Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पणामनाखमापनाकथावण्णना

    Paṇāmanākhamāpanākathāvaṇṇanā

    ८०. यं पुब्बे लक्खणं वुत्तन्ति सम्बन्धो, ‘‘तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति वेदितब्बा’’ति पोत्थकेसु पाठो दिस्सति, ‘‘न तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति वेदितब्बा’’ति एवं पनेत्थ पाठो वेदितब्बो। सद्धिविहारिकस्स वुत्तलक्खणेन निस्सयन्तेवासिकस्स आपत्ति न वेदितब्बाति एवं पनेत्थ अत्थोपि वेदितब्बो। अञ्‍ञथा ‘‘निस्सयन्तेवासिकेन हि याव आचरियं निस्साय वसति, ताव सब्बं आचरियवत्तं कातब्ब’’न्ति इदं विरुज्झेय्य। इदञ्हि वचनं निस्सयन्तेवासिकस्स अमुत्तनिस्सयस्सेव वत्तं अकरोन्तस्स आपत्तीति दीपेति। तस्मा सद्धिविहारिकस्स यथावुत्तवत्तं अकरोन्तस्स निस्सयमुत्तकस्स अमुत्तकस्सपि आपत्ति, निस्सयन्तेवासिकस्स पन अमुत्तनिस्सयस्सेव आपत्तीति गहेतब्बं। तेनेव विसुद्धिमग्गेपि (विसुद्धि॰ १.४१) ञातिपलिबोधकथायं

    80. Yaṃ pubbe lakkhaṇaṃ vuttanti sambandho, ‘‘teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti potthakesu pāṭho dissati, ‘‘na teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti evaṃ panettha pāṭho veditabbo. Saddhivihārikassa vuttalakkhaṇena nissayantevāsikassa āpatti na veditabbāti evaṃ panettha atthopi veditabbo. Aññathā ‘‘nissayantevāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabba’’nti idaṃ virujjheyya. Idañhi vacanaṃ nissayantevāsikassa amuttanissayasseva vattaṃ akarontassa āpattīti dīpeti. Tasmā saddhivihārikassa yathāvuttavattaṃ akarontassa nissayamuttakassa amuttakassapi āpatti, nissayantevāsikassa pana amuttanissayasseva āpattīti gahetabbaṃ. Teneva visuddhimaggepi (visuddhi. 1.41) ñātipalibodhakathāyaṃ

    ‘‘ञातीति विहारे आचरियुपज्झायसद्धिविहारिकअन्तेवासिकसमानुपज्झायकसमानाचरियका, घरे माता पिता भगिनी भाताति एवमादिका। ते गिलाना इमस्स पलिबोधा होन्ति, तस्मा सो पलिबोधो उपट्ठहित्वा तेसं पाकतिककरणेन उपच्छिन्दितब्बो। तत्थ उपज्झायो ताव गिलानो सचे लहुं न वुट्ठाति, यावजीवं पटिजग्गितब्बो। तथा पब्बज्‍जाचरियो उपसम्पदाचरियो सद्धिविहारिको उपसम्पादितपब्बाजितअन्तेवासिकसमानुपज्झायका च। निस्सयाचरिय उद्देसाचरिय निस्सयन्तेवासिक उद्देसन्तेवासिकसमानाचरियका पन याव निस्सयउद्देसा अनुपच्छिन्‍ना, ताव पटिजग्गितब्बा’’ति –

    ‘‘Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhaginī bhātāti evamādikā. Te gilānā imassa palibodhā honti, tasmā so palibodho upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvaṃ paṭijaggitabbo. Tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Nissayācariya uddesācariya nissayantevāsika uddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā’’ti –

    विभागेन वुत्तं। अयञ्‍च विभागो ‘‘तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति वेदितब्बा’’ति एवं पाठे सति न युज्‍जेय्य। अयञ्हि पाठो सद्धिविहारिकस्स विय निस्सयन्तेवासिकस्सपि यथावुत्तवत्तं अकरोन्तस्स निस्सयमुत्तकस्स अमुत्तकस्सपि आपत्तीति इममत्थं दीपेति, तस्मा वुत्तनयेनेवेत्थ पाठो गहेतब्बो।

    Vibhāgena vuttaṃ. Ayañca vibhāgo ‘‘teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti evaṃ pāṭhe sati na yujjeyya. Ayañhi pāṭho saddhivihārikassa viya nissayantevāsikassapi yathāvuttavattaṃ akarontassa nissayamuttakassa amuttakassapi āpattīti imamatthaṃ dīpeti, tasmā vuttanayenevettha pāṭho gahetabbo.

    पब्बज्‍जउपसम्पदधम्मन्तेवासिकेहि पन…पे॰… ताव वत्तं कातब्बन्ति पब्बज्‍जाचरियउपसम्पदाचरियधम्माचरियानं

    Pabbajjaupasampadadhammantevāsikehi pana…pe… tāva vattaṃ kātabbanti pabbajjācariyaupasampadācariyadhammācariyānaṃ

    एतेहि यथावुत्तवत्तं कातब्बं। तत्थ येन सिक्खापदानि दिन्‍नानि, अयं पब्बज्‍जाचरियो। येन उपसम्पदकम्मवाचा वुत्ता, अयं उपसम्पदाचरियो। यो उद्देसं परिपुच्छं वा देति, अयं धम्माचरियोति वेदितब्बं। सेसमेत्थ उत्तानमेव।

    Etehi yathāvuttavattaṃ kātabbaṃ. Tattha yena sikkhāpadāni dinnāni, ayaṃ pabbajjācariyo. Yena upasampadakammavācā vuttā, ayaṃ upasampadācariyo. Yo uddesaṃ paripucchaṃ vā deti, ayaṃ dhammācariyoti veditabbaṃ. Sesamettha uttānameva.

    पणामनाखमापनाकथावण्णना निट्ठिता।

    Paṇāmanākhamāpanākathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २०. पणामना खमापना • 20. Paṇāmanā khamāpanā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पणामनाखमनाकथा • Paṇāmanākhamanākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पणामनाखमापनाकथावण्णना • Paṇāmanākhamāpanākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २०. पणामनाखमापनाकथा • 20. Paṇāmanākhamāpanākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact