्सान’’न्ति विसेसनं अत्थि। यदि च तिरच्छानगतानं वणेसु थुल्‍लच्‍चयेन न भवितब्बं, पतङ्गमुखमण्डूकस्स मुखसण्ठाने वणसङ्खेपतो थुल्‍लच्‍चयं न वत्तब्बं, वुत्तञ्‍च, तस्मा अट्ठकथाचरिया एवेत्थ पमाणं। भगवतो अधिप्पायञ्‍ञुनो हि अट्ठकथाचरिया। तेनेव वुत्तं ‘‘बुद्धेन धम्मो विनयो च वुत्तो, यो तस्स पुत्तेहि तथेव ञातो’’तिआदि (पारा॰ अट्ठ॰ १.)। मनुस्सानन्ति इत्थिपुरिसपण्डकउभतोब्यञ्‍जनकानं सामञ्‍ञतो वुत्तं। वत्थिकोसेसूति वत्थिपुटेसु पुरिसानं अङ्गजातकोसेसु। मतसरीरं याव उद्धुमातकादिभावेन कुथितं न होति, ताव अल्‍लसरीरन्ति वेदितब्बं। तेनाह – ‘‘यदा पन सरीरं उद्धुमातकं होती’’तिआदि। पाराजिकवत्थुञ्‍च थुल्‍लच्‍चयवत्थुञ्‍च विजहतीति एत्थ पाराजिकवत्थुभावं थुल्‍लच्‍चयवत्थुभावञ्‍च विजहतीति अत्थो वेदितब्बो। मतानं तिरच्छानगतानन्ति सम्बन्धो।

    Manussānaṃ jīvamānakasarīretiādinā pana akkhiādayopi vaṇasaṅgahaṃ gacchantīti vaṇena ekaparicchedaṃ katvā akkhiādīsupi thullaccayaṃ vuttaṃ. Tesañca vaṇasaṅgaho ‘‘navadvāro mahāvaṇo’’ti (mi. pa. 2.6.1) evamādisuttānusārena veditabbo. Tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ pana aṭṭhakathāppamāṇena gahetabbaṃ. Yathā hi manussāmanussatiracchānagatesu vaccamaggapassāvamaggamukhānaṃ pārājikavatthubhāve nānākaraṇaṃ natthi, evaṃ akkhiādīnampi thullaccayādivatthubhāve ninnānākaraṇena bhavitabbaṃ. Vaṇe thullaccayañca ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti (pārā. 66) sāmaññato vuttaṃ, na pana ‘‘manussāna’’nti visesanaṃ atthi. Yadi ca tiracchānagatānaṃ vaṇesu thullaccayena na bhavitabbaṃ, pataṅgamukhamaṇḍūkassa mukhasaṇṭhāne vaṇasaṅkhepato thullaccayaṃ na vattabbaṃ, vuttañca, tasmā aṭṭhakathācariyā evettha pamāṇaṃ. Bhagavato adhippāyaññuno hi aṭṭhakathācariyā. Teneva vuttaṃ ‘‘buddhena dhammo vinayo ca vutto, yo tassa puttehi tatheva ñāto’’tiādi (pārā. aṭṭha. 1.). Manussānanti itthipurisapaṇḍakaubhatobyañjanakānaṃ sāmaññato vuttaṃ. Vatthikosesūti vatthipuṭesu purisānaṃ aṅgajātakosesu. Matasarīraṃ yāva uddhumātakādibhāvena kuthitaṃ na hoti, tāva allasarīranti veditabbaṃ. Tenāha – ‘‘yadā pana sarīraṃ uddhumātakaṃ hotī’’tiādi. Pārājikavatthuñca thullaccayavatthuñca vijahatīti ettha pārājikavatthubhāvaṃ thullaccayavatthubhāvañca vijahatīti attho veditabbo. Matānaṃ tiracchānagatānanti sambandho.

    मेथुनरागेन वत्थिकोसं पवेसेन्तस्स थुल्‍लच्‍चयं वुत्तन्ति आह ‘‘पत्थिकोसं अप्पवेसेन्तो’’ति। इत्थिया अप्पवेसेन्तोति इत्थिया निमित्तं अप्पवेसेन्तो। अप्पवेसेन्तोति च पवेसनाधिप्पायस्स अभावं दस्सेति। पवेसनाधिप्पायेन बहि छुपन्तस्स पन मेथुनस्स पुब्बपयोगत्ता दुक्‍कटेनेव भवितब्बं। निमित्तेन निमित्तं छुपति, थुल्‍लच्‍चयन्ति इदं ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्‍लच्‍चयस्सा’’ति (महाव॰ २५२) इमस्स सुत्तस्स वसेन वुत्तं। तत्थ च केसञ्‍चि अञ्‍ञथापि अत्थविकप्पस्स विधिं दस्सेन्तो ‘‘महाअट्ठकथायं पना’’तिआदिमाह। तत्थ किञ्‍चापि ‘‘कत्वा महाअट्ठकथं सरीर’’न्ति (पारा॰ अट्ठ॰ १.गन्थारम्भकथा) वुत्तं, तथापि सेसअट्ठकथासु ‘‘मेथुनरागेन मुखेना’’ति वचनस्स अभावं दस्सेतुं ‘‘महाअट्ठकथायं पना’’ति वुत्तं। ‘‘अङ्गजातेना’’ति अवुत्तत्ता ‘‘अविसेसेना’’ति वुत्तं।

    Methunarāgena vatthikosaṃ pavesentassa thullaccayaṃ vuttanti āha ‘‘patthikosaṃ appavesento’’ti. Itthiyā appavesentoti itthiyā nimittaṃ appavesento. Appavesentoti ca pavesanādhippāyassa abhāvaṃ dasseti. Pavesanādhippāyena bahi chupantassa pana methunassa pubbapayogattā dukkaṭeneva bhavitabbaṃ. Nimittena nimittaṃ chupati, thullaccayanti idaṃ ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) imassa suttassa vasena vuttaṃ. Tattha ca kesañci aññathāpi atthavikappassa vidhiṃ dassento ‘‘mahāaṭṭhakathāyaṃ panā’’tiādimāha. Tattha kiñcāpi ‘‘katvā mahāaṭṭhakathaṃ sarīra’’nti (pārā. aṭṭha. 1.ganthārambhakathā) vuttaṃ, tathāpi sesaaṭṭhakathāsu ‘‘methunarāgena mukhenā’’ti vacanassa abhāvaṃ dassetuṃ ‘‘mahāaṭṭhakathāyaṃ panā’’ti vuttaṃ. ‘‘Aṅgajātenā’’ti avuttattā ‘‘avisesenā’’ti vuttaṃ.

    इदानि महाअट्ठकथं पाळिया संसन्दित्वा दस्सेन्तो ‘‘यं ताव महाअट्ठकथाय’’न्तिआदिमाह। इतरथा हि दुक्‍कटं सियाति पकतिमुखेन छुपन्तस्स विसाणादिग्गहणे विय दुक्‍कटं सिया। एवं महाअट्ठकथं पाळिया संसन्दित्वा इदानि तत्थ केसञ्‍चि अञ्‍ञथा अत्थविकप्पं दस्सेन्तो ‘‘केचि पना’’तिआदिमाह। सङ्घादिसेसोति कायसंसग्गसिक्खापदेन सङ्घादिसेसो। वुत्तनयेनेवाति मेथुनरागेनेव। ‘‘निमित्तमुखेना’’ति वुत्तत्ता तिरच्छानगतित्थिया पस्सावमग्गं मेथुनरागेन पकतिमुखेन छुपन्तस्स दुक्‍कटन्ति वेदितब्बं। कायसंसग्गरागेन दुक्‍कटन्ति निमित्तमुखेन वा पकतिमुखेन वा कायसंसग्गरागेन छुपन्तस्स दुक्‍कटमेव।

    Idāni mahāaṭṭhakathaṃ pāḷiyā saṃsanditvā dassento ‘‘yaṃ tāva mahāaṭṭhakathāya’’ntiādimāha. Itarathā hi dukkaṭaṃ siyāti pakatimukhena chupantassa visāṇādiggahaṇe viya dukkaṭaṃ siyā. Evaṃ mahāaṭṭhakathaṃ pāḷiyā saṃsanditvā idāni tattha kesañci aññathā atthavikappaṃ dassento ‘‘keci panā’’tiādimāha. Saṅghādisesoti kāyasaṃsaggasikkhāpadena saṅghādiseso. Vuttanayenevāti methunarāgeneva. ‘‘Nimittamukhenā’’ti vuttattā tiracchānagatitthiyā passāvamaggaṃ methunarāgena pakatimukhena chupantassa dukkaṭanti veditabbaṃ. Kāyasaṃsaggarāgena dukkaṭanti nimittamukhena vā pakatimukhena vā kāyasaṃsaggarāgena chupantassa dukkaṭameva.

    एकूनसत्ततिद्विसतचतुक्‍ककथावण्णना निट्ठिता।

    Ekūnasattatidvisatacatukkakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / एकूनसत्ततिद्विसतचतुक्‍ककथावण्णना • Ekūnasattatidvisatacatukkakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / एकूनसत्ततिद्विसतचतुक्‍ककथावण्णना • Ekūnasattatidvisatacatukkakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact