Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सन्थतचतुक्‍कभेदकथावण्णना

    Santhatacatukkabhedakathāvaṇṇanā

    ६१-२. पटिपन्‍नकस्साति आरद्धविपस्सकस्स। उपादिन्‍नकन्ति कायिन्द्रियं सन्धाय वुत्तं। उपादिन्‍नकेन फुसतीति उपादिन्‍नकेन फुसीयति घट्टीयतीति एवं कम्मनि य-कारलोपेन अत्थो वेदितब्बो। अथ वा एवं करोन्तो किञ्‍चि उपादिन्‍नकं उपादिन्‍नकेन न फुसति न घट्टेतीति एवमेत्थ अत्थो दट्ठब्बो। लेसं ओड्डेस्सन्तीति लेसं समुट्ठापेस्सन्ति, परिकप्पेस्सन्तीति वुत्तं होति। सन्थतादिभेदेहि भिन्दित्वाति सन्थतादिविसेसनेहि विसेसेत्वा, सन्थतादीहि चतूहि योजेत्वाति वुत्तं होति।

    61-2.Paṭipannakassāti āraddhavipassakassa. Upādinnakanti kāyindriyaṃ sandhāya vuttaṃ. Upādinnakena phusatīti upādinnakena phusīyati ghaṭṭīyatīti evaṃ kammani ya-kāralopena attho veditabbo. Atha vā evaṃ karonto kiñci upādinnakaṃ upādinnakena na phusati na ghaṭṭetīti evamettha attho daṭṭhabbo. Lesaṃ oḍḍessantīti lesaṃ samuṭṭhāpessanti, parikappessantīti vuttaṃ hoti. Santhatādibhedehi bhinditvāti santhatādivisesanehi visesetvā, santhatādīhi catūhi yojetvāti vuttaṃ hoti.

    सन्थतायाति एकदेसे समुदायवोहारो ‘‘पटो दड्ढो’’तिआदीसु विय। तथा हि पटस्स एकदेसेपि दड्ढे ‘‘पटो दड्ढो’’ति वोहरन्ति , एवं इत्थिया वच्‍चमग्गादीसु किस्मिञ्‍चि मग्गे सन्थते इत्थी ‘‘सन्थता’’ति वुच्‍चति। तेनाह ‘‘सन्थता नामा’’तिआदि। वत्थादीनि अन्तो अप्पवेसेत्वा बहि ठपेत्वा बन्धनं सन्धाय ‘‘पलिवेठेत्वा’’ति वुत्तं। एकदेसे समुदायवोहारवसेनेव भिक्खुपि ‘‘सन्थतो’’ति वुच्‍चतीति आह ‘‘सन्थतो नामा’’तिआदि। यत्तके पविट्ठेति तिलफलमत्ते पविट्ठे। अक्खिआदिम्हि सन्थतेपि यथावत्थुकमेवाति आह ‘‘थुल्‍लच्‍चयक्खेत्ते थुल्‍लच्‍चयं, दुक्‍कटक्खेत्ते दुक्‍कटमेव होती’’ति।

    Santhatāyāti ekadese samudāyavohāro ‘‘paṭo daḍḍho’’tiādīsu viya. Tathā hi paṭassa ekadesepi daḍḍhe ‘‘paṭo daḍḍho’’ti voharanti , evaṃ itthiyā vaccamaggādīsu kismiñci magge santhate itthī ‘‘santhatā’’ti vuccati. Tenāha ‘‘santhatā nāmā’’tiādi. Vatthādīni anto appavesetvā bahi ṭhapetvā bandhanaṃ sandhāya ‘‘paliveṭhetvā’’ti vuttaṃ. Ekadese samudāyavohāravaseneva bhikkhupi ‘‘santhato’’ti vuccatīti āha ‘‘santhato nāmā’’tiādi. Yattake paviṭṭheti tilaphalamatte paviṭṭhe. Akkhiādimhi santhatepi yathāvatthukamevāti āha ‘‘thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭameva hotī’’ti.

    खाणुं घट्टेन्तस्स दुक्‍कटन्ति इत्थिनिमित्तस्स अन्तो खाणुं पवेसेत्वा समतलं अतिरित्तं वा खाणुं घट्टेन्तस्स दुक्‍कटं पवेसाभावतो। सचे पन ईसकं अन्तो पविसित्वा ठितं खाणुकमेव अङ्गजातेन छुपति, पाराजिकमेव। तस्स तलन्ति वेळुनळादिकस्स अन्तोतलं। विनीतवत्थूसु ‘‘तेन खो पन समयेन अञ्‍ञतरो भिक्खु सीवथिकं गन्त्वा छिन्‍नसीसं पस्सित्वा वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेसि। तस्स कुक्‍कुच्‍चं अहोसि…पे॰… अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्‍कटस्सा’’ति वुत्तत्ता तस्स सुत्तस्स अनुलोमतो ‘‘आकासगतमेव कत्वा पवेसेत्वा नीहरति, दुक्‍कट’’न्ति (पारा॰ ७३) वुत्तं। बहिद्धा खाणुकेति अन्तोपवेसितवेणुपब्बादिकस्स बहि निक्खन्तखाणुके। मेथुनरागेन इन्द्रियबद्धआनिन्द्रियबद्धसन्तानेसु यत्थ कत्थचि उपक्‍कमन्तस्स न सक्‍का अनापत्तिया भवितुन्ति ‘‘दुक्‍कटमेवा’’ति वुत्तं। तेनेव विनीतवत्थुम्हि अट्ठिकेसु उपक्‍कमन्तस्स दुक्‍कटं वुत्तं।

    Khāṇuṃ ghaṭṭentassa dukkaṭanti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ atirittaṃ vā khāṇuṃ ghaṭṭentassa dukkaṭaṃ pavesābhāvato. Sace pana īsakaṃ anto pavisitvā ṭhitaṃ khāṇukameva aṅgajātena chupati, pārājikameva. Tassa talanti veḷunaḷādikassa antotalaṃ. Vinītavatthūsu ‘‘tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā’’ti vuttattā tassa suttassa anulomato ‘‘ākāsagatameva katvā pavesetvā nīharati, dukkaṭa’’nti (pārā. 73) vuttaṃ. Bahiddhā khāṇuketi antopavesitaveṇupabbādikassa bahi nikkhantakhāṇuke. Methunarāgena indriyabaddhaānindriyabaddhasantānesu yattha katthaci upakkamantassa na sakkā anāpattiyā bhavitunti ‘‘dukkaṭamevā’’ti vuttaṃ. Teneva vinītavatthumhi aṭṭhikesu upakkamantassa dukkaṭaṃ vuttaṃ.

    सन्थतचतुक्‍कभेदकथावण्णना निट्ठिता।

    Santhatacatukkabhedakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सन्थतचतुक्‍कभेदककथावण्णना • Santhatacatukkabhedakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सन्थतचतुक्‍कभेदकथावण्णना • Santhatacatukkabhedakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact