Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. အစိရပက္ကန္တသုတ္တံ

    5. Acirapakkantasuttaṃ

    ၁၈၄. ဧကံ သမယံ ဘဂဝာ ရာဇဂဟေ ဝိဟရတိ ဂိဇ္ဈကူဋေ ပဗ္ဗတေ အစိရပက္ကန္တေ ဒေဝဒတ္တေ။ တတ္ရ ခော ဘဂဝာ ဒေဝဒတ္တံ အာရဗ္ဘ ဘိက္ခူ အာမန္တေသိ – ‘‘အတ္တဝဓာယ, ဘိက္ခဝေ, ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ, ပရာဘဝာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ’’။

    184. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi – ‘‘attavadhāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi’’.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ကဒလီ အတ္တဝဓာယ ဖလံ ဒေတိ, ပရာဘဝာယ ဖလံ ဒေတိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, အတ္တဝဓာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ, ပရာဘဝာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ။

    ‘‘Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ဝေဠု အတ္တဝဓာယ ဖလံ ဒေတိ, ပရာဘဝာယ ဖလံ ဒေတိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, အတ္တဝဓာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ, ပရာဘဝာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ။

    ‘‘Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

    ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, နဠော အတ္တဝဓာယ ဖလံ ဒေတိ, ပရာဘဝာယ ဖလံ ဒေတိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, အတ္တဝဓာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ, ပရာဘဝာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ။

    ‘‘Seyyathāpi , bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, အသ္သတရီ အတ္တဝဓာယ ဂဗ္ဘံ ဂဏ္ဟာတိ, ပရာဘဝာယ ဂဗ္ဘံ ဂဏ္ဟာတိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, အတ္တဝဓာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ, ပရာဘဝာယ ဒေဝဒတ္တသ္သ လာဘသက္ကာရသိလောကော ဥဒပာဒိ။ ဧဝံ ဒာရုဏော ခော, ဘိက္ခဝေ, လာဘသက္ကာရသိလောကော။ ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗ’’န္တိ။

    ‘‘Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko. Evañhi vo, bhikkhave, sikkhitabba’’nti.

    ဣဒမဝောစ ဘဂဝာ။ ဣဒံ ဝတ္ဝာန သုဂတော အထာပရံ ဧတဒဝောစ သတ္ထာ –

    Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

    ‘‘ဖလံ ဝေ ကဒလိံ ဟန္တိ၊ ဖလံ ဝေဠုံ ဖလံ နဠံ။

    ‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

    သက္ကာရော ကာပုရိသံ ဟန္တိ၊ ဂဗ္ဘော အသ္သတရိံ ယထာတိ’’။ ပဉ္စမံ။

    Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathāti’’. pañcamaṃ;







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅. အစိရပက္ကန္တသုတ္တဝဏ္ဏနာ • 5. Acirapakkantasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅. အစိရပက္ကန္တသုတ္တဝဏ္ဏနာ • 5. Acirapakkantasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact