Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    निस्सयपटिप्पस्सद्धिकथावण्णना

    Nissayapaṭippassaddhikathāvaṇṇanā

    ८३. निस्सयपटिप्पस्सद्धिकथायं दिसं गतोति पुन आगन्तुकामो अनागन्तुकामो वा हुत्वा वासत्थाय कञ्‍चि दिसं गतो। भिक्खुनो सभागतन्ति पेसलभावं। ओलोकेत्वाति उपपरिक्खित्वा। विब्भन्ते…पे॰… तत्थ गन्तब्बन्ति एत्थ सचे केनचि करणीयेन तदहेव गन्तुं असक्‍कोन्तो कतिपाहेन गमिस्सामीति गमने सउस्साहो होति, रक्खतीति वदन्ति। मा इध पटिक्‍कमीति मा इध पविसि। तत्रेव वसितब्बन्ति तत्थेव निस्सयं गहेत्वा वसितब्बं। तंयेव विहारं…पे॰… वसितुं वट्टतीति एत्थ उपज्झायेन परिच्‍चत्तत्ता उपज्झायसमोधानपरिहारो नत्थि, तस्मा उपज्झायेन समोधानगतस्सपि आचरियस्स सन्तिके गहितनिस्सयो न पटिप्पस्सम्भति।

    83. Nissayapaṭippassaddhikathāyaṃ disaṃ gatoti puna āgantukāmo anāgantukāmo vā hutvā vāsatthāya kañci disaṃ gato. Bhikkhuno sabhāgatanti pesalabhāvaṃ. Oloketvāti upaparikkhitvā. Vibbhante…pe… tattha gantabbanti ettha sace kenaci karaṇīyena tadaheva gantuṃ asakkonto katipāhena gamissāmīti gamane saussāho hoti, rakkhatīti vadanti. Mā idha paṭikkamīti mā idha pavisi. Tatreva vasitabbanti tattheva nissayaṃ gahetvā vasitabbaṃ. Taṃyeva vihāraṃ…pe… vasituṃ vaṭṭatīti ettha upajjhāyena pariccattattā upajjhāyasamodhānaparihāro natthi, tasmā upajjhāyena samodhānagatassapi ācariyassa santike gahitanissayo na paṭippassambhati.

    आचरियम्हा निस्सयपटिप्पस्सद्धीसु आचरियो पक्‍कन्तो वा होतीति एत्थ ‘‘पक्‍कन्तोति दिसं गतो’’तिआदिना उपज्झायस्स पक्‍कमने यो विनिच्छयो वुत्तो, सो तत्थ वुत्तनयेनेव इधापि सक्‍का विञ्‍ञातुन्ति तं अवत्वा ‘‘कोचि आचरियो आपुच्छित्वा पक्‍कमती’’तिआदिना अञ्‍ञोयेव नयो आरद्धो, अयञ्‍च नयो उपज्झायपक्‍कमनेपि वेदितब्बोयेव। ईदिसेसु हि ठानेसु एकत्थ वुत्तलक्खणं अञ्‍ञत्थापि दट्ठब्बं। सचे द्वे लेड्डुपाते अतिक्‍कमित्वा निवत्तति, पटिप्पस्सद्धो होतीति एत्थ एत्तावता दिसापक्‍कन्तो नाम होतीति अन्तेवासिके अनिक्खित्तधुरेपि निस्सयो पटिप्पस्सम्भति। आचरियुपज्झाया द्वे लेड्डुपाते अतिक्‍कम्म अञ्‍ञस्मिं विहारे वसन्तीति बहिउपचारसीमायं अन्तेवासिकसद्धिविहारिकानं वसनट्ठानतो द्वे लेड्डुपाते अतिक्‍कम्म अञ्‍ञस्मिं सेनासने वसन्ति, अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्‍कमित्वापि वसतो निस्सयो न पटिप्पस्सम्भति। ‘‘सचेपि आचरियो मुञ्‍चितुकामोव हुत्वा निस्सयपणामनाय पणामेती’’तिआदि सब्बं उपज्झायस्स आणत्तियम्पि वेदितब्बं। सेसमेत्थ उत्तानमेव।

    Ācariyamhānissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti ettha ‘‘pakkantoti disaṃ gato’’tiādinā upajjhāyassa pakkamane yo vinicchayo vutto, so tattha vuttanayeneva idhāpi sakkā viññātunti taṃ avatvā ‘‘koci ācariyo āpucchitvā pakkamatī’’tiādinā aññoyeva nayo āraddho, ayañca nayo upajjhāyapakkamanepi veditabboyeva. Īdisesu hi ṭhānesu ekattha vuttalakkhaṇaṃ aññatthāpi daṭṭhabbaṃ. Sace dve leḍḍupāte atikkamitvā nivattati, paṭippassaddho hotīti ettha ettāvatā disāpakkanto nāma hotīti antevāsike anikkhittadhurepi nissayo paṭippassambhati. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasantīti bahiupacārasīmāyaṃ antevāsikasaddhivihārikānaṃ vasanaṭṭhānato dve leḍḍupāte atikkamma aññasmiṃ senāsane vasanti, antoupacārasīmāyaṃ pana dve leḍḍupāte atikkamitvāpi vasato nissayo na paṭippassambhati. ‘‘Sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmetī’’tiādi sabbaṃ upajjhāyassa āṇattiyampi veditabbaṃ. Sesamettha uttānameva.

    निस्सयपटिप्पस्सद्धिकथावण्णना निट्ठिता।

    Nissayapaṭippassaddhikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २२. निस्सयपटिप्पस्सद्धिकथा • 22. Nissayapaṭippassaddhikathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / निस्सयपटिप्पस्सद्धिकथा • Nissayapaṭippassaddhikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / निस्सयपटिप्पस्सद्धिकथावण्णना • Nissayapaṭippassaddhikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / निस्सयपटिप्पस्सद्धिकथावण्णना • Nissayapaṭippassaddhikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २२. निस्सयपटिप्पस्सद्धिकथा • 22. Nissayapaṭippassaddhikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact