Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आचरियवत्तकथावण्णना

    Ācariyavattakathāvaṇṇanā

    ७५. उपसेनवत्थुम्हि आचिण्णन्ति चरितं वत्तं अनुधम्मता। कच्‍चि भिक्खु खमनीयन्ति भिक्खु कच्‍चि तुय्हं इदं चतुचक्‍कं नवद्वारं सरीरयन्तं खमनीयं सक्‍का खमितुं सहितुं परिहरितुं, न किञ्‍चि दुक्खं उप्पादेतीति। कच्‍चि यापनीयन्ति कच्‍चि सब्बकिच्‍चेसु यापेतुं सक्‍का, न किञ्‍चि अन्तरायं दस्सेतीति। जानन्तापि तथागतातिएवमादि यं परतो ‘‘कति वस्सोसि त्वं भिक्खू’’तिआदिना पुच्छि, तस्स परिहारदस्सनत्थं वुत्तं। तत्रायं सङ्खेपत्थो – तथागता नाम जानन्तापि सचे तादिसं पुच्छाकारणं होति, पुच्छन्ति। सचे पन तादिसं पुच्छाकारणं नत्थि, जानन्तापि न पुच्छन्ति। यस्मा पन बुद्धानं अजाननं नाम नत्थि, तस्मा ‘‘अजानन्तापी’’ति न वुत्तं। कालं विदित्वा पुच्छन्तीति सचे तस्सा पुच्छाय सो कालो होति, एवं तं कालं विदित्वा पुच्छन्ति। सचे न होति, एवम्पि कालं विदित्वाव न पुच्छन्ति। एवं पुच्छन्तापि च अत्थसंहितं तथागता पुच्छन्ति, यं अत्थनिस्सितं कारणनिस्सितं, तदेव पुच्छन्ति, नो अनत्थसंहितं। कस्मा? यस्मा अनत्थसंहिते सेतुघातो तथागतानं। सेतु वुच्‍चति मग्गो, मग्गेनेव तादिसस्स वचनस्स घातो समुच्छेदोति वुत्तं होति।

    75. Upasenavatthumhi āciṇṇanti caritaṃ vattaṃ anudhammatā. Kacci bhikkhu khamanīyanti bhikkhu kacci tuyhaṃ idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ sahituṃ pariharituṃ, na kiñci dukkhaṃ uppādetīti. Kacci yāpanīyanti kacci sabbakiccesu yāpetuṃ sakkā, na kiñci antarāyaṃ dassetīti. Jānantāpi tathāgatātievamādi yaṃ parato ‘‘kati vassosi tvaṃ bhikkhū’’tiādinā pucchi, tassa parihāradassanatthaṃ vuttaṃ. Tatrāyaṃ saṅkhepattho – tathāgatā nāma jānantāpi sace tādisaṃ pucchākāraṇaṃ hoti, pucchanti. Sace pana tādisaṃ pucchākāraṇaṃ natthi, jānantāpi na pucchanti. Yasmā pana buddhānaṃ ajānanaṃ nāma natthi, tasmā ‘‘ajānantāpī’’ti na vuttaṃ. Kālaṃ viditvā pucchantīti sace tassā pucchāya so kālo hoti, evaṃ taṃ kālaṃ viditvā pucchanti. Sace na hoti, evampi kālaṃ viditvāva na pucchanti. Evaṃ pucchantāpi ca atthasaṃhitaṃ tathāgatā pucchanti, yaṃ atthanissitaṃ kāraṇanissitaṃ, tadeva pucchanti, no anatthasaṃhitaṃ. Kasmā? Yasmā anatthasaṃhite setughāto tathāgatānaṃ. Setu vuccati maggo, maggeneva tādisassa vacanassa ghāto samucchedoti vuttaṃ hoti.

    इदानि अत्थसंहितन्ति एत्थ यं अत्थनिस्सितं वचनं तथागता पुच्छन्ति, तं दस्सेन्तो ‘‘द्वीहि आकारेही’’तिआदिमाह। तत्थ आकारेहीति कारणेहि । धम्मं वा देसेस्सामाति अट्ठुप्पत्तियुत्तं सुत्तं वा पुब्बचरितकारणयुत्तं जातकं वा कथयिस्साम। सावकानं वा सिक्खापदं पञ्‍ञपेस्सामाति सावकानं वा ताय पुच्छाय वीतिक्‍कमं पाकटं कत्वा गरुकं वा लहुकं वा सिक्खापदं पञ्‍ञपेस्साम आणं ठपेस्साम। अतिलहुन्ति अतिसीघं।

    Idāni atthasaṃhitanti ettha yaṃ atthanissitaṃ vacanaṃ tathāgatā pucchanti, taṃ dassento ‘‘dvīhi ākārehī’’tiādimāha. Tattha ākārehīti kāraṇehi . Dhammaṃ vā desessāmāti aṭṭhuppattiyuttaṃ suttaṃ vā pubbacaritakāraṇayuttaṃ jātakaṃ vā kathayissāma. Sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti sāvakānaṃ vā tāya pucchāya vītikkamaṃ pākaṭaṃ katvā garukaṃ vā lahukaṃ vā sikkhāpadaṃ paññapessāma āṇaṃ ṭhapessāma. Atilahunti atisīghaṃ.

    ७६. अञ्‍ञतित्थियवत्थुम्हि अञ्‍ञतित्थियपुब्बोति पुब्बे अञ्‍ञतित्थियो भूतोति अञ्‍ञतित्थियपुब्बो। एत्थ (अ॰ नि॰ अट्ठ॰ २.३.६२) च तित्थं जानितब्बं, तित्थकरो जानितब्बो , तित्थिया जानितब्बा, तित्थियसावका जानितब्बा। तत्थ तित्थं नाम द्वासट्ठि दिट्ठियो। एत्थ हि सत्ता तरन्ति उप्पिलवन्ति उम्मुज्‍जनिमुज्‍जं करोन्ति, तस्मा ‘‘तित्थ’’न्ति वुच्‍चन्ति। तासं दिट्ठीनं उप्पादेता तित्थकरो नाम पूरणकस्सपादिको। तस्स लद्धिं गहेत्वा पब्बजिता तित्थिया नाम। ते हि तित्थे जाताति तित्थिया, यथावुत्तं वा दिट्ठिगतसङ्खातं तित्थं एतेसं अत्थीति तित्थिका, तित्थिका एव तित्थिया। तेसं पच्‍चयदायका तित्थियसावकाति वेदितब्बा। सहधम्मिकं वुच्‍चमानोति सहधम्मिकेन वुच्‍चमानो, करणत्थे उपयोगवचनं। पञ्‍चहि सहधम्मिकेहि सिक्खितब्बत्ता, तेसं वा सन्तकत्ता ‘‘सहधम्मिक’’न्ति लद्धनामेन बुद्धपञ्‍ञत्तेन सिक्खापदेन वुच्‍चमानोति अत्थो। पसूरोति तस्स नामं। परिब्बाजकोति गिहिबन्धनं पहाय पब्बज्‍जुपगतो।

    76. Aññatitthiyavatthumhi aññatitthiyapubboti pubbe aññatitthiyo bhūtoti aññatitthiyapubbo. Ettha (a. ni. aṭṭha. 2.3.62) ca titthaṃ jānitabbaṃ, titthakaro jānitabbo , titthiyā jānitabbā, titthiyasāvakā jānitabbā. Tattha titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Ettha hi sattā taranti uppilavanti ummujjanimujjaṃ karonti, tasmā ‘‘tittha’’nti vuccanti. Tāsaṃ diṭṭhīnaṃ uppādetā titthakaro nāma pūraṇakassapādiko. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Te hi titthe jātāti titthiyā, yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā, titthikā eva titthiyā. Tesaṃ paccayadāyakā titthiyasāvakāti veditabbā. Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno, karaṇatthe upayogavacanaṃ. Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā ‘‘sahadhammika’’nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho. Pasūroti tassa nāmaṃ. Paribbājakoti gihibandhanaṃ pahāya pabbajjupagato.

    तंयेव तित्थायतनन्ति एत्थ द्वासट्ठिदिट्ठिसङ्खातं तित्थमेव आयतनन्ति तित्थायतनं, तित्थं वा एतेसं अत्थीति तित्थिनो, तित्थिया, तेसं आयतनन्तिपि तित्थायतनं। आयतनन्ति च ‘‘अस्सानं कम्बोजो आयतनं, गुन्‍नं दक्खिणपथो आयतन’’न्ति एत्थ सञ्‍जातिट्ठानं आयतनं नाम।

    Taṃyeva titthāyatananti ettha dvāsaṭṭhidiṭṭhisaṅkhātaṃ titthameva āyatananti titthāyatanaṃ, titthaṃ vā etesaṃ atthīti titthino, titthiyā, tesaṃ āyatanantipi titthāyatanaṃ. Āyatananti ca ‘‘assānaṃ kambojo āyatanaṃ, gunnaṃ dakkhiṇapatho āyatana’’nti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.

    ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा।

    ‘‘Manorame āyatane, sevanti naṃ vihaṅgamā;

    छायं छायत्थिनो यन्ति, फलत्थं फलभोजिनो’’ति॥ (अ॰ नि॰ ५.३८) –

    Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino’’ti. (a. ni. 5.38) –

    एत्थ समोसरणट्ठानं। ‘‘पञ्‍चिमानि, भिक्खवे, विमुत्तायतनानी’’ति (अ॰ नि॰ ५.२६) एत्थ कारणं, तं इध सब्बम्पि लब्भति। सब्बेपि हि दिट्ठिगतिका सञ्‍जायमाना इमासुयेव द्वासट्ठिया दिट्ठीसु सञ्‍जायन्ति, समोसरमानापि एतासुयेव समोसरन्ति सन्‍निपतन्ति, दिट्ठिगतिकभावे च नेसं इमायेव द्वासट्ठि दिट्ठियो कारणं, तस्मा यथावुत्तं तित्थमेव सञ्‍जातिआदिना अत्थेन आयतनन्ति तित्थायतनं, तेनेवत्थेन तित्थीनं आयतनन्तिपि तित्थायतनं।

    Ettha samosaraṇaṭṭhānaṃ. ‘‘Pañcimāni, bhikkhave, vimuttāyatanānī’’ti (a. ni. 5.26) ettha kāraṇaṃ, taṃ idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imāsuyeva dvāsaṭṭhiyā diṭṭhīsu sañjāyanti, samosaramānāpi etāsuyeva samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ imāyeva dvāsaṭṭhi diṭṭhiyo kāraṇaṃ, tasmā yathāvuttaṃ titthameva sañjātiādinā atthena āyatananti titthāyatanaṃ, tenevatthena titthīnaṃ āyatanantipi titthāyatanaṃ.

    आयस्मतो निस्साय वच्छामीति एत्थ आयस्मतोति उपयोगत्थे सामिवचनं, आयस्मन्तं निस्साय वसिस्सामीति अत्थो। ब्यत्तो…पे॰… वुत्तलक्खणोयेवाति परिसुपट्ठापकबहुस्सुतं सन्धाय वदति। पञ्‍चहुपालि अङ्गेहीतिआदीसु यं वत्तब्बं, तं परतो आवि भविस्सति।

    Āyasmato nissāya vacchāmīti ettha āyasmatoti upayogatthe sāmivacanaṃ, āyasmantaṃ nissāya vasissāmīti attho. Byatto…pe… vuttalakkhaṇoyevāti parisupaṭṭhāpakabahussutaṃ sandhāya vadati. Pañcahupāli aṅgehītiādīsu yaṃ vattabbaṃ, taṃ parato āvi bhavissati.

    आचरियवत्तकथावण्णना निट्ठिता।

    Ācariyavattakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १८. आचरियवत्तकथा • 18. Ācariyavattakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / आचरियवत्तकथा • Ācariyavattakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / आचरियवत्तकथावण्णना • Ācariyavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / आचरियवत्तकथावण्णना • Ācariyavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १८. आचरियवत्तकथा • 18. Ācariyavattakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact