Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पदभाजनीयवण्णना

    Padabhājanīyavaṇṇanā

    ९२. ‘‘अभिनवनिविट्ठो एककुटिकादिगामो याव मनुस्सा पविसित्वा वासं न कप्पेन्ति, ताव गामसङ्ख्यं न गच्छती’’ति वदन्ति, तस्मा तत्थ गामप्पवेसनापुच्छादिकिच्‍चम्पि नत्थि। यक्खपरिग्गहभूतोति सउपद्दववसेन वुत्तं, यक्खनगरादिं वा सङ्गण्हाति। यक्खनगरम्पि आपणादीसु दिस्समानेसु गामसङ्ख्यं गच्छति, अदिस्समानेसु न गच्छति, तस्मा यक्खनगरम्पि पविसन्तेन आपणादीसु दिस्समानेसु सब्बं गामप्पवेसनवत्तं कातब्बं, अदिस्समानेसु न कातब्बन्ति वदन्ति। पुनपि आगन्तुकामाति इमिना तेसं तत्थ सापेक्खभावं दस्सेति। यतो पन निरपेक्खाव हुत्वा पक्‍कमन्ति, सो गामसङ्ख्यं न गच्छति, तस्मा तत्थ गामप्पवेसनापुच्छादिकिच्‍चम्पि नत्थि।

    92. ‘‘Abhinavaniviṭṭho ekakuṭikādigāmo yāva manussā pavisitvā vāsaṃ na kappenti, tāva gāmasaṅkhyaṃ na gacchatī’’ti vadanti, tasmā tattha gāmappavesanāpucchādikiccampi natthi. Yakkhapariggahabhūtoti saupaddavavasena vuttaṃ, yakkhanagarādiṃ vā saṅgaṇhāti. Yakkhanagarampi āpaṇādīsu dissamānesu gāmasaṅkhyaṃ gacchati, adissamānesu na gacchati, tasmā yakkhanagarampi pavisantena āpaṇādīsu dissamānesu sabbaṃ gāmappavesanavattaṃ kātabbaṃ, adissamānesu na kātabbanti vadanti. Punapi āgantukāmāti iminā tesaṃ tattha sāpekkhabhāvaṃ dasseti. Yato pana nirapekkhāva hutvā pakkamanti, so gāmasaṅkhyaṃ na gacchati, tasmā tattha gāmappavesanāpucchādikiccampi natthi.

    ननु च ‘‘गामा वा अरञ्‍ञा वा’’ति एत्तकमेव मातिकायं वुत्तं, तस्मा गामलक्खणं दस्सेत्वा अरञ्‍ञमेव दस्सेतब्बं सिया, गामूपचारो नामातिआदि पन कस्मा वुत्तन्ति आह – ‘‘गामूपचारोतिआदि अरञ्‍ञपरिच्छेददस्सनत्थं वुत्त’’न्ति। गामूपचारे हि दस्सिते ठपेत्वा गामञ्‍च गामूपचारञ्‍च अवसेसं अरञ्‍ञं नामाति अरञ्‍ञपरिच्छेदो सक्‍का दस्सेतुं, इदञ्‍च गामगामूपचारे असङ्करतो दस्सेतुं वुत्तं। मातिकायं पन गामग्गहणेनेव गामूपचारोपि सङ्गहितोति दट्ठब्बं। गामूपचारो हि लोके गामसङ्ख्यमेव गच्छति। एवञ्‍च कत्वा मातिकाय अनवसेसअवहरणट्ठानपरिग्गहो सिद्धो होति। इन्दखीलेति उम्मारे। अरञ्‍ञसङ्खेपं गच्छतीति ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्‍ञ’’न्ति (विभ॰ ५२९) अभिधम्मे वुत्तत्ता। वेमज्झमेव इन्दखीलोति वुच्‍चतीति इन्दखीलट्ठानियत्ता असतिपि इन्दखीले वेमज्झमेव तथा वुच्‍चति। यत्थ पन द्वारबाहापि नत्थि, तत्थ उभोसु पस्सेसु वतिया वा पाकारस्स वा कोटिवेमज्झमेव इन्दखीलट्ठानियत्ता ‘‘इन्दखीलो’’ति गहेतब्बं। उड्डापेन्तोति पलापेन्तो। लुठित्वाति परिवत्तेत्वा।

    Nanu ca ‘‘gāmā vā araññā vā’’ti ettakameva mātikāyaṃ vuttaṃ, tasmā gāmalakkhaṇaṃ dassetvā araññameva dassetabbaṃ siyā, gāmūpacāro nāmātiādi pana kasmā vuttanti āha – ‘‘gāmūpacārotiādi araññaparicchedadassanatthaṃ vutta’’nti. Gāmūpacāre hi dassite ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāmāti araññaparicchedo sakkā dassetuṃ, idañca gāmagāmūpacāre asaṅkarato dassetuṃ vuttaṃ. Mātikāyaṃ pana gāmaggahaṇeneva gāmūpacāropi saṅgahitoti daṭṭhabbaṃ. Gāmūpacāro hi loke gāmasaṅkhyameva gacchati. Evañca katvā mātikāya anavasesaavaharaṇaṭṭhānapariggaho siddho hoti. Indakhīleti ummāre. Araññasaṅkhepaṃ gacchatīti ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) abhidhamme vuttattā. Vemajjhameva indakhīloti vuccatīti indakhīlaṭṭhāniyattā asatipi indakhīle vemajjhameva tathā vuccati. Yattha pana dvārabāhāpi natthi, tattha ubhosu passesu vatiyā vā pākārassa vā koṭivemajjhameva indakhīlaṭṭhāniyattā ‘‘indakhīlo’’ti gahetabbaṃ. Uḍḍāpentoti palāpento. Luṭhitvāti parivattetvā.

    मज्झिमस्स पुरिसस्साति थाममज्झिमस्स पुरिसस्स। इमिना पन वचनेन सुप्पमुसलपातोपि बलदस्सनवसेनेव कतोति दट्ठब्बं। कुरुन्दट्ठकथायं महापच्‍चरियञ्‍च घरूपचारो गामोति अधिप्पायेन ‘‘घरूपचारे ठितस्स लेड्डुपातो गामूपचारो’’ति वुत्तं। द्वारेति निब्बकोसस्स उदकपतनट्ठानतो अब्भन्तरं सन्धाय वुत्तं। अन्तोगेहेति च पमुखस्स अब्भन्तरमेव सन्धाय वुत्तं। कतपरिक्खेपोति इमिनाव घरस्स समन्ततो तत्तको परिच्छेदो घरूपचारो नामाति वुत्तं होति। यस्स पन घरस्स समन्ततो गोरूपानं पवेसननिवारणत्थं पाकारवतिआदीहि परिक्खेपो कतो होति, तत्थ सोव परिक्खेपो घरूपचारो, सुप्पपातादिपरिच्छेदो पन अपरिक्खित्तघरं सन्धाय वुत्तोति दट्ठब्बं । इदमेत्थ पमाणन्ति विकालगामप्पवेसनादीसु गामगामूपचारानं असङ्करतो विनिच्छयस्स वेदितब्बत्ता। कुरुन्दीआदीसु वुत्तनयेन हि घरूपचारस्स गामोति आपन्‍नत्ता घरघरूपचारगामगामूपचारानं सङ्करो सिया। एवं सब्बत्थाति इमिना इतो पुब्बेपि पच्छिमस्सेव वादस्स पमाणभावं दस्सेति । केचि पन ‘‘इतो पट्ठाय वक्खमानवादं सन्धाय वुत्त’’न्ति वदन्ति, तं न गहेतब्बं।

    Majjhimassa purisassāti thāmamajjhimassa purisassa. Iminā pana vacanena suppamusalapātopi baladassanavaseneva katoti daṭṭhabbaṃ. Kurundaṭṭhakathāyaṃ mahāpaccariyañca gharūpacāro gāmoti adhippāyena ‘‘gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro’’ti vuttaṃ. Dvāreti nibbakosassa udakapatanaṭṭhānato abbhantaraṃ sandhāya vuttaṃ. Antogeheti ca pamukhassa abbhantarameva sandhāya vuttaṃ. Kataparikkhepoti imināva gharassa samantato tattako paricchedo gharūpacāro nāmāti vuttaṃ hoti. Yassa pana gharassa samantato gorūpānaṃ pavesananivāraṇatthaṃ pākāravatiādīhi parikkhepo kato hoti, tattha sova parikkhepo gharūpacāro, suppapātādiparicchedo pana aparikkhittagharaṃ sandhāya vuttoti daṭṭhabbaṃ . Idamettha pamāṇanti vikālagāmappavesanādīsu gāmagāmūpacārānaṃ asaṅkarato vinicchayassa veditabbattā. Kurundīādīsu vuttanayena hi gharūpacārassa gāmoti āpannattā gharagharūpacāragāmagāmūpacārānaṃ saṅkaro siyā. Evaṃ sabbatthāti iminā ito pubbepi pacchimasseva vādassa pamāṇabhāvaṃ dasseti . Keci pana ‘‘ito paṭṭhāya vakkhamānavādaṃ sandhāya vutta’’nti vadanti, taṃ na gahetabbaṃ.

    सेसम्पीति गामूपचारलक्खणं सन्धाय वदति। तत्राति तस्मिं गामूपचारग्गहणे। तस्स गामपरिच्छेददस्सनत्थन्ति तस्स अपरिच्छेदस्स गामस्स गामपरिच्छेदं दस्सेतुन्ति अत्थो। यदि एवं ‘‘गामो नामा’’ति पदं उद्धरित्वा ‘‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति कस्मा न वुत्तन्ति? ‘‘गामो नामाति इध अवुत्तम्पि अधिकारवसेन लब्भतियेवा’’ति वदन्ति। अपरे पन भणन्ति ‘‘गामूपचारो नामाति इमिनाव गामस्स च गामूपचारस्स च सङ्गहो दट्ठब्बो। कथं? ‘गामस्स उपचारो गामूपचारो’ति एवं विग्गहे करियमाने ‘परिक्खित्तस्स गामस्स इन्दखीले ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’ति इमिना परिक्खित्तस्स गामस्स गामूपचारलक्खणं दस्सितं होति, ‘गामसङ्खातो उपचारो गामूपचारो’ति एवं पन गय्हमाने ‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’ति इमिना अपरिक्खित्तस्स गामस्स गामपरिच्छेदो दस्सितोति सक्‍का विञ्‍ञातु’’न्ति। ‘‘घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति इमिना परिक्खित्तस्सपि गामस्स सचे लेड्डुपाततो दूरे परिक्खेपो होति, लेड्डुपातोयेव गामपरिच्छेदोति गहेतब्बन्ति वदन्ति। पुब्बे वुत्तनयेनेवाति परिक्खित्तगामे वुत्तनयेनेव।

    Sesampīti gāmūpacāralakkhaṇaṃ sandhāya vadati. Tatrāti tasmiṃ gāmūpacāraggahaṇe. Tassa gāmaparicchedadassanatthanti tassa aparicchedassa gāmassa gāmaparicchedaṃ dassetunti attho. Yadi evaṃ ‘‘gāmo nāmā’’ti padaṃ uddharitvā ‘‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti kasmā na vuttanti? ‘‘Gāmo nāmāti idha avuttampi adhikāravasena labbhatiyevā’’ti vadanti. Apare pana bhaṇanti ‘‘gāmūpacāro nāmāti imināva gāmassa ca gāmūpacārassa ca saṅgaho daṭṭhabbo. Kathaṃ? ‘Gāmassa upacāro gāmūpacāro’ti evaṃ viggahe kariyamāne ‘parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto’ti iminā parikkhittassa gāmassa gāmūpacāralakkhaṇaṃ dassitaṃ hoti, ‘gāmasaṅkhāto upacāro gāmūpacāro’ti evaṃ pana gayhamāne ‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’ti iminā aparikkhittassa gāmassa gāmaparicchedo dassitoti sakkā viññātu’’nti. ‘‘Gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti iminā parikkhittassapi gāmassa sace leḍḍupātato dūre parikkhepo hoti, leḍḍupātoyeva gāmaparicchedoti gahetabbanti vadanti. Pubbe vuttanayenevāti parikkhittagāme vuttanayeneva.

    सङ्करीयतीति मिस्सीयति। एत्थाति घरघरूपचारगामगामूपचारेसु। ‘‘विकाले गामप्पवेसने परिक्खित्तस्स गामस्स परिक्खेपं अतिक्‍कमन्तस्स आपत्ति पाचित्तियस्स, अपरिक्खित्तस्स गामस्स उपचारं ओक्‍कमन्तस्स आपत्ति पाचित्तियस्सा’’ति (पाचि॰ ५१३) वुत्तत्ता गामगामूपचारानं असङ्करता इच्छितब्बाति आह – ‘‘असङ्करतो चेत्थ विनिच्छयो वेदितब्बो विकाले गामप्पवेसनादीसू’’ति। एत्थ च ‘‘परिक्खित्तस्स गामस्स परिक्खेपं, अपरिक्खित्तस्स परिक्खेपारहट्ठानं अतिक्‍कमन्तस्स विकालगामप्पवेसनापत्ति होती’’ति केचि वदन्ति, तं न गहेतब्बं पदभाजनियं पन ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्‍कमन्तस्स आपत्ति पाचित्तियस्स, अपरिक्खित्तस्स गामस्स उपचारं ओक्‍कमन्तस्स आपत्ति पाचित्तियस्सा’’ति (पाचि॰ ५१३) वुत्तत्ता। अपरिक्खित्तस्स गामस्स घरूपचारतो पट्ठाय दुतियलेड्डुपातसङ्खातस्स गामूपचारस्स ओक्‍कमने आपत्ति वेदितब्बा। तेनेव विकालगामप्पवेसनसिक्खापदट्ठकथायं (पाचि॰ अट्ठ॰ ५१२) ‘‘अपरिक्खित्तस्स गामस्स उपचारो अदिन्‍नादाने वुत्तनयेनेव वेदितब्बो’’ति वुत्तं। मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) वुत्तं ‘‘य्वायं अपरिक्खित्तस्स गामस्स उपचारो दस्सितो, तस्स वसेन विकालगामप्पवेसनादीसु आपत्ति परिच्छिन्दितब्बा’’ति। यदि एवं ‘‘विकाले गामं पविसेय्या’’ति इमिना विरुज्झतीति? न विरुज्झति गामूपचारस्सपि गामग्गहणेन गहितत्ता। तस्मा परिक्खित्तस्स गामस्स परिक्खेपं अतिक्‍कमन्तस्स, अपरिक्खित्तस्स उपचारं ओक्‍कमन्तस्स विकालगामप्पवेसनापत्ति होतीति निट्ठमेत्थ गन्तब्बं। विकाले गामप्पवेसनादीसूति आदि-सद्देन घरघरूपचारादीसु ठितानं उप्पन्‍नलाभभाजनादिं सङ्गण्हाति।

    Saṅkarīyatīti missīyati. Etthāti gharagharūpacāragāmagāmūpacāresu. ‘‘Vikāle gāmappavesane parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa, aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā’’ti (pāci. 513) vuttattā gāmagāmūpacārānaṃ asaṅkaratā icchitabbāti āha – ‘‘asaṅkarato cettha vinicchayo veditabbo vikāle gāmappavesanādīsū’’ti. Ettha ca ‘‘parikkhittassa gāmassa parikkhepaṃ, aparikkhittassa parikkhepārahaṭṭhānaṃ atikkamantassa vikālagāmappavesanāpatti hotī’’ti keci vadanti, taṃ na gahetabbaṃ padabhājaniyaṃ pana ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa, aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā’’ti (pāci. 513) vuttattā. Aparikkhittassa gāmassa gharūpacārato paṭṭhāya dutiyaleḍḍupātasaṅkhātassa gāmūpacārassa okkamane āpatti veditabbā. Teneva vikālagāmappavesanasikkhāpadaṭṭhakathāyaṃ (pāci. aṭṭha. 512) ‘‘aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo’’ti vuttaṃ. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ ‘‘yvāyaṃ aparikkhittassa gāmassa upacāro dassito, tassa vasena vikālagāmappavesanādīsu āpatti paricchinditabbā’’ti. Yadi evaṃ ‘‘vikāle gāmaṃ paviseyyā’’ti iminā virujjhatīti? Na virujjhati gāmūpacārassapi gāmaggahaṇena gahitattā. Tasmā parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa upacāraṃ okkamantassa vikālagāmappavesanāpatti hotīti niṭṭhamettha gantabbaṃ. Vikāle gāmappavesanādīsūti ādi-saddena gharagharūpacārādīsu ṭhitānaṃ uppannalābhabhājanādiṃ saṅgaṇhāti.

    निक्खमित्वा बहि इन्दखीलाति इन्दखीलतो बहि निक्खमित्वाति अत्थो। एत्थ च विनयपरियायेन ताव ‘‘ठपेत्वा गामञ्‍च गामूपचारञ्‍च अवसेसं अरञ्‍ञ’’न्ति (पारा॰ ९२) आगतं, सुत्तन्तपरियायेन आरञ्‍ञिकं भिक्खुं सन्धाय ‘‘आरञ्‍ञकं नाम सेनासनं पञ्‍चधनुसतिकं पच्छिम’’न्ति (पारा॰ ६५४) आगतं। विनयसुत्तन्ता उभोपि परियायदेसना नाम, अभिधम्मो पन निप्परियायदेसना। निप्परियायतो च गामविनिमुत्तं ठानं अरञ्‍ञमेव होतीति अभिधम्मपरियायेन अरञ्‍ञं दस्सेतुं ‘‘निक्खमित्वा बहि इन्दखीला’’ति (विभ॰ ५२९) वुत्तं। ‘‘आचरियधनु नाम पकतिहत्थेन नवविदत्थिप्पमाणं, जियाय पन आरोपिताय चतुहत्थप्पमाण’’न्ति वदन्ति। लेसोकासनिसेधनत्थन्ति ‘‘मया नेव गामे, न अरञ्‍ञे हटं, घरे वा घरूपचारेसु वा गामूपचारेसु वा अञ्‍ञतरस्मि’’न्ति वत्तुं मा लभतूति वुत्तं होति।

    Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvāti attho. Ettha ca vinayapariyāyena tāva ‘‘ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña’’nti (pārā. 92) āgataṃ, suttantapariyāyena āraññikaṃ bhikkhuṃ sandhāya ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) āgataṃ. Vinayasuttantā ubhopi pariyāyadesanā nāma, abhidhammo pana nippariyāyadesanā. Nippariyāyato ca gāmavinimuttaṃ ṭhānaṃ araññameva hotīti abhidhammapariyāyena araññaṃ dassetuṃ ‘‘nikkhamitvā bahi indakhīlā’’ti (vibha. 529) vuttaṃ. ‘‘Ācariyadhanu nāma pakatihatthena navavidatthippamāṇaṃ, jiyāya pana āropitāya catuhatthappamāṇa’’nti vadanti. Lesokāsanisedhanatthanti ‘‘mayā neva gāme, na araññe haṭaṃ, ghare vā gharūpacāresu vā gāmūpacāresu vā aññatarasmi’’nti vattuṃ mā labhatūti vuttaṃ hoti.

    कप्पियन्ति अनुरूपवसेन वुत्तं। अकप्पियम्पि पन अप्पटिग्गहितञ्‍चे, अदिन्‍नसङ्ख्यमेव गच्छति। परिच्‍चागादिम्हि अकते ‘‘इदं मय्हं सन्तक’’न्ति अविदितम्पि परपरिग्गहितमेव मातापितूनं अच्‍चयेन मन्दानं उत्तानसेय्यकानं दारकानं सन्तकमिव।

    Kappiyanti anurūpavasena vuttaṃ. Akappiyampi pana appaṭiggahitañce, adinnasaṅkhyameva gacchati. Pariccāgādimhi akate ‘‘idaṃ mayhaṃ santaka’’nti aviditampi parapariggahitameva mātāpitūnaṃ accayena mandānaṃ uttānaseyyakānaṃ dārakānaṃ santakamiva.

    यस्स वसेन पुरिसो थेनोति वुच्‍चति, तं थेय्यन्ति आह ‘‘अवहरणचित्तस्सेतं अधिवचन’’न्ति। सङ्खा-सद्दो ञाणकोट्ठासपञ्‍ञत्तिगणनादीसु दिस्सति। ‘‘सङ्खायेकं पटिसेवती’’तिआदीसु (म॰ नि॰ २.१६८) हि ञाणे दिस्सति। ‘‘पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ती’’तिआदीसु (म॰ नि॰ १.२०४) कोट्ठासे। ‘‘तेसं तेसं धम्मानं सङ्खा समञ्‍ञा’’तिआदीसु (ध॰ स॰ १३१३) पञ्‍ञत्तियं। ‘‘न सुकरं सङ्खातु’’न्तिआदीसु (ध॰ प॰ १९६; अप॰ थेर॰ १.१०.२) गणनायं। तत्थ कोट्ठासवचनं सङ्खा-सद्दं सन्धायाह ‘‘सङ्खासङ्खातन्ति अत्थतो एक’’न्ति। तेनाह ‘‘कोट्ठासस्सेतं अधिवचन’’न्ति। पपञ्‍चसङ्खाति तण्हामानदिट्ठिसङ्खाता पपञ्‍चकोट्ठासा। ‘‘एको चित्तकोट्ठासोति यञ्‍च पुब्बभागे अवहरिस्सामीति पवत्तं चित्तं, यञ्‍च गमनादिसाधकं परामसनादिसाधकं वा मज्झे पवत्तं, यञ्‍च ठानाचावनप्पयोगसाधकं, तेसु अयमेवेको पच्छिमो चित्तकोट्ठासो इधाधिप्पेतो’’ति केचि वदन्ति। चूळगण्ठिपदे पन ‘‘ऊनमासकमासकऊनपञ्‍चमासकपञ्‍चमासकावहरणचित्तेसु एको चित्तकोट्ठासो’’ति वुत्तं। ‘‘अनेकप्पभेदत्ता चित्तस्स एको चित्तकोट्ठासोति वुत्त’’न्ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं। इदमेवेत्थ सुन्दरतरं ‘‘थेय्यचित्तसङ्खातो एको चित्तकोट्ठासो’’ति वुत्तत्ता। थेय्यसङ्खातेनाति थेय्यचित्तकोट्ठासेन करणभूतेन, न विस्सासतावकालिकादिगाहवसप्पवत्तचित्तकोट्ठासेनाति वुत्तं होति।

    Yassa vasena puriso thenoti vuccati, taṃ theyyanti āha ‘‘avaharaṇacittassetaṃ adhivacana’’nti. Saṅkhā-saddo ñāṇakoṭṭhāsapaññattigaṇanādīsu dissati. ‘‘Saṅkhāyekaṃ paṭisevatī’’tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. ‘‘Papañcasaññāsaṅkhā samudācarantī’’tiādīsu (ma. ni. 1.204) koṭṭhāse. ‘‘Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’tiādīsu (dha. sa. 1313) paññattiyaṃ. ‘‘Na sukaraṃ saṅkhātu’’ntiādīsu (dha. pa. 196; apa. thera. 1.10.2) gaṇanāyaṃ. Tattha koṭṭhāsavacanaṃ saṅkhā-saddaṃ sandhāyāha ‘‘saṅkhāsaṅkhātanti atthato eka’’nti. Tenāha ‘‘koṭṭhāsassetaṃ adhivacana’’nti. Papañcasaṅkhāti taṇhāmānadiṭṭhisaṅkhātā papañcakoṭṭhāsā. ‘‘Eko cittakoṭṭhāsoti yañca pubbabhāge avaharissāmīti pavattaṃ cittaṃ, yañca gamanādisādhakaṃ parāmasanādisādhakaṃ vā majjhe pavattaṃ, yañca ṭhānācāvanappayogasādhakaṃ, tesu ayameveko pacchimo cittakoṭṭhāso idhādhippeto’’ti keci vadanti. Cūḷagaṇṭhipade pana ‘‘ūnamāsakamāsakaūnapañcamāsakapañcamāsakāvaharaṇacittesu eko cittakoṭṭhāso’’ti vuttaṃ. ‘‘Anekappabhedattā cittassa eko cittakoṭṭhāsoti vutta’’nti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Idamevettha sundarataraṃ ‘‘theyyacittasaṅkhāto eko cittakoṭṭhāso’’ti vuttattā. Theyyasaṅkhātenāti theyyacittakoṭṭhāsena karaṇabhūtena, na vissāsatāvakālikādigāhavasappavattacittakoṭṭhāsenāti vuttaṃ hoti.

    अभियोगवसेनाति अड्डकरणवसेन। अभियुञ्‍जतीति चोदेति, अड्डं करोतीति अत्थो। परिकप्पितट्ठानन्ति ओकासपरिकप्पनवसेन परिकप्पितप्पदेसं। सुङ्कघातन्ति एत्थ राजूनं देय्यभागस्स एतं अधिवचनं सुङ्कोति, सो एत्थ हञ्‍ञति अदत्वा गच्छन्तेहीति सुङ्कघातो। ‘‘एत्थ पविट्ठेहि सुङ्को दातब्बो’’ति रुक्खपब्बतादिसञ्‍ञाणेन नियमितप्पदेसस्सेतं अधिवचनं।

    Abhiyogavasenāti aḍḍakaraṇavasena. Abhiyuñjatīti codeti, aḍḍaṃ karotīti attho. Parikappitaṭṭhānanti okāsaparikappanavasena parikappitappadesaṃ. Suṅkaghātanti ettha rājūnaṃ deyyabhāgassa etaṃ adhivacanaṃ suṅkoti, so ettha haññati adatvā gacchantehīti suṅkaghāto. ‘‘Ettha paviṭṭhehi suṅko dātabbo’’ti rukkhapabbatādisaññāṇena niyamitappadesassetaṃ adhivacanaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact