Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. अच्‍चेकचीवरसिक्खापदवण्णना

    8. Accekacīvarasikkhāpadavaṇṇanā

    ६४६. अट्ठमे असम्मोहत्थन्ति दसाहानागतपदे असम्मोहत्थं। पठमपदस्साति दसाहानागतपदस्स। तानि दिवसानीति तेसु दिवसेसु। उप्पज्‍जेय्याति सङ्घतो वा गणतो वा उजुकं अत्तनोयेव वा उप्पज्‍जेय्य। पञ्‍चमितोति एत्थ वस्सं वसन्तस्स सङ्घस्स पञ्‍चमितो पुब्बे उप्पन्‍नं अच्‍चेकचीवरं पञ्‍चमियं विभजित्वा गहितं अच्‍चेकचीवरपरिहारमेव लभति। उजुकं अत्तनोयेव उप्पन्‍नं चे, पञ्‍चमियं उप्पन्‍नमेव अच्‍चेकचीवरपरिहारं लभति, न ततो पुब्बेति दट्ठब्बं।

    646. Aṭṭhame asammohatthanti dasāhānāgatapade asammohatthaṃ. Paṭhamapadassāti dasāhānāgatapadassa. Tāni divasānīti tesu divasesu. Uppajjeyyāti saṅghato vā gaṇato vā ujukaṃ attanoyeva vā uppajjeyya. Pañcamitoti ettha vassaṃ vasantassa saṅghassa pañcamito pubbe uppannaṃ accekacīvaraṃ pañcamiyaṃ vibhajitvā gahitaṃ accekacīvaraparihārameva labhati. Ujukaṃ attanoyeva uppannaṃ ce, pañcamiyaṃ uppannameva accekacīvaraparihāraṃ labhati, na tato pubbeti daṭṭhabbaṃ.

    सद्धामत्तकन्ति धम्मस्सवनादीहि तङ्खणुप्पन्‍नं सद्धामत्तकं। आरोचितं चीवरन्ति आरोचेत्वा दिन्‍नचीवरं। छट्ठियं उप्पन्‍नचीवरस्स एकादसमो अरुणो चीवरकाले उट्ठातीति आह ‘‘छट्ठितो पट्ठाया’’तिआदि। ठपितचीवरम्पीति पधानचीवरदस्सनमुखेन सब्बम्पि अतिरेकचीवरं वुत्तं। अथ ‘‘चीवरमासेपि अतिरेकचीवरं निक्खिपितुं वट्टती’’ति इदं कुतो लद्धन्ति चे? ‘‘विसुं अननुञ्‍ञातेपि इमस्मिं सिक्खापदे ‘चीवरकालसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्‍च मासा’ति वदन्तेन ततियकथिनसिक्खापदे ‘अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्‍नं, अत्थते कथिने सत्तमासे उप्पन्‍न’न्ति वदन्तेन च अनुञ्‍ञातमेव होती’’ति वदन्ति। ‘‘अट्ठकथावचनप्पमाणेन गहेतब्ब’’न्ति च केचि।

    Saddhāmattakanti dhammassavanādīhi taṅkhaṇuppannaṃ saddhāmattakaṃ. Ārocitaṃ cīvaranti ārocetvā dinnacīvaraṃ. Chaṭṭhiyaṃ uppannacīvarassa ekādasamo aruṇo cīvarakāle uṭṭhātīti āha ‘‘chaṭṭhito paṭṭhāyā’’tiādi. Ṭhapitacīvarampīti padhānacīvaradassanamukhena sabbampi atirekacīvaraṃ vuttaṃ. Atha ‘‘cīvaramāsepi atirekacīvaraṃ nikkhipituṃ vaṭṭatī’’ti idaṃ kuto laddhanti ce? ‘‘Visuṃ ananuññātepi imasmiṃ sikkhāpade ‘cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā’ti vadantena tatiyakathinasikkhāpade ‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppanna’nti vadantena ca anuññātameva hotī’’ti vadanti. ‘‘Aṭṭhakathāvacanappamāṇena gahetabba’’nti ca keci.

    ६५०. इदानि पठमकथिनादिसिक्खापदेहि तस्स तस्स चीवरस्स लब्भमानं परिहारं इधेव उपसंहरित्वा दस्सेन्तो ‘‘इति अतिरेकचीवरस्स दसाहं परिहारो’’तिआदिमाह। ‘‘अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्‍च मासा’’ति अयमेव पाठो गहेतब्बो। केचि पनेत्थ ‘‘कामञ्‍चेस ‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’न्ति इमिनाव सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपित’’न्ति पाठं वत्वा ‘‘दसदिवसाधिको मासो, दसदिवसाधिका पञ्‍च मासाति पाठेन भवितब्ब’’न्ति वदन्ति, तं न गहेतब्बं तस्स पमादपाठत्ता। न हि दसाहेन असम्पत्ताय कत्तिकतेमासिकपुण्णमाय चीवरकालतो पुब्बे दस दिवसा अधिका होन्ति। एवञ्हि सति ‘‘नवाहानागतं कत्तिकतेमासिकपुण्णम’’न्ति वत्तब्बं।

    650. Idāni paṭhamakathinādisikkhāpadehi tassa tassa cīvarassa labbhamānaṃ parihāraṃ idheva upasaṃharitvā dassento ‘‘iti atirekacīvarassa dasāhaṃ parihāro’’tiādimāha. ‘‘Anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā’’ti ayameva pāṭho gahetabbo. Keci panettha ‘‘kāmañcesa ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti pāṭhaṃ vatvā ‘‘dasadivasādhiko māso, dasadivasādhikā pañca māsāti pāṭhena bhavitabba’’nti vadanti, taṃ na gahetabbaṃ tassa pamādapāṭhattā. Na hi dasāhena asampattāya kattikatemāsikapuṇṇamāya cīvarakālato pubbe dasa divasā adhikā honti. Evañhi sati ‘‘navāhānāgataṃ kattikatemāsikapuṇṇama’’nti vattabbaṃ.

    मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ अच्‍चेकचीवरसिक्खापदवण्णना) ‘‘पवारणमासस्स जुण्हपक्खपञ्‍चमितो पट्ठाय उप्पन्‍नस्स चीवरस्स निधानकालो दस्सितो होती’’ति वत्वा ‘‘कामञ्‍चेस ‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’न्ति इमिनाव सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपित’’न्ति पाठो दस्सितो, सोपि पमादपाठोयेव। ‘‘जुण्हपक्खपञ्‍चमितो पट्ठाया’’ति च वुत्तत्ता तत्थेव पुब्बापरविरोधोपि सिया, छट्ठितो पट्ठायाति वत्तब्बं। एवञ्हि सति ‘‘दसाहपरमसिक्खापदेनेव सिद्ध’’न्ति सक्‍का वत्तुं। इममेव च पमादपाठं गहेत्वा भदन्तबुद्धदत्ताचरियेन च –

    Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. accekacīvarasikkhāpadavaṇṇanā) ‘‘pavāraṇamāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hotī’’ti vatvā ‘‘kāmañcesa ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti pāṭho dassito, sopi pamādapāṭhoyeva. ‘‘Juṇhapakkhapañcamito paṭṭhāyā’’ti ca vuttattā tattheva pubbāparavirodhopi siyā, chaṭṭhito paṭṭhāyāti vattabbaṃ. Evañhi sati ‘‘dasāhaparamasikkhāpadeneva siddha’’nti sakkā vattuṃ. Imameva ca pamādapāṭhaṃ gahetvā bhadantabuddhadattācariyena ca –

    ‘‘तस्साच्‍चायिकवत्थस्स, कथिने तु अनत्थते।

    ‘‘Tassāccāyikavatthassa, kathine tu anatthate;

    परिहारेकमासोव, दसाहपरमो मतो॥

    Parihārekamāsova, dasāhaparamo mato.

    ‘‘अत्थते कथिने तस्स, पञ्‍च मासा पकासिता।

    ‘‘Atthate kathine tassa, pañca māsā pakāsitā;

    परिहारो मुनिन्देन, दसाहपरमा पना’’ति॥ –

    Parihāro munindena, dasāhaparamā panā’’ti. –

    वुत्तं।

    Vuttaṃ.

    अच्‍चेकचीवरकाले उप्पन्‍नत्ता ‘‘अच्‍चेकचीवरसदिसे’’ति वुत्तं। ‘‘पञ्‍चमियं उप्पन्‍नं अनच्‍चेकचीवरं दसाहं अतिक्‍कामयतो चीवरकालतो पुब्बेयेव आपत्ति होति, न चीवरकालातिक्‍कमे, तस्मा चीवरकालातिक्‍कमे पुन आपज्‍जितब्बाय आपत्तिया अभावं सन्धाय ‘अनच्‍चेकचीवरे अनच्‍चेकचीवरसञ्‍ञी अनापत्ती’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। विकप्पनुपगपच्छिमप्पमाणस्स अच्‍चेकचीवरस्स अत्तनो सन्तकता, दसाहानागताय कत्तिकतेमासिकपुण्णमाय उप्पन्‍नभावो, अनधिट्ठितअविकप्पितता, चीवरकालातिक्‍कमोति इमानेत्थ चत्तारि अङ्गानि।

    Accekacīvarakāle uppannattā ‘‘accekacīvarasadise’’ti vuttaṃ. ‘‘Pañcamiyaṃ uppannaṃ anaccekacīvaraṃ dasāhaṃ atikkāmayato cīvarakālato pubbeyeva āpatti hoti, na cīvarakālātikkame, tasmā cīvarakālātikkame puna āpajjitabbāya āpattiyā abhāvaṃ sandhāya ‘anaccekacīvare anaccekacīvarasaññī anāpattī’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Vikappanupagapacchimappamāṇassa accekacīvarassa attano santakatā, dasāhānāgatāya kattikatemāsikapuṇṇamāya uppannabhāvo, anadhiṭṭhitaavikappitatā, cīvarakālātikkamoti imānettha cattāri aṅgāni.

    अच्‍चेकचीवरसिक्खापदवण्णना निट्ठिता।

    Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ८. अच्‍चेकचीवरसिक्खापदं • 8. Accekacīvarasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ८. अच्‍चेकचीवरसिक्खापदवण्णना • 8. Accekacīvarasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ८. अच्‍चेकचीवरसिक्खापदवण्णना • 8. Accekacīvarasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ८. अच्‍चेकचीवरसिक्खापदवण्णना • 8. Accekacīvarasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact