Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पाळिमुत्तकविनिच्छयवण्णना

    Pāḷimuttakavinicchayavaṇṇanā

    पाळिमुत्तकविनिच्छयेसु तञ्‍च खो…पे॰… न वण्णमट्ठत्थायाति इदं छत्तदण्डग्गाहकसलाकपञ्‍जरविनन्धनं सन्धायाति वदन्ति। सब्बत्थाति छत्तदण्डे सब्बत्थ। आरग्गेनाति निखादनमुखेन। घटकम्पि वाळरूपम्पि भिन्दित्वा धारेतब्बन्ति सचे तादिसं अकप्पियछत्तं लभति, घटकम्पि वाळरूपम्पि भिन्दित्वा तच्छेत्वा धारेतब्बं। सुत्तकेन वा दण्डो वेठेतब्बोति यथा छत्तदण्डे लेखा न पञ्‍ञायति, तथा वेठेतब्बो। दण्डबुन्देति दण्डमूले, छत्तदण्डस्स हेट्ठिमतलेति अत्थो। छत्तमण्डलिकन्ति छत्तस्स अन्तो खुद्दकमण्डलं। उक्‍किरित्वाति उट्ठपेत्वा। सा वट्टतीति यदिपि रज्‍जुकेहि न बन्धन्ति, बन्धितुं पन युत्तट्ठानत्ता वट्टति।

    Pāḷimuttakavinicchayesu tañca kho…pe… na vaṇṇamaṭṭhatthāyāti idaṃ chattadaṇḍaggāhakasalākapañjaravinandhanaṃ sandhāyāti vadanti. Sabbatthāti chattadaṇḍe sabbattha. Āraggenāti nikhādanamukhena. Ghaṭakampi vāḷarūpampi bhinditvā dhāretabbanti sace tādisaṃ akappiyachattaṃ labhati, ghaṭakampi vāḷarūpampi bhinditvā tacchetvā dhāretabbaṃ. Suttakena vā daṇḍo veṭhetabboti yathā chattadaṇḍe lekhā na paññāyati, tathā veṭhetabbo. Daṇḍabundeti daṇḍamūle, chattadaṇḍassa heṭṭhimataleti attho. Chattamaṇḍalikanti chattassa anto khuddakamaṇḍalaṃ. Ukkiritvāti uṭṭhapetvā. Sā vaṭṭatīti yadipi rajjukehi na bandhanti, bandhituṃ pana yuttaṭṭhānattā vaṭṭati.

    नानासुत्तकेहीति नानावण्णेहि सुत्तेहि। इदञ्‍च तथा करोन्तानं करणप्पकारदस्सनत्थं वुत्तं, एकवण्णसुत्तकेनपि वुत्तप्पकारेन सिब्बितुं न वट्टतियेव। पट्टमुखेति पट्टकोटियं। द्विन्‍नं पट्टानं सङ्घट्टितट्ठानं सन्धायेतं वुत्तं। परियन्तेति चीवरपरियन्ते। चीवरअनुवातं सन्धायेतं वुत्तं। वेणिन्ति वरकसीसाकारेन सिब्बनं। सङ्खलिकन्ति बिळालबन्धनाकारेन सिब्बनं। ‘‘वेणिं सङ्खलिक’’न्ति चेत्थ उपयोगवचनं ‘‘करोन्ती’’ति करणकिरियापेक्खं। अग्घियगयमुग्गरादीनीति एत्थ अग्घियं नाम चेतियसण्ठानेन सिब्बनं, मूले तनुकं अग्गे महन्तं कत्वा गदाकारेन सिब्बनं गया, मूले च अग्गे च एकसदिसं कत्वा मुग्गराकारेन सिब्बनं मुग्गरोकक्‍कटक्खीनि उक्‍किरन्तीति गण्ठिकपट्टपासकपट्टानं अन्ते पाळिबद्धं कत्वा कक्‍कटकानं अक्खिसण्ठानं उट्ठपेन्ति, करोन्तीति अत्थो। ‘‘कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि नीहटसुत्तानं कोटियो’’ति तीसुपि गण्ठिपदेसु वुत्तं। कथं पन ता पिळका दुविञ्‍ञेय्यरूपा कातब्बाति? कोणेहि नीहटसुत्तानं अन्तेसु एकवारं गण्ठिककरणेन वा पुन निवत्तेत्वा सिब्बनेन वा दुविञ्‍ञेय्यसभावं कत्वा सुत्तकोटियो रस्सं कत्वा छिन्दितब्बा। धम्मसिरित्थेरेन पन –

    Nānāsuttakehīti nānāvaṇṇehi suttehi. Idañca tathā karontānaṃ karaṇappakāradassanatthaṃ vuttaṃ, ekavaṇṇasuttakenapi vuttappakārena sibbituṃ na vaṭṭatiyeva. Paṭṭamukheti paṭṭakoṭiyaṃ. Dvinnaṃ paṭṭānaṃ saṅghaṭṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Pariyanteti cīvarapariyante. Cīvaraanuvātaṃ sandhāyetaṃ vuttaṃ. Veṇinti varakasīsākārena sibbanaṃ. Saṅkhalikanti biḷālabandhanākārena sibbanaṃ. ‘‘Veṇiṃ saṅkhalika’’nti cettha upayogavacanaṃ ‘‘karontī’’ti karaṇakiriyāpekkhaṃ. Agghiyagayamuggarādīnīti ettha agghiyaṃ nāma cetiyasaṇṭhānena sibbanaṃ, mūle tanukaṃ agge mahantaṃ katvā gadākārena sibbanaṃ gayā, mūle ca agge ca ekasadisaṃ katvā muggarākārena sibbanaṃ muggaro. Kakkaṭakkhīni ukkirantīti gaṇṭhikapaṭṭapāsakapaṭṭānaṃ ante pāḷibaddhaṃ katvā kakkaṭakānaṃ akkhisaṇṭhānaṃ uṭṭhapenti, karontīti attho. ‘‘Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi nīhaṭasuttānaṃ koṭiyo’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kathaṃ pana tā piḷakā duviññeyyarūpā kātabbāti? Koṇehi nīhaṭasuttānaṃ antesu ekavāraṃ gaṇṭhikakaraṇena vā puna nivattetvā sibbanena vā duviññeyyasabhāvaṃ katvā suttakoṭiyo rassaṃ katvā chinditabbā. Dhammasirittherena pana –

    ‘‘कोणसुत्ता च पिळका, दुविञ्‍ञेय्याव कप्परे’’ति –

    ‘‘Koṇasuttā ca piḷakā, duviññeyyāva kappare’’ti –

    वुत्तं। तथा आचरियबुद्धदत्तत्थेरेनपि –

    Vuttaṃ. Tathā ācariyabuddhadattattherenapi –

    ‘‘सुत्ता च पिळका तत्थ, दुविञ्‍ञेय्याव दीपिता’’ति –

    ‘‘Suttā ca piḷakā tattha, duviññeyyāva dīpitā’’ti –

    वुत्तं । तस्मा तेसं मतेन कोणसुत्ता च पिळका च कोणसुत्तपिळकाति एवमेत्थ अत्थो दट्ठब्बो।

    Vuttaṃ . Tasmā tesaṃ matena koṇasuttā ca piḷakā ca koṇasuttapiḷakāti evamettha attho daṭṭhabbo.

    मणिनाति मसारगल्‍लादिपासाणेन। न घट्टेतब्बन्ति न घंसितब्बं, अंसबद्धककायबन्धनानि पन सङ्खादीहि घंसितुं वट्टति। पासकं कत्वा बन्धितब्बन्ति रजनकाले बन्धितब्बं, सेसकाले मोचेत्वा ठपेतब्बं। गण्ठिकेति दन्तमयादिगण्ठिके। पिळकाति बिन्दुं बिन्दुं कत्वा उट्ठापेतब्बपिळका।

    Maṇināti masāragallādipāsāṇena. Na ghaṭṭetabbanti na ghaṃsitabbaṃ, aṃsabaddhakakāyabandhanāni pana saṅkhādīhi ghaṃsituṃ vaṭṭati. Pāsakaṃ katvā bandhitabbanti rajanakāle bandhitabbaṃ, sesakāle mocetvā ṭhapetabbaṃ. Gaṇṭhiketi dantamayādigaṇṭhike. Piḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapiḷakā.

    ‘‘तेलवण्णोति समणसारुप्पवण्णं सन्धाय वुत्तं, मणिवण्णं पन पत्तं अञ्‍ञेन कतं लभित्वा परिभुञ्‍जितुं वट्टती’’ति वदन्ति। पत्तमण्डलेति तिपुसीसादिमये पत्तमण्डले। ‘‘न, भिक्खवे, चित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति (चूळव॰ २५३) वुत्तत्ता ‘‘भित्तिकम्मं न वट्टती’’ति वुत्तं। ‘‘अनुजानामि, भिक्खवे, मकरदन्तकं छिन्दितु’’न्ति वचनतो ‘‘मकरदन्तकं पन वट्टती’’ति वुत्तं।

    ‘‘Telavaṇṇoti samaṇasāruppavaṇṇaṃ sandhāya vuttaṃ, maṇivaṇṇaṃ pana pattaṃ aññena kataṃ labhitvā paribhuñjituṃ vaṭṭatī’’ti vadanti. Pattamaṇḍaleti tipusīsādimaye pattamaṇḍale. ‘‘Na, bhikkhave, citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti (cūḷava. 253) vuttattā ‘‘bhittikammaṃ na vaṭṭatī’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, makaradantakaṃ chinditu’’nti vacanato ‘‘makaradantakaṃ pana vaṭṭatī’’ti vuttaṃ.

    मकरमुखन्ति मकरमुखसण्ठानं। देड्ढुभसीसन्ति उदकसप्पसीससण्ठानं। अच्छीनीति कुञ्‍जरच्छिसण्ठानानि। रज्‍जुककायबन्धनं एकमेव वट्टतीति रज्‍जुकं बन्धन्तेन एकगुणमेव कत्वा बन्धितुं वट्टति, मज्झे भिन्दित्वा दिगुणं कत्वा बन्धितुं न वट्टति, दिगुणं पन अकत्वा एकरज्‍जुकमेव सतवारम्पि पुनप्पुनं आविज्‍जित्वा बन्धितुं वट्टति। एकम्पि न वट्टतीति एकगुणम्पि कत्वा बन्धितुं न वट्टति। बहुरज्‍जुके…पे॰.. वट्टतीति इदं कायबन्धनं सन्धाय वुत्तं, न दसा सन्धाय। ईदिसञ्हि कायबन्धनं बन्धितुं वट्टति। तेनेव आचरियबुद्धदत्तत्थेरेन वुत्तं –

    Makaramukhanti makaramukhasaṇṭhānaṃ. Deḍḍhubhasīsanti udakasappasīsasaṇṭhānaṃ. Acchīnīti kuñjaracchisaṇṭhānāni. Rajjukakāyabandhanaṃ ekameva vaṭṭatīti rajjukaṃ bandhantena ekaguṇameva katvā bandhituṃ vaṭṭati, majjhe bhinditvā diguṇaṃ katvā bandhituṃ na vaṭṭati, diguṇaṃ pana akatvā ekarajjukameva satavārampi punappunaṃ āvijjitvā bandhituṃ vaṭṭati. Ekampi na vaṭṭatīti ekaguṇampi katvā bandhituṃ na vaṭṭati. Bahurajjuke…pe... vaṭṭatīti idaṃ kāyabandhanaṃ sandhāya vuttaṃ, na dasā sandhāya. Īdisañhi kāyabandhanaṃ bandhituṃ vaṭṭati. Teneva ācariyabuddhadattattherena vuttaṃ –

    ‘‘एकरज्‍जुमयं वुत्तं, मुनिना कायबन्धनं।

    ‘‘Ekarajjumayaṃ vuttaṃ, muninā kāyabandhanaṃ;

    पञ्‍चपामङ्गसण्ठानं, एकम्पि च न वट्टति॥

    Pañcapāmaṅgasaṇṭhānaṃ, ekampi ca na vaṭṭati.

    ‘‘रज्‍जुके एकतो कत्वा, बहू एकाय रज्‍जुया।

    ‘‘Rajjuke ekato katvā, bahū ekāya rajjuyā;

    निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितु’’न्ति॥

    Nirantarañhi veṭhetvā, kataṃ vaṭṭati bandhitu’’nti.

    मुरजं पन कायबन्धनं न वट्टति ‘‘न, भिक्खवे, उच्‍चावचानि कायबन्धनानि धारेतब्बानि कलाबुकं देड्ढुभकं मुरजं मद्दवीणं, यो धारेय्य, आपत्ति दुक्‍कटस्सा’’ति (चूळव॰ २७८) वुत्तत्ता। किं पन बहुरज्‍जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं मुरजसङ्ख्यं न गच्छतीति? आम न गच्छति। मुरजञ्हि नाम नानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा कतं। केचि पन ‘‘मुरजन्ति बहुरज्‍जुके एकतो सङ्कड्ढित्वा एकाय रज्‍जुया पलिवेठेत्वा कतरज्‍जू’’ति वदन्ति, तं न गहेतब्बं। यदि चेतं मुरजं सिया, ‘‘बहुरज्‍जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्‍जुक’’न्ति न वत्तब्बं, ‘‘तं वट्टती’’ति इदं विरुज्झेय्य। मुरजं पन पामङ्गसण्ठानञ्‍च दसासु वट्टति ‘‘कायबन्धनस्स दसा जीरन्ति। अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति (चूळव॰ २७८) वुत्तत्ता। तेनेव वक्खति ‘‘अनुजानामि, भिक्खवे, मुरजं मद्दवीणन्ति इदं दसासुयेव अनुञ्‍ञात’’न्ति।

    Murajaṃ pana kāyabandhanaṃ na vaṭṭati ‘‘na, bhikkhave, uccāvacāni kāyabandhanāni dhāretabbāni kalābukaṃ deḍḍhubhakaṃ murajaṃ maddavīṇaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 278) vuttattā. Kiṃ pana bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ murajasaṅkhyaṃ na gacchatīti? Āma na gacchati. Murajañhi nāma nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Keci pana ‘‘murajanti bahurajjuke ekato saṅkaḍḍhitvā ekāya rajjuyā paliveṭhetvā katarajjū’’ti vadanti, taṃ na gahetabbaṃ. Yadi cetaṃ murajaṃ siyā, ‘‘bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjuka’’nti na vattabbaṃ, ‘‘taṃ vaṭṭatī’’ti idaṃ virujjheyya. Murajaṃ pana pāmaṅgasaṇṭhānañca dasāsu vaṭṭati ‘‘kāyabandhanassa dasā jīranti. Anujānāmi, bhikkhave, murajaṃ maddavīṇa’’nti (cūḷava. 278) vuttattā. Teneva vakkhati ‘‘anujānāmi, bhikkhave, murajaṃ maddavīṇanti idaṃ dasāsuyeva anuññāta’’nti.

    कायबन्धनविधेति ‘‘कायबन्धनस्स पवनन्तो जीरति। अनुजानामि, भिक्खवे, विध’’न्ति वुत्तत्ता कायबन्धनस्स पासन्ते दसामूले तस्स थिरभावत्थं कत्तब्बे दन्तविसाणादिमये विधे। ‘‘अट्ठ मङ्गलानि नाम सङ्खो चक्‍कं पुण्णकुम्भो गया सिरीवच्छो अङ्कुसो धजं सोवत्थिक’’न्ति वदन्ति। परिच्छेदलेखामत्तन्ति उभोसु कोटीसु कातब्बपरिच्छेदराजिमत्तं। ‘‘उजुकमेवा’’ति वुत्तत्ता चतुरस्सादिवङ्कगतिकं न वट्टति। ‘‘छत्तदण्डधम्मकरणअञ्‍जननाळिका नानावण्णलेखापअकम्मकता न वट्टन्ती’’ति वदन्ति।

    Kāyabandhanavidheti ‘‘kāyabandhanassa pavananto jīrati. Anujānāmi, bhikkhave, vidha’’nti vuttattā kāyabandhanassa pāsante dasāmūle tassa thirabhāvatthaṃ kattabbe dantavisāṇādimaye vidhe. ‘‘Aṭṭha maṅgalāni nāma saṅkho cakkaṃ puṇṇakumbho gayā sirīvaccho aṅkuso dhajaṃ sovatthika’’nti vadanti. Paricchedalekhāmattanti ubhosu koṭīsu kātabbaparicchedarājimattaṃ. ‘‘Ujukamevā’’ti vuttattā caturassādivaṅkagatikaṃ na vaṭṭati. ‘‘Chattadaṇḍadhammakaraṇaañjananāḷikā nānāvaṇṇalekhāpaakammakatā na vaṭṭantī’’ti vadanti.

    आरकण्टकेति पोत्थकादिअभिसङ्खरणत्थं कते दीघमुखसत्थके। वट्टमणिकन्ति वट्टं कत्वा अग्गकोटियं उट्ठापेतब्बपुब्बुळं। अञ्‍ञं वा वण्णमट्ठन्ति इमिना पिळकादिं सङ्गण्हाति। मणिकन्ति एकावट्टमणि। पिळकन्ति सासपमत्तिका मुत्तराजिसदिसा बहुवट्टलेखा। ‘‘इमस्मिं अधिकारे अवुत्तत्ता लेखनियं यं किञ्‍चि वण्णमट्ठं वट्टती’’ति वदन्ति। वलितकन्ति मज्झे वलिं उट्ठापेत्वा। मण्डलं होतीति उत्तरारणिया पवेसनत्थं आहटमण्डलं होति।

    Ārakaṇṭaketi potthakādiabhisaṅkharaṇatthaṃ kate dīghamukhasatthake. Vaṭṭamaṇikanti vaṭṭaṃ katvā aggakoṭiyaṃ uṭṭhāpetabbapubbuḷaṃ. Aññaṃ vā vaṇṇamaṭṭhanti iminā piḷakādiṃ saṅgaṇhāti. Maṇikanti ekāvaṭṭamaṇi. Piḷakanti sāsapamattikā muttarājisadisā bahuvaṭṭalekhā. ‘‘Imasmiṃ adhikāre avuttattā lekhaniyaṃ yaṃ kiñci vaṇṇamaṭṭhaṃ vaṭṭatī’’ti vadanti. Valitakanti majjhe valiṃ uṭṭhāpetvā. Maṇḍalaṃ hotīti uttarāraṇiyā pavesanatthaṃ āhaṭamaṇḍalaṃ hoti.

    किञ्‍चापि एत्थ दन्तकट्ठच्छेदनवासियेव वुत्ता, महावासियम्पि पन न वट्टतियेव। उजुकमेव बन्धितुन्ति सम्बन्धो। ‘‘उभोसु वा पस्सेसु एकपस्सेवा’’ति वचनसेसो। कत्तरयट्ठिकोटियं कतअयोवलयानिपि वट्टन्ति, येसं अञ्‍ञमञ्‍ञसङ्घट्टनेन सद्दो निच्छरति।

    Kiñcāpi ettha dantakaṭṭhacchedanavāsiyeva vuttā, mahāvāsiyampi pana na vaṭṭatiyeva. Ujukameva bandhitunti sambandho. ‘‘Ubhosu vā passesu ekapassevā’’ti vacanaseso. Kattarayaṭṭhikoṭiyaṃ kataayovalayānipi vaṭṭanti, yesaṃ aññamaññasaṅghaṭṭanena saddo niccharati.

    आमण्डसारकेति आमलकेहि कतभाजने। भूमत्थरणेति चित्तकटसारकचित्तत्थरणादिके परिकम्मकताय भूमिया अत्थरितब्बअत्थरणे। पानीयघटेति इमिना कुण्डिकसरकेपि सङ्गण्हाति। बीजनेति चतुरस्सबीजने। सब्बं…पे॰… वट्टतीति यथावुत्तेसु मञ्‍चपीठादीसु इत्थिरूपं विना सब्बं मालाकम्मलताकम्मादि वण्णमट्ठं भिक्खुनो वट्टति। सेनासने किञ्‍चि पटिसेधेतब्बं नत्थि अञ्‍ञत्र विरुद्धसेनासनाति एत्थायमधिप्पायो – सेनासनपरिक्खारेसु पटिसेधेतब्बं नाम किञ्‍चि नत्थि, विरुद्धसेनासनं पन सयमेव पटिक्खिपितब्बन्ति। अञ्‍ञेसन्ति सीमसामिनो वुत्ता। राजवल्‍लभा परनिकायिकापि एकनिकायिकापि उपोसथपवारणानं अन्तरायकरा अलज्‍जिनो राजकुलूपगा वुच्‍चन्ति। तेसं लज्‍जिपरिसाति तेसं सीमसामिकानं पक्खा हुत्वा अनुबलं दातुं समत्था लज्‍जिपरिसा। सुकतमेवाति अञ्‍ञेसं सन्तकेपि अत्तनो सीमाय अन्तोवुत्तविधिना कतं सुकतमेव।

    Āmaṇḍasāraketi āmalakehi katabhājane. Bhūmattharaṇeti cittakaṭasārakacittattharaṇādike parikammakatāya bhūmiyā attharitabbaattharaṇe. Pānīyaghaṭeti iminā kuṇḍikasarakepi saṅgaṇhāti. Bījaneti caturassabījane. Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcapīṭhādīsu itthirūpaṃ vinā sabbaṃ mālākammalatākammādi vaṇṇamaṭṭhaṃ bhikkhuno vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsanāti etthāyamadhippāyo – senāsanaparikkhāresu paṭisedhetabbaṃ nāma kiñci natthi, viruddhasenāsanaṃ pana sayameva paṭikkhipitabbanti. Aññesanti sīmasāmino vuttā. Rājavallabhā paranikāyikāpi ekanikāyikāpi uposathapavāraṇānaṃ antarāyakarā alajjino rājakulūpagā vuccanti. Tesaṃ lajjiparisāti tesaṃ sīmasāmikānaṃ pakkhā hutvā anubalaṃ dātuṃ samatthā lajjiparisā. Sukatamevāti aññesaṃ santakepi attano sīmāya antovuttavidhinā kataṃ sukatameva.

    पाळिमुत्तकविनिच्छयवण्णना निट्ठिता।

    Pāḷimuttakavinicchayavaṇṇanā niṭṭhitā.

    ८६. देवेन गहितदारूनीति रञ्‍ञा परिग्गहितदारूनि, रञ्‍ञो सन्तकानीति वुत्तं होति। खण्डाखण्डं करोन्तोति खुद्दकं महन्तञ्‍च खण्डं करोन्तो।

    86.Devena gahitadārūnīti raññā pariggahitadārūni, rañño santakānīti vuttaṃ hoti. Khaṇḍākhaṇḍaṃ karontoti khuddakaṃ mahantañca khaṇḍaṃ karonto.

    ८७. कुलभोगइस्सरियादीहि महती मत्ता पमाणं एतस्साति महामत्तो। तेनाह – ‘‘महतिया इस्सरियमत्ताय समन्‍नागतो’’ति।

    87. Kulabhogaissariyādīhi mahatī mattā pamāṇaṃ etassāti mahāmatto. Tenāha – ‘‘mahatiyā issariyamattāya samannāgato’’ti.

    ८८. अवज्झायन्तीति हेट्ठा कत्वा ओलोकेन्ति, चिन्तेन्ति वा। तेनाह ‘‘अवजानन्ता’’तिआदि। लामकतो वा चिन्तेन्तीति निहीनतो चिन्तेन्ति। कथेन्तीति ‘‘किं नामेतं किं नामेत’’न्ति अञ्‍ञमञ्‍ञं कथेन्ति।

    88.Avajjhāyantīti heṭṭhā katvā olokenti, cintenti vā. Tenāha ‘‘avajānantā’’tiādi. Lāmakato vā cintentīti nihīnato cintenti. Kathentīti ‘‘kiṃ nāmetaṃ kiṃ nāmeta’’nti aññamaññaṃ kathenti.

    कथं पनेत्थ ‘‘दारूनी’’ति बहुवचनं ‘‘अदिन्‍न’’न्ति एकवचनेन सद्धिं सम्बन्धमुपगच्छतीति आह – ‘‘अदिन्‍नं आदियिस्सतीति अयं उज्झायनत्थो’’तिआदि। उज्झायनस्स अदिन्‍नादानविसयत्ता अदिन्‍नादानं उज्झायनत्थोति वुत्तं। सतिपि पनेत्थ गोपकेन दिन्‍नदारूनं गहणे उजुकं अवत्वा लेसेन गहितत्ता थेरो ‘‘अदिन्‍नं आदियी’’ति वेदितब्बो। वचनभेदेति एकवचनबहुवचनानं भेदे।

    Kathaṃ panettha ‘‘dārūnī’’ti bahuvacanaṃ ‘‘adinna’’nti ekavacanena saddhiṃ sambandhamupagacchatīti āha – ‘‘adinnaṃ ādiyissatīti ayaṃ ujjhāyanattho’’tiādi. Ujjhāyanassa adinnādānavisayattā adinnādānaṃ ujjhāyanatthoti vuttaṃ. Satipi panettha gopakena dinnadārūnaṃ gahaṇe ujukaṃ avatvā lesena gahitattā thero ‘‘adinnaṃ ādiyī’’ti veditabbo. Vacanabhedeti ekavacanabahuvacanānaṃ bhede.

    सब्बावन्तं परिसन्ति भिक्खुभिक्खुनीआदिसब्बावयववन्तं परिसं। सब्बा चतुपरिससङ्खआता पजा एत्थ अत्थीति सब्बावन्ता, परिसा। सेना एतस्स अत्थीति सेनिको, सेनिको एव सेनियोबिम्बिसारोति तस्स नामन्ति एत्थ बिम्बीति सुवण्णं, तस्मा सारसुवण्णसदिसवण्णताय बिम्बिसारोति वुच्‍चतीति वेदितब्बो। चतुत्थो भागो पादोति वेदितब्बोति इमिनाव सब्बजनपदेसु कहापणस्स वीसतिमो भागो मासकोति इदञ्‍च वुत्तमेव होतीति दट्ठब्बं। पोराणसत्थानुरूपं लक्खणसम्पन्‍ना उप्पादिता नीलकहापणाति वेदितब्बा। रुद्रदामेन उप्पादितो रुद्रदामको। सो किर नीलकहापणस्स तिभागं अग्घति। यस्मिं पदेसे नीलकहापणा न सन्ति, तत्थापि नीलकहापणानं वळञ्‍जनट्ठाने च अवळञ्‍जनट्ठाने च समानअग्घवसेन पवत्तमानं भण्डं गहेत्वा नीलकहापणवसेनेव परिच्छेदो कातब्बोति वदन्ति।

    Sabbāvantaṃparisanti bhikkhubhikkhunīādisabbāvayavavantaṃ parisaṃ. Sabbā catuparisasaṅkhaātā pajā ettha atthīti sabbāvantā, parisā. Senā etassa atthīti seniko, seniko eva seniyo. Bimbisāroti tassa nāmanti ettha bimbīti suvaṇṇaṃ, tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāroti vuccatīti veditabbo. Catuttho bhāgo pādoti veditabboti imināva sabbajanapadesu kahāpaṇassa vīsatimo bhāgo māsakoti idañca vuttameva hotīti daṭṭhabbaṃ. Porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇāti veditabbā. Rudradāmena uppādito rudradāmako. So kira nīlakahāpaṇassa tibhāgaṃ agghati. Yasmiṃ padese nīlakahāpaṇā na santi, tatthāpi nīlakahāpaṇānaṃ vaḷañjanaṭṭhāne ca avaḷañjanaṭṭhāne ca samānaagghavasena pavattamānaṃ bhaṇḍaṃ gahetvā nīlakahāpaṇavaseneva paricchedo kātabboti vadanti.

    धनियवत्थुवण्णना निट्ठिता।

    Dhaniyavatthuvaṇṇanā niṭṭhitā.

    तस्सत्थो…पे॰… वुत्तनयेनेव वेदितब्बोति इमिना ‘‘भगवता भिक्खूनं इदं सिक्खापदं एवं पञ्‍ञत्तं होति च, इदञ्‍च अञ्‍ञं वत्थु उदपादी’’ति एवं पठमपाराजिकवण्णनायं (पारा॰ अट्ठ॰ १.३९) वुत्तनयेन तस्सत्थो वेदितब्बो। ‘‘इदानि यं तं अञ्‍ञं वत्थु उप्पन्‍नं, तं दस्सेतुं ‘तेन खो पन समयेना’तिआदिमाहा’’ति एवं अनुपञ्‍ञत्तिसम्बन्धो च तत्थ वुत्तनयेनेव वेदितब्बोति दस्सेति।

    Tassattho…pe… vuttanayeneva veditabboti iminā ‘‘bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca, idañca aññaṃ vatthu udapādī’’ti evaṃ paṭhamapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.39) vuttanayena tassattho veditabbo. ‘‘Idāni yaṃ taṃ aññaṃ vatthu uppannaṃ, taṃ dassetuṃ ‘tena kho pana samayenā’tiādimāhā’’ti evaṃ anupaññattisambandho ca tattha vuttanayeneva veditabboti dasseti.

    ९०-९१. रजका अत्थरन्ति एत्थाति रजकत्थरणं, रजकत्थरणन्ति रजकतित्थं वुच्‍चतीति आह ‘‘रजकतित्थं गन्त्वा’’ति। वुत्तमेवत्थं विभावेन्तो आह ‘‘तञ्ही’’तिआदि।

    90-91. Rajakā attharanti etthāti rajakattharaṇaṃ, rajakattharaṇanti rajakatitthaṃ vuccatīti āha ‘‘rajakatitthaṃ gantvā’’ti. Vuttamevatthaṃ vibhāvento āha ‘‘tañhī’’tiādi.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पाळिमुत्तकविनिच्छयवण्णना • Pāḷimuttakavinicchayavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पाळिमुत्तकविनिच्छयवण्णना • Pāḷimuttakavinicchayavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact