Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पञ्‍चवीसतिअवहारकथावण्णना

    Pañcavīsatiavahārakathāvaṇṇanā

    आकुलाति सङ्कुला। लुळिताति विलोळिता। कत्थचीति एकिस्साय अट्ठकथायं। एकं पञ्‍चकं दस्सितन्ति ‘‘परपरिग्गहितञ्‍च होति, परपरिग्गहितसञ्‍ञी च, गरुको च होति परिक्खारो पञ्‍चमासको वा अतिरेकपञ्‍चमासको वा, थेय्यचित्तञ्‍च पच्‍चुपट्ठितं होति, आमसति, आपत्ति दुक्‍कटस्स। फन्दापेति, आपत्ति थुल्‍लच्‍चयस्स। ठाना चावेति, आपत्ति पाराजिकस्सा’’ति (पारा॰ १२२) एवं वुत्तपञ्‍चअवहारङ्गानि एकं पञ्‍चकन्ति दस्सितं। द्वे पञ्‍चकानि दस्सितानीति ‘‘छहाकारेहि अदिन्‍नं आदियन्तस्स आपत्ति पाराजिकस्स। न च सकसञ्‍ञी, न च विस्सासग्गाही, न च तावकालिकं, गरुको च होति परिक्खारो पञ्‍चमासको वा अतिरेकपञ्‍चमासको वा, थेय्यचित्तञ्‍च पच्‍चुपट्ठितं होति, आमसति, आपत्ति दुक्‍कटस्स। फन्दापेति, आपत्ति थुल्‍लच्‍चयस्स। ठाना चावेति, आपत्ति पाराजिकस्सा’’ति एवं वुत्तेसु छसु पदेसु एकं अपनेत्वा अवसेसानि पञ्‍च पदानि एकं पञ्‍चकन्ति दस्सेत्वा हेट्ठा वुत्तपञ्‍चकञ्‍च गहेत्वा द्वे पञ्‍चकानि दस्सितानि। एत्थ पनाति ‘‘पञ्‍चहाकारेहि अदिन्‍नं आदियन्तस्सा’’तिआदीसु। सब्बेहिपि पदेहीति ‘‘परपरिग्गहितञ्‍च होती’’तिआदीहि पदेहि। लब्भमानानियेव पञ्‍चकानीति पञ्‍चवीसतिया अवहारेसु लब्भमानपञ्‍चकानि।

    Ākulāti saṅkulā. Luḷitāti viloḷitā. Katthacīti ekissāya aṭṭhakathāyaṃ. Ekaṃ pañcakaṃ dassitanti ‘‘parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 122) evaṃ vuttapañcaavahāraṅgāni ekaṃ pañcakanti dassitaṃ. Dve pañcakāni dassitānīti ‘‘chahākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti evaṃ vuttesu chasu padesu ekaṃ apanetvā avasesāni pañca padāni ekaṃ pañcakanti dassetvā heṭṭhā vuttapañcakañca gahetvā dve pañcakāni dassitāni. Ettha panāti ‘‘pañcahākārehi adinnaṃ ādiyantassā’’tiādīsu. Sabbehipi padehīti ‘‘parapariggahitañca hotī’’tiādīhi padehi. Labbhamānāniyeva pañcakānīti pañcavīsatiyā avahāresu labbhamānapañcakāni.

    पञ्‍चन्‍नं अवहारानं समूहो पञ्‍चकं, सको हत्थो सहत्थो, तेन निब्बत्तो, तस्स वा सम्बन्धीति साहत्थिको, अवहारो। साहत्थिकादि पञ्‍चकं साहत्थिकपञ्‍चकन्ति आदिपदवसेन नामलाभो दट्ठब्बो कुसलादित्तिकस्स कुसलत्तिकवोहारो विय। इमिनाव नयेन पुब्बपयोगादि पञ्‍चकं पुब्बपयोगपञ्‍चकं, थेय्यावहारादि पञ्‍चकं थेय्यावहारपञ्‍चकन्ति नामलाभो दट्ठब्बोति। ततियपञ्‍चमेसु पञ्‍चकेसूति साहत्थिकपञ्‍चकथेय्यावहारपञ्‍चकेसु। लब्भमानपदवसेनाति साहत्थिकपञ्‍चके लब्भमानस्स निस्सग्गियावहारपदस्स वसेन थेय्यावहारपञ्‍चके लब्भमानस्स परिकप्पावहारपदस्स च वसेन योजेतब्बन्ति अत्थो।

    Pañcannaṃ avahārānaṃ samūho pañcakaṃ, sako hattho sahattho, tena nibbatto, tassa vā sambandhīti sāhatthiko, avahāro. Sāhatthikādi pañcakaṃ sāhatthikapañcakanti ādipadavasena nāmalābho daṭṭhabbo kusalādittikassa kusalattikavohāro viya. Imināva nayena pubbapayogādi pañcakaṃ pubbapayogapañcakaṃ, theyyāvahārādi pañcakaṃ theyyāvahārapañcakanti nāmalābho daṭṭhabboti. Tatiyapañcamesu pañcakesūti sāhatthikapañcakatheyyāvahārapañcakesu. Labbhamānapadavasenāti sāhatthikapañcake labbhamānassa nissaggiyāvahārapadassa vasena theyyāvahārapañcake labbhamānassa parikappāvahārapadassa ca vasena yojetabbanti attho.

    आणत्तिया निब्बत्तो अवहारो आणत्तिको। निस्सज्‍जनं निस्सग्गो, सुङ्कघातट्ठाने परिकप्पितोकासे वा ठत्वा भण्डस्स बहि पातनं। निस्सग्गोव निस्सग्गियो। किरियासिद्धितो पुरेतरमेव पाराजिकापत्तिसङ्खातं अत्थं साधेतीति अत्थसाधको। ‘‘असुकस्स भण्डं यदा सक्‍कोसि, तदा अवहरा’’ति एवरूपो हि आणापनपयोगो परस्स तेलकुम्भिया पादग्घनकं तेलं अवस्सं पिवनकानं उपाहनादीनं निक्खेपपयोगो च आणत्तस्स भण्डग्गहणतो उपाहनादीनं तेलपातनतो च पुरेतरमेव पाराजिकापत्तिसङ्खातं अत्थं साधेति। साहत्थिकपयोगोपि हि एवरूपो अत्थसाधकोति वुच्‍चति। वुत्तञ्हेतं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) –

    Āṇattiyā nibbatto avahāro āṇattiko. Nissajjanaṃ nissaggo, suṅkaghātaṭṭhāne parikappitokāse vā ṭhatvā bhaṇḍassa bahi pātanaṃ. Nissaggova nissaggiyo. Kiriyāsiddhito puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako. ‘‘Asukassa bhaṇḍaṃ yadā sakkosi, tadā avaharā’’ti evarūpo hi āṇāpanapayogo parassa telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakānaṃ upāhanādīnaṃ nikkhepapayogo ca āṇattassa bhaṇḍaggahaṇato upāhanādīnaṃ telapātanato ca puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādheti. Sāhatthikapayogopi hi evarūpo atthasādhakoti vuccati. Vuttañhetaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) –

    ‘‘अत्थसाधको नाम ‘असुकस्स भण्डं यदा सक्‍कोसि, तदा तं अवहरा’ति आणापेति। तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापकस्स आणत्तिक्खणेयेव पाराजिकं। परस्स वा पन तेलकुम्भिया पादग्घनकं तेलं अवस्सं पिवनकानि उपाहनादीनि पक्खिपति, हत्थतो मुत्तमत्तेयेव पाराजिक’’न्ति।

    ‘‘Atthasādhako nāma ‘asukassa bhaṇḍaṃ yadā sakkosi, tadā taṃ avaharā’ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājika’’nti.

    धुरस्स निक्खिपनं धुरनिक्खेपो। आरामाभियुञ्‍जनादीसु अत्तनो च परस्स च दानग्गहणेसु निरुस्साहभावापज्‍जनं। सहत्था अवहरतीति सहत्थेन गण्हाति। ‘‘असुकस्स भण्डं अवहरा’’ति अञ्‍ञं आणापेतीति एत्थापि आणापकस्स आणत्तिक्खणेयेव आपत्ति दट्ठब्बा। यदि एवं इमस्स, अत्थसाधकस्स च को विसेसोति? तङ्खणञ्‍ञेव गहणे नियुञ्‍जनं आणत्तिकपयोगो, कालन्तरेन गहणत्थं नियोगो अत्थसाधकोति अयमेतेसं विसेसो। तेनेवाह – ‘‘असुकस्स भण्डं यदा सक्‍कोसि, तदा अवहराति आणापेती’’ति। एत्थ च आणापनपयोगोव अत्थसाधकोति दस्सितो, साहत्थिकवसेनपि अत्थसाधकपयोगो पन उपरि आवि भविस्सति। धुरनिक्खेपो पन उपनिक्खित्तभण्डवसेन वेदितब्बोति इदं निदस्सनमत्तं। आरामाभियुञ्‍जनादीसुपि तावकालिकभण्डदेय्यानं अदानेपि एसेव नयो।

    Dhurassa nikkhipanaṃ dhuranikkhepo. Ārāmābhiyuñjanādīsu attano ca parassa ca dānaggahaṇesu nirussāhabhāvāpajjanaṃ. Sahatthā avaharatīti sahatthena gaṇhāti. ‘‘Asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpetīti etthāpi āṇāpakassa āṇattikkhaṇeyeva āpatti daṭṭhabbā. Yadi evaṃ imassa, atthasādhakassa ca ko visesoti? Taṅkhaṇaññeva gahaṇe niyuñjanaṃ āṇattikapayogo, kālantarena gahaṇatthaṃ niyogo atthasādhakoti ayametesaṃ viseso. Tenevāha – ‘‘asukassa bhaṇḍaṃ yadā sakkosi, tadā avaharāti āṇāpetī’’ti. Ettha ca āṇāpanapayogova atthasādhakoti dassito, sāhatthikavasenapi atthasādhakapayogo pana upari āvi bhavissati. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ nidassanamattaṃ. Ārāmābhiyuñjanādīsupi tāvakālikabhaṇḍadeyyānaṃ adānepi eseva nayo.

    ‘‘आणत्तिवसेन पुब्बपयोगो वेदितब्बो’’ति वुत्तत्ता अनन्तरायेन गण्हन्तस्स ‘असुकस्स भण्डं अवहरा’ति आणापनं भण्डग्गहणतो पुब्बत्ता पुब्बपयोगो, पयोगेन सह वत्तमानो अवहारो सहपयोगो, ‘‘असुकं नाम भण्डं हरिस्सामा’’ति संविदहित्वा सम्मन्तयित्वा अवहरणं संविदावहारोसङ्केतकम्मं नाम पुब्बण्हादिकालपरिच्छेदवसेन सञ्‍जाननकम्मं, निमित्तकम्मं नाम सञ्‍ञुप्पादनत्थं अक्खिनिखणनादिनिमित्तकरणं। ठानाचावनवसेन सहपयोगोति इदं पन निदस्सनमत्तं दट्ठब्बं, खिलसङ्कमनादीसुपि असति च ठानाचावने सहपयोगो दट्ठब्बो। वुत्तञ्हेतं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) ‘‘ठानाचावनवसेन खिलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो’’ति।

    ‘‘Āṇattivasenapubbapayogo veditabbo’’ti vuttattā anantarāyena gaṇhantassa ‘asukassa bhaṇḍaṃ avaharā’ti āṇāpanaṃ bhaṇḍaggahaṇato pubbattā pubbapayogo, payogena saha vattamāno avahāro sahapayogo, ‘‘asukaṃ nāma bhaṇḍaṃ harissāmā’’ti saṃvidahitvā sammantayitvā avaharaṇaṃ saṃvidāvahāro. Saṅketakammaṃ nāma pubbaṇhādikālaparicchedavasena sañjānanakammaṃ, nimittakammaṃ nāma saññuppādanatthaṃ akkhinikhaṇanādinimittakaraṇaṃ. Ṭhānācāvanavasena sahapayogoti idaṃ pana nidassanamattaṃ daṭṭhabbaṃ, khilasaṅkamanādīsupi asati ca ṭhānācāvane sahapayogo daṭṭhabbo. Vuttañhetaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) ‘‘ṭhānācāvanavasena khilādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo’’ti.

    थेनो वुच्‍चति चोरो, तस्स भावो थेय्यं, तेन अवहरणं थेय्यावहारो। यो हि सन्धिच्छेदादीनि कत्वा अदिस्समानो अवहरति, तुलाकूटमानकूटकूटकहापणादीहि वा वञ्‍चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो थेय्यावहारो। पसय्ह अभिभवित्वा अवहरणं पसय्हावहारो। यो हि पसय्ह बलक्‍कारेन परेसं सन्तकं गण्हाति गामघातकादयो विय, अत्तनो पत्तबलितो वा वुत्तनयेन अधिकं गण्हाति राजभटादयो विय, तस्सेवं गण्हतो अवहारो पसय्हावहारो। भण्डवसेन च ओकासवसेन च परिकप्पेत्वा अवहरणं परिकप्पावहारो। तिणपण्णादीहि अङ्गुलिमुद्दिकादिं पटिच्छादेत्वा पच्छा तस्स पटिच्छन्‍नस्स अवहरणं पटिच्छन्‍नावहारो। कुसं सङ्कामेत्वा अवहरणं कुसावहारो

    Theno vuccati coro, tassa bhāvo theyyaṃ, tena avaharaṇaṃ theyyāvahāro. Yo hi sandhicchedādīni katvā adissamāno avaharati, tulākūṭamānakūṭakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāro. Pasayha abhibhavitvā avaharaṇaṃ pasayhāvahāro. Yo hi pasayha balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya, attano pattabalito vā vuttanayena adhikaṃ gaṇhāti rājabhaṭādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāro. Bhaṇḍavasena ca okāsavasena ca parikappetvā avaharaṇaṃ parikappāvahāro. Tiṇapaṇṇādīhi aṅgulimuddikādiṃ paṭicchādetvā pacchā tassa paṭicchannassa avaharaṇaṃ paṭicchannāvahāro. Kusaṃ saṅkāmetvā avaharaṇaṃ kusāvahāro.

    तुलयित्वाति उपपरिक्खित्वा। सामीचीति वत्तं, आपत्ति पन नत्थीति अधिप्पायो। महाजनसम्मद्दोति महाजनसङ्खोभो। भट्ठे जनकायेति अपगते जनकाये। ‘‘इदञ्‍च कासावं अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देही’’ति किंकारणा एवमाह? चीवरसामिकेन यस्मा धुरनिक्खेपो कतो, तस्मा तस्स अदिन्‍नं गहेतुं न वट्टति। अवहारकोपि विप्पटिसारस्स उप्पन्‍नकालतो पट्ठाय चीवरसामिकं परियेसन्तो विचरति ‘‘दस्सामी’’ति, चीवरसामिकेन च ‘‘ममेत’’न्ति वुत्ते एतेनपि अवहारकेन आलयो परिच्‍चत्तो, तस्मा एवमाह। यदि एवं चीवरसामिकोयेव ‘‘अत्तनो सन्तकं गण्हाही’’ति कस्मा न वुत्तोति? उभिन्‍नम्पि कुक्‍कुच्‍चविनोदनत्थं। कथं? अवहारकस्स ‘‘मया सहत्थेन न दिन्‍नं, भण्डदेय्यमेत’’न्ति कुक्‍कुच्‍चं उप्पज्‍जेय्य, इतरस्स ‘‘मया पठमं धुरनिक्खेपं कत्वा पच्छा अदिन्‍नं गहित’’न्ति कुक्‍कुच्‍चं उप्पज्‍जेय्याति।

    Tulayitvāti upaparikkhitvā. Sāmīcīti vattaṃ, āpatti pana natthīti adhippāyo. Mahājanasammaddoti mahājanasaṅkhobho. Bhaṭṭhe janakāyeti apagate janakāye. ‘‘Idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī’’ti kiṃkāraṇā evamāha? Cīvarasāmikena yasmā dhuranikkhepo kato, tasmā tassa adinnaṃ gahetuṃ na vaṭṭati. Avahārakopi vippaṭisārassa uppannakālato paṭṭhāya cīvarasāmikaṃ pariyesanto vicarati ‘‘dassāmī’’ti, cīvarasāmikena ca ‘‘mameta’’nti vutte etenapi avahārakena ālayo pariccatto, tasmā evamāha. Yadi evaṃ cīvarasāmikoyeva ‘‘attano santakaṃ gaṇhāhī’’ti kasmā na vuttoti? Ubhinnampi kukkuccavinodanatthaṃ. Kathaṃ? Avahārakassa ‘‘mayā sahatthena na dinnaṃ, bhaṇḍadeyyameta’’nti kukkuccaṃ uppajjeyya, itarassa ‘‘mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita’’nti kukkuccaṃ uppajjeyyāti.

    समग्घन्ति अप्पग्घं। दारुअत्थं फरतीति दारूहि कत्तब्बकिच्‍चं साधेति। मयि सन्तेतिआदि सब्बं रञ्‍ञा पसादेन वुत्तं, ‘‘थेरेन पन अननुच्छविकं कत’’न्ति न मञ्‍ञितब्बं।

    Samagghanti appagghaṃ. Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti. Mayi santetiādi sabbaṃ raññā pasādena vuttaṃ, ‘‘therena pana ananucchavikaṃ kata’’nti na maññitabbaṃ.

    एकदिवसं दन्तकट्ठच्छेदनादिना या अयं अग्घहानि वुत्ता, सा सब्बा भण्डसामिना

    Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā, sā sabbā bhaṇḍasāminā

    किणित्वा गहितमेव सन्धाय वुत्ता, सब्बं पनेतं अट्ठकथाचरियप्पमाणेन गहेतब्बं। पासाणञ्‍च सक्खरञ्‍च पासाणसक्खरंधारेय्यत्थं विचक्खणोति इमस्सेव विवरणं ‘‘आपत्तिं वा अनापत्तिं वा’’तिआदि।

    Kiṇitvā gahitameva sandhāya vuttā, sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena gahetabbaṃ. Pāsāṇañca sakkharañca pāsāṇasakkharaṃ. Dhāreyyatthaṃ vicakkhaṇoti imasseva vivaraṇaṃ ‘‘āpattiṃ vā anāpattiṃ vā’’tiādi.

    पञ्‍चवीसतिअवहारकथावण्णना निट्ठिता।

    Pañcavīsatiavahārakathāvaṇṇanā niṭṭhitā.

    अक्खदस्साति एत्थ अक्ख-सद्देन किर विनिच्छयसाला वुच्‍चति। तत्थ निसीदित्वा वज्‍जावज्‍जं पस्सन्तीति अक्खदस्सा वुच्‍चन्ति धम्मविनिच्छनका। हनेय्युन्ति एत्थ हननं नाम हत्थपादादीहि पोथनञ्‍चेव सीसादिच्छेदनञ्‍च होतीति आह – ‘‘हनेय्युन्ति पोथेय्युञ्‍चेव छिन्देय्युञ्‍चा’’ति। तेनेव पदभाजनियञ्‍च ‘‘हत्थेन वा पादेन वा कसाय वा वेत्तेन वा अड्ढदण्डकेन वा छेज्‍जाय वा हनेय्यु’’न्ति वुत्तं। तत्थ अड्ढदण्डकेनाति द्विहत्थप्पमाणेन रस्समुग्गरेन वेळुपेसिकाय वा। छेज्‍जायाति हत्थपादसीसादीनं छेदनेन। नीहरेय्युन्ति गामनिगमादितो नीहरेय्युं। चोरोसि…पे॰… थेनोसीति एत्थ ‘‘परिभासेय्यु’’न्ति पदं अज्झाहरित्वा अत्थो वेदितब्बोति आह ‘‘चोरोसीति एवमादीनि च वत्वा परिभासेय्यु’’न्ति।

    Akkhadassāti ettha akkha-saddena kira vinicchayasālā vuccati. Tattha nisīditvā vajjāvajjaṃ passantīti akkhadassā vuccanti dhammavinicchanakā. Haneyyunti ettha hananaṃ nāma hatthapādādīhi pothanañceva sīsādicchedanañca hotīti āha – ‘‘haneyyunti potheyyuñceva chindeyyuñcā’’ti. Teneva padabhājaniyañca ‘‘hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chejjāya vā haneyyu’’nti vuttaṃ. Tattha aḍḍhadaṇḍakenāti dvihatthappamāṇena rassamuggarena veḷupesikāya vā. Chejjāyāti hatthapādasīsādīnaṃ chedanena. Nīhareyyunti gāmanigamādito nīhareyyuṃ. Corosi…pe… thenosīti ettha ‘‘paribhāseyyu’’nti padaṃ ajjhāharitvā attho veditabboti āha ‘‘corosīti evamādīni ca vatvā paribhāseyyu’’nti.

    ९३. यं तं भण्डं दस्सितन्ति सम्बन्धो। यत्थ यत्थ ठितन्ति भूमिआदीसु यत्थ यत्थ ठितं। यथा यथा आदानं गच्छतीति भूमिआदीसु ठितं भण्डं सब्बसो अग्गहणेपि येन येन आकारेन गहणं उपगच्छति।

    93. Yaṃ taṃ bhaṇḍaṃ dassitanti sambandho. Yattha yattha ṭhitanti bhūmiādīsu yattha yattha ṭhitaṃ. Yathā yathā ādānaṃ gacchatīti bhūmiādīsu ṭhitaṃ bhaṇḍaṃ sabbaso aggahaṇepi yena yena ākārena gahaṇaṃ upagacchati.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पञ्‍चवीसतिअवहारकथावण्णना • Pañcavīsatiavahārakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact