Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    १०. परिणतसिक्खापदवण्णना

    10. Pariṇatasikkhāpadavaṇṇanā

    ६५७-६५९. दसमे उद्दिस्स ठपितभागेति अत्तनो घरेपि उद्दिसित्वा विसुं ठपितकोट्ठासे। ‘‘एकं मय्हं, एकं इमस्स देही’’ति एवं एकवाचाय आपज्‍जितब्बत्ता ‘‘आपज्‍जेय्य एकतो’’ति वुत्तं। तुम्हाकं सप्पिआदीनि आभतानीति तुम्हाकं अत्थाय आभतानि सप्पिआदीनि। परिणतभावं जानित्वापि वुत्तविधिना विञ्‍ञापेन्तेन तेसं सन्तकमेव विञ्‍ञापितं नाम होतीति आह – ‘‘मय्हम्पि देथाति वदति, वट्टती’’ति।

    657-659. Dasame uddissa ṭhapitabhāgeti attano gharepi uddisitvā visuṃ ṭhapitakoṭṭhāse. ‘‘Ekaṃ mayhaṃ, ekaṃ imassa dehī’’ti evaṃ ekavācāya āpajjitabbattā ‘‘āpajjeyya ekato’’ti vuttaṃ. Tumhākaṃ sappiādīni ābhatānīti tumhākaṃ atthāya ābhatāni sappiādīni. Pariṇatabhāvaṃ jānitvāpi vuttavidhinā viññāpentena tesaṃ santakameva viññāpitaṃ nāma hotīti āha – ‘‘mayhampi dethāti vadati, vaṭṭatī’’ti.

    ६६०. पुप्फम्पि आरोपेतुं न वट्टतीति इदं परिणतं सन्धाय वुत्तं। सचे पन एकस्मिं चेतिये पूजितं पुप्फं गहेत्वा अञ्‍ञस्मिं चेतिये पूजेति, वट्टति। ठितं दिस्वाति सेसकं गहेत्वा ठितं दिस्वा। इमस्स सुनखस्स मा देहि, एतस्स देहीति इदं परिणतेयेव। तिरच्छानगतस्स परिच्‍चजित्वा दिन्‍ने पन तं पलापेत्वा अञ्‍ञं भुञ्‍जापेतुं वट्टति। ‘‘कत्थ देमातिआदिना एकेनाकारेन पाळियं अनापत्ति दस्सिता, एवं पन अपुच्छितेपि अपरिणतं इदन्ति जानन्तेन अत्तनो रुचिया यत्थ इच्छति, तत्थ दापेतुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं। यत्थ इच्छथ, तत्थ देथाति एत्थापि ‘‘तुम्हाकं रुचिया’’ति वुत्तत्ता यत्थ इच्छति, तत्थ दापेतुं लभति। पाळियं आगतनयेनेवाति ‘‘यत्थ तुम्हाकं देय्यधम्मो’’तिआदिना नयेन। सङ्घपरिणतभावो, तं ञत्वा अत्तनो परिणामनं, पटिलाभोति इमानेत्थ तीणि अङ्गानि।

    660.Pupphampi āropetuṃ na vaṭṭatīti idaṃ pariṇataṃ sandhāya vuttaṃ. Sace pana ekasmiṃ cetiye pūjitaṃ pupphaṃ gahetvā aññasmiṃ cetiye pūjeti, vaṭṭati. Ṭhitaṃ disvāti sesakaṃ gahetvā ṭhitaṃ disvā. Imassa sunakhassa mā dehi, etassa dehīti idaṃ pariṇateyeva. Tiracchānagatassa pariccajitvā dinne pana taṃ palāpetvā aññaṃ bhuñjāpetuṃ vaṭṭati. ‘‘Kattha demātiādinā ekenākārena pāḷiyaṃ anāpatti dassitā, evaṃ pana apucchitepi apariṇataṃ idanti jānantena attano ruciyā yattha icchati, tattha dāpetuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Yattha icchatha, tattha dethāti etthāpi ‘‘tumhākaṃ ruciyā’’ti vuttattā yattha icchati, tattha dāpetuṃ labhati. Pāḷiyaṃ āgatanayenevāti ‘‘yattha tumhākaṃ deyyadhammo’’tiādinā nayena. Saṅghapariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni.

    परिणतसिक्खापदवण्णना निट्ठिता।

    Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

    निट्ठितो पत्तवग्गो ततियो।

    Niṭṭhito pattavaggo tatiyo.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    निस्सग्गियवण्णना निट्ठिता।

    Nissaggiyavaṇṇanā niṭṭhitā.

    दुतियो भागो निट्ठितो।

    Dutiyo bhāgo niṭṭhito.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १०. परिणतसिक्खापदं • 10. Pariṇatasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १०. परिणतसिक्खापदवण्णना • 10. Pariṇatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १०. परिणतसिक्खापदवण्णना • 10. Pariṇatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १०. परिणतसिक्खापदवण्णना • 10. Pariṇatasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact