Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    राजपच्‍चत्थिकादिचतुक्‍कभेदकथावण्णना

    Rājapaccatthikādicatukkabhedakathāvaṇṇanā

    ६५. सामञ्‍ञजोतनाय पकरणतो विसेसविनिच्छयोति आह ‘‘धुत्ताति मेथुनुपसंहितखिड्डापसुता’’तिआदि। इदानि सामञ्‍ञतोपि अत्थसम्भवं दस्सेन्तो ‘‘इत्थिधुत्तसुराधुत्तादयो वा’’ति आह। हदयन्ति हदयमंसं।

    65. Sāmaññajotanāya pakaraṇato visesavinicchayoti āha ‘‘dhuttāti methunupasaṃhitakhiḍḍāpasutā’’tiādi. Idāni sāmaññatopi atthasambhavaṃ dassento ‘‘itthidhuttasurādhuttādayo vā’’ti āha. Hadayanti hadayamaṃsaṃ.

    सब्बाकारेन चतुक्‍कभेदकथावण्णना निट्ठिता।

    Sabbākārena catukkabhedakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / राजपच्‍चत्थिकादिचतुक्‍कभेदकथावण्णना • Rājapaccatthikādicatukkabhedakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact