Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. दुतियपाराजिकं

    2. Dutiyapārājikaṃ

    अदुतियेन जिनेन यं दुतियं पाराजिकं पकासितं, तस्स इदानि यस्मा संवण्णनाक्‍कमो पत्तो, तस्मा यं सुविञ्‍ञेय्यं, यञ्‍च पुब्बे पकासितं, तं सब्बं वज्‍जयित्वा अस्स दुतियस्स अयं संवण्णना होतीति सम्बन्धो।

    Adutiyena jinena yaṃ dutiyaṃ pārājikaṃ pakāsitaṃ, tassa idāni yasmā saṃvaṇṇanākkamo patto, tasmā yaṃ suviññeyyaṃ, yañca pubbe pakāsitaṃ, taṃ sabbaṃ vajjayitvā assa dutiyassa ayaṃ saṃvaṇṇanā hotīti sambandho.

    धनियवत्थुवण्णना

    Dhaniyavatthuvaṇṇanā

    ८४. राजगहेति एत्थ दुग्गजनपदट्ठानविसेससम्पदादियोगतो पधानभावेन राजूहि गहितं परिग्गहितन्ति राजगहन्ति आह ‘‘मन्धातु…पे॰… वुच्‍चती’’ति। तत्थ महागोविन्देन महासत्तेन परिग्गहितं रेणुना परिग्गहितमेव होतीति महागोविन्दग्गहणं। महागोविन्दपअग्गहितताकित्तनञ्हि तदा रेणुना मगधराजेन परिग्गहितभावूपलक्खणं। तस्स हि सो पुरोहितो। ‘‘महागोविन्दोति महानुभावो पुरातनो एको मगधराजा’’ति केचि। परिग्गहितत्ताति राजधानीभावेन परिग्गहितत्ता। गय्हतीति गहो, राजूनं गहोति राजगहं, नगरसद्दापेक्खाय नपुंसकनिद्देसो। अञ्‍ञेपेत्थ पकारेति ‘‘नगरमापनेन रञ्‍ञा कारितसब्बगहत्ता राजगहं, गिज्झकूटादीहि परिक्खित्तत्ता पब्बतराजेहि परिक्खित्तगेहसदिसन्तिपि राजगहं, सम्पन्‍नभवनताय राजमानं गेहन्तिपि राजगहं, सुविहितारक्खताय अनत्थावहभावेन उपगतानं पटिराजूनं गहं गेहभूतन्तिपि राजगहं, राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहं। आरामरामणेय्यकादीहि राजते, निवाससुखतादिना सत्तेहि ममत्तवसेन गय्हति परिग्गय्हतीति वा राजगह’’न्ति एदिसे पकारे। सो पदेसो ठानविसेसभावेन उळारसत्तपरिभोगोति आह ‘‘तं पनेत’’न्तिआदि। तत्थ बुद्धकाले चक्‍कवत्तिकाले चाति इदं येभुय्यवसेन वुत्तं। तेसन्ति यक्खानं। वसनवनन्ति आपानभूमिभूतं उपवनं। गिज्झा एत्थ सन्तीति गिज्झं, कूटं। तं एतस्साति गिज्झकूटो। गिज्झो वियाति वा गिज्झं, कूटं। तं एतस्साति गिज्झकूटो, पब्बतो। गिज्झसदिसकूटोति गिज्झकूटोति वा मज्झेपदलोपीसमासो यथा ‘‘साकपत्थवो’’ति, तस्मिं गिज्झकूटे। तेनाह ‘‘गिज्झा’’तिआदि।

    84.Rājagaheti ettha duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitaṃ pariggahitanti rājagahanti āha ‘‘mandhātu…pe… vuccatī’’ti. Tattha mahāgovindena mahāsattena pariggahitaṃ reṇunā pariggahitameva hotīti mahāgovindaggahaṇaṃ. Mahāgovindapaaggahitatākittanañhi tadā reṇunā magadharājena pariggahitabhāvūpalakkhaṇaṃ. Tassa hi so purohito. ‘‘Mahāgovindoti mahānubhāvo purātano eko magadharājā’’ti keci. Pariggahitattāti rājadhānībhāvena pariggahitattā. Gayhatīti gaho, rājūnaṃ gahoti rājagahaṃ, nagarasaddāpekkhāya napuṃsakaniddeso. Aññepettha pakāreti ‘‘nagaramāpanena raññā kāritasabbagahattā rājagahaṃ, gijjhakūṭādīhi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehantipi rājagahaṃ, suvihitārakkhatāya anatthāvahabhāvena upagatānaṃ paṭirājūnaṃ gahaṃ gehabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ. Ārāmarāmaṇeyyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati pariggayhatīti vā rājagaha’’nti edise pakāre. So padeso ṭhānavisesabhāvena uḷārasattaparibhogoti āha ‘‘taṃ paneta’’ntiādi. Tattha buddhakāle cakkavattikāle cāti idaṃ yebhuyyavasena vuttaṃ. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ. Gijjhā ettha santīti gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo. Gijjho viyāti vā gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo, pabbato. Gijjhasadisakūṭoti gijjhakūṭoti vā majjhepadalopīsamāso yathā ‘‘sākapatthavo’’ti, tasmiṃ gijjhakūṭe. Tenāha ‘‘gijjhā’’tiādi.

    ततो परं सङ्घोति तिण्णं जनानं उपरि सङ्घो चतुवग्गकरणीयादिकम्मप्पत्तत्ता। तस्मिं पब्बते सन्‍निपतित्वा समापत्तिया वीतिनामेन्तीति यथाफासुकट्ठाने पिण्डाय चरित्वा कतभत्तकिच्‍चा आगन्त्वा चेतियगब्भे यमकमहाद्वारं विवरन्ता विय तं पब्बतं द्विधा कत्वा अन्तो पविसित्वा रत्तिट्ठानदिवाट्ठानानि मापेत्वा तत्थ समापत्तिया वीतिनामेन्ति।

    Tatoparaṃ saṅghoti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādikammappattattā. Tasmiṃ pabbate sannipatitvā samāpattiyā vītināmentīti yathāphāsukaṭṭhāne piṇḍāya caritvā katabhattakiccā āgantvā cetiyagabbhe yamakamahādvāraṃ vivarantā viya taṃ pabbataṃ dvidhā katvā anto pavisitvā rattiṭṭhānadivāṭṭhānāni māpetvā tattha samāpattiyā vītināmenti.

    कदा पनेते तत्थ वसिंसु? अतीते किर अनुप्पन्‍ने तथागते बाराणसिं उपनिस्साय एकस्मिं गामके एका कुलधीता खेत्तं रक्खति, तस्सा खेत्तकुटिया वीहयो भज्‍जन्तिया तत्थ महाकरञ्‍जपुप्फप्पमाणा महन्तमहन्ता मनोहरा पञ्‍चसतमत्ता लाजा जायिंसु। सा ते गहेत्वा महति पदुमिनिपत्ते ठपेसि। तस्मिञ्‍च समये एको पच्‍चेकसम्बुद्धो तस्सा अनुग्गहत्थं अविदूरे खेत्तपाळिया गच्छति। सा तं दिस्वा पसन्‍नमानसा सुपुप्फितं महन्तं एकं पदुमं गहेत्वा तत्थ लाजे पक्खिपित्वा पच्‍चेकबुद्धं उपसङ्कमित्वा पञ्‍चहि लाजसतेहि सद्धिं तं पदुमपुप्फं दत्वा पञ्‍चपतिट्ठितेन वन्दित्वा ‘‘इमस्स, भन्ते, पुञ्‍ञस्स आनुभावेन आनुभावसम्पन्‍ने पञ्‍चसतपुत्ते लभेय्य’’न्ति पञ्‍च पुत्तसतानि पत्थेसि। तस्मिंयेव खणे पञ्‍चसता मिगलुद्दका सम्भतसम्भारा परिपक्‍कपच्‍चेकबोधिञाणा तस्सेव पच्‍चेकबुद्धस्स मधुरमंसं दत्वा ‘‘एतिस्सा पुत्ता भवेय्यामा’’ति पत्थयिंसु। अतीतासु अनेकासु जातीसु तस्सा पुत्तभावेन आगतत्ता तथा तेसं अहोसि। सा यावतायुकं ठत्वा देवलोके निब्बत्ति, ततो चुता जातस्सरे पदुमगब्भे निब्बत्ति। तमेको तापसो दिस्वा पटिजग्गि। तस्सा पदसा विचरन्तिया पदुद्धारे पदुद्धारे भूमितो पदुमानि उट्ठहन्ति। एको वनचरको दिस्वा बाराणसिरञ्‍ञो आरोचेसि। राजा तं आनेत्वा अग्गमहेसिं अकासि, तस्सा गब्भो सण्ठाति। महापदुमकुमारो मातुकुच्छियं वसि, सेसा बहि निक्खन्तं गब्भमलं निस्साय संसेदजभावेन निब्बत्ता। ‘‘ओपपातिकभावेना’’ति केचि। ते वयप्पत्ता उय्याने पदुमस्सरे कीळन्ता एकेकस्मिं पदुमे निसीदित्वा खयवयं पट्ठपेत्वा पच्‍चेकबोधिञाणं निब्बत्तयिंसु। अयं तेसं ब्याकरणगाथा अहोसि –

    Kadā panete tattha vasiṃsu? Atīte kira anuppanne tathāgate bārāṇasiṃ upanissāya ekasmiṃ gāmake ekā kuladhītā khettaṃ rakkhati, tassā khettakuṭiyā vīhayo bhajjantiyā tattha mahākarañjapupphappamāṇā mahantamahantā manoharā pañcasatamattā lājā jāyiṃsu. Sā te gahetvā mahati paduminipatte ṭhapesi. Tasmiñca samaye eko paccekasambuddho tassā anuggahatthaṃ avidūre khettapāḷiyā gacchati. Sā taṃ disvā pasannamānasā supupphitaṃ mahantaṃ ekaṃ padumaṃ gahetvā tattha lāje pakkhipitvā paccekabuddhaṃ upasaṅkamitvā pañcahi lājasatehi saddhiṃ taṃ padumapupphaṃ datvā pañcapatiṭṭhitena vanditvā ‘‘imassa, bhante, puññassa ānubhāvena ānubhāvasampanne pañcasataputte labheyya’’nti pañca puttasatāni patthesi. Tasmiṃyeva khaṇe pañcasatā migaluddakā sambhatasambhārā paripakkapaccekabodhiñāṇā tasseva paccekabuddhassa madhuramaṃsaṃ datvā ‘‘etissā puttā bhaveyyāmā’’ti patthayiṃsu. Atītāsu anekāsu jātīsu tassā puttabhāvena āgatattā tathā tesaṃ ahosi. Sā yāvatāyukaṃ ṭhatvā devaloke nibbatti, tato cutā jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi. Tassā padasā vicarantiyā paduddhāre paduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā taṃ ānetvā aggamahesiṃ akāsi, tassā gabbho saṇṭhāti. Mahāpadumakumāro mātukucchiyaṃ vasi, sesā bahi nikkhantaṃ gabbhamalaṃ nissāya saṃsedajabhāvena nibbattā. ‘‘Opapātikabhāvenā’’ti keci. Te vayappattā uyyāne padumassare kīḷantā ekekasmiṃ padume nisīditvā khayavayaṃ paṭṭhapetvā paccekabodhiñāṇaṃ nibbattayiṃsu. Ayaṃ tesaṃ byākaraṇagāthā ahosi –

    ‘‘सरोरुहं पदुमपलासमत्रजं, सुपुप्फितं भमरगणानुचिण्णं।

    ‘‘Saroruhaṃ padumapalāsamatrajaṃ, supupphitaṃ bhamaragaṇānuciṇṇaṃ;

    अनिच्‍चतायं वयतं विदित्वा, एको चरे खग्गविसाणकप्पो’’ति॥ –

    Aniccatāyaṃ vayataṃ viditvā, eko care khaggavisāṇakappo’’ti. –

    तस्मिं काले ते तत्थ वसिंसु। तदा चस्स पब्बतस्स ‘‘इसिगिली’’ति समञ्‍ञा उदपादि। इमे इसयोति इमे पच्‍चेकबुद्धइसी। समा ञायति एतायाति समञ्‍ञा, नामन्ति अत्थो।

    Tasmiṃ kāle te tattha vasiṃsu. Tadā cassa pabbatassa ‘‘isigilī’’ti samaññā udapādi. Ime isayoti ime paccekabuddhaisī. Samā ñāyati etāyāti samaññā, nāmanti attho.

    तिणच्छदना कुटियो मज्झेपदलोपीसमासं कत्वा, एकदेसे वा समुदायवोहारवसेन ‘‘तिणकुटियो’’ति वुत्ता। ‘‘वस्सं उपगच्छिंसू’’ति वचनतो वस्सूपगमनारहा सद्वारबन्धा एव वेदितब्बाति आह ‘‘तिणच्छदना सद्वारबन्धा कुटियो’’ति। वस्सं उपगच्छन्तेनाति वस्सावासं उपगच्छन्तेन। नालकपटिपदन्ति ‘‘मोनेय्यं ते उपञ्‍ञिस्स’’न्तिआदिना (सु॰ नि॰ ७२१) सत्थारा नालकत्थेरस्स देसितं पुथुज्‍जनकालतो पभुति किलेसचित्तं अनुप्पादेत्वा पटिपज्‍जितब्बं मोनेय्यपटिपदं। तं पन पटिपदं सुत्वा नालकत्थेरो तीसु ठानेसु अप्पिच्छो अहोसि दस्सने सवने पुच्छायाति। सो हि देसनापरियोसाने पसन्‍नचित्तो भगवन्तं वन्दित्वा वनं पविट्ठो। पुन ‘‘अहो वताहं भगवन्तं पस्सेय्य’’न्ति लोलभावं न जनेसि, अयमस्स दस्सने अप्पिच्छता। तथा ‘‘अहो वताहं पुन धम्मदेसनं सुणेय्य’’न्ति लोलभावं न जनेसि, अयमस्स सवने अप्पिच्छता। तथा ‘‘अहो वताहं पुन मोनेय्यपटिपदं पुच्छेय्य’’न्ति लोलभावं न जनेसि, अयमस्स पुच्छाय अप्पिच्छता।

    Tiṇacchadanā kuṭiyo majjhepadalopīsamāsaṃ katvā, ekadese vā samudāyavohāravasena ‘‘tiṇakuṭiyo’’ti vuttā. ‘‘Vassaṃ upagacchiṃsū’’ti vacanato vassūpagamanārahā sadvārabandhā eva veditabbāti āha ‘‘tiṇacchadanā sadvārabandhā kuṭiyo’’ti. Vassaṃ upagacchantenāti vassāvāsaṃ upagacchantena. Nālakapaṭipadanti ‘‘moneyyaṃ te upaññissa’’ntiādinā (su. ni. 721) satthārā nālakattherassa desitaṃ puthujjanakālato pabhuti kilesacittaṃ anuppādetvā paṭipajjitabbaṃ moneyyapaṭipadaṃ. Taṃ pana paṭipadaṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ paviṭṭho. Puna ‘‘aho vatāhaṃ bhagavantaṃ passeyya’’nti lolabhāvaṃ na janesi, ayamassa dassane appicchatā. Tathā ‘‘aho vatāhaṃ puna dhammadesanaṃ suṇeyya’’nti lolabhāvaṃ na janesi, ayamassa savane appicchatā. Tathā ‘‘aho vatāhaṃ puna moneyyapaṭipadaṃ puccheyya’’nti lolabhāvaṃ na janesi, ayamassa pucchāya appicchatā.

    सो एवं अप्पिच्छो समानो पब्बतपादं पविसित्वा एकवनसण्डे द्वे दिवसानि न वसि, एकरुक्खमूले द्वे दिवसानि न निसीदि, एकस्मिं गामे द्वे दिवसानि पिण्डाय न पाविसि। इति वनतो वनं, रुक्खतो रुक्खं, गामतो गामं आहिण्डन्तो अनुरूपपटिपदं पटिपज्‍जित्वा अग्गफले पतिट्ठासि। एकस्स भगवतो काले एकोयेव नं पूरेति। इमञ्हि मोनेय्यपटिपदं उक्‍कट्ठं कत्वा पूरेन्तो भिक्खु सत्तेव मासानि जीवति, मज्झिमं कत्वा पूरेन्तो सत्त वस्सानि, मुदुकं कत्वा पूरेन्तो सोळस वस्सानि। अयं पन थेरो उक्‍कट्ठं कत्वा पूरेसि, तस्मा सत्त मासे ठत्वा अत्तनो आयुसङ्खारस्स परिक्खयं ञत्वा नहायित्वा निवासेत्वा कायबन्धनं बन्धित्वा दिगुणं सङ्घाटिं पारुपित्वा दसबलाभिमुखो पञ्‍चपतिट्ठितेन तं वन्दित्वा अञ्‍जलिं पग्गहेत्वा हिङ्गुलकपब्बतं निस्साय ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि। तस्स परिनिब्बुतभावं ञत्वा भगवा भिक्खुसङ्घेन सद्धिं तत्थ गन्त्वा सरीरकिच्‍चं कत्वा धातुयो गाहापेत्वा चेतियं पतिट्ठापेत्वा अगमासि। एवरूपं पटिपदं पटिपन्‍नेनपि वस्सं उपगच्छन्तेन छन्‍ने सद्वारबन्धेयेव ठाने उपगन्तब्बं। अप्पिच्छतं निस्सायपि सिक्खापदस्स अनतिक्‍कमनीयत्तं दस्सेतुं ‘‘नालकपटिपदं पटिपन्‍नेनपी’’ति वुत्तं।

    So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve divasāni na vasi, ekarukkhamūle dve divasāni na nisīdi, ekasmiṃ gāme dve divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Ekassa bhagavato kāle ekoyeva naṃ pūreti. Imañhi moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati, majjhimaṃ katvā pūrento satta vassāni, mudukaṃ katvā pūrento soḷasa vassāni. Ayaṃ pana thero ukkaṭṭhaṃ katvā pūresi, tasmā satta māse ṭhatvā attano āyusaṅkhārassa parikkhayaṃ ñatvā nahāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitena taṃ vanditvā añjaliṃ paggahetvā hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṅghena saddhiṃ tattha gantvā sarīrakiccaṃ katvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsi. Evarūpaṃ paṭipadaṃ paṭipannenapi vassaṃ upagacchantena channe sadvārabandheyeva ṭhāne upagantabbaṃ. Appicchataṃ nissāyapi sikkhāpadassa anatikkamanīyattaṃ dassetuṃ ‘‘nālakapaṭipadaṃ paṭipannenapī’’ti vuttaṃ.

    पञ्‍चन्‍नं छदनानन्ति तिणपण्णइट्ठकसिलासुधासङ्खातानं पञ्‍चन्‍नं छदनानं। ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बन्ति (महाव॰ २०४) वचीभेदं कत्वा वस्सूपगमनं सन्धायेव पटिक्खेपो, न आलयकरणवसेन उपगमनं सन्धाया’’ति वदन्ति। पाळियं पन अविसेसत्ता अट्ठकथायञ्‍च ‘‘नालकपटिपदं पटिपन्‍नेनपी’’तिआदिना अविसेसेनेव दळ्हं कत्वा वुत्तत्ता असेनासनिकस्स नावादिं विना अञ्‍ञत्थ आलयो न वट्टतीति अम्हाकं खन्ति। नावासत्थवजेसुयेव हि ‘‘अनुजानामि, भिक्खवे, नावायं वस्सं उपगन्तु’’न्तिआदिना (महाव॰ २०३) सति असति वा सेनासने वस्सूपगमनस्स विसुं अनुञ्‍ञातत्ता ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति अयं पटिक्खेपो तत्थ न लब्भतीति असति सेनासने आलयवसेनपि नावादीसु उपगमनं वुत्तं। अनुधम्मताति वत्तं। रत्तिट्ठानदिवाट्ठानादीनीति आदि-सद्देन वच्‍चकुटिपस्सावट्ठानादिं सङ्गण्हाति।

    Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ chadanānaṃ. ‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabbanti (mahāva. 204) vacībhedaṃ katvā vassūpagamanaṃ sandhāyeva paṭikkhepo, na ālayakaraṇavasena upagamanaṃ sandhāyā’’ti vadanti. Pāḷiyaṃ pana avisesattā aṭṭhakathāyañca ‘‘nālakapaṭipadaṃ paṭipannenapī’’tiādinā aviseseneva daḷhaṃ katvā vuttattā asenāsanikassa nāvādiṃ vinā aññattha ālayo na vaṭṭatīti amhākaṃ khanti. Nāvāsatthavajesuyeva hi ‘‘anujānāmi, bhikkhave, nāvāyaṃ vassaṃ upagantu’’ntiādinā (mahāva. 203) sati asati vā senāsane vassūpagamanassa visuṃ anuññātattā ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti ayaṃ paṭikkhepo tattha na labbhatīti asati senāsane ālayavasenapi nāvādīsu upagamanaṃ vuttaṃ. Anudhammatāti vattaṃ. Rattiṭṭhānadivāṭṭhānādīnīti ādi-saddena vaccakuṭipassāvaṭṭhānādiṃ saṅgaṇhāti.

    कतिकवत्तानि च खन्धकवत्तानि च अधिट्ठायाति परियत्तिधम्मो नाम तिविधम्पि सद्धम्मं पतिट्ठापेति, तस्मा सक्‍कच्‍चं उद्दिसथ उद्दिसापेथ, सज्झायं करोथ, पधानघरे वसन्तानं सङ्घट्टनं अकत्वा अन्तोविहारे निसीदित्वा उद्दिसथ उद्दिसापेथ, सज्झायं करोथ, धम्मस्सवनं समिद्धं करोथ, पब्बाजेन्ता सोधेत्वा पब्बाजेथ, सोधेत्वा उपसम्पादेथ, सोधेत्वा निस्सयं देथ। एकोपि हि कुलपुत्तो पब्बज्‍जञ्‍च उपसम्पदञ्‍च लभित्वा सकलं सासनं पतिट्ठापेति। अत्तनो थामेन यत्तकानि सक्‍कोथ, तत्तकानि धुतङ्गानि समादियथ, अन्तोवस्सं नामेतं सकलदिवसं रत्तिया च पठमपच्छिमयामेसु अप्पमत्तेहि भवितब्बं, वीरियं आरभितब्बं । पोराणकमहआथेरापि सब्बपलिबोधे छिन्दित्वा अन्तोवस्से एकचरियवत्तं पूरयिंसु। भस्से मत्तं जानित्वा दसवत्थुककथं दसअसुभदसानुस्सतिअट्ठतिंसारम्मणकथं कातुं वट्टति। आगन्तुकानं वत्तं कातुं, सत्ताहकरणीयेन गतानं अपलोकेत्वा दातुं वट्टति। विग्गाहिकपिसुणफरुसवचनानि मा वदथ, दिवसे दिवसे सीलानि आवज्‍जेन्ता चतुरारक्खं अहापेन्ता मनसिकारबहुला विहरथ, चेतियं वा बोधिं वा वन्दन्तेन गन्धमालं वा पूजेन्तेन पत्तं वा थविकाय पक्खिपन्तेन न कथेतब्बं, अन्तोगामे मनुस्सेहि सद्धिं पच्‍चयसंयुत्तकथा वा विसभागकथा वा न कथेतब्बा, रक्खितिन्द्रियेहि भवितब्बं, खन्धकवत्तञ्‍च सेखियवत्तञ्‍च पूरेतब्बन्ति एवमादिना कतिकवत्तानि खन्धकवत्तानि च अधिट्ठहित्वा।

    Katikavattāni ca khandhakavattāni ca adhiṭṭhāyāti pariyattidhammo nāma tividhampi saddhammaṃ patiṭṭhāpeti, tasmā sakkaccaṃ uddisatha uddisāpetha, sajjhāyaṃ karotha, padhānaghare vasantānaṃ saṅghaṭṭanaṃ akatvā antovihāre nisīditvā uddisatha uddisāpetha, sajjhāyaṃ karotha, dhammassavanaṃ samiddhaṃ karotha, pabbājentā sodhetvā pabbājetha, sodhetvā upasampādetha, sodhetvā nissayaṃ detha. Ekopi hi kulaputto pabbajjañca upasampadañca labhitvā sakalaṃ sāsanaṃ patiṭṭhāpeti. Attano thāmena yattakāni sakkotha, tattakāni dhutaṅgāni samādiyatha, antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamapacchimayāmesu appamattehi bhavitabbaṃ, vīriyaṃ ārabhitabbaṃ . Porāṇakamahaātherāpi sabbapalibodhe chinditvā antovasse ekacariyavattaṃ pūrayiṃsu. Bhasse mattaṃ jānitvā dasavatthukakathaṃ dasaasubhadasānussatiaṭṭhatiṃsārammaṇakathaṃ kātuṃ vaṭṭati. Āgantukānaṃ vattaṃ kātuṃ, sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭati. Viggāhikapisuṇapharusavacanāni mā vadatha, divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharatha, cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya pakkhipantena na kathetabbaṃ, antogāme manussehi saddhiṃ paccayasaṃyuttakathā vā visabhāgakathā vā na kathetabbā, rakkhitindriyehi bhavitabbaṃ, khandhakavattañca sekhiyavattañca pūretabbanti evamādinā katikavattāni khandhakavattāni ca adhiṭṭhahitvā.

    ‘‘अनुजानामि, भिक्खवे, वस्संवुट्ठानं तीहि ठानेहि पवारेतु’’न्ति (महाव॰ २०९) वुट्ठवस्सानं पवारणाय अनुञ्‍ञातत्ता इमस्स सुत्तस्स वसेन पवारणादिवसस्स अरुणुग्गमनतो पट्ठाय अप्पवारितापि ‘‘वुट्ठवस्सा’’ति वुच्‍चन्ति। किञ्‍चापि ‘‘इमं तेमासं वस्सं उपेमी’’ति (महाव॰ अट्ठ॰ १८४) वचनतो पवारणादिवसस्स तेमासन्तोगधत्ता तं दिवसं याव न पवारेन्ति , ताव वस्सं वसन्ता नाम होन्ति, तथापि एकदेसेन अवुट्ठम्पि तं दिवसं वुट्ठभागापेक्खाय वुट्ठमेव होतीति कत्वा एवं वुत्तं कताकतभागापेक्खाय समुदाये पवत्तकताकतवोहारो विय। विप्पकतञ्हि यं किञ्‍चि ‘‘कताकत’’न्ति वुच्‍चति। ‘‘अनुजानामि, भिक्खवे, वस्संवुट्ठानं कथिनं अत्थरितु’’न्ति (महाव॰ ३०६) इमस्स पन सुत्तस्स वसेन निप्परियायतो महापवारणाय पवारिता पाटिपददिवसतो पट्ठाय ‘‘वुट्ठवस्सा’’ति वुच्‍चन्तीति दस्सेतुं ‘‘महापवारणाय पवारिता’’तिआदि वुत्तं। पाटिपददिवसतो पट्ठाय हि वस्सानस्स पच्छिमे मासे कथिनत्थारो अनुञ्‍ञातो परिवारे ‘‘कथिनस्स अत्थारमासो जानितब्बोति वस्सानस्स पच्छिमो मासो जानितब्बो’’ति (परि॰ ४१२) वुत्तत्ता। ‘‘महापवारणाय पवारिता’’ति इदञ्‍च पुरिमिकाय वस्सूपगतानं सभावदस्सनमत्तं, केनचि अन्तरायेन अप्पवारितापि ‘‘वुट्ठवस्सा’’इच्‍चेव वुच्‍चन्ति।

    ‘‘Anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ tīhi ṭhānehi pavāretu’’nti (mahāva. 209) vuṭṭhavassānaṃ pavāraṇāya anuññātattā imassa suttassa vasena pavāraṇādivasassa aruṇuggamanato paṭṭhāya appavāritāpi ‘‘vuṭṭhavassā’’ti vuccanti. Kiñcāpi ‘‘imaṃ temāsaṃ vassaṃ upemī’’ti (mahāva. aṭṭha. 184) vacanato pavāraṇādivasassa temāsantogadhattā taṃ divasaṃ yāva na pavārenti , tāva vassaṃ vasantā nāma honti, tathāpi ekadesena avuṭṭhampi taṃ divasaṃ vuṭṭhabhāgāpekkhāya vuṭṭhameva hotīti katvā evaṃ vuttaṃ katākatabhāgāpekkhāya samudāye pavattakatākatavohāro viya. Vippakatañhi yaṃ kiñci ‘‘katākata’’nti vuccati. ‘‘Anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ kathinaṃ attharitu’’nti (mahāva. 306) imassa pana suttassa vasena nippariyāyato mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya ‘‘vuṭṭhavassā’’ti vuccantīti dassetuṃ ‘‘mahāpavāraṇāya pavāritā’’tiādi vuttaṃ. Pāṭipadadivasato paṭṭhāya hi vassānassa pacchime māse kathinatthāro anuññāto parivāre ‘‘kathinassa atthāramāso jānitabboti vassānassa pacchimo māso jānitabbo’’ti (pari. 412) vuttattā. ‘‘Mahāpavāraṇāya pavāritā’’ti idañca purimikāya vassūpagatānaṃ sabhāvadassanamattaṃ, kenaci antarāyena appavāritāpi ‘‘vuṭṭhavassā’’icceva vuccanti.

    ‘‘आपुच्छितब्बा’’ति वत्वा इदानि आपुच्छनविधिं दस्सेन्तो ‘‘सचे इमं कुटि’’न्तिआदिमाह। पटिजग्गनकं वा न लभतीति विहारपच्‍चन्ते कते पटिजग्गनकं न लभति। ते पन भिक्खू जनपदचारिकं पक्‍कमिंसूति सम्बन्धो। अद्धानगमने चारिकावोहारो सासने निरुळ्हो। किञ्‍चापि अयं चारिका नाम महाजनसङ्गहत्थं बुद्धानंयेव लब्भति, बुद्धे उपादाय पन रुळ्हीसद्दवसेन सावकानम्पि वुच्‍चति किलञ्‍जादीहि कतबीजनीनम्पि तालवण्टवोहारो विय। सङ्गोपेत्वाति एकस्मिं पदेसे रासिं कत्वा। इदानि तमेव सङ्गोपनविधिं दस्सेन्तो ‘‘यथा च ठपित’’न्तिआदिमाह। न ओवस्सीयतीति अनोवस्सकं, कम्मनि अक-सद्दो दट्ठब्बो। यथा च ठपितं न ओवस्सीयति न तेमीयतीति अत्थो।

    ‘‘Āpucchitabbā’’ti vatvā idāni āpucchanavidhiṃ dassento ‘‘sace imaṃ kuṭi’’ntiādimāha. Paṭijagganakaṃ vā na labhatīti vihārapaccante kate paṭijagganakaṃ na labhati. Te pana bhikkhū janapadacārikaṃ pakkamiṃsūti sambandho. Addhānagamane cārikāvohāro sāsane niruḷho. Kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhīsaddavasena sāvakānampi vuccati kilañjādīhi katabījanīnampi tālavaṇṭavohāro viya. Saṅgopetvāti ekasmiṃ padese rāsiṃ katvā. Idāni tameva saṅgopanavidhiṃ dassento ‘‘yathā ca ṭhapita’’ntiādimāha. Na ovassīyatīti anovassakaṃ, kammani aka-saddo daṭṭhabbo. Yathā ca ṭhapitaṃ na ovassīyati na temīyatīti attho.

    अनवयोति एत्थ वयोति हानि ‘‘आयवयो’’तिआदीसु विय। नत्थि एतस्स अत्तनो सिप्पे वयो ऊनताति अवयोति आह ‘‘अनूनो परिपुण्णसिप्पो’’ति। आचरियस्स कम्मं आचरियकन्ति आह ‘‘आचरियकम्मे’’ति। पिट्ठसङ्घाटो द्वारबाहा, कट्ठकम्मं थम्भादितेलतम्बमत्तिकायाति तेलमिस्सतम्बमत्तिकाय।

    Anavayoti ettha vayoti hāni ‘‘āyavayo’’tiādīsu viya. Natthi etassa attano sippe vayo ūnatāti avayoti āha ‘‘anūno paripuṇṇasippo’’ti. Ācariyassa kammaṃ ācariyakanti āha ‘‘ācariyakamme’’ti. Piṭṭhasaṅghāṭo dvārabāhā, kaṭṭhakammaṃ thambhādi. Telatambamattikāyāti telamissatambamattikāya.

    ८५. कुटिकाय करणभावन्ति कुटिया कतभावं। सद्दसत्थविदूहि किं-सद्दयोगे अनागतवचनस्स इच्छितत्ता वुत्तं ‘‘तस्स लक्खणं सद्दसत्थतो परियेसितब्ब’’न्ति। मेत्तापुब्बभागन्ति मेत्ताझानस्स पुब्बभागभूतं सब्बसत्तेसु हितफरणमत्तं। कस्मा पनेतं वुत्तं, ननु अनुद्दया-सद्दो करुणाय पवत्ततीति? सच्‍चमेतं, अयं पन अनुद्दयासद्दो अनुरक्खणमत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय करुणाय च पवत्ततीति इध मेत्ताय पवत्तमानो वुत्तो, तस्मा सुवुत्तमेतं ‘‘एतेन मेत्तापुब्बभागं दस्सेती’’ति। करुणापुब्बभागन्ति करुणाझानस्स पुब्बभागभूतं सत्तेसु अनुकम्पमत्तं। चिक्खल्‍लं मत्तिका, तस्स मद्दनं उदकं आसिञ्‍चित्वा हत्थादीहि परिमद्दनं। मेत्ताकरुणानन्ति अप्पनाप्पत्तमेत्ताकरुणानं। किञ्‍चापि थेरेन सञ्‍चिच्‍च खुद्दानुखुद्दका पाणा मरणाधिप्पायेन न ब्याबाधिता, तथापि करुणाय अभावेन ‘‘एवं कते इमे पाणा विनस्सिस्सन्ती’’ति अनुपपरिक्खित्वा कतत्ता थेरं विगरहि। जनानं समूहो जनताति आह ‘‘पच्छिमो जनसमूहो’’ति। पातब्यभावन्ति विनासेतब्बतं। पाणातिपातं करोन्तानन्ति थेरेन अकतेपि पाणातिपाते परेहि सल्‍लक्खणाकारं दस्सेति। इमस्स दिट्ठानुगतिन्ति इमस्स दिट्ठिया अनुगमनं। घंसितब्बेति घट्टयितब्बे, विनासितब्बेति अत्थो। एवं मञ्‍ञीति यथा थेरेन कतं, एवं मा मञ्‍ञि। ‘‘मा पच्छिमा जनता पाणेसु पातब्यतं आपज्‍जी’’ति वचनतो यो भिक्खु इट्ठकपचनपत्तपचनकुटिकरणविहारकारापनविहारसम्मज्‍जनपटग्गिदानकूपपोक्खरणीखणापनादीसु यत्थ ‘‘खुद्दानुखुद्दकानं पाणानं विहिंसा भविस्सती’’ति जानाति, तेन तादिसे पदेसे कप्पियवचनं वत्वापि न तं कम्मं कारेतब्बन्ति दस्सेति।

    85.Kuṭikāya karaṇabhāvanti kuṭiyā katabhāvaṃ. Saddasatthavidūhi kiṃ-saddayoge anāgatavacanassa icchitattā vuttaṃ ‘‘tassa lakkhaṇaṃ saddasatthato pariyesitabba’’nti. Mettāpubbabhāganti mettājhānassa pubbabhāgabhūtaṃ sabbasattesu hitapharaṇamattaṃ. Kasmā panetaṃ vuttaṃ, nanu anuddayā-saddo karuṇāya pavattatīti? Saccametaṃ, ayaṃ pana anuddayāsaddo anurakkhaṇamatthaṃ antonītaṃ katvā pavattamāno mettāya karuṇāya ca pavattatīti idha mettāya pavattamāno vutto, tasmā suvuttametaṃ ‘‘etena mettāpubbabhāgaṃ dassetī’’ti. Karuṇāpubbabhāganti karuṇājhānassa pubbabhāgabhūtaṃ sattesu anukampamattaṃ. Cikkhallaṃ mattikā, tassa maddanaṃ udakaṃ āsiñcitvā hatthādīhi parimaddanaṃ. Mettākaruṇānanti appanāppattamettākaruṇānaṃ. Kiñcāpi therena sañcicca khuddānukhuddakā pāṇā maraṇādhippāyena na byābādhitā, tathāpi karuṇāya abhāvena ‘‘evaṃ kate ime pāṇā vinassissantī’’ti anupaparikkhitvā katattā theraṃ vigarahi. Janānaṃ samūho janatāti āha ‘‘pacchimo janasamūho’’ti. Pātabyabhāvanti vināsetabbataṃ. Pāṇātipātaṃ karontānanti therena akatepi pāṇātipāte parehi sallakkhaṇākāraṃ dasseti. Imassa diṭṭhānugatinti imassa diṭṭhiyā anugamanaṃ. Ghaṃsitabbeti ghaṭṭayitabbe, vināsitabbeti attho. Evaṃ maññīti yathā therena kataṃ, evaṃ mā maññi. ‘‘Mā pacchimā janatā pāṇesu pātabyataṃ āpajjī’’ti vacanato yo bhikkhu iṭṭhakapacanapattapacanakuṭikaraṇavihārakārāpanavihārasammajjanapaṭaggidānakūpapokkharaṇīkhaṇāpanādīsu yattha ‘‘khuddānukhuddakānaṃ pāṇānaṃ vihiṃsā bhavissatī’’ti jānāti, tena tādise padese kappiyavacanaṃ vatvāpi na taṃ kammaṃ kāretabbanti dasseti.

    तत्थ तत्थ वुत्तमेव आपत्तिन्ति पथवीखणनभूतगामपातब्यतादीसु वुत्तपाचित्तियादिआपत्तिं। आदिकम्मिकत्ता अनापत्तीति कुटिकरणपच्‍चया अनापत्ति। सिक्खापदं अतिक्‍कमित्वाति ‘‘न च, भिक्खवे, सब्बमत्तिकामया कुटिका कातब्बा, यो करेय्य, आपत्ति दुक्‍कटस्सा’’ति वुत्तसिक्खापदं अतिक्‍कमित्वा। यदि अञ्‍ञेन कतं लभित्वा वसन्तस्स अनापत्ति सिया, न भगवा तं कुटिकं भिन्दापेय्याति आह – ‘‘कतं लभित्वा तत्थ वसन्तानम्पि दुक्‍कटमेवा’’ति। यथा वा तथा वा मिस्सा होतूति हेट्ठा मत्तिका उपरि दब्बसम्भारातिआदिना येन केनचि आकारेन मिस्सा होतु। गिञ्‍जकावसथसङ्खेपेनाति एत्थ गिञ्‍जका वुच्‍चन्ति इट्ठका, गिञ्‍जकाहि एव कतो आवसथो गिञ्‍जकावसथो। इट्ठकामयस्स आवसथस्सेतं अधिवचनं। तं किर आवसथं यथा सुधापरिकम्मेन पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा छादेत्वा करोन्ति, तुलादण्डकवाटफलकानि पन दारुमयानेव। विकिरन्ताति चुण्णविचुण्णं करोन्ता।

    Tattha tattha vuttameva āpattinti pathavīkhaṇanabhūtagāmapātabyatādīsu vuttapācittiyādiāpattiṃ. Ādikammikattā anāpattīti kuṭikaraṇapaccayā anāpatti. Sikkhāpadaṃ atikkamitvāti ‘‘na ca, bhikkhave, sabbamattikāmayā kuṭikā kātabbā, yo kareyya, āpatti dukkaṭassā’’ti vuttasikkhāpadaṃ atikkamitvā. Yadi aññena kataṃ labhitvā vasantassa anāpatti siyā, na bhagavā taṃ kuṭikaṃ bhindāpeyyāti āha – ‘‘kataṃ labhitvā tattha vasantānampi dukkaṭamevā’’ti. Yathā vā tathā vā missā hotūti heṭṭhā mattikā upari dabbasambhārātiādinā yena kenaci ākārena missā hotu. Giñjakāvasathasaṅkhepenāti ettha giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho giñjakāvasatho. Iṭṭhakāmayassa āvasathassetaṃ adhivacanaṃ. Taṃ kira āvasathaṃ yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā karonti, tulādaṇḍakavāṭaphalakāni pana dārumayāneva. Vikirantāti cuṇṇavicuṇṇaṃ karontā.

    किस्साति केन कारणेन। वयकम्मम्पि अत्थीति द्वारकवाटादिअभिसङ्खरणादीसु कतवयकम्मम्पि अत्थि। भिक्खूनं अकप्पियत्ता एव तित्थियवतानुरूपत्ता तित्थियधजो। महाअट्ठकथायं वुत्तकारणेसु अत्तनो अधिप्पेतकारणद्वयं पतिट्ठापेत्वा अपरानिपि तत्थ वुत्तकारणानि दस्सेन्तो आह – ‘‘अट्ठकथायं पन अञ्‍ञानिपि कारणानि वुत्तानी’’तिआदि। तत्थ सत्तानुद्दयायाति तादिसाय कुटिकाय करणपच्‍चया विनस्समानसत्तेसु अनुद्दयाय। यस्मा सब्बमत्तिकामया कुटि सुकरा भिन्दितुं, तस्मा तत्थ ठपितं पत्तचीवरादि अगुत्तं होति, चोरादीहि अवहरितुं सक्‍का। तेन वुत्तं ‘‘पत्तचीवरगुत्तत्थाया’’ति। सेनासनबाहुल्‍लपटिसेधनत्थायाति सेनासनानं बहुभावनिसेधनत्थाय, तादिसस्स वा सेनासनस्स अभिसङ्खरणे भिक्खूनं उद्देसपरिपुच्छादीनि सेसकम्मानि परिच्‍चजित्वा निच्‍चब्यावटतानिसेधनत्थं। अनुपवज्‍जोति दोसं आरोपेत्वा न वत्तब्बो।

    Kissāti kena kāraṇena. Vayakammampi atthīti dvārakavāṭādiabhisaṅkharaṇādīsu katavayakammampi atthi. Bhikkhūnaṃ akappiyattā eva titthiyavatānurūpattā titthiyadhajo. Mahāaṭṭhakathāyaṃ vuttakāraṇesu attano adhippetakāraṇadvayaṃ patiṭṭhāpetvā aparānipi tattha vuttakāraṇāni dassento āha – ‘‘aṭṭhakathāyaṃ pana aññānipi kāraṇāni vuttānī’’tiādi. Tattha sattānuddayāyāti tādisāya kuṭikāya karaṇapaccayā vinassamānasattesu anuddayāya. Yasmā sabbamattikāmayā kuṭi sukarā bhindituṃ, tasmā tattha ṭhapitaṃ pattacīvarādi aguttaṃ hoti, corādīhi avaharituṃ sakkā. Tena vuttaṃ ‘‘pattacīvaraguttatthāyā’’ti. Senāsanabāhullapaṭisedhanatthāyāti senāsanānaṃ bahubhāvanisedhanatthāya, tādisassa vā senāsanassa abhisaṅkharaṇe bhikkhūnaṃ uddesaparipucchādīni sesakammāni pariccajitvā niccabyāvaṭatānisedhanatthaṃ. Anupavajjoti dosaṃ āropetvā na vattabbo.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / धनियवत्थुवण्णना • Dhaniyavatthuvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / धनियवत्थुवण्णना • Dhaniyavatthuvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact