Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आपत्तानापत्तिवारवण्णना

    Āpattānāpattivāravaṇṇanā

    ६६. पटिञ्‍ञाकरणं नत्थीति पुच्छितब्बाभावतो। न हि दूसको ‘‘केन चित्तेन वीतिक्‍कमं अकासि, जानित्वा अकासि, उदाहु अजानित्वा’’ति एवं पुच्छाय अरहति। तत्थेवाति वेसालियं महावने एव। सब्बङ्गगतन्ति ठपेत्वा केसलोमदन्तनखानं मंसविनिमुत्तट्ठानञ्‍चेव थद्धसुक्खचम्मञ्‍च उदकमिव तेलबिन्दु अवसेससब्बसरीरं ब्यापेत्वा ठितं। सरीरकम्पादीनीति आदि-सद्देन अक्खीनं पीतवण्णादिं सङ्गण्हाति। पित्तकोसके ठितन्ति हदयपप्फासानं अन्तरे यकनमंसं निस्साय पतिट्ठिते महाकोसातकीकोससदिसे पित्तकोसे ठितं। कुपितेति पित्तकोसतो चलित्वा बहि निक्खन्ते।

    66.Paṭiññākaraṇaṃnatthīti pucchitabbābhāvato. Na hi dūsako ‘‘kena cittena vītikkamaṃ akāsi, jānitvā akāsi, udāhu ajānitvā’’ti evaṃ pucchāya arahati. Tatthevāti vesāliyaṃ mahāvane eva. Sabbaṅgagatanti ṭhapetvā kesalomadantanakhānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca udakamiva telabindu avasesasabbasarīraṃ byāpetvā ṭhitaṃ. Sarīrakampādīnīti ādi-saddena akkhīnaṃ pītavaṇṇādiṃ saṅgaṇhāti. Pittakosake ṭhitanti hadayapapphāsānaṃ antare yakanamaṃsaṃ nissāya patiṭṭhite mahākosātakīkosasadise pittakose ṭhitaṃ. Kupiteti pittakosato calitvā bahi nikkhante.

    विस्सट्ठचित्तोति विस्सट्ठपकतिचित्तो। यक्खुम्मत्तकोति यक्खा किर यस्स चित्तं खिपितुकामा होन्ति, तस्स सेतमुखं नीलोदरं सुरत्तहत्थपादं महासीसं पज्‍जलितनेत्तं भेरवं वा अत्तभावं निम्मिनित्वा दस्सेन्ति, भेरवं वा सद्दं सावेन्ति, कथेन्तस्सेव वा मुखेन हत्थं पक्खिपित्वा हदयमंसं मद्दन्ति, तेन सो सत्तो उम्मत्तको होति खित्तचित्तो। तेनेवाह ‘‘भेरवानि वा आरम्मणानि दस्सेत्वा’’तिआदि। तत्थ भेरवानीति दस्सनमत्तेनेव सत्तानं भयं छम्भितत्तं लोमहंसं उप्पादेतुं समत्थानि। निच्‍चमेव उम्मत्तको होतीति यस्स पित्तकोसतो पित्तं चलित्वा बहि निक्खन्तं होति, तं सन्धाय वुत्तं। यस्स पन पित्तं चलित्वा पित्तकोसेयेव ठितं होति बहि अनिक्खन्तं, सो अन्तरन्तरा सञ्‍ञं पटिलभति, न निच्‍चमेव उम्मत्तको होतीति वेदितब्बं। ञत्वाति सञ्‍ञापटिलाभेन जानित्वा। अधिमत्तायाति अधिकप्पमाणाय।

    Vissaṭṭhacittoti vissaṭṭhapakaticitto. Yakkhummattakoti yakkhā kira yassa cittaṃ khipitukāmā honti, tassa setamukhaṃ nīlodaraṃ surattahatthapādaṃ mahāsīsaṃ pajjalitanettaṃ bheravaṃ vā attabhāvaṃ nimminitvā dassenti, bheravaṃ vā saddaṃ sāventi, kathentasseva vā mukhena hatthaṃ pakkhipitvā hadayamaṃsaṃ maddanti, tena so satto ummattako hoti khittacitto. Tenevāha ‘‘bheravāni vā ārammaṇāni dassetvā’’tiādi. Tattha bheravānīti dassanamatteneva sattānaṃ bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetuṃ samatthāni. Niccameva ummattako hotīti yassa pittakosato pittaṃ calitvā bahi nikkhantaṃ hoti, taṃ sandhāya vuttaṃ. Yassa pana pittaṃ calitvā pittakoseyeva ṭhitaṃ hoti bahi anikkhantaṃ, so antarantarā saññaṃ paṭilabhati, na niccameva ummattako hotīti veditabbaṃ. Ñatvāti saññāpaṭilābhena jānitvā. Adhimattāyāti adhikappamāṇāya.

    आपत्तानापत्तिवारवण्णना निट्ठिता।

    Āpattānāpattivāravaṇṇanā niṭṭhitā.

    पदभाजनीयवण्णना निट्ठिता।

    Padabhājanīyavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / आपत्तानापत्तिवारवण्णना • Āpattānāpattivāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact