Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पकिण्णककथावण्णना

    Pakiṇṇakakathāvaṇṇanā

    पकिण्णकन्ति वोमिस्सकनयं। समुट्ठानन्ति उप्पत्तिकारणं। किरियातिआदि निदस्सनमत्तं, अकिरियादीनम्पि सङ्गहो दट्ठब्बो। वेदनायाति सहयोगे करणवचनं, वेदनाय सह कुसलञ्‍चाति वुत्तं होति। सब्बसङ्गाहकवसेनाति सब्बेसं सिक्खापदानं सङ्गाहकवसेन। छ सिक्खापदसमुट्ठानानीति कायो वाचा कायवाचा कायचित्तं वाचाचित्तं कायवाचाचित्तन्ति एवं वुत्तानि छ आपत्तिसमुट्ठानानि। आपत्तियेव हि सिक्खापदसीसेन वुत्ता। समुट्ठानादयो हि आपत्तिया होन्ति, न सिक्खापदस्स, इमेसु पन छसु समुट्ठानेसु पुरिमानि तीणि अचित्तकानि, पच्छिमानि सचित्तकानि। तेसु एकेन वा द्वीहि वा तीहि वा चतूहि वा छहि वा समुट्ठानेहि आपत्तियो समुट्ठहन्ति, पञ्‍चसमुट्ठाना आपत्ति नाम नत्थि। तत्थ एकसमुट्ठाना चतुत्थेन च पञ्‍चमेन च छट्ठेन च समुट्ठानेन समुट्ठाति, न अञ्‍ञेन। द्विसमुट्ठाना पठमचतुत्थेहि च दुतियपञ्‍चमेहि च ततियछट्ठेहि च चतुत्थछट्ठेहि च पञ्‍चमछट्ठेहि च समुट्ठानेहि समुट्ठाति, न अञ्‍ञेहि। तिसमुट्ठाना पठमेहि च तीहि, पच्छिमेहि च तीहि समुट्ठानेहि समुट्ठाति, न अञ्‍ञेहि। चतुसमुट्ठाना पठमततियचतुत्थछट्ठेहि च दुतियततियपञ्‍चमछट्ठेहि च समुट्ठानेहि समुट्ठाति, न अञ्‍ञेहि। छसमुट्ठाना छहिपि समुट्ठाति।

    Pakiṇṇakanti vomissakanayaṃ. Samuṭṭhānanti uppattikāraṇaṃ. Kiriyātiādi nidassanamattaṃ, akiriyādīnampi saṅgaho daṭṭhabbo. Vedanāyāti sahayoge karaṇavacanaṃ, vedanāya saha kusalañcāti vuttaṃ hoti. Sabbasaṅgāhakavasenāti sabbesaṃ sikkhāpadānaṃ saṅgāhakavasena. Cha sikkhāpadasamuṭṭhānānīti kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācittanti evaṃ vuttāni cha āpattisamuṭṭhānāni. Āpattiyeva hi sikkhāpadasīsena vuttā. Samuṭṭhānādayo hi āpattiyā honti, na sikkhāpadassa, imesu pana chasu samuṭṭhānesu purimāni tīṇi acittakāni, pacchimāni sacittakāni. Tesu ekena vā dvīhi vā tīhi vā catūhi vā chahi vā samuṭṭhānehi āpattiyo samuṭṭhahanti, pañcasamuṭṭhānā āpatti nāma natthi. Tattha ekasamuṭṭhānā catutthena ca pañcamena ca chaṭṭhena ca samuṭṭhānena samuṭṭhāti, na aññena. Dvisamuṭṭhānā paṭhamacatutthehi ca dutiyapañcamehi ca tatiyachaṭṭhehi ca catutthachaṭṭhehi ca pañcamachaṭṭhehi ca samuṭṭhānehi samuṭṭhāti, na aññehi. Tisamuṭṭhānā paṭhamehi ca tīhi, pacchimehi ca tīhi samuṭṭhānehi samuṭṭhāti, na aññehi. Catusamuṭṭhānā paṭhamatatiyacatutthachaṭṭhehi ca dutiyatatiyapañcamachaṭṭhehi ca samuṭṭhānehi samuṭṭhāti, na aññehi. Chasamuṭṭhānā chahipi samuṭṭhāti.

    सिक्खापदं नाम अत्थि छसमुट्ठानन्ति एत्थापि सिक्खापदसीसेन आपत्ति वुत्ताति वेदितब्बा। तेनेव वक्खति ‘‘सब्बञ्‍चेतं आपत्तियं युज्‍जति, सिक्खापदसीसेन पन सब्बअट्ठकथासु देसना आरुळ्हा’’ति। कायादीहि छहि समुट्ठानं उप्पत्ति, छ वा समुट्ठानानि एतस्साति छसमुट्ठानंअत्थि चतुसमुट्ठानन्ति कायो कायवाचा कायचित्तं कायवाचाचित्तन्ति इमानि चत्तारि, वाचा कायवाचा वाचाचित्तं कायवाचाचित्तन्ति इमानि वा चत्तारि समुट्ठानानि एतस्साति चतुसमुट्ठानं। अत्थि तिसमुट्ठानन्ति कायो वाचा कायवाचाति इमानि तीणि, कायचित्तं वाचाचित्तं कायवाचाचित्तन्ति इमानि वा तीणि समुट्ठानानि एतस्साति तिसमुट्ठानं। द्विसमुट्ठानं एकसमुट्ठानञ्‍च समुट्ठानसीसवसेन दस्सेन्तो ‘‘अत्थि कथिनसमुट्ठान’’न्तिआदिमाह। तेरस हि समुट्ठानसीसानि पठमपाराजिकसमुट्ठानं अदिन्‍नादानसमुट्ठानं सञ्‍चरित्तसमुट्ठानं समनुभासनसमुट्ठानं कथिनसमुट्ठानं एळकलोमसमुट्ठानं पदसोधम्मसमुट्ठानं अद्धानसमुट्ठानं थेय्यसत्थसमुट्ठानं धम्मदेसनासमुट्ठानं भूतारोचनसमुट्ठानं चोरिवुट्ठापनसमुट्ठानं अननुञ्‍ञातसमुट्ठानन्ति।

    Sikkhāpadaṃ nāma atthi chasamuṭṭhānanti etthāpi sikkhāpadasīsena āpatti vuttāti veditabbā. Teneva vakkhati ‘‘sabbañcetaṃ āpattiyaṃ yujjati, sikkhāpadasīsena pana sabbaaṭṭhakathāsu desanā āruḷhā’’ti. Kāyādīhi chahi samuṭṭhānaṃ uppatti, cha vā samuṭṭhānāni etassāti chasamuṭṭhānaṃ. Atthi catusamuṭṭhānanti kāyo kāyavācā kāyacittaṃ kāyavācācittanti imāni cattāri, vācā kāyavācā vācācittaṃ kāyavācācittanti imāni vā cattāri samuṭṭhānāni etassāti catusamuṭṭhānaṃ. Atthi tisamuṭṭhānanti kāyo vācā kāyavācāti imāni tīṇi, kāyacittaṃ vācācittaṃ kāyavācācittanti imāni vā tīṇi samuṭṭhānāni etassāti tisamuṭṭhānaṃ. Dvisamuṭṭhānaṃ ekasamuṭṭhānañca samuṭṭhānasīsavasena dassento ‘‘atthi kathinasamuṭṭhāna’’ntiādimāha. Terasa hi samuṭṭhānasīsāni paṭhamapārājikasamuṭṭhānaṃ adinnādānasamuṭṭhānaṃ sañcarittasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ padasodhammasamuṭṭhānaṃ addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ dhammadesanāsamuṭṭhānaṃ bhūtārocanasamuṭṭhānaṃ corivuṭṭhāpanasamuṭṭhānaṃ ananuññātasamuṭṭhānanti.

    तत्थ ‘‘अत्थि छसमुट्ठान’’न्ति इमिना सञ्‍चरित्तसमुट्ठानं वुत्तं। ‘‘अत्थि चतुसमुट्ठान’’न्ति इमिना पन अद्धानसमुट्ठानं अननुञ्‍ञातसमुट्ठानञ्‍च सङ्गहितं। यञ्हि पठमततियचतुत्थछट्ठेहि समुट्ठाति, इदं अद्धानसमुट्ठानं। यं पन दुतियततियपञ्‍चमछट्ठेहि समुट्ठाति, इदं अननुञ्‍ञातसमुट्ठानं। ‘‘अत्थि तिसमुट्ठान’’न्ति इमिना अदिन्‍नादानसमुट्ठानं भूतारोचनसमुट्ठानञ्‍च सङ्गहितं। यञ्हि सचित्तकेहि तीहि समुट्ठानेहि समुट्ठाति, इदं अदिन्‍नादानसमुट्ठानं। यं पन अचित्तकेहि तीहि समुट्ठाति, इदं भूतारोचनसमुट्ठानं। ‘‘अत्थि कथिनसमुट्ठान’’न्तिआदिना पन अवसेससमुट्ठानसीसेन द्विसमुट्ठानं एकसमुट्ठानञ्‍च सङ्गण्हाति। तथा हि यं ततियछट्ठेहि समुट्ठाति, इदं कथिनसमुट्ठानन्ति वुच्‍चति। यं पठमचतुत्थेहि समुट्ठाति, इदं एळकलोमसमुट्ठानं। यं छट्ठेनेव समुट्ठाति, इदं धुरनिक्खेपसमुट्ठानं, समनुभासनसमुट्ठानन्तिपि तस्सेव नामं। आदि-सद्दसङ्गहितेसु पन पठमपाराजिकसमुट्ठानपदसोधम्मथेय्यसत्थधम्मदेसनाचोरिवुट्ठापनसमुट्ठानेसु यं कायचित्ततो समुट्ठाति, इदं पठमपाराजिकसमुट्ठानं। यं दुतियपञ्‍चमेहि समुट्ठाति, इदं पदसोधम्मसमुट्ठानं। यं चतुत्थछट्ठेहि समुट्ठाति, इदं थेय्यसत्थसमुट्ठानं। यं पञ्‍चमेनेव समुट्ठाति, इदं धम्मदेसनासमुट्ठानं। यं पञ्‍चमछट्ठेहि समुट्ठाति, इदं चोरिवुट्ठापनसमुट्ठानन्ति वेदितब्बं।

    Tattha ‘‘atthi chasamuṭṭhāna’’nti iminā sañcarittasamuṭṭhānaṃ vuttaṃ. ‘‘Atthi catusamuṭṭhāna’’nti iminā pana addhānasamuṭṭhānaṃ ananuññātasamuṭṭhānañca saṅgahitaṃ. Yañhi paṭhamatatiyacatutthachaṭṭhehi samuṭṭhāti, idaṃ addhānasamuṭṭhānaṃ. Yaṃ pana dutiyatatiyapañcamachaṭṭhehi samuṭṭhāti, idaṃ ananuññātasamuṭṭhānaṃ. ‘‘Atthi tisamuṭṭhāna’’nti iminā adinnādānasamuṭṭhānaṃ bhūtārocanasamuṭṭhānañca saṅgahitaṃ. Yañhi sacittakehi tīhi samuṭṭhānehi samuṭṭhāti, idaṃ adinnādānasamuṭṭhānaṃ. Yaṃ pana acittakehi tīhi samuṭṭhāti, idaṃ bhūtārocanasamuṭṭhānaṃ. ‘‘Atthi kathinasamuṭṭhāna’’ntiādinā pana avasesasamuṭṭhānasīsena dvisamuṭṭhānaṃ ekasamuṭṭhānañca saṅgaṇhāti. Tathā hi yaṃ tatiyachaṭṭhehi samuṭṭhāti, idaṃ kathinasamuṭṭhānanti vuccati. Yaṃ paṭhamacatutthehi samuṭṭhāti, idaṃ eḷakalomasamuṭṭhānaṃ. Yaṃ chaṭṭheneva samuṭṭhāti, idaṃ dhuranikkhepasamuṭṭhānaṃ, samanubhāsanasamuṭṭhānantipi tasseva nāmaṃ. Ādi-saddasaṅgahitesu pana paṭhamapārājikasamuṭṭhānapadasodhammatheyyasatthadhammadesanācorivuṭṭhāpanasamuṭṭhānesu yaṃ kāyacittato samuṭṭhāti, idaṃ paṭhamapārājikasamuṭṭhānaṃ. Yaṃ dutiyapañcamehi samuṭṭhāti, idaṃ padasodhammasamuṭṭhānaṃ. Yaṃ catutthachaṭṭhehi samuṭṭhāti, idaṃ theyyasatthasamuṭṭhānaṃ. Yaṃ pañcameneva samuṭṭhāti, idaṃ dhammadesanāsamuṭṭhānaṃ. Yaṃ pañcamachaṭṭhehi samuṭṭhāti, idaṃ corivuṭṭhāpanasamuṭṭhānanti veditabbaṃ.

    एवं समुट्ठानसीसेन सब्बसिक्खापदानि तेरसधा दस्सेत्वा इदानि किरियावसेन पञ्‍चधा दस्सेन्तो ‘‘तत्रापि किञ्‍चि किरियतो समुट्ठाती’’तिआदिमाह। तत्थ किञ्‍चीति सिक्खापदसीसेन आपत्तिं वदति। तस्मा या कायेन वा वाचाय वा पथवीखणनादीसु विय वीतिक्‍कमं करोन्तस्स होति, अयं किरियतो समुट्ठाति नाम। या कायवाचाय कत्तब्बं अकरोन्तस्स होति पठमकथिनापत्ति विय, अयं अकिरियतो समुट्ठाति नाम। या करोन्तस्स च अकरोन्तस्स च होति अञ्‍ञातिकाय भिक्खुनिया हत्थतो चीवरपटिग्गहणापत्ति विय, अयं किरियाकिरियतो समुट्ठाति नाम। या सिया करोन्तस्स च सिया अकरोन्तस्स च होति रूपियपटिग्गहणापत्ति विय, अयं सिया किरियतो सिया अकिरियतो समुट्ठाति नाम। या सिया करोन्तस्स च सिया करोन्तस्स च अकरोन्तस्स च होति कुटिकारापत्ति विय, अयं सिया किरियतो सिया किरियाकिरियतो समुट्ठाति नाम।

    Evaṃ samuṭṭhānasīsena sabbasikkhāpadāni terasadhā dassetvā idāni kiriyāvasena pañcadhā dassento ‘‘tatrāpi kiñci kiriyato samuṭṭhātī’’tiādimāha. Tattha kiñcīti sikkhāpadasīsena āpattiṃ vadati. Tasmā yā kāyena vā vācāya vā pathavīkhaṇanādīsu viya vītikkamaṃ karontassa hoti, ayaṃ kiriyato samuṭṭhāti nāma. Yā kāyavācāya kattabbaṃ akarontassa hoti paṭhamakathināpatti viya, ayaṃ akiriyato samuṭṭhāti nāma. Yā karontassa ca akarontassa ca hoti aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇāpatti viya, ayaṃ kiriyākiriyato samuṭṭhāti nāma. Yā siyā karontassa ca siyā akarontassa ca hoti rūpiyapaṭiggahaṇāpatti viya, ayaṃ siyā kiriyato siyā akiriyato samuṭṭhāti nāma. Yā siyā karontassa ca siyā karontassa ca akarontassa ca hoti kuṭikārāpatti viya, ayaṃ siyā kiriyato siyā kiriyākiriyato samuṭṭhāti nāma.

    इदानि सब्बसिक्खापदानि सञ्‍ञावसेन द्विधा कत्वा दस्सेन्तो ‘‘तत्रापि अत्थि सञ्‍ञाविमोक्ख’’न्तिआदिमाह। सञ्‍ञाय अभावेन विमोक्खो अस्साति सञ्‍ञाविमोक्खन्ति मज्झेपदलोपसमासो दट्ठब्बो। यतो हि वीतिक्‍कमसञ्‍ञाअभावेन मुच्‍चति, इदं सञ्‍ञाविमोक्खन्ति वुच्‍चति। चित्तङ्गं लभतियेवाति कायचित्तादिसचित्तकसमुट्ठानेहेव समुट्ठहनतो । ‘‘लभतियेवा’’ति अवधारणेन नो न लभतीति दस्सेति। तस्मा यं चित्तङ्गं लभति, न लभति च, तं ‘‘इतर’’न्ति वुत्तं इतर-सद्दस्स वुत्तपटियोगविसयत्ता।

    Idāni sabbasikkhāpadāni saññāvasena dvidhā katvā dassento ‘‘tatrāpi atthi saññāvimokkha’’ntiādimāha. Saññāya abhāvena vimokkho assāti saññāvimokkhanti majjhepadalopasamāso daṭṭhabbo. Yato hi vītikkamasaññāabhāvena muccati, idaṃ saññāvimokkhanti vuccati. Cittaṅgaṃ labhatiyevāti kāyacittādisacittakasamuṭṭhāneheva samuṭṭhahanato . ‘‘Labhatiyevā’’ti avadhāraṇena no na labhatīti dasseti. Tasmā yaṃ cittaṅgaṃ labhati, na labhati ca, taṃ ‘‘itara’’nti vuttaṃ itara-saddassa vuttapaṭiyogavisayattā.

    पुन सब्बसिक्खापदानि चित्तवसेन द्विधा दस्सेन्तो ‘‘पुन अत्थि सचित्तक’’न्तिआदिमाह। यं सहेव चित्तेन आपज्‍जतीति यं सचित्तकेनेव समुट्ठानेन आपज्‍जति, नो अचित्तकेन। विनापीति अपि-सद्देन सहापि चित्तेन आपज्‍जतीति दस्सेति। यञ्हि कदाचि अचित्तकेन, कदाचि सचित्तकेन समुट्ठानेन समुट्ठाति, तं अचित्तकन्ति वुच्‍चति। एत्थ च सञ्‍ञादुकं अनापत्तिमुखेन, सचित्तकदुकं आपत्तिमुखेन वुत्तन्ति इदमेतेसं नानाकरणन्ति वेदितब्बं।

    Puna sabbasikkhāpadāni cittavasena dvidhā dassento ‘‘puna atthi sacittaka’’ntiādimāha. Yaṃ saheva cittena āpajjatīti yaṃ sacittakeneva samuṭṭhānena āpajjati, no acittakena. Vināpīti api-saddena sahāpi cittena āpajjatīti dasseti. Yañhi kadāci acittakena, kadāci sacittakena samuṭṭhānena samuṭṭhāti, taṃ acittakanti vuccati. Ettha ca saññādukaṃ anāpattimukhena, sacittakadukaṃ āpattimukhena vuttanti idametesaṃ nānākaraṇanti veditabbaṃ.

    लोकवज्‍जदुकस्स हेट्ठा वुत्तलक्खणत्ता तं अविभजित्वा इदानि सब्बसिक्खापदानि कम्मवसेन दुविधानि, कुसलादिवसेन वेदनावसेन च तिविधानि होन्तीति दस्सेन्तो ‘‘कम्मकुसलवेदनावसेना’’तिआदिमाह। एत्थ पन किञ्‍चापि अट्ठकथासु आगतनयेन कायकम्मं वचीकम्मन्ति कम्मवसेन दुकं वुत्तं, तिकमेव पन दस्सेतुं वट्टति। सब्बमेव हि सिक्खापदं कायद्वारे आपज्‍जितब्बतो वचीद्वारे आपज्‍जितब्बतो कायवचीद्वारे आपज्‍जितब्बतो च तिविधं होति। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) वुत्तं ‘‘सब्बाव कायकम्मवचीकम्मतदुभयवसेन तिविधा होन्ति। तत्थ कायद्वारे आपज्‍जितब्बा कायकम्मन्ति वुच्‍चति, वचीद्वारे आपज्‍जितब्बा वचीकम्मन्ति वुच्‍चति, उभयत्थ आपज्‍जितब्बा कायकम्मवचीकम्म’’न्ति। ततोयेव च अदिन्‍नादानसिक्खापदादीसु कायकम्मवचीकम्मन्ति तदुभयवसेन दस्सितं।

    Lokavajjadukassa heṭṭhā vuttalakkhaṇattā taṃ avibhajitvā idāni sabbasikkhāpadāni kammavasena duvidhāni, kusalādivasena vedanāvasena ca tividhāni hontīti dassento ‘‘kammakusalavedanāvasenā’’tiādimāha. Ettha pana kiñcāpi aṭṭhakathāsu āgatanayena kāyakammaṃ vacīkammanti kammavasena dukaṃ vuttaṃ, tikameva pana dassetuṃ vaṭṭati. Sabbameva hi sikkhāpadaṃ kāyadvāre āpajjitabbato vacīdvāre āpajjitabbato kāyavacīdvāre āpajjitabbato ca tividhaṃ hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ ‘‘sabbāva kāyakammavacīkammatadubhayavasena tividhā honti. Tattha kāyadvāre āpajjitabbā kāyakammanti vuccati, vacīdvāre āpajjitabbā vacīkammanti vuccati, ubhayattha āpajjitabbā kāyakammavacīkamma’’nti. Tatoyeva ca adinnādānasikkhāpadādīsu kāyakammavacīkammanti tadubhayavasena dassitaṃ.

    अत्थि पन सिक्खापदं कुसलन्तिआदिना आपत्तिं आपज्‍जन्तो कुसलचित्तसमङ्गी वा आपज्‍जति अकुसलचित्तसमङ्गी वा अब्याकतचित्तसमङ्गी वाति दस्सेति, न पन कुसलापि आपत्ति अत्थीति। न हि कुसला आपत्ति नाम अत्थि ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति (परि॰ ३०३) वचनतो। दस कामावचरकिरियचित्तानीति हसितुप्पादवोट्ठब्बनेहि सद्धिं अट्ठ महाकिरियचित्तानि। द्विन्‍नं अभिञ्‍ञाचित्तानं आपत्तिसमुट्ठापकत्तं पञ्‍ञत्तिं अजानन्तस्स इद्धिविकुब्बनादीसु दट्ठब्बं। यं कुसलचित्तेन आपज्‍जतीति यं सिक्खापदसीसेन गहितं आपत्तिं कुसलचित्तसमङ्गी आपज्‍जति। इमिना पन वचनेन तं कुसलन्ति आपत्तिया वुच्‍चमानो कुसलभावो परियायतोव, न परमत्थतोति दस्सेति। कुसलचित्तेन हि आपत्तिं आपज्‍जन्तो सविञ्‍ञत्तिकं अविञ्‍ञत्तिकं वा सिक्खापदवीतिक्‍कमाकारप्पवत्तं रूपक्खन्धसङ्खातं अब्याकतापत्तिं आपज्‍जति। इतरेहि इतरन्ति इतरेहि अकुसलाब्याकतचित्तेहि यं आपज्‍जति, तं इतरं, अकुसलं अब्याकतञ्‍चाति अत्थो। इदञ्‍च आपत्तिं आपज्‍जन्तो अकुसलचित्तसमङ्गी वा आपज्‍जति कुसलाब्याकतचित्तसमङ्गी वाति दस्सनत्थं वुत्तं। एवं सन्तेपि सब्बसिक्खापदेसु किञ्‍चि अकुसलचित्तमेव किञ्‍चि कुसलाब्याकतवसेन द्विचित्तं, किञ्‍चि सब्बेसं वसेन तिचित्तन्ति अयमेव पभेदो लब्भति, न अञ्‍ञोति वेदितब्बं।

    Atthi pana sikkhāpadaṃ kusalantiādinā āpattiṃ āpajjanto kusalacittasamaṅgī vā āpajjati akusalacittasamaṅgī vā abyākatacittasamaṅgī vāti dasseti, na pana kusalāpi āpatti atthīti. Na hi kusalā āpatti nāma atthi ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti (pari. 303) vacanato. Dasa kāmāvacarakiriyacittānīti hasituppādavoṭṭhabbanehi saddhiṃ aṭṭha mahākiriyacittāni. Dvinnaṃ abhiññācittānaṃ āpattisamuṭṭhāpakattaṃ paññattiṃ ajānantassa iddhivikubbanādīsu daṭṭhabbaṃ. Yaṃ kusalacittena āpajjatīti yaṃ sikkhāpadasīsena gahitaṃ āpattiṃ kusalacittasamaṅgī āpajjati. Iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyatova, na paramatthatoti dasseti. Kusalacittena hi āpattiṃ āpajjanto saviññattikaṃ aviññattikaṃ vā sikkhāpadavītikkamākārappavattaṃ rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjati. Itarehi itaranti itarehi akusalābyākatacittehi yaṃ āpajjati, taṃ itaraṃ, akusalaṃ abyākatañcāti attho. Idañca āpattiṃ āpajjanto akusalacittasamaṅgī vā āpajjati kusalābyākatacittasamaṅgī vāti dassanatthaṃ vuttaṃ. Evaṃ santepi sabbasikkhāpadesu kiñci akusalacittameva kiñci kusalābyākatavasena dvicittaṃ, kiñci sabbesaṃ vasena ticittanti ayameva pabhedo labbhati, na aññoti veditabbaṃ.

    तिवेदनं द्विवेदनं एकवेदनन्ति इदञ्‍च यथावुत्तवेदनावसेनेव लब्भति, नाञ्‍ञथाति दट्ठब्बं। निपज्‍जित्वा निरोधं समापन्‍नस्स सहसेय्यवसेन तदाकारप्पवत्तरूपक्खन्धस्सेव आपत्तिभावतो ‘‘अत्थि अवेदन’’न्तिपि वत्तब्बमेतं, कदाचि करहचि यदिच्छकं सम्भवतीति अग्गहेत्वा येभुय्यवसेन लब्भमानंयेव गहेत्वा वुत्तन्ति वेदितब्बं।

    Tivedanaṃ dvivedanaṃ ekavedananti idañca yathāvuttavedanāvaseneva labbhati, nāññathāti daṭṭhabbaṃ. Nipajjitvā nirodhaṃ samāpannassa sahaseyyavasena tadākārappavattarūpakkhandhasseva āpattibhāvato ‘‘atthi avedana’’ntipi vattabbametaṃ, kadāci karahaci yadicchakaṃ sambhavatīti aggahetvā yebhuyyavasena labbhamānaṃyeva gahetvā vuttanti veditabbaṃ.

    इदानि यथावुत्तसमुट्ठानादीनि इमस्मिं संवण्णियमानसिक्खापदे विभजित्वा दस्सेन्तो ‘‘इमं पकिण्णकं विदित्वा’’तिआदिमाह। तत्थ विदित्वाति इमस्स ‘‘वेदितब्ब’’न्ति इमिना अपरकालकिरियावचनेन सम्बन्धो वेदितब्बो। किरियसमुट्ठानन्ति इदं येभुय्यवसेन वुत्तं परूपक्‍कमे सति सादियन्तस्स अकिरियसमुट्ठानभावतो। ‘‘मनोद्वारे आपत्ति नाम नत्थीति इदम्पि बाहुल्‍लवसेनेव वुत्त’’न्ति वदन्ति। चित्तं पनेत्थ अङ्गमत्तं होतीति पठमपाराजिकं कायचित्ततो समुट्ठातीति चित्तमेत्थ आपत्तिया अङ्गमेव होति। न तस्स वसेन कम्मभावो लब्भतीति विञ्‍ञत्तिजनकवसेन कायद्वारे पवत्तत्ता तस्स चित्तस्स वसेन इमस्स सिक्खापदस्स मनोकम्मभावो न लब्भतीति अत्थो। सिक्खापदस्स हेट्ठा वुत्तनयेन पञ्‍ञत्तिभावतो ‘‘सब्बञ्‍चेतं आपत्तियं युज्‍जती’’ति वुत्तं। न हि यथावुत्तसमुट्ठानादि पञ्‍ञत्तियं युज्‍जति।

    Idāni yathāvuttasamuṭṭhānādīni imasmiṃ saṃvaṇṇiyamānasikkhāpade vibhajitvā dassento ‘‘imaṃ pakiṇṇakaṃ viditvā’’tiādimāha. Tattha viditvāti imassa ‘‘veditabba’’nti iminā aparakālakiriyāvacanena sambandho veditabbo. Kiriyasamuṭṭhānanti idaṃ yebhuyyavasena vuttaṃ parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvato. ‘‘Manodvāre āpatti nāma natthīti idampi bāhullavaseneva vutta’’nti vadanti. Cittaṃ panettha aṅgamattaṃ hotīti paṭhamapārājikaṃ kāyacittato samuṭṭhātīti cittamettha āpattiyā aṅgameva hoti. Na tassa vasena kammabhāvo labbhatīti viññattijanakavasena kāyadvāre pavattattā tassa cittassa vasena imassa sikkhāpadassa manokammabhāvo na labbhatīti attho. Sikkhāpadassa heṭṭhā vuttanayena paññattibhāvato ‘‘sabbañcetaṃ āpattiyaṃ yujjatī’’ti vuttaṃ. Na hi yathāvuttasamuṭṭhānādi paññattiyaṃ yujjati.

    पकिण्णककथावण्णना निट्ठिता।

    Pakiṇṇakakathāvaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact