Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    विनीतवत्थुवण्णना

    Vinītavatthuvaṇṇanā

    इदं किन्ति कथेतुकम्यताय पुच्छति। विनीतानि विनिच्छितानि वत्थूनि विनीतवत्थूनि। तानि हि ‘‘आपत्तिं त्वं भिक्खु आपन्‍नो पाराजिकं। अनापत्ति भिक्खु पाराजिकस्स, आपत्ति सङ्घादिसेसस्स। अनापत्ति भिक्खु असादियन्तस्सा’’तिआदिना भगवतायेव विनिच्छितानि । तेनाह ‘‘भगवता सयं विनिच्छितान’’न्ति। उद्दानगाथाति उद्देसगाथा, सङ्गहगाथाति वुत्तं होति। वत्थुगाथाति ‘‘तेन खो पन समयेन अञ्‍ञतरो भिक्खू’’तिआदिका निदानवत्थुदीपिका विनीतवत्थुपाळियेव तेसं तेसं वत्थूनं गन्थनतो ‘‘वत्थुगाथा’’ति वुत्ता, न छन्दोविचितिलक्खणेन। गाथानं वत्थु वत्थुगाथाति एवं वा एत्थ अत्थो दट्ठब्बो। एत्थाति विनीतवत्थूसु। दुतियादीनन्ति दुतियपाराजिकादीनं। दुतियादीनि विनिच्छिनितब्बानीति योजेतब्बं। सिप्पिकानन्ति चित्तकारादिसिप्पिकानं। यं पस्सित्वा पस्सित्वा चित्तकारादयो चित्तकम्मादीनि उग्गण्हन्ता करोन्ति, तं ‘‘पटिच्छन्‍नकरूप’’न्ति वुच्‍चति।

    Idaṃ kinti kathetukamyatāya pucchati. Vinītāni vinicchitāni vatthūni vinītavatthūni. Tāni hi ‘‘āpattiṃ tvaṃ bhikkhu āpanno pārājikaṃ. Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassa. Anāpatti bhikkhu asādiyantassā’’tiādinā bhagavatāyeva vinicchitāni . Tenāha ‘‘bhagavatā sayaṃ vinicchitāna’’nti. Uddānagāthāti uddesagāthā, saṅgahagāthāti vuttaṃ hoti. Vatthugāthāti ‘‘tena kho pana samayena aññataro bhikkhū’’tiādikā nidānavatthudīpikā vinītavatthupāḷiyeva tesaṃ tesaṃ vatthūnaṃ ganthanato ‘‘vatthugāthā’’ti vuttā, na chandovicitilakkhaṇena. Gāthānaṃ vatthu vatthugāthāti evaṃ vā ettha attho daṭṭhabbo. Etthāti vinītavatthūsu. Dutiyādīnanti dutiyapārājikādīnaṃ. Dutiyādīni vinicchinitabbānīti yojetabbaṃ. Sippikānanti cittakārādisippikānaṃ. Yaṃ passitvā passitvā cittakārādayo cittakammādīni uggaṇhantā karonti, taṃ ‘‘paṭicchannakarūpa’’nti vuccati.

    ६७. पुरिमानि द्वे वत्थूनीति मक्‍कटिवत्थुं वज्‍जिपुत्तकवत्थुञ्‍च। तानि पन किञ्‍चापि अनुपञ्‍ञत्तियं आगतानेव, तथापि भगवता सयं विनिच्छितवत्थुभावतो अदिन्‍नादानादीसु अनुपञ्‍ञत्तियं आगतानि रजकादिवत्थूनि विय पुन विनीतवत्थूसु पक्खित्तानि। यदि एवं ‘‘तस्स कुक्‍कुच्‍चं अहोसी’’ति इदं विरुज्झेय्य, अनुपञ्‍ञत्तियञ्हि अञ्‍ञे भिक्खू दिस्वा तं भिक्खुं चोदेसुन्ति? सच्‍चमेतं, तेहि पन भिक्खूहि अनुपञ्‍ञत्तियं वुत्तनयेन चोदेत्वा ‘‘ननु, आवुसो, तथेव तं होती’’ति वुत्ते तस्स कुक्‍कुच्‍चं अहोसीति गहेतब्बं। ‘‘भगवतो एतमत्थं आरोचेसी’’ति इदञ्‍च तेहि भिक्खूहि अनुपञ्‍ञत्तियं वुत्तनयेन भगवतो आरोचिते ‘‘सच्‍चं किर त्वं भिक्खु मक्‍कटिया मेथुनं धम्मं पटिसेवी’’ति भगवता पुट्ठो समानो ‘‘सच्‍चं भगवा’’ति भगवतो एतमत्थं आरोचेसीति गहेतब्बं।

    67.Purimāni dve vatthūnīti makkaṭivatthuṃ vajjiputtakavatthuñca. Tāni pana kiñcāpi anupaññattiyaṃ āgatāneva, tathāpi bhagavatā sayaṃ vinicchitavatthubhāvato adinnādānādīsu anupaññattiyaṃ āgatāni rajakādivatthūni viya puna vinītavatthūsu pakkhittāni. Yadi evaṃ ‘‘tassa kukkuccaṃ ahosī’’ti idaṃ virujjheyya, anupaññattiyañhi aññe bhikkhū disvā taṃ bhikkhuṃ codesunti? Saccametaṃ, tehi pana bhikkhūhi anupaññattiyaṃ vuttanayena codetvā ‘‘nanu, āvuso, tatheva taṃ hotī’’ti vutte tassa kukkuccaṃ ahosīti gahetabbaṃ. ‘‘Bhagavato etamatthaṃ ārocesī’’ti idañca tehi bhikkhūhi anupaññattiyaṃ vuttanayena bhagavato ārocite ‘‘saccaṃ kira tvaṃ bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevī’’ti bhagavatā puṭṭho samāno ‘‘saccaṃ bhagavā’’ti bhagavato etamatthaṃ ārocesīti gahetabbaṃ.

    वज्‍जिपुत्तकवत्थुम्हि पन सिक्खं अप्पच्‍चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवित्वा विब्भमित्वा ये आनन्दत्थेरं उपसङ्कमित्वा पुन पब्बज्‍जं उपसम्पदञ्‍च याचिंसु, ते सन्धाय ‘‘अट्ठानमेतं, आनन्द, अनवकासो, यं तथागतो वज्‍जीनं वा वज्‍जिपुत्तकानं वा कारणा सावकानं पाराजिकं सिक्खापदं पञ्‍ञत्तं समूहनेय्या’’तिआदि अनुपञ्‍ञत्तियं वुत्तं। ये पन अविब्भमित्वा सलिङ्गे ठितायेव उप्पन्‍नकुक्‍कुच्‍चा भगवतो एतमत्थं आरोचेसुं, ते सन्धाय ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्‍ना पाराजिक’’न्ति इध वुत्तं। केचि पन इमं अधिप्पायं अजानन्ताव ‘‘अञ्‍ञमेव मक्‍कटिवत्थु वज्‍जिपुत्तकवत्थु च विनीतवत्थूसु आगत’’न्ति वदन्ति।

    Vajjiputtakavatthumhi pana sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevitvā vibbhamitvā ye ānandattheraṃ upasaṅkamitvā puna pabbajjaṃ upasampadañca yāciṃsu, te sandhāya ‘‘aṭṭhānametaṃ, ānanda, anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’tiādi anupaññattiyaṃ vuttaṃ. Ye pana avibbhamitvā saliṅge ṭhitāyeva uppannakukkuccā bhagavato etamatthaṃ ārocesuṃ, te sandhāya ‘‘āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti idha vuttaṃ. Keci pana imaṃ adhippāyaṃ ajānantāva ‘‘aññameva makkaṭivatthu vajjiputtakavatthu ca vinītavatthūsu āgata’’nti vadanti.

    कुसे गन्थेत्वाति कुसतिणानि गन्थेत्वा। केसेहीति मनुस्सकेसेहि। तं रागन्ति कायसंसग्गरागं। ञत्वाति सयमेव जानित्वा। यदि कायसंसग्गरागेन कतं, कायसंसग्गरागसिक्खापदस्स विनीतवत्थूसु अवत्वा इध कस्मा वुत्तन्ति? वुच्‍चते – किञ्‍चापि तं कायसंसग्गरागेन कतं, तस्स पन भिक्खुनो पाराजिकक्खेत्ते कतुपक्‍कमत्ता ‘‘पाराजिकं नु खो अहं आपन्‍नो’’ति पाराजिकविसयं कुक्‍कुच्‍चं अहोसीति इध वुत्तं। तेनेवाह – ‘‘अनापत्ति भिक्खु पाराजिकस्स, आपत्ति सङ्घादिसेसस्सा’’ति।

    Kuse ganthetvāti kusatiṇāni ganthetvā. Kesehīti manussakesehi. Taṃ rāganti kāyasaṃsaggarāgaṃ. Ñatvāti sayameva jānitvā. Yadi kāyasaṃsaggarāgena kataṃ, kāyasaṃsaggarāgasikkhāpadassa vinītavatthūsu avatvā idha kasmā vuttanti? Vuccate – kiñcāpi taṃ kāyasaṃsaggarāgena kataṃ, tassa pana bhikkhuno pārājikakkhette katupakkamattā ‘‘pārājikaṃ nu kho ahaṃ āpanno’’ti pārājikavisayaṃ kukkuccaṃ ahosīti idha vuttaṃ. Tenevāha – ‘‘anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā’’ti.

    ६८. अतिदस्सनीयाति दिवसम्पि पस्सन्तानं अतित्तिकरणतो अतिविय दस्सनयोग्गा। वण्णपोक्खरतायाति एत्थ पोक्खरता वुच्‍चति सुन्दरभावो, वण्णस्स पोक्खरता वण्णपोक्खरता, ताय वण्णपोक्खरताय, वण्णसम्पत्तियाति अत्थो। पोराणा पन पोक्खरन्ति सरीरं वदन्ति, वण्णं वण्णमेव। तेसं मतेन वण्णञ्‍च पोक्खरञ्‍च वण्णपोक्खरानि, तेसं भावो वण्णपोक्खरता, तस्मा वण्णपोक्खरतायाति परिसुद्धेन वण्णेन चेव सरीरसण्ठानसम्पत्तिया चाति अत्थो। अथ वा वण्णसम्पन्‍नं पोक्खरं वण्णपोक्खरन्ति उत्तरपदलोपो पुब्बपदस्स दट्ठब्बो, तस्स भावो वण्णपोक्खरता, ताय वण्णपोक्खरताय, वण्णसम्पन्‍नसरीरतायाति अत्थो। पधंसेसीति अभिभवीति अत्थो। कथं पन असादियन्ती निसीदीति आह – ‘‘असद्धम्माधिप्पायेन…पे॰… खाणुका विया’’ति।

    68.Atidassanīyāti divasampi passantānaṃ atittikaraṇato ativiya dassanayoggā. Vaṇṇapokkharatāyāti ettha pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā, tasmā vaṇṇapokkharatāyāti parisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Atha vā vaṇṇasampannaṃ pokkharaṃ vaṇṇapokkharanti uttarapadalopo pubbapadassa daṭṭhabbo, tassa bhāvo vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampannasarīratāyāti attho. Padhaṃsesīti abhibhavīti attho. Kathaṃ pana asādiyantī nisīdīti āha – ‘‘asaddhammādhippāyena…pe… khāṇukā viyā’’ti.

    लिम्पतीति न अल्‍लीयति। कामेसूति वत्थुकामकिलेसकामेसु। इदं वुत्तं होति – यथा पदुमिनिपण्णे उदकबिन्दु न सण्ठाति, यथा च सूचिमुखे सासपो न सन्तिट्ठति, एवमेव यो अब्भन्तरे दुविधेनपि कामेन न लिम्पति, तस्मिं कामो न सण्ठाति, तमहं ब्राह्मणं वदामीति।

    Nalimpatīti na allīyati. Kāmesūti vatthukāmakilesakāmesu. Idaṃ vuttaṃ hoti – yathā paduminipaṇṇe udakabindu na saṇṭhāti, yathā ca sūcimukhe sāsapo na santiṭṭhati, evameva yo abbhantare duvidhenapi kāmena na limpati, tasmiṃ kāmo na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti.

    ६९. पुरिससण्ठानं अन्तरहितं, इत्थिसण्ठानं उप्पन्‍नन्ति फलस्स विनासुप्पाददस्सनेन कारणस्सपि विनासुप्पादा वुत्ताति दट्ठब्बं। पुरिसिन्द्रिये हि नट्ठे पुरिससण्ठानं अन्तरधायति, इत्थिन्द्रिये समुप्पन्‍ने इत्थिसण्ठानं पातुभवति। तथा हि ‘‘यस्स इत्थिन्द्रियं उप्पज्‍जति, तस्स पुरिसिन्द्रियं उप्पज्‍जतीति? नो। यस्स वा पन पुरिसिन्द्रियं उप्पज्‍जति, तस्स इत्थिन्द्रियं उप्पज्‍जतीति? नो’’ति यमकपकरणे (यम॰ ३. इन्द्रिययमक.१८८) वुत्तत्ता इन्द्रियद्वयस्स एकस्मिं सन्ताने सहपवत्तिया असम्भवतो यस्मिं खणे इत्थिन्द्रियं पातुभवति, ततो पुब्बे सत्तरसमचित्ततो पट्ठाय पुरिसिन्द्रियं नुप्पज्‍जति। ततो पुब्बे उप्पन्‍नेसु च पुरिसिन्द्रियेसु सहजरूपेहि सद्धिं कमेन निरुद्धेसु तस्मिं सन्ताने इत्थिन्द्रियं उप्पज्‍जति। ततो पुरिससण्ठानाकारेन पवत्तेसु कम्मजरूपेसु सेसरूपेसु च कञ्‍चि कालं पवत्तित्वा निरुद्धेसु इत्थिसण्ठानाकारेन च चतुजरूपसन्ततिया पवत्ताय पुरिससण्ठानं अन्तरहितं, इत्थिसण्ठानं पातुभूतन्ति वुच्‍चति। इत्थिया पुरिसलिङ्गपातुभावेपि अयमेव नयो वेदितब्बो।

    69.Purisasaṇṭhānaṃ antarahitaṃ, itthisaṇṭhānaṃ uppannanti phalassa vināsuppādadassanena kāraṇassapi vināsuppādā vuttāti daṭṭhabbaṃ. Purisindriye hi naṭṭhe purisasaṇṭhānaṃ antaradhāyati, itthindriye samuppanne itthisaṇṭhānaṃ pātubhavati. Tathā hi ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No. Yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti? No’’ti yamakapakaraṇe (yama. 3. indriyayamaka.188) vuttattā indriyadvayassa ekasmiṃ santāne sahapavattiyā asambhavato yasmiṃ khaṇe itthindriyaṃ pātubhavati, tato pubbe sattarasamacittato paṭṭhāya purisindriyaṃ nuppajjati. Tato pubbe uppannesu ca purisindriyesu sahajarūpehi saddhiṃ kamena niruddhesu tasmiṃ santāne itthindriyaṃ uppajjati. Tato purisasaṇṭhānākārena pavattesu kammajarūpesu sesarūpesu ca kañci kālaṃ pavattitvā niruddhesu itthisaṇṭhānākārena ca catujarūpasantatiyā pavattāya purisasaṇṭhānaṃ antarahitaṃ, itthisaṇṭhānaṃ pātubhūtanti vuccati. Itthiyā purisaliṅgapātubhāvepi ayameva nayo veditabbo.

    पुरिसलिङ्गं उत्तमं, इत्थिलिङ्गं हीनन्ति इमिना च पुरिसिन्द्रियस्स उत्तमभावो, इत्थिन्द्रियस्स च हीनभावो वुत्तोति दट्ठब्बं। न हि इन्द्रियस्स हीनुक्‍कट्ठभावं विना तन्‍निस्सयस्स लिङ्गस्स हीनुक्‍कट्ठता सम्भवति। पुरिसलिङ्गं बलवअकुसलेन अन्तरधायतीतिआदिनापि इन्द्रियस्सेव विनासुप्पादा वुत्ताति दट्ठब्बं। इन्द्रिये हि विनट्ठे उप्पन्‍ने च तन्‍निस्सयस्स लिङ्गस्सपि अन्तरधानं पतिट्ठानञ्‍च सम्भवति। कथं पनेत्थ पुरिसलिङ्गं बलवअकउसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठातीति? वुच्‍चते – पटिसन्धियं ताव पुरिसिन्द्रियुप्पादकं अनुपहतसामत्थियं बलवकुसलकम्मं यावतायुकं पुरिसिन्द्रियमेव उप्पादेति, अन्तरा पन केनचि लद्धपच्‍चयेन पारदारिकत्तादिना बलवअकुसलकम्मेन उपहतसामत्थियं तदेव पटिसन्धिदायकं कुसलकम्मं दुब्बलीभूतं पुरिसिन्द्रियं अनुप्पादेत्वा अत्तनो सामत्थियानुरूपं इत्थिन्द्रियं पवत्ते उप्पादेति। यदा पन पटिसन्धिदानकालेयेव केनचि लद्धपच्‍चयेन पारदारिकत्तादिना बलवअकुसलकम्मेन पुरिसिन्द्रियुप्पादनसामत्थियं उपहतं होति, तदा दुब्बलीभूतं कुसलकम्मं पुरिसिन्द्रियं अनुप्पादेत्वा पटिसन्धियंयेव इत्थिन्द्रियं उप्पादेति। तस्मा ‘‘पुरिसलिङ्गं बलवअकुसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठाती’’ति वुच्‍चति।

    Purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnanti iminā ca purisindriyassa uttamabhāvo, itthindriyassa ca hīnabhāvo vuttoti daṭṭhabbaṃ. Na hi indriyassa hīnukkaṭṭhabhāvaṃ vinā tannissayassa liṅgassa hīnukkaṭṭhatā sambhavati. Purisaliṅgaṃ balavaakusalena antaradhāyatītiādināpi indriyasseva vināsuppādā vuttāti daṭṭhabbaṃ. Indriye hi vinaṭṭhe uppanne ca tannissayassa liṅgassapi antaradhānaṃ patiṭṭhānañca sambhavati. Kathaṃ panettha purisaliṅgaṃ balavaakausalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhātīti? Vuccate – paṭisandhiyaṃ tāva purisindriyuppādakaṃ anupahatasāmatthiyaṃ balavakusalakammaṃ yāvatāyukaṃ purisindriyameva uppādeti, antarā pana kenaci laddhapaccayena pāradārikattādinā balavaakusalakammena upahatasāmatthiyaṃ tadeva paṭisandhidāyakaṃ kusalakammaṃ dubbalībhūtaṃ purisindriyaṃ anuppādetvā attano sāmatthiyānurūpaṃ itthindriyaṃ pavatte uppādeti. Yadā pana paṭisandhidānakāleyeva kenaci laddhapaccayena pāradārikattādinā balavaakusalakammena purisindriyuppādanasāmatthiyaṃ upahataṃ hoti, tadā dubbalībhūtaṃ kusalakammaṃ purisindriyaṃ anuppādetvā paṭisandhiyaṃyeva itthindriyaṃ uppādeti. Tasmā ‘‘purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhātī’’ti vuccati.

    दुब्बलअकुसलेन अन्तरधायतीति पारदारिकत्तादिबलवअकुसलकम्मस्स पुरिसिन्द्रियुप्पादनविबन्धकस्स दुब्बलभावे सति अन्तरधायन्तं इत्थिलिङ्गं दुब्बलअकुसलेन अन्तरधायतीति वुत्तं। तथा हि पारदारिकत्तादिना बलवअकुसलकम्मेन बाहितत्ता पुरिसिन्द्रियुप्पादने असमत्थं पटिसन्धियं इत्थिया इत्थिन्द्रियुप्पादकं दुब्बलकुसलकम्मं यदा पवत्तियं ब्रह्मचरियवासमिच्छाचारपटिविरतिवसेन पुरिसत्तपत्थनावसेन वा कतुपचितबलवकुसलकम्मेन आहितसामत्थियं पुरिसिन्द्रियुप्पादने समत्थं इत्थिन्द्रियं अनुप्पादेत्वा अत्तनो सामत्थियानुरूपं पुरिसिन्द्रियं उप्पादेति, तदा पुरिसिन्द्रियुप्पादनविबन्धकस्स बलवअकुसलकम्मस्स दुब्बलभावे सति तं इत्थिन्द्रियं अन्तरहितन्ति ‘‘इत्थिलिङ्गं अन्तरधायन्तं दुब्बलअकुसलेन अन्तरधायती’’ति वुच्‍चति। यथावुत्तनयेनेव बलवता कुसलकम्मेन पुरिसिन्द्रियस्स उप्पादितत्ता ‘‘पुरिसलिङ्गं बलवकुसलेन पतिट्ठाती’’ति वुच्‍चति। पुब्बे इत्थिभूतस्स पटिसन्धियं पुरिसिन्द्रियुप्पादेपि अयं नयो वेदितब्बो। उभयम्पि अकुसलेन अन्तरधायति, कुसलेन पटिलब्भतीति इदं सुगतिभवं सन्धाय वुत्तं, दुग्गतियं पन उभिन्‍नं उप्पत्ति विनासो च अकुसलकम्मेनेवाति दट्ठब्बं।

    Dubbalaakusalena antaradhāyatīti pāradārikattādibalavaakusalakammassa purisindriyuppādanavibandhakassa dubbalabhāve sati antaradhāyantaṃ itthiliṅgaṃ dubbalaakusalena antaradhāyatīti vuttaṃ. Tathā hi pāradārikattādinā balavaakusalakammena bāhitattā purisindriyuppādane asamatthaṃ paṭisandhiyaṃ itthiyā itthindriyuppādakaṃ dubbalakusalakammaṃ yadā pavattiyaṃ brahmacariyavāsamicchācārapaṭivirativasena purisattapatthanāvasena vā katupacitabalavakusalakammena āhitasāmatthiyaṃ purisindriyuppādane samatthaṃ itthindriyaṃ anuppādetvā attano sāmatthiyānurūpaṃ purisindriyaṃ uppādeti, tadā purisindriyuppādanavibandhakassa balavaakusalakammassa dubbalabhāve sati taṃ itthindriyaṃ antarahitanti ‘‘itthiliṅgaṃ antaradhāyantaṃ dubbalaakusalena antaradhāyatī’’ti vuccati. Yathāvuttanayeneva balavatā kusalakammena purisindriyassa uppāditattā ‘‘purisaliṅgaṃ balavakusalena patiṭṭhātī’’ti vuccati. Pubbe itthibhūtassa paṭisandhiyaṃ purisindriyuppādepi ayaṃ nayo veditabbo. Ubhayampi akusalena antaradhāyati, kusalena paṭilabbhatīti idaṃ sugatibhavaṃ sandhāya vuttaṃ, duggatiyaṃ pana ubhinnaṃ uppatti vināso ca akusalakammenevāti daṭṭhabbaṃ.

    उभिन्‍नम्पि सहसेय्यापत्ति होतीति ‘‘यो पन भिक्खु मातुगामेन सहसेय्यं कप्पेय्य, पाचित्तियं। या पन भिक्खुनी पुरिसेन सहसेय्यं कप्पेय्य, पाचित्तिय’’न्ति वुत्तत्ता उभिन्‍नम्पि सहसेय्यवसेन पाचित्तियापत्ति होति। दुक्खीति चेतोदुक्खसमङ्गिताय दुक्खी। दुम्मनोति दोसेन दुट्ठमनो, विरूपमनो वा दोमनस्साभिभूतताय। ‘‘समस्सासेतब्बो’’ति वत्वा समस्सासेतब्बविधिं दस्सेन्तो ‘‘होतु मा चिन्तयित्था’’तिआदिमाह। अनावटोति अवारितो। धम्मोति परियत्तिपटिपत्तिपटिवेधसङ्खातो तिविधोपि सद्धम्मो। सग्गो च मग्गो च सग्गमग्गो, सग्गस्स वा मग्गो सग्गमग्गो, सग्गूपपत्तिसाधिका पटिपत्ति। भिक्खुनिया सद्धिं संविधाय अद्धानगमने आपत्ति परिहरितब्बाति दस्सेन्तो ‘‘संविदहनं परिमोचेत्वा’’ति आह। ‘‘मयं असुकं नाम ठानं गच्छामा’’ति वत्वा ‘‘एहि सद्धिं गमिस्सामा’’तिआदिना असंविदहितत्ता अनापत्ति।

    Ubhinnampisahaseyyāpatti hotīti ‘‘yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiyaṃ. Yā pana bhikkhunī purisena sahaseyyaṃ kappeyya, pācittiya’’nti vuttattā ubhinnampi sahaseyyavasena pācittiyāpatti hoti. Dukkhīti cetodukkhasamaṅgitāya dukkhī. Dummanoti dosena duṭṭhamano, virūpamano vā domanassābhibhūtatāya. ‘‘Samassāsetabbo’’ti vatvā samassāsetabbavidhiṃ dassento ‘‘hotu mā cintayitthā’’tiādimāha. Anāvaṭoti avārito. Dhammoti pariyattipaṭipattipaṭivedhasaṅkhāto tividhopi saddhammo. Saggo ca maggo ca saggamaggo, saggassa vā maggo saggamaggo, saggūpapattisādhikā paṭipatti. Bhikkhuniyā saddhiṃ saṃvidhāya addhānagamane āpatti pariharitabbāti dassento ‘‘saṃvidahanaṃ parimocetvā’’ti āha. ‘‘Mayaṃ asukaṃ nāma ṭhānaṃ gacchāmā’’ti vatvā ‘‘ehi saddhiṃ gamissāmā’’tiādinā asaṃvidahitattā anāpatti.

    बहिगामेति अत्तनो वसनगामतो बहि। गामन्तरनदीपाररत्तिविप्पवासगणओहीयनापत्तीहि अनापत्तीति ‘‘दुतियिका भिक्खुनी पक्‍कन्ता वा होती’’तिआदिना (पाचि॰ ६९३) वुत्तअनापत्तिलक्खणेहि संसन्दनतो वुत्तं। आराधिकाति चित्ताराधने समत्था। ता कोपेत्वाति ता परिच्‍चजित्वा। लज्‍जिनियो…पे॰… लब्भतीति ‘‘सङ्गहे असति उक्‍कण्ठित्वा विब्भमेय्यापी’’ति सङ्गहवसेनेव वुत्तं। अलज्‍जिनियो…पे॰… लब्भतीति अलज्‍जिभावतो असन्तपक्खं भजन्तीति वुत्तं। अञ्‍ञातिका…पे॰… वट्टतीति इदं पन इमिस्सा आवेणिकं कत्वा अट्ठकथायं अनुञ्‍ञातन्ति वदन्ति। भिक्खुभावेपीति भिक्खुकालेपि। परिसावचरोति उपज्झायो च आचरियो च हुत्वा परिसुपट्ठाको। अञ्‍ञस्स सन्तिके निस्सयो गहेतब्बोति तस्स सन्तिके उपसम्पन्‍नेहि सद्धिविहारिकेहि अञ्‍ञस्स आचरियस्स सन्तिके निस्सयो गहेतब्बो। तं निस्साय वसन्तेहिपीति अन्तेवासिके सन्धाय वदति। उपज्झा गहेतब्बाति उपसम्पदत्थं उपज्झा गहेतब्बा, अञ्‍ञस्स सन्तिके उपसम्पज्‍जितब्बन्ति वुत्तं होति।

    Bahigāmeti attano vasanagāmato bahi. Gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi anāpattīti ‘‘dutiyikā bhikkhunī pakkantā vā hotī’’tiādinā (pāci. 693) vuttaanāpattilakkhaṇehi saṃsandanato vuttaṃ. Ārādhikāti cittārādhane samatthā. Tā kopetvāti tā pariccajitvā. Lajjiniyo…pe… labbhatīti ‘‘saṅgahe asati ukkaṇṭhitvā vibbhameyyāpī’’ti saṅgahavaseneva vuttaṃ. Alajjiniyo…pe… labbhatīti alajjibhāvato asantapakkhaṃ bhajantīti vuttaṃ. Aññātikā…pe… vaṭṭatīti idaṃ pana imissā āveṇikaṃ katvā aṭṭhakathāyaṃ anuññātanti vadanti. Bhikkhubhāvepīti bhikkhukālepi. Parisāvacaroti upajjhāyo ca ācariyo ca hutvā parisupaṭṭhāko. Aññassa santike nissayo gahetabboti tassa santike upasampannehi saddhivihārikehi aññassa ācariyassa santike nissayo gahetabbo. Taṃ nissāya vasantehipīti antevāsike sandhāya vadati. Upajjhā gahetabbāti upasampadatthaṃ upajjhā gahetabbā, aññassa santike upasampajjitabbanti vuttaṃ hoti.

    विनयकम्मन्ति विकप्पनं सन्धाय वुत्तं। पुन कातब्बन्ति पुन विकप्पेतब्बं। पुन पटिग्गहेत्वा सत्ताहं वट्टतीति ‘‘अनुजानामि, भिक्खवे, भिक्खुनीनं सन्‍निधि भिक्खूहि, भिक्खूनं सन्‍निधि भिक्खुनीहि पटिग्गाहापेत्वा परिभुञ्‍जितु’’न्ति (चूळव॰ ४२१) वचनतो पुन पटिग्गहितं तदहु सामिसम्पि वट्टतीति दस्सनत्थं वुत्तं। सत्तमे दिवसेति इदं तञ्‍च निस्सग्गियं अनापज्‍जित्वाव पुनपि सत्ताहं परिभुञ्‍जितुं वट्टतीति दस्सनत्थं वुत्तं। यस्मा पन भिक्खुनिया निस्सग्गियं भिक्खुस्स वट्टति, भिक्खुस्स निस्सग्गियं भिक्खुनिया वट्टति, तस्मा अट्ठमेपि दिवसे लिङ्गपरिवत्ते सति अनिस्सज्‍जित्वाव अन्तोसत्ताहे परिभुञ्‍जितुं वट्टतीति वदन्ति। तं पकतत्तो रक्खतीति अपरिवत्तलिङ्गो तं पटिग्गहणविजहनतो रक्खति, अविभत्तताय पटिग्गहणं न विजहतीति अधिप्पायो। सामं गहेत्वान निक्खिपेय्याति पटिग्गहेत्वा सयं निक्खिपेय्य। परिभुञ्‍जन्तस्स आपत्तीति लिङ्गपरिवत्ते सति पटिग्गहणविजहनतो पुन पटिग्गहेत्वा परिभुञ्‍जन्तस्स आपत्ति।

    Vinayakammanti vikappanaṃ sandhāya vuttaṃ. Puna kātabbanti puna vikappetabbaṃ. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti ‘‘anujānāmi, bhikkhave, bhikkhunīnaṃ sannidhi bhikkhūhi, bhikkhūnaṃ sannidhi bhikkhunīhi paṭiggāhāpetvā paribhuñjitu’’nti (cūḷava. 421) vacanato puna paṭiggahitaṃ tadahu sāmisampi vaṭṭatīti dassanatthaṃ vuttaṃ. Sattame divaseti idaṃ tañca nissaggiyaṃ anāpajjitvāva punapi sattāhaṃ paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Yasmā pana bhikkhuniyā nissaggiyaṃ bhikkhussa vaṭṭati, bhikkhussa nissaggiyaṃ bhikkhuniyā vaṭṭati, tasmā aṭṭhamepi divase liṅgaparivatte sati anissajjitvāva antosattāhe paribhuñjituṃ vaṭṭatīti vadanti. Taṃ pakatatto rakkhatīti aparivattaliṅgo taṃ paṭiggahaṇavijahanato rakkhati, avibhattatāya paṭiggahaṇaṃ na vijahatīti adhippāyo. Sāmaṃ gahetvāna nikkhipeyyāti paṭiggahetvā sayaṃ nikkhipeyya. Paribhuñjantassaāpattīti liṅgaparivatte sati paṭiggahaṇavijahanato puna paṭiggahetvā paribhuñjantassa āpatti.

    ‘‘हीनायावत्तनेनाति पाराजिकं आपन्‍नस्स गिहिभावूपगमनेना’’ति तीसुपि गण्ठिपदेसु वुत्तं, तं सुवुत्तं। न हि पाराजिकं अनापन्‍नस्स सिक्खं अप्पच्‍चक्खाय ‘‘विब्भमिस्सामी’’ति गिहिलिङ्गग्गहणमत्तेन भिक्खुभावो विनस्सति। पाराजिकं आपन्‍नो च भिक्खुलिङ्गे ठितो याव न पटिजानाति, ताव अत्थेव तस्स भिक्खुभावो, न सो अनुपसम्पन्‍नसङ्ख्यं गच्छति। तथा हि सो संवासं सादियन्तोपि थेय्यसंवासको न होति, सहसेय्यादिआपत्तिं न जनेति, ओमसवादे पाचित्तियञ्‍च जनेति। तेनेव ‘‘असुद्धो होति पुग्गलो अञ्‍ञतरं पाराजिकं धम्मं अज्झापन्‍नो, तञ्‍चे सुद्धदिट्ठि समानो ओकासं कारापेत्वा अक्‍कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्सा’’ति (पारा॰ ३८९) ओमसवादे पाचित्तियं वुत्तं। असति हि भिक्खुभावे दुक्‍कटं भवेय्य, सति च भिक्खुभावे पटिग्गहितस्स पटिग्गहणविजहनं नाम अयुत्तं, तस्मा सब्बसो भिक्खुभावस्स अभावतो पाराजिकं आपज्‍जित्वा गिहिलिङ्गग्गहणेन गिहिभावूपगमनं इध ‘‘हीनायावत्तन’’न्ति अधिप्पेतं, न पन पकतत्तस्स गिहिलिङ्गग्गहणमत्तं। तेनेव कत्थचि सिक्खापच्‍चक्खानेन समानगतिकत्ता हीनायावत्तनं विसुं न गण्हन्ति। सिक्खापच्‍चक्खानेन पटिग्गहणविजहने वुत्ते पाराजिकं आपन्‍नस्स गिहिभावूपगमनेन सब्बसो भिक्खुभावस्स अभावतो वत्तब्बमेव नत्थीति। तथा हि बुद्धदत्ताचरियेन अत्तनो विनयविनिच्छये –

    ‘‘Hīnāyāvattanenāti pārājikaṃ āpannassa gihibhāvūpagamanenā’’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ suvuttaṃ. Na hi pārājikaṃ anāpannassa sikkhaṃ appaccakkhāya ‘‘vibbhamissāmī’’ti gihiliṅgaggahaṇamattena bhikkhubhāvo vinassati. Pārājikaṃ āpanno ca bhikkhuliṅge ṭhito yāva na paṭijānāti, tāva attheva tassa bhikkhubhāvo, na so anupasampannasaṅkhyaṃ gacchati. Tathā hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako na hoti, sahaseyyādiāpattiṃ na janeti, omasavāde pācittiyañca janeti. Teneva ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā’’ti (pārā. 389) omasavāde pācittiyaṃ vuttaṃ. Asati hi bhikkhubhāve dukkaṭaṃ bhaveyya, sati ca bhikkhubhāve paṭiggahitassa paṭiggahaṇavijahanaṃ nāma ayuttaṃ, tasmā sabbaso bhikkhubhāvassa abhāvato pārājikaṃ āpajjitvā gihiliṅgaggahaṇena gihibhāvūpagamanaṃ idha ‘‘hīnāyāvattana’’nti adhippetaṃ, na pana pakatattassa gihiliṅgaggahaṇamattaṃ. Teneva katthaci sikkhāpaccakkhānena samānagatikattā hīnāyāvattanaṃ visuṃ na gaṇhanti. Sikkhāpaccakkhānena paṭiggahaṇavijahane vutte pārājikaṃ āpannassa gihibhāvūpagamanena sabbaso bhikkhubhāvassa abhāvato vattabbameva natthīti. Tathā hi buddhadattācariyena attano vinayavinicchaye –

    ‘‘अच्छेदगाहनिरपेक्खनिसग्गतो च,

    ‘‘Acchedagāhanirapekkhanisaggato ca,

    सिक्खाप्पहानमरणेहि च लिङ्गभेदा।

    Sikkhāppahānamaraṇehi ca liṅgabhedā;

    दानेन तस्स च परस्स अभिक्खुकस्स,

    Dānena tassa ca parassa abhikkhukassa,

    सब्बं पटिग्गहणमेति विनासमेव’’न्ति॥ –

    Sabbaṃ paṭiggahaṇameti vināsameva’’nti. –

    एत्तकमेव वुत्तं। तथा धम्मसिरित्थेरेनपि –

    Ettakameva vuttaṃ. Tathā dhammasirittherenapi –

    ‘‘सिक्खामरणलिङ्गेहि, अनपेक्खविसग्गतो।

    ‘‘Sikkhāmaraṇaliṅgehi, anapekkhavisaggato;

    अच्छेदानुपसम्पन्‍न-दाना गाहोपसम्मती’’ति॥ –

    Acchedānupasampanna-dānā gāhopasammatī’’ti. –

    वुत्तं । यदि च पकतत्तस्स गिहिलिङ्गग्गहणमत्तेनपि पटिग्गहणं विजहेय्य, तेपि आचरिया विसुं तम्पि वदेय्युं, न वुत्तञ्‍च, ततो विञ्‍ञायति ‘‘पकतत्तस्स गिहिलिङ्गग्गहणमत्तं इध हीनायावत्तनन्ति नाधिप्पेत’’न्ति। भिक्खुनिया पन सिक्खापच्‍चक्खानस्स अभावतो गिहिलिङ्गग्गहणमत्तेनपि पटिग्गहणं विजहति।

    Vuttaṃ . Yadi ca pakatattassa gihiliṅgaggahaṇamattenapi paṭiggahaṇaṃ vijaheyya, tepi ācariyā visuṃ tampi vadeyyuṃ, na vuttañca, tato viññāyati ‘‘pakatattassa gihiliṅgaggahaṇamattaṃ idha hīnāyāvattananti nādhippeta’’nti. Bhikkhuniyā pana sikkhāpaccakkhānassa abhāvato gihiliṅgaggahaṇamattenapi paṭiggahaṇaṃ vijahati.

    अनपेक्खविस्सज्‍जनेनाति अञ्‍ञस्स अदत्वाव अनत्थिकताय ‘‘नत्थि इमिना कम्मं, न इदानि नं परिभुञ्‍जिस्सामी’’ति वत्थूसु वा ‘‘पुन पटिग्गहेत्वा परिभुञ्‍जिस्सामी’’ति पटिग्गहणे वा अनपेक्खविस्सज्‍जनेन। अच्छिन्दित्वा गाहेनाति चोरादीहि अच्छिन्दित्वा गहणेन।

    Anapekkhavissajjanenāti aññassa adatvāva anatthikatāya ‘‘natthi iminā kammaṃ, na idāni naṃ paribhuñjissāmī’’ti vatthūsu vā ‘‘puna paṭiggahetvā paribhuñjissāmī’’ti paṭiggahaṇe vā anapekkhavissajjanena. Acchinditvā gāhenāti corādīhi acchinditvā gahaṇena.

    एत्थाति भिक्खुविहारे। उपरोपकाति तेन रोपिता रुक्खगच्छा। तेरससु सम्मुतीसूति भत्तुद्देसकसेनासनपञ्‍ञापकभण्डागारिकचीवरपटिग्गाहकचीवरभाजकयागुभाजकफलभाजकखज्‍जभाजकअप्पमत्तकविस्सज्‍जकसाटियग्गाहापकपत्तग्गाहापकआरामिकपेसकसामणेरपेसकसम्मुतिसङ्खातासु तेरससु सम्मुतीसु। कामं पुरिमिकाय पच्छिमिकाय च सेनासनग्गाहो पटिप्पस्सम्भतियेव, पुरिमिकाय पन सेनासनग्गाहे पटिप्पस्सद्धे पच्छिमिकाय अञ्‍ञत्थ उपगन्तुं सक्‍काति पुरिमिकाय सेनासनग्गाहपटिप्पस्सद्धिं विसुं दस्सेत्वा पच्छिमिकाय सेनासनग्गाहे पटिप्पस्सद्धे न सक्‍का अञ्‍ञत्थ उपगन्तुन्ति तत्थ भिक्खूहि कत्तब्बसङ्गहं दस्सेन्तो ‘‘सचे पच्छिमिकाय सेनासने गहिते’’तिआदिमाह।

    Etthāti bhikkhuvihāre. Uparopakāti tena ropitā rukkhagacchā. Terasasu sammutīsūti bhattuddesakasenāsanapaññāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutisaṅkhātāsu terasasu sammutīsu. Kāmaṃ purimikāya pacchimikāya ca senāsanaggāho paṭippassambhatiyeva, purimikāya pana senāsanaggāhe paṭippassaddhe pacchimikāya aññattha upagantuṃ sakkāti purimikāya senāsanaggāhapaṭippassaddhiṃ visuṃ dassetvā pacchimikāya senāsanaggāhe paṭippassaddhe na sakkā aññattha upagantunti tattha bhikkhūhi kattabbasaṅgahaṃ dassento ‘‘sace pacchimikāya senāsane gahite’’tiādimāha.

    पक्खमानत्तमेव दातब्बन्ति भिक्खुनीनं पटिच्छन्‍नायपि आपत्तिया मानत्तचारस्सेव अनुञ्‍ञातत्ता। पुन पक्खमानत्तमेव दातब्बन्ति भिक्खुकाले चिण्णमानत्ताभावतो। भिक्खुनीहि अब्भानकम्मं कातब्बन्ति भिक्खुकाले चिण्णमानत्तताय भिक्खुनीकालेपि चिण्णमानत्ता इच्‍चेव सङ्ख्यं गच्छतीति कत्वा वुत्तं। सचे अकुसलविपाके…पे॰… छारत्तं मानत्तमेव दातब्बन्ति मानत्तं चरन्तस्स लिङ्गपरिवत्ताधिकारत्ता वुत्तं। सचे पन भिक्खुकाले पटिच्छन्‍नाय साधारणापत्तिया परिवसन्तस्स असमादिण्णपरिवासस्स वा लिङ्गं परिवत्तति, तस्स भिक्खुनीकाले पक्खमानत्तं चरन्तस्स अकुसलविपाके परिक्खीणे पुन लिङ्गे परिवत्तिते परिवासं दत्वा परिवुत्थपरिवासस्स छारत्तं मानत्तं दातब्बन्ति वदन्ति।

    Pakkhamānattameva dātabbanti bhikkhunīnaṃ paṭicchannāyapi āpattiyā mānattacārasseva anuññātattā. Puna pakkhamānattameva dātabbanti bhikkhukāle ciṇṇamānattābhāvato. Bhikkhunīhi abbhānakammaṃ kātabbanti bhikkhukāle ciṇṇamānattatāya bhikkhunīkālepi ciṇṇamānattā icceva saṅkhyaṃ gacchatīti katvā vuttaṃ. Sace akusalavipāke…pe… chārattaṃ mānattameva dātabbanti mānattaṃ carantassa liṅgaparivattādhikārattā vuttaṃ. Sace pana bhikkhukāle paṭicchannāya sādhāraṇāpattiyā parivasantassa asamādiṇṇaparivāsassa vā liṅgaṃ parivattati, tassa bhikkhunīkāle pakkhamānattaṃ carantassa akusalavipāke parikkhīṇe puna liṅge parivattite parivāsaṃ datvā parivutthaparivāsassa chārattaṃ mānattaṃ dātabbanti vadanti.

    सञ्‍चरित्तापत्तीति साधारणापत्तिदस्सनत्थं वुत्तं। परिवासदानं नत्थीति भिक्खुकाले अप्पटिच्छन्‍नभावतो। भिक्खुनीकाले पन आरोचितापि साधारणापत्ति सचे भिक्खुकाले अनारोचिता, पटिच्छन्‍नाव होतीति वदन्ति। भिक्खूहि मानत्ते अदिन्‍नेति अचिण्णमानत्ताय लिङ्गपरिवत्ते सति। भिक्खुनीभावे ठितायपि ता सुप्पटिप्पस्सद्धा एवाति सम्बन्धो। या आपत्तियो पुब्बे पटिप्पस्सद्धाति या असाधारणापत्तियो पुब्बे भिक्खुभावे पटिप्पस्सद्धा। ‘‘पाराजिकं आपन्‍नस्स लिङ्गपरिवत्ते सति सन्तानस्स एकत्ता न पुन सो उपसम्पदं लभति, तथा विब्भन्तापि भिक्खुनी लिङ्गपरिवत्ते सति पुन उपसम्पदं न लभती’’ति वदन्ति।

    Sañcarittāpattīti sādhāraṇāpattidassanatthaṃ vuttaṃ. Parivāsadānaṃ natthīti bhikkhukāle appaṭicchannabhāvato. Bhikkhunīkāle pana ārocitāpi sādhāraṇāpatti sace bhikkhukāle anārocitā, paṭicchannāva hotīti vadanti. Bhikkhūhi mānatte adinneti aciṇṇamānattāya liṅgaparivatte sati. Bhikkhunībhāve ṭhitāyapi tā suppaṭippassaddhā evāti sambandho. Yā āpattiyo pubbe paṭippassaddhāti yā asādhāraṇāpattiyo pubbe bhikkhubhāve paṭippassaddhā. ‘‘Pārājikaṃ āpannassa liṅgaparivatte sati santānassa ekattā na puna so upasampadaṃ labhati, tathā vibbhantāpi bhikkhunī liṅgaparivatte sati puna upasampadaṃ na labhatī’’ti vadanti.

    ७१. ‘‘अनुपादिन्‍नकेसूति अधिकारत्ता उपादिन्‍नकेपि एसेव नयोति वुत्त’’न्ति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं, तं दुवुत्तं। न हि उपादिन्‍नकेसु निमित्ते उपक्‍कमन्तस्स दुक्‍कटं दिस्सति। तथा हि उपादिन्‍नकेसु निमित्ते अप्पवेसेत्वा बहि उपक्‍कमन्तस्स थुल्‍लच्‍चयं वुत्तं ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्‍लच्‍चयस्सा’’ति (महाव॰ २५२) वुत्तत्ता। एत्थ च यं वत्तब्बं, तं सब्बं अट्ठकथायं पुब्बे विचारितमेव। दुक्‍कटमेवाति मोचनरागस्स अभावतो। तथेवाति मुच्‍चतु वा मा वाति इममत्थं अतिदिस्सति।

    71. ‘‘Anupādinnakesūti adhikārattā upādinnakepi eseva nayoti vutta’’nti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ, taṃ duvuttaṃ. Na hi upādinnakesu nimitte upakkamantassa dukkaṭaṃ dissati. Tathā hi upādinnakesu nimitte appavesetvā bahi upakkamantassa thullaccayaṃ vuttaṃ ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) vuttattā. Ettha ca yaṃ vattabbaṃ, taṃ sabbaṃ aṭṭhakathāyaṃ pubbe vicāritameva. Dukkaṭamevāti mocanarāgassa abhāvato. Tathevāti muccatu vā mā vāti imamatthaṃ atidissati.

    अविसयोति असादियनं नाम एवरूपे ठाने दुक्‍करन्ति कत्वा वुत्तं। मातुगामस्स वचनं गहेत्वाति ‘‘अहं वायमिस्सामि, त्वं मा वायमी’’तिआदिना वुत्तवचनं गहेत्वा। उभयवायामेनेव आपत्तीति सञ्‍ञाय ‘‘त्वं मा वायमी’’ति वुत्तं।

    Avisayoti asādiyanaṃ nāma evarūpe ṭhāne dukkaranti katvā vuttaṃ. Mātugāmassa vacanaṃ gahetvāti ‘‘ahaṃ vāyamissāmi, tvaṃ mā vāyamī’’tiādinā vuttavacanaṃ gahetvā. Ubhayavāyāmeneva āpattīti saññāya ‘‘tvaṃ mā vāyamī’’ti vuttaṃ.

    ७३. वट्टकतेति इमस्स अत्थं दस्सेन्तो ‘‘विवटे’’ति आह। ‘‘पाराजिकभयेन आकासगतमेव कत्वा पवेसनादीनि करोन्तस्स सहसा तालुकं वा पस्सं वा अङ्गजातं फुसति चे, दुक्‍कटमेव मेथुनरागस्स अभावतो’’ति वदन्ति, उपपरिक्खित्वा गहेतब्बो। सुफुसिताति सुट्ठु पिहिता। अन्तोमुखे ओकासो नत्थीति दन्तानं सुपिहितभावतो अन्तोमुखे पवेसेतुं ओकासो नत्थि। उप्पाटिते पन ओट्ठमंसे दन्तेसुयेव उपक्‍कमन्तस्स थुल्‍लच्‍चयन्ति पतङ्गमुखमण्डूकस्स मुखसण्ठाने विय वणसङ्खेपवसेन थुल्‍लच्‍चयं। ‘‘मेथुनरागेन इत्थिया अप्पवेसेन्तो निमित्तेन निमित्तं छुपति, थुल्‍लच्‍चय’’न्ति इमिना वा लक्खणेन समानत्ता इध थुल्‍लच्‍चयं वुत्तं। बहि निक्खन्तदन्तजिव्हासुपि एसेव नयो।

    73.Vaṭṭakateti imassa atthaṃ dassento ‘‘vivaṭe’’ti āha. ‘‘Pārājikabhayena ākāsagatameva katvā pavesanādīni karontassa sahasā tālukaṃ vā passaṃ vā aṅgajātaṃ phusati ce, dukkaṭameva methunarāgassa abhāvato’’ti vadanti, upaparikkhitvā gahetabbo. Suphusitāti suṭṭhu pihitā. Antomukhe okāso natthīti dantānaṃ supihitabhāvato antomukhe pavesetuṃ okāso natthi. Uppāṭite pana oṭṭhamaṃse dantesuyeva upakkamantassa thullaccayanti pataṅgamukhamaṇḍūkassa mukhasaṇṭhāne viya vaṇasaṅkhepavasena thullaccayaṃ. ‘‘Methunarāgena itthiyā appavesento nimittena nimittaṃ chupati, thullaccaya’’nti iminā vā lakkhaṇena samānattā idha thullaccayaṃ vuttaṃ. Bahi nikkhantadantajivhāsupi eseva nayo.

    अमुच्‍चन्ते थुल्‍लच्‍चयन्ति ‘‘चेतेति उपक्‍कमति न मुच्‍चति, आपत्ति थुल्‍लच्‍चयस्सा’’ति (पारा॰ २६२) वचनतो। निज्झामतण्हिकादीति आदि-सद्देन खुप्पिपासिकादिपेतीनं सङ्गहो दट्ठब्बो। अल्‍लीयितुम्पि न सक्‍काति निज्झामतण्हिकानं लोमकूपेहि समुट्ठितअग्गिजालाहि निच्‍चं पज्‍जलितसरीरताय खुप्पिपासिकादीनं अतिविय पटिकूलविरूपबीभच्छअट्ठिचम्मावसिट्ठनिच्‍चातुरसरीरताय आमसितुम्पि न सक्‍का। देवता विय सम्पत्तिं अनुभोन्तीति एत्थ यासन्ति सामिवचनं याति पच्‍चत्तवचनेन विपरिणामेत्वा योजेतब्बं ‘‘या देवता विय सम्पत्तिं अनुभोन्ती’’ति। दस्सनादीसु दस्सनं नाम भिक्खुना तासं दस्सनं, गहणम्पि भिक्खुनाव तासं अङ्गपच्‍चङ्गगहणं। आमसनादीनि पन तासं किच्‍चानि। तत्थ आमसनं नाम अत्तनो सरीरेन भिक्खुनो सरीरस्स उपरि आमसनमत्तं, फुसनं ततो दळ्हतरं कत्वा सम्फुसनं, घट्टनं ततोपि दळ्हतरं कत्वा सरीरेन सरीरस्स घट्टनं। विसञ्‍ञं कत्वाति यथा सो कतम्पि उपक्‍कमनं न जानाति, एवं कत्वा। यदिपि आमसनादि तस्सा किच्‍चं, तथापि तेनेव अनापत्तिं अवत्वा ‘‘तं पुग्गलं विसञ्‍ञं कत्वा’’ति वचनतो अकतविसञ्‍ञो जानित्वा सादियति चे, पाराजिकमेव। भिक्खुनो पन दस्सनगहणेसु सति असादियनं नाम न होतीति दस्सनगहणेसु पञ्‍ञायमानेसु अनापत्ति न वुत्ता। यदि पन पठमं दस्सनगहणेसु सति पच्छा तं पुग्गलं विसञ्‍ञं कत्वा आमसनादीनि करोन्ती अत्तनो मनोरथं पूरेत्वा गच्छति, नत्थि पाराजिकं।

    Amuccante thullaccayanti ‘‘ceteti upakkamati na muccati, āpatti thullaccayassā’’ti (pārā. 262) vacanato. Nijjhāmataṇhikādīti ādi-saddena khuppipāsikādipetīnaṃ saṅgaho daṭṭhabbo. Allīyitumpi na sakkāti nijjhāmataṇhikānaṃ lomakūpehi samuṭṭhitaaggijālāhi niccaṃ pajjalitasarīratāya khuppipāsikādīnaṃ ativiya paṭikūlavirūpabībhacchaaṭṭhicammāvasiṭṭhaniccāturasarīratāya āmasitumpi na sakkā. Devatā viya sampattiṃ anubhontīti ettha yāsanti sāmivacanaṃ ti paccattavacanena vipariṇāmetvā yojetabbaṃ ‘‘yā devatā viya sampattiṃ anubhontī’’ti. Dassanādīsu dassanaṃ nāma bhikkhunā tāsaṃ dassanaṃ, gahaṇampi bhikkhunāva tāsaṃ aṅgapaccaṅgagahaṇaṃ. Āmasanādīni pana tāsaṃ kiccāni. Tattha āmasanaṃ nāma attano sarīrena bhikkhuno sarīrassa upari āmasanamattaṃ, phusanaṃ tato daḷhataraṃ katvā samphusanaṃ, ghaṭṭanaṃ tatopi daḷhataraṃ katvā sarīrena sarīrassa ghaṭṭanaṃ. Visaññaṃ katvāti yathā so katampi upakkamanaṃ na jānāti, evaṃ katvā. Yadipi āmasanādi tassā kiccaṃ, tathāpi teneva anāpattiṃ avatvā ‘‘taṃ puggalaṃ visaññaṃ katvā’’ti vacanato akatavisañño jānitvā sādiyati ce, pārājikameva. Bhikkhuno pana dassanagahaṇesu sati asādiyanaṃ nāma na hotīti dassanagahaṇesu paññāyamānesu anāpatti na vuttā. Yadi pana paṭhamaṃ dassanagahaṇesu sati pacchā taṃ puggalaṃ visaññaṃ katvā āmasanādīni karontī attano manorathaṃ pūretvā gacchati, natthi pārājikaṃ.

    उपहतकायप्पसादोति अनट्ठेपि कायप्पसादे कायविञ्‍ञाणुप्पादने असमत्थतापादनवसेन वातपित्तादीहि उपहतकायप्पसादो। सेवनचित्तवसेन आपत्तीति यथा सन्थतनिमित्तवसेन उपादिन्‍नफस्सं अविन्दन्तस्सपि सेवनचित्तवसेन आपत्ति, एवमिधापि पित्तवातादिना उपहतकायप्पसादत्ता अवेदियन्तस्सपि सेवनचित्तवसेन आपत्ति।

    Upahatakāyappasādoti anaṭṭhepi kāyappasāde kāyaviññāṇuppādane asamatthatāpādanavasena vātapittādīhi upahatakāyappasādo. Sevanacittavasena āpattīti yathā santhatanimittavasena upādinnaphassaṃ avindantassapi sevanacittavasena āpatti, evamidhāpi pittavātādinā upahatakāyappasādattā avediyantassapi sevanacittavasena āpatti.

    ननु च छुपितमत्तवत्थुस्मिं ‘‘मेथुनं धम्मं पटिसेविस्सामीति छुपितमत्ते विप्पटिसारी अहोसी’’ति वुत्तत्ता मेथुनस्स पुब्बपयोगे दुक्‍कटेन भवितब्बं, अथ कस्मा ‘‘आपत्ति सङ्घादिसेसस्सा’’ति वुत्तन्ति इमं अन्तोलीनचोदनं मनसिकत्वा तं परिहरितुं ‘‘यो मेथुन’’न्तिआदि आरद्धं। तत्थ सीसन्ति मग्गेन मग्गपटिपादनं। तञ्हि पयोगानं मत्थकसदिसत्ता ‘‘सीस’’न्ति वुत्तं ततो परं पयोगाभावतो। दुक्‍कटे तिट्ठन्तीति दुक्‍कटं जनेन्ति। दुक्‍कटञ्हि जनेन्ता हत्थग्गाहादयो पयोगा ‘‘दुक्‍कटे तिट्ठन्ती’’ति वुत्ता अञ्‍ञिस्सा आपत्तिया जनकवसेन अप्पवत्तनतो।

    Nanu ca chupitamattavatthusmiṃ ‘‘methunaṃ dhammaṃ paṭisevissāmīti chupitamatte vippaṭisārī ahosī’’ti vuttattā methunassa pubbapayoge dukkaṭena bhavitabbaṃ, atha kasmā ‘‘āpatti saṅghādisesassā’’ti vuttanti imaṃ antolīnacodanaṃ manasikatvā taṃ pariharituṃ ‘‘yo methuna’’ntiādi āraddhaṃ. Tattha sīsanti maggena maggapaṭipādanaṃ. Tañhi payogānaṃ matthakasadisattā ‘‘sīsa’’nti vuttaṃ tato paraṃ payogābhāvato. Dukkaṭe tiṭṭhantīti dukkaṭaṃ janenti. Dukkaṭañhi janentā hatthaggāhādayo payogā ‘‘dukkaṭe tiṭṭhantī’’ti vuttā aññissā āpattiyā janakavasena appavattanato.

    ७४. जातिपुप्फगुम्बानन्ति जातिसुमनगुम्बानं। उस्सन्‍नतायाति बाहुल्‍लताय। उपचारेति आसन्‍नप्पदेसे। तेन वातुपत्थम्भेनाति ‘‘अङ्गमङ्गानि वातुपत्थद्धानि होन्ती’’ति एवं वुत्तवातुपत्थम्भेन। इमिना निद्दोक्‍कमनस्स कारणं वुत्तं। एकरसन्ति आवज्‍जनादिवीथिचित्तेहि अब्बोकिण्णं।

    74.Jātipupphagumbānanti jātisumanagumbānaṃ. Ussannatāyāti bāhullatāya. Upacāreti āsannappadese. Tena vātupatthambhenāti ‘‘aṅgamaṅgāni vātupatthaddhāni hontī’’ti evaṃ vuttavātupatthambhena. Iminā niddokkamanassa kāraṇaṃ vuttaṃ. Ekarasanti āvajjanādivīthicittehi abbokiṇṇaṃ.

    ७६. सङ्गामसीसयोधो भिक्खूति यस्मा किलेसारीहि अनभिभूतो हुत्वा ते पराजेसि, तस्मा सङ्गाममुखे योधसदिसो भिक्खु।

    76.Saṅgāmasīsayodhobhikkhūti yasmā kilesārīhi anabhibhūto hutvā te parājesi, tasmā saṅgāmamukhe yodhasadiso bhikkhu.

    ७७. उप्पन्‍ने वत्थुस्मिन्ति मेथुनवत्थुस्मिं उप्पन्‍ने। परिवत्तकद्वारमेवाति संवरणविवरणवसेन इतो चितो च परिवत्तनयोग्गद्वारमेव। रुक्खसूचिकण्टकद्वारन्ति रुक्खसूचिद्वारं कण्टकद्वारञ्‍च। ‘‘रुक्खसूचिद्वारं कण्टकद्वार’’मिच्‍चेव वा पाठो। यं उभोसु पस्सेसु रुक्खथम्भे निखणित्वा तत्थ विज्झित्वा मज्झे द्वे तिस्सो रुक्खसूचियो पवेसेत्वा करोन्ति, तं रुक्खसूचिद्वारं। यं पवेसननिक्खमनकाले अपनेत्वा थकनयोग्गं, एकाय बहूहि वा कण्टकसाखाहि कतं, तं कण्टकद्वारंचक्‍कलकयुत्तद्वारन्ति हेट्ठा एतं चक्‍कं योजेत्वा कतं महाद्वारं, यं न सक्‍का एकेन संवरितुं विवरितुञ्‍च। गोप्फेत्वाति रज्‍जूहि गन्थेत्वा। एकं दुस्ससाणिद्वारमेवाति एत्थ किलञ्‍जसाणिद्वारम्पि सङ्गहं गच्छति।

    77.Uppanne vatthusminti methunavatthusmiṃ uppanne. Parivattakadvāramevāti saṃvaraṇavivaraṇavasena ito cito ca parivattanayoggadvārameva. Rukkhasūcikaṇṭakadvāranti rukkhasūcidvāraṃ kaṇṭakadvārañca. ‘‘Rukkhasūcidvāraṃ kaṇṭakadvāra’’micceva vā pāṭho. Yaṃ ubhosu passesu rukkhathambhe nikhaṇitvā tattha vijjhitvā majjhe dve tisso rukkhasūciyo pavesetvā karonti, taṃ rukkhasūcidvāraṃ. Yaṃ pavesananikkhamanakāle apanetvā thakanayoggaṃ, ekāya bahūhi vā kaṇṭakasākhāhi kataṃ, taṃ kaṇṭakadvāraṃ. Cakkalakayuttadvāranti heṭṭhā etaṃ cakkaṃ yojetvā kataṃ mahādvāraṃ, yaṃ na sakkā ekena saṃvarituṃ vivarituñca. Gopphetvāti rajjūhi ganthetvā. Ekaṃ dussasāṇidvāramevāti ettha kilañjasāṇidvārampi saṅgahaṃ gacchati.

    यत्थ द्वारं संवरित्वा निपज्‍जितुं न सक्‍का होति, तत्थ कत्तब्बविधिं दस्सेतुं ‘‘सचे बहूनं वळञ्‍जनट्ठानं होती’’तिआदि वुत्तं। बहूनं अवळञ्‍जनट्ठानेपि एकं आपुच्छित्वा निपज्‍जितुं वट्टतियेव। अथ भिक्खू…पे॰… निसिन्‍ना होन्तीति इदं तत्थ भिक्खूनं सन्‍निहितभावसन्दस्सनत्थं वुत्तं। ‘‘निसिन्‍नो वा पन होतु निपन्‍नो वा, येन केनचि इरियापथेन समन्‍नागतो सचे तत्थ सन्‍निहितो होति, आभोगं कातुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘निसिन्‍ना होन्तीति वचनतो सचे निपन्‍ना होन्ति, आभोगं कातुं न वट्टती’’ति वदन्ति, तं न सुन्दरं। यदि हि ‘‘निसिन्‍ना होन्ती’’ति वचनतो निपन्‍ने आभोगं कातुं न वट्टति, ठितेपि चङ्कमन्तेपि आभोगं कातुं न वट्टति। न हि निसिन्‍नवचनं निपन्‍नंयेव निवत्तेति, तस्मा ‘‘निसिन्‍ना होन्ती’’ति इदं तत्थ तेसं अत्थितामत्तसन्दस्सनत्थं, न सेसइरियापथसमङ्गितानिवत्तनत्थं। एवं सन्तेपि निपज्‍जित्वा निद्दायन्तो असन्तपक्खे ठितत्ता आभोगारहो न होतीति अम्हाकं खन्ति। असन्तपक्खे ठितत्तायेव हि रहो निसज्‍जाय निपज्‍जित्वा निद्दायन्तो अनापत्तिं न करोतीति वुत्तं। द्वारसंवरणं नाम भिक्खुनीआदीनं पवेसननिवारणत्थन्ति आह – ‘‘भिक्खुनिं वा मातुगामं वा आपुच्छितुं न वट्टती’’ति। ‘‘इत्थिउभतोब्यञ्‍जनकं इत्थिपण्डकञ्‍च आपुच्छितुं न वट्टती’’ति वदन्ति। मातुगामस्स अन्तोगब्भे ठितभावं जानित्वापि द्वारे यथावुत्तविधिं कत्वा निपज्‍जन्तस्स अनापत्ति। निस्सेणिं आरोपेत्वाति उपरितलं आरोपेत्वा विसङ्खरित्वा भूमियं पातेत्वा छिन्दित्वा वा निपज्‍जितुम्पि वट्टति। द्वेपि द्वारानि जग्गितब्बानीति एत्थ सचे एकस्मिं द्वारे कवाटं वा नत्थि, हेट्ठा वुत्तनयेन संवरितुं वा न सक्‍का, इतरं द्वारं असंवरित्वापि निपज्‍जितुं वट्टति।

    Yattha dvāraṃ saṃvaritvā nipajjituṃ na sakkā hoti, tattha kattabbavidhiṃ dassetuṃ ‘‘sace bahūnaṃ vaḷañjanaṭṭhānaṃ hotī’’tiādi vuttaṃ. Bahūnaṃ avaḷañjanaṭṭhānepi ekaṃ āpucchitvā nipajjituṃ vaṭṭatiyeva. Atha bhikkhū…pe… nisinnā hontīti idaṃ tattha bhikkhūnaṃ sannihitabhāvasandassanatthaṃ vuttaṃ. ‘‘Nisinno vā pana hotu nipanno vā, yena kenaci iriyāpathena samannāgato sace tattha sannihito hoti, ābhogaṃ kātuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘nisinnā hontīti vacanato sace nipannā honti, ābhogaṃ kātuṃ na vaṭṭatī’’ti vadanti, taṃ na sundaraṃ. Yadi hi ‘‘nisinnā hontī’’ti vacanato nipanne ābhogaṃ kātuṃ na vaṭṭati, ṭhitepi caṅkamantepi ābhogaṃ kātuṃ na vaṭṭati. Na hi nisinnavacanaṃ nipannaṃyeva nivatteti, tasmā ‘‘nisinnā hontī’’ti idaṃ tattha tesaṃ atthitāmattasandassanatthaṃ, na sesairiyāpathasamaṅgitānivattanatthaṃ. Evaṃ santepi nipajjitvā niddāyanto asantapakkhe ṭhitattā ābhogāraho na hotīti amhākaṃ khanti. Asantapakkhe ṭhitattāyeva hi raho nisajjāya nipajjitvā niddāyanto anāpattiṃ na karotīti vuttaṃ. Dvārasaṃvaraṇaṃ nāma bhikkhunīādīnaṃ pavesananivāraṇatthanti āha – ‘‘bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭatī’’ti. ‘‘Itthiubhatobyañjanakaṃ itthipaṇḍakañca āpucchituṃ na vaṭṭatī’’ti vadanti. Mātugāmassa antogabbhe ṭhitabhāvaṃ jānitvāpi dvāre yathāvuttavidhiṃ katvā nipajjantassa anāpatti. Nisseṇiṃ āropetvāti uparitalaṃ āropetvā visaṅkharitvā bhūmiyaṃ pātetvā chinditvā vā nipajjitumpi vaṭṭati. Dvepi dvārāni jaggitabbānīti ettha sace ekasmiṃ dvāre kavāṭaṃ vā natthi, heṭṭhā vuttanayena saṃvarituṃ vā na sakkā, itaraṃ dvāraṃ asaṃvaritvāpi nipajjituṃ vaṭṭati.

    भिक्खाचारा पटिक्‍कम्माति भिक्खाचारतो निवत्तित्वा। द्वारपालस्साति द्वारकोट्ठके महाद्वारे निस्सेणिमूले वा ठत्वा द्वाररक्खणकस्स। पच्छिमानं भारोति एकानुबन्धवसेन आगच्छन्ते सन्धाय वुत्तं। असंवुतद्वारे अन्तोगब्भे वाति योजेतब्बं। बहि वाति गब्भतो बहि। निपज्‍जनकालेपि…पे॰… वट्टतियेवाति एत्थ ‘‘द्वारजग्गनकस्स तदधीनत्ता तदा तस्स तत्थ सन्‍निहितासन्‍निहितभावं अनुपधारेत्वापि आभोगं कातुं वट्टतियेवा’’ति वदन्ति।

    Bhikkhācārāpaṭikkammāti bhikkhācārato nivattitvā. Dvārapālassāti dvārakoṭṭhake mahādvāre nisseṇimūle vā ṭhatvā dvārarakkhaṇakassa. Pacchimānaṃ bhāroti ekānubandhavasena āgacchante sandhāya vuttaṃ. Asaṃvutadvāre antogabbhe vāti yojetabbaṃ. Bahi vāti gabbhato bahi. Nipajjanakālepi…pe… vaṭṭatiyevāti ettha ‘‘dvārajagganakassa tadadhīnattā tadā tassa tattha sannihitāsannihitabhāvaṃ anupadhāretvāpi ābhogaṃ kātuṃ vaṭṭatiyevā’’ti vadanti.

    येन केनचि परिक्खित्तेति पाकारेन वा वतिया वा येन केनचि परिक्खित्ते। ‘‘परिक्खेपस्स उच्‍चतो पमाणं सहसेय्यप्पहोनके वुत्तनयेन वेदितब्ब’’न्ति वदन्ति। यदि पन एकस्मिं पदेसे परिक्खेपो वुत्तप्पमाणतो नीचतरो होति, वट्टति। महापरिवेणं होतीति महन्तं अङ्गणं होति। महाबोधियङ्गणलोहपासादयङ्गणसदिसन्ति बहुसञ्‍चारदस्सनत्थं वुत्तं, न महापरिच्छेददस्सनत्थं। अरुणे उग्गते उट्ठहति, अनापत्तीति सुद्धचित्तेन निपन्‍नस्स निद्दायन्तस्सेव अरुणे उग्गतेयेव निद्दावसेनेव अनापत्ति। पबुज्झित्वा पुन सुपति, आपत्तीति अरुणे उग्गते पबुज्झित्वा अरुणुग्गमनं अजानित्वापि अनुट्ठहित्वाव सयितसन्तानेन सयन्तस्स आपत्ति, पुरारुणे पबुज्झित्वापि अजानित्वा सयितसन्तानेन सयन्तस्सपि अरुणे उग्गते आपत्तियेव। यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव उट्ठहति। तस्स आपत्तीति असुद्धचित्तेनेव निपन्‍नत्ता निद्दायन्तस्सपि अरुणे उग्गते दिवापटिसल्‍लानमूलिका आपत्ति। ‘‘एवं निपज्‍जन्तो अनादरियदुक्‍कटापि न मुच्‍चती’’ति वुत्तत्ता असुद्धचित्तेन निपज्‍जन्तो अरुणुग्गमनतो पुरेतरं उट्ठहन्तोपि अनुट्ठहन्तोपि निपज्‍जनकालेयेव अनादरियदुक्‍कटं आपज्‍जति, दिवापटिसल्‍लानमूलिकं पन दुक्‍कटं अरुणे उग्गतेयेव आपज्‍जति।

    Yena kenaci parikkhitteti pākārena vā vatiyā vā yena kenaci parikkhitte. ‘‘Parikkhepassa uccato pamāṇaṃ sahaseyyappahonake vuttanayena veditabba’’nti vadanti. Yadi pana ekasmiṃ padese parikkhepo vuttappamāṇato nīcataro hoti, vaṭṭati. Mahāpariveṇaṃ hotīti mahantaṃ aṅgaṇaṃ hoti. Mahābodhiyaṅgaṇalohapāsādayaṅgaṇasadisanti bahusañcāradassanatthaṃ vuttaṃ, na mahāparicchedadassanatthaṃ. Aruṇe uggate uṭṭhahati, anāpattīti suddhacittena nipannassa niddāyantasseva aruṇe uggateyeva niddāvaseneva anāpatti. Pabujjhitvā puna supati, āpattīti aruṇe uggate pabujjhitvā aruṇuggamanaṃ ajānitvāpi anuṭṭhahitvāva sayitasantānena sayantassa āpatti, purāruṇe pabujjhitvāpi ajānitvā sayitasantānena sayantassapi aruṇe uggate āpattiyeva. Yathāparicchedameva vuṭṭhātīti aruṇe uggateyeva uṭṭhahati. Tassa āpattīti asuddhacitteneva nipannattā niddāyantassapi aruṇe uggate divāpaṭisallānamūlikā āpatti. ‘‘Evaṃ nipajjanto anādariyadukkaṭāpi na muccatī’’ti vuttattā asuddhacittena nipajjanto aruṇuggamanato puretaraṃ uṭṭhahantopi anuṭṭhahantopi nipajjanakāleyeva anādariyadukkaṭaṃ āpajjati, divāpaṭisallānamūlikaṃ pana dukkaṭaṃ aruṇe uggateyeva āpajjati.

    यं पनेत्थ तीसुपि गण्ठिपदेसु वुत्तं ‘‘रत्तिं द्वारं संवरित्वा निपन्‍नो सचे अरुणुग्गमनवेलायं द्वारे विवटेपि निपज्‍जति, तस्स आपत्ति अखेत्ते संवरित्वा निपन्‍नत्ता। अरुणुग्गमनवेलायं विवटेपि द्वारे ‘‘निपज्‍जिस्सामी’’ति रत्तिं द्वारं संवरित्वापि निपन्‍नस्स अखेत्ते पिहितत्ता निपज्‍जनकाले अनादरियदुक्‍कटं, अरुणे उग्गते निपज्‍जनमूलदुक्‍कटञ्‍च होति। रत्तिं पिहितेपि अपिहितेपि द्वारे निपन्‍नस्स अरुणुग्गमनक्खणेयेव अपिहितद्वारे पिहिते पिहितद्वारे च पुन विवरित्वा पिहिते खेत्ते पिहितत्ता अनापत्ती’’ति, तं अट्ठकथाय न समेति। रत्तिं द्वारं असंवरित्वा निपन्‍नस्सेव हि अरुणुग्गमने आपत्ति अट्ठकथायं दस्सिता, तस्मा खेत्ते वा पिहितं होतु अखेत्ते वा, संवरणमेवेत्थ पमाणन्ति अम्हाकं खन्ति।

    Yaṃ panettha tīsupi gaṇṭhipadesu vuttaṃ ‘‘rattiṃ dvāraṃ saṃvaritvā nipanno sace aruṇuggamanavelāyaṃ dvāre vivaṭepi nipajjati, tassa āpatti akhette saṃvaritvā nipannattā. Aruṇuggamanavelāyaṃ vivaṭepi dvāre ‘‘nipajjissāmī’’ti rattiṃ dvāraṃ saṃvaritvāpi nipannassa akhette pihitattā nipajjanakāle anādariyadukkaṭaṃ, aruṇe uggate nipajjanamūladukkaṭañca hoti. Rattiṃ pihitepi apihitepi dvāre nipannassa aruṇuggamanakkhaṇeyeva apihitadvāre pihite pihitadvāre ca puna vivaritvā pihite khette pihitattā anāpattī’’ti, taṃ aṭṭhakathāya na sameti. Rattiṃ dvāraṃ asaṃvaritvā nipannasseva hi aruṇuggamane āpatti aṭṭhakathāyaṃ dassitā, tasmā khette vā pihitaṃ hotu akhette vā, saṃvaraṇamevettha pamāṇanti amhākaṃ khanti.

    निद्दावसेन निपज्‍जतीति निद्दाभिभूतताय एकपस्सेन निपज्‍जति, एवं पन निपन्‍नो निपन्‍नो नाम न होतीति अनापत्ति वुत्ता। अपस्साय सुपन्तस्साति कटिया पिट्ठिवेमज्झस्स च अन्तरे अप्पमत्तकम्पि पदेसं भूमिं अफुसापेत्वा थम्भादिं अपस्साय सुपन्तस्स। सहसाव वुट्ठातीति पक्खलित्वा पतितो विय सहसा वुट्ठाति। तत्थेव सयति न वुट्ठातीति निद्दाभिभूतताय सुपन्तो न वुट्ठाति, न मुच्छापरेतो। तेनेव ‘‘अविसयत्ता आपत्ति न दिस्सती’’ति न वुत्तं।

    Niddāvasena nipajjatīti niddābhibhūtatāya ekapassena nipajjati, evaṃ pana nipanno nipanno nāma na hotīti anāpatti vuttā. Apassāya supantassāti kaṭiyā piṭṭhivemajjhassa ca antare appamattakampi padesaṃ bhūmiṃ aphusāpetvā thambhādiṃ apassāya supantassa. Sahasāva vuṭṭhātīti pakkhalitvā patito viya sahasā vuṭṭhāti. Tattheva sayati na vuṭṭhātīti niddābhibhūtatāya supanto na vuṭṭhāti, na mucchāpareto. Teneva ‘‘avisayattā āpatti na dissatī’’ti na vuttaṃ.

    एकभङ्गेनाति एकस्स पस्सस्स भञ्‍जनेन, हेट्ठा वुत्तनयेन पादे भूमितो अमोचेत्वाव एकं पस्सं भञ्‍जित्वा नामेत्वा निपन्‍नोति वुत्तं होति। महाअट्ठकथायं पन महापदुमत्थेरेन वुत्तन्ति सम्बन्धो। मुच्छित्वा पतितत्ता थेरेन ‘‘अविसयत्ता आपत्ति न दिस्सती’’ति वुत्तं। आचरिया पन यथा यक्खगहितको बन्धित्वा निपज्‍जापितो च परवसो होति, एवं अपरवसत्ता मुच्छित्वा पतितो कञ्‍चि कालं जानित्वापि निपज्‍जतीति अनापत्तिं न वदन्ति। यो च यक्खगहितको, यो च बन्धित्वा निपज्‍जापितोति इमस्स महाअट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो। तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्‍चति, सोव पमाणतो दट्ठब्बो’’ति (पारा॰ अट्ठ॰ १.९२)। यक्खगहितग्गहणेनेव चेत्थ विसञ्‍ञीभूतोपि सङ्गहितोति वेदितब्बं। एकभङ्गेन निपन्‍नो पन अत्थतो अनिपन्‍नत्ता मुच्‍चतियेवाति महाअट्ठकथावादेन सो अप्पटिक्खित्तोव होतीति दट्ठब्बं। दिवा संवरित्वा निपन्‍नस्स केनचि विवटेपि द्वारे अनापत्ति निपज्‍जनकाले संवरित्वा निपन्‍नत्ता। सचे दिवा संवरित्वा द्वारसमीपे निपन्‍नो पच्छा सयमेव द्वारं विवरति, एवम्पि वट्टति। अचित्तका चायं आपत्ति किरिया च अकिरिया च।

    Ekabhaṅgenāti ekassa passassa bhañjanena, heṭṭhā vuttanayena pāde bhūmito amocetvāva ekaṃ passaṃ bhañjitvā nāmetvā nipannoti vuttaṃ hoti. Mahāaṭṭhakathāyaṃ pana mahāpadumattherena vuttanti sambandho. Mucchitvā patitattā therena ‘‘avisayattā āpatti na dissatī’’ti vuttaṃ. Ācariyā pana yathā yakkhagahitako bandhitvā nipajjāpito ca paravaso hoti, evaṃ aparavasattā mucchitvā patito kañci kālaṃ jānitvāpi nipajjatīti anāpattiṃ na vadanti. Yo ca yakkhagahitako, yo ca bandhitvā nipajjāpitoti imassa mahāaṭṭhakathāvādassa pacchimattā soyeva pamāṇato gahetabbo. Tathā ca vakkhati ‘‘sabbattha yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccati, sova pamāṇato daṭṭhabbo’’ti (pārā. aṭṭha. 1.92). Yakkhagahitaggahaṇeneva cettha visaññībhūtopi saṅgahitoti veditabbaṃ. Ekabhaṅgena nipanno pana atthato anipannattā muccatiyevāti mahāaṭṭhakathāvādena so appaṭikkhittova hotīti daṭṭhabbaṃ. Divā saṃvaritvā nipannassa kenaci vivaṭepi dvāre anāpatti nipajjanakāle saṃvaritvā nipannattā. Sace divā saṃvaritvā dvārasamīpe nipanno pacchā sayameva dvāraṃ vivarati, evampi vaṭṭati. Acittakā cāyaṃ āpatti kiriyā ca akiriyā ca.

    ७८. ‘‘अपदे पदं करोन्तो विया’’ति वत्वा पुन तमेवत्थं आविकरोन्तो ‘‘आकासे पदं दस्सेन्तो विया’’ति आह। एतदग्गन्ति एसो अग्गो। यदिदन्ति यो अयं। सेसमेत्थ उत्तानत्थमेव।

    78.‘‘Apade padaṃ karonto viyā’’ti vatvā puna tamevatthaṃ āvikaronto ‘‘ākāse padaṃ dassento viyā’’ti āha. Etadagganti eso aggo. Yadidanti yo ayaṃ. Sesamettha uttānatthameva.

    विनीतवत्थुवण्णना निट्ठिता।

    Vinītavatthuvaṇṇanā niṭṭhitā.

    तत्रिदन्तिआदि हेट्ठा वुत्तत्थमेव।

    Tatridantiādi heṭṭhā vuttatthameva.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    पठमपाराजिकवण्णना निट्ठिता।

    Paṭhamapārājikavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमपाराजिकं • 1. Paṭhamapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / विनीतवत्थुवण्णना • Vinītavatthuvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विनीतवत्थुवण्णना • Vinītavatthuvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact