Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ९. सासङ्कसिक्खापदवण्णना

    9. Sāsaṅkasikkhāpadavaṇṇanā

    ६५२. नवमे अन्तरघरेति अन्तरे घरानि एत्थ, एतस्साति वा अन्तरघरन्ति लद्धवोहारे गोचरगामे। तेनाह ‘‘अन्तोगामे’’ति। पाळियं विप्पवसन्तीति इदं यस्मिं विहारे वसन्ता अन्तरघरे चीवरं निक्खिपिंसु, ततो अञ्‍ञत्थ वसन्ते सन्धाय वुत्तं। तस्मिञ्हि विहारे अन्तरघरे चीवरं निक्खिपित्वा वसितुं अनुञ्‍ञातत्ता तत्थ वासो विप्पवासो नाम न होति। दुब्बलचोळा दुच्‍चोळा विरूपचोळा वा, दुच्‍चोळत्ता एव लूखचीवरा

    652. Navame antaraghareti antare gharāni ettha, etassāti vā antaragharanti laddhavohāre gocaragāme. Tenāha ‘‘antogāme’’ti. Pāḷiyaṃ vippavasantīti idaṃ yasmiṃ vihāre vasantā antaraghare cīvaraṃ nikkhipiṃsu, tato aññattha vasante sandhāya vuttaṃ. Tasmiñhi vihāre antaraghare cīvaraṃ nikkhipitvā vasituṃ anuññātattā tattha vāso vippavāso nāma na hoti. Dubbalacoḷā duccoḷā virūpacoḷā vā, duccoḷattā eva lūkhacīvarā.

    ६५३. ‘‘पठमं झानं उपसम्पज्‍ज विहरती’’ति इमस्स विभङ्गे ‘‘उपसम्पज्‍जा’’ति उद्धरितब्बे ‘‘उपसम्पज्‍ज’’न्ति उद्धरित्वा ‘‘यो पठमस्स झानस्स लाभो पटिलाभो’’तिआदि वुत्तं, तं सन्धायाह ‘‘उपसम्पज्‍जन्तिआदीसु विया’’ति। आदि-सद्देन ‘‘अनापुच्छं वा पक्‍कमेय्या’’तिआदीनं सङ्गहो दट्ठब्बो। उपगन्त्वाति उप-सद्दस्स अत्थमाह। वसित्वाति अखण्डं वसित्वा। ‘‘येन यस्स हि सम्बन्धो, दूरट्ठम्पि च तस्स त’’न्ति वचनतो ‘‘इमस्स…पे॰… इमिना सम्बन्धो’’ति वुत्तं। तत्थ इमस्साति ‘‘उपवस्स’’न्ति पदस्स। निक्खिपेय्याति ठपेय्य।

    653. ‘‘Paṭhamaṃ jhānaṃ upasampajja viharatī’’ti imassa vibhaṅge ‘‘upasampajjā’’ti uddharitabbe ‘‘upasampajja’’nti uddharitvā ‘‘yo paṭhamassa jhānassa lābho paṭilābho’’tiādi vuttaṃ, taṃ sandhāyāha ‘‘upasampajjantiādīsu viyā’’ti. Ādi-saddena ‘‘anāpucchaṃ vā pakkameyyā’’tiādīnaṃ saṅgaho daṭṭhabbo. Upagantvāti upa-saddassa atthamāha. Vasitvāti akhaṇḍaṃ vasitvā. ‘‘Yena yassa hi sambandho, dūraṭṭhampi ca tassa ta’’nti vacanato ‘‘imassa…pe… iminā sambandho’’ti vuttaṃ. Tattha imassāti ‘‘upavassa’’nti padassa. Nikkhipeyyāti ṭhapeyya.

    एत्तावता च पुरिमिकाय उपगन्त्वा अखण्डं कत्वा वुत्थवस्सेन आरञ्‍ञकेसु सेनासनेसु विहरन्तेन सकलं कत्तिकमासं तिचीवरेन विप्पवसितुं अनुञ्‍ञातं होति। अनत्थतकथिनस्स हि चीवरमासे विप्पवासो न वट्टति अत्थतकथिनानंयेव असमादानचारस्स अनुञ्‍ञातत्ता। केचि पन ‘‘अनत्थतकथिनानं चीवरमासेपि असमादानचारो लब्भती’’ति वत्वा बहुधा पपञ्‍चेन्ति, तं न गहेतब्बं। ब्यञ्‍जनविचारणन्ति ‘‘उपवस्स उपवस्सित्वा’’तिआदिविचारणं । तस्सपीति ‘‘वुत्थवस्सान’’न्ति विभङ्गपदस्स। वुत्थवस्सानन्ति च निद्धारणे सामिवचनं। तेनाह – ‘‘एवरूपानं भिक्खूनं अब्भन्तरे’’ति। सेनासनेसूति एत्थ तथारूपेसूति सम्बन्धितब्बं।

    Ettāvatā ca purimikāya upagantvā akhaṇḍaṃ katvā vutthavassena āraññakesu senāsanesu viharantena sakalaṃ kattikamāsaṃ ticīvarena vippavasituṃ anuññātaṃ hoti. Anatthatakathinassa hi cīvaramāse vippavāso na vaṭṭati atthatakathinānaṃyeva asamādānacārassa anuññātattā. Keci pana ‘‘anatthatakathinānaṃ cīvaramāsepi asamādānacāro labbhatī’’ti vatvā bahudhā papañcenti, taṃ na gahetabbaṃ. Byañjanavicāraṇanti ‘‘upavassa upavassitvā’’tiādivicāraṇaṃ . Tassapīti ‘‘vutthavassāna’’nti vibhaṅgapadassa. Vutthavassānanti ca niddhāraṇe sāmivacanaṃ. Tenāha – ‘‘evarūpānaṃ bhikkhūnaṃ abbhantare’’ti. Senāsanesūti ettha tathārūpesūti sambandhitabbaṃ.

    परिक्खेपारहट्ठानतोति एत्थ ‘‘परिक्खेपारहट्ठानं नाम द्वे लेड्डुपाता’’ति वदन्ति, तं न गहेतब्बं। अपरिक्खित्तस्स पन गामस्स परियन्ते ठितघरूपचारतो पट्ठाय एको लेड्डुपातो परिक्खेपारहट्ठानन्ति इदमेत्थ सन्‍निट्ठानं। तेनेव विसुद्धिमग्गेपि (विसुद्धि॰ १.३१) वुत्तं ‘‘अपरिक्खित्तस्स पठमलेड्डुपाततो पट्ठाया’’ति। सब्बपठमन्ति गामाभिमुखदिसाभागतो सब्बपठमं। तं परिच्छेदं कत्वाति तं पठमसेनासनादिं परिच्छेदं कत्वा। इदञ्‍च विनयधरानं मतेन वुत्तं, मज्झिमभाणकानं मतेन पन ‘‘सेनासनादीनं उपचारे ठितस्स एकलेड्डुपातं मुञ्‍चित्वा मिनितब्ब’’न्ति मज्झिमभाणका वदन्ति। तेनेव मज्झिमनिकायट्ठकथायं ‘‘विहारस्सपि गामस्सेव उपचारं नीहरित्वा उभिन्‍नं लेड्डुपातानं अन्तरा मिनितब्ब’’न्ति वुत्तं। पञ्‍चधनुसतिकन्ति आरोपितेन आचरियधनुना पञ्‍चधनुसतप्पमाणं। ततो ततो मग्गं पिदहतीति तत्थ तत्थ खुद्दकमग्गं पिदहति। धुतङ्गचोरोति इमिना इमस्सपि सिक्खापदस्स अङ्गसम्पत्तिया अभावं दीपेति।

    Parikkhepārahaṭṭhānatoti ettha ‘‘parikkhepārahaṭṭhānaṃ nāma dve leḍḍupātā’’ti vadanti, taṃ na gahetabbaṃ. Aparikkhittassa pana gāmassa pariyante ṭhitagharūpacārato paṭṭhāya eko leḍḍupāto parikkhepārahaṭṭhānanti idamettha sanniṭṭhānaṃ. Teneva visuddhimaggepi (visuddhi. 1.31) vuttaṃ ‘‘aparikkhittassa paṭhamaleḍḍupātato paṭṭhāyā’’ti. Sabbapaṭhamanti gāmābhimukhadisābhāgato sabbapaṭhamaṃ. Taṃ paricchedaṃ katvāti taṃ paṭhamasenāsanādiṃ paricchedaṃ katvā. Idañca vinayadharānaṃ matena vuttaṃ, majjhimabhāṇakānaṃ matena pana ‘‘senāsanādīnaṃ upacāre ṭhitassa ekaleḍḍupātaṃ muñcitvā minitabba’’nti majjhimabhāṇakā vadanti. Teneva majjhimanikāyaṭṭhakathāyaṃ ‘‘vihārassapi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabba’’nti vuttaṃ. Pañcadhanusatikanti āropitena ācariyadhanunā pañcadhanusatappamāṇaṃ. Tato tato maggaṃ pidahatīti tattha tattha khuddakamaggaṃ pidahati. Dhutaṅgacoroti iminā imassapi sikkhāpadassa aṅgasampattiyā abhāvaṃ dīpeti.

    ‘‘सासङ्कानी’’ति सम्मतानीति चोरानं निविट्ठोकासादिदस्सनेन ‘‘सासङ्कानी’’ति सम्मतानि। सन्‍निहितबलवभयानीति चोरेहि मनुस्सानं हतविलुत्ताकोटितभावदस्सनतो सन्‍निहितबलवभयानीति अत्थो। सचे पच्छिमिकायातिआदिना वुत्तमेवत्थं ब्यतिरेकमुखेन विभावेति। यत्र हि पिण्डायातिआदिना वुत्तप्पमाणमेव विसेसेत्वा दस्सेति। सासङ्कसप्पटिभयमेवाति एत्थ सासङ्कं वा सप्पटिभयं वा होतु, वट्टतियेव।

    ‘‘Sāsaṅkānī’’ti sammatānīti corānaṃ niviṭṭhokāsādidassanena ‘‘sāsaṅkānī’’ti sammatāni. Sannihitabalavabhayānīti corehi manussānaṃ hataviluttākoṭitabhāvadassanato sannihitabalavabhayānīti attho. Sace pacchimikāyātiādinā vuttamevatthaṃ byatirekamukhena vibhāveti. Yatra hi piṇḍāyātiādinā vuttappamāṇameva visesetvā dasseti. Sāsaṅkasappaṭibhayamevāti ettha sāsaṅkaṃ vā sappaṭibhayaṃ vā hotu, vaṭṭatiyeva.

    पाळियं ‘‘सिया च तस्स भिक्खुनो कोचिदेव पच्‍चयो तेन चीवरेन विप्पवासाय, छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्ब’’न्ति इमिना अन्तरघरे चीवरं निक्खिपित्वा तस्मिं विहारे वसन्तस्स अञ्‍ञत्थ गमनकिच्‍चे सति विहारतो बहि छारत्तं विप्पवासो अनुञ्‍ञातो। वसनट्ठानतो हि अञ्‍ञत्थ छारत्तं विप्पवासो वुत्तो, न तस्मिं विहारे वसन्तस्स। तेन च ‘‘पुन गामसीमं ओक्‍कमित्वाति एत्थ सचे गोचरगामतो पुरत्थिमाय दिसाय सेनासनं, अयञ्‍च पच्छिमदिसं गतो होती’’तिआदि वुत्तं। ततोयेव च मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ सासङ्कसिक्खापदवण्णना) ‘‘ततो चे उत्तरि विप्पवसेय्या’’ति एत्थ ‘‘छारत्ततो उत्तरि तस्मिं सेनासने सत्तमं अरुणं उट्ठापेय्या’’ति अत्थो वुत्तो। भदन्तबुद्धदत्ताचरियेन पन पाकटतरं कत्वा अयमेवत्थो वुत्तो। वुत्तञ्हि तेन –

    Pāḷiyaṃ ‘‘siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabba’’nti iminā antaraghare cīvaraṃ nikkhipitvā tasmiṃ vihāre vasantassa aññattha gamanakicce sati vihārato bahi chārattaṃ vippavāso anuññāto. Vasanaṭṭhānato hi aññattha chārattaṃ vippavāso vutto, na tasmiṃ vihāre vasantassa. Tena ca ‘‘puna gāmasīmaṃ okkamitvāti ettha sace gocaragāmato puratthimāya disāya senāsanaṃ, ayañca pacchimadisaṃ gato hotī’’tiādi vuttaṃ. Tatoyeva ca mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. sāsaṅkasikkhāpadavaṇṇanā) ‘‘tato ce uttari vippavaseyyā’’ti ettha ‘‘chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyā’’ti attho vutto. Bhadantabuddhadattācariyena pana pākaṭataraṃ katvā ayamevattho vutto. Vuttañhi tena –

    ‘‘यं गामं गोचरं कत्वा, भिक्खु आरञ्‍ञके वसे।

    ‘‘Yaṃ gāmaṃ gocaraṃ katvā, bhikkhu āraññake vase;

    तस्मिं गामे ठपेतुं तं, मासमेकन्तु वट्टति॥

    Tasmiṃ gāme ṭhapetuṃ taṃ, māsamekantu vaṭṭati.

    ‘‘अञ्‍ञत्थेव वसन्तस्स, छारत्तपरमं मतं।

    ‘‘Aññattheva vasantassa, chārattaparamaṃ mataṃ;

    अयमस्स अधिप्पायो, पटिच्छन्‍नो पकासितो’’ति॥

    Ayamassa adhippāyo, paṭicchanno pakāsito’’ti.

    ‘‘कोसम्बियं अञ्‍ञतरो भिक्खु गिलानो होती’’ति आगतत्ता ‘‘कोसम्बकसम्मुति अनुञ्‍ञाता’’ति वुत्तं। कोसम्बकस्स भिक्खुनो सम्मुति कोसम्बकसम्मुतिसेनासनं आगन्त्वाति वुसितविहारस्सेव सन्धाय वुत्तत्ता तस्मिं गामूपचारेपि अञ्‍ञस्मिं विहारे अरुणं उट्ठापेतुं न वट्टति। वसित्वाति अरुणं उट्ठापेत्वा। गतट्ठानस्स अतिदूरत्ता ‘‘एवं असक्‍कोन्तेना’’ति वुत्तं। तत्थेवाति तस्मिंयेव गतट्ठाने।

    ‘‘Kosambiyaṃ aññataro bhikkhu gilāno hotī’’ti āgatattā ‘‘kosambakasammuti anuññātā’’ti vuttaṃ. Kosambakassa bhikkhuno sammuti kosambakasammuti. Senāsanaṃ āgantvāti vusitavihārasseva sandhāya vuttattā tasmiṃ gāmūpacārepi aññasmiṃ vihāre aruṇaṃ uṭṭhāpetuṃ na vaṭṭati. Vasitvāti aruṇaṃ uṭṭhāpetvā. Gataṭṭhānassa atidūrattā ‘‘evaṃ asakkontenā’’ti vuttaṃ. Tatthevāti tasmiṃyeva gataṭṭhāne.

    सासङ्कसिक्खापदवण्णना निट्ठिता।

    Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ९. सासङ्कसिक्खापदं • 9. Sāsaṅkasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ९. सासङ्कसिक्खापदवण्णना • 9. Sāsaṅkasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ९. सासङ्कसिक्खापदवण्णना • 9. Sāsaṅkasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ९. सासङ्कसिक्खापदवण्णना • 9. Sāsaṅkasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact