Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आदायसत्तकादिकथावण्णना

    Ādāyasattakādikathāvaṇṇanā

    ३११. अयन्ति आसावच्छेदिको कथिनुद्धारो। इध न वुत्तोति पाळियं मातिकापदभाजने सवनन्तिकानन्तरं न वुत्तो। तत्थाति तस्मिं सीमातिक्‍कन्तिके कथिनुद्धारे। ‘‘सीमातिक्‍कन्तिको नाम चीवरकालसीमातिक्‍कन्तिको’’ति केनचि वुत्तं। ‘‘बहिसीमायं चीवरकालसमयस्स अतिक्‍कन्तत्ता सीमातिक्‍कन्तिको’’ति अयं अम्हाकं खन्ति। सहुब्भारे ‘‘सो कतचीवरो’’ति पाठो दिस्सति, एवञ्‍च सति चीवरपलिबोधो पठमं छिज्‍जतीति विञ्‍ञायति, इध पन परिवारपाळियञ्‍च ‘‘द्वे पलिबोधा अपुब्बं अचरिमं छिज्‍जन्ती’’ति (परि॰ ४१५) वचनतो तं न समेति, तस्मा वीमंसितब्बमेत्थ कारणं।

    311.Ayanti āsāvacchediko kathinuddhāro. Idha na vuttoti pāḷiyaṃ mātikāpadabhājane savanantikānantaraṃ na vutto. Tatthāti tasmiṃ sīmātikkantike kathinuddhāre. ‘‘Sīmātikkantiko nāma cīvarakālasīmātikkantiko’’ti kenaci vuttaṃ. ‘‘Bahisīmāyaṃ cīvarakālasamayassa atikkantattā sīmātikkantiko’’ti ayaṃ amhākaṃ khanti. Sahubbhāre ‘‘so katacīvaro’’ti pāṭho dissati, evañca sati cīvarapalibodho paṭhamaṃ chijjatīti viññāyati, idha pana parivārapāḷiyañca ‘‘dve palibodhā apubbaṃ acarimaṃ chijjantī’’ti (pari. 415) vacanato taṃ na sameti, tasmā vīmaṃsitabbamettha kāraṇaṃ.

    ३१२. ‘‘समादायवारो आदायवारसदिसो, उपसग्गमत्तमेत्थ विसेसो’’ति गण्ठिपदेसु वुत्तं। केचि पन ‘‘सब्बं अत्तनो परिक्खारं अनवसेसेत्वा पक्‍कमन्तो ‘समादाय पक्‍कमती’ति वुच्‍चती’’ति वदन्ति। पुन समादायवारेपि तेयेव दस्सिताति सम्बन्धो। विप्पकतचीवरे पक्‍कमनन्तिकस्स कथिनुद्धारस्स असम्भवतो ‘‘यथासम्भव’’न्ति वुत्तं। पक्‍कमनन्तिको हि कथिनुद्धारो निट्ठितचीवरस्सेव वसेन वुत्तो ‘‘भिक्खु अत्थतकथिनो कतचीवरं आदाय पक्‍कमती’’ति वुत्तत्ता, तस्मा सो विप्पकतचीवरो न सम्भवतीति छळेव उब्भारा तत्थ दस्सिता।

    312. ‘‘Samādāyavāro ādāyavārasadiso, upasaggamattamettha viseso’’ti gaṇṭhipadesu vuttaṃ. Keci pana ‘‘sabbaṃ attano parikkhāraṃ anavasesetvā pakkamanto ‘samādāya pakkamatī’ti vuccatī’’ti vadanti. Puna samādāyavārepi teyeva dassitāti sambandho. Vippakatacīvare pakkamanantikassa kathinuddhārassa asambhavato ‘‘yathāsambhava’’nti vuttaṃ. Pakkamanantiko hi kathinuddhāro niṭṭhitacīvarasseva vasena vutto ‘‘bhikkhu atthatakathino katacīvaraṃ ādāya pakkamatī’’ti vuttattā, tasmā so vippakatacīvaro na sambhavatīti chaḷeva ubbhārā tattha dassitā.

    तत्रायं आदितो पट्ठाय वारविभावना – आदायवारा सत्त, तथा समादायवाराति द्वे सत्तकवारा, ततो पक्‍कमनन्तिकं वज्‍जेत्वा विप्पकतचीवरस्स आदायसमादायवारवसेन द्वे छक्‍कवारा, ततो परं निट्ठानसन्‍निट्ठाननासनन्तिकानं वसेन तीणि तिकानि दस्सितानि। तत्थ पठमत्तिकं अन्तोसीमायं ‘‘पच्‍चेस्सं न पच्‍चेस्स’’न्ति इमं विधिं अनामसित्वा बहिसीमायमेव ‘‘न पच्‍चेस्स’’न्ति पवत्तं, तस्मा पक्‍कमनन्तिकसीमातिक्‍कन्तिकसउब्भारा तत्थ न युज्‍जन्ति। दुतियत्तिकं अन्तोसीमायं ‘‘न पच्‍चेस्स’’न्ति पवत्तं। ततियत्तिकं अनधिट्ठित-पदेन विसेसेत्वा पवत्तं, अत्थतो पठमत्तिकेन समेति। अनधिट्ठितेनाति च ‘‘पच्‍चेस्सं न पच्‍चेस्स’’न्ति एवं अनधिट्ठितेन, अनियमितेनाति अत्थो। ततियत्तिकानन्तरं चतुत्थत्तिकं सम्भवन्तं अन्तोसीमायं ‘‘पच्‍चेस्स’’न्ति वचनविसेसेन सम्भवति। तथा च योजियमानं इतरेहि सवनन्तिकादीहि अविरुद्धं होतीति चतुत्थत्तिकं अहुत्वा छक्‍कं जातन्ति वेदितब्बं। एवं तीणि तिकानि एकं छक्‍कञ्‍चाति पठमं पन्‍नरसकं वेदितब्बं।

    Tatrāyaṃ ādito paṭṭhāya vāravibhāvanā – ādāyavārā satta, tathā samādāyavārāti dve sattakavārā, tato pakkamanantikaṃ vajjetvā vippakatacīvarassa ādāyasamādāyavāravasena dve chakkavārā, tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni. Tattha paṭhamattikaṃ antosīmāyaṃ ‘‘paccessaṃ na paccessa’’nti imaṃ vidhiṃ anāmasitvā bahisīmāyameva ‘‘na paccessa’’nti pavattaṃ, tasmā pakkamanantikasīmātikkantikasaubbhārā tattha na yujjanti. Dutiyattikaṃ antosīmāyaṃ ‘‘na paccessa’’nti pavattaṃ. Tatiyattikaṃ anadhiṭṭhita-padena visesetvā pavattaṃ, atthato paṭhamattikena sameti. Anadhiṭṭhitenāti ca ‘‘paccessaṃ na paccessa’’nti evaṃ anadhiṭṭhitena, aniyamitenāti attho. Tatiyattikānantaraṃ catutthattikaṃ sambhavantaṃ antosīmāyaṃ ‘‘paccessa’’nti vacanavisesena sambhavati. Tathā ca yojiyamānaṃ itarehi savanantikādīhi aviruddhaṃ hotīti catutthattikaṃ ahutvā chakkaṃ jātanti veditabbaṃ. Evaṃ tīṇi tikāni ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ veditabbaṃ.

    ३१६-३२०. ततो इदमेव पन्‍नरसकं उपसग्गविसेसेन दुतियं समादायपन्‍नरसकं नाम कतं। पुन ‘‘विप्पकतचीवरं आदाया’’ति ततियं पन्‍नरसकं, ‘‘समादाया’’ति चतुत्थं पन्‍नरसकं दस्सितन्ति एवं चत्तारि पन्‍नरसकानि वेदितब्बानि। तत्थ पठमदुतियेसु पन्‍नरसकेसु सब्बेन सब्बं अकतचीवरं अधिप्पेतं, इतरेसु द्वीसु विप्पकतन्ति वेदितब्बं। ततो परं ‘‘चीवरासाय पक्‍कमती’’तिआदिना नयेन निट्ठानसन्‍निट्ठाननासनआसावच्छेदिकवसेन एको वारोति इदमेकं चतुक्‍कं जातं, तस्मा पुब्बे वुत्तानि तिकानि आसावच्छेदिकानि तीणि च तिकानीति एतं अनासायद्वादसकन्ति वेदितब्बं। तदनन्तरे आसायद्वादसके किञ्‍चापि पठमं द्वादसकं लब्भति, तथापि तं निब्बिसेसन्ति तमेकं द्वादसकं अवुत्तसिद्धं कत्वा विसेसतो दस्सेतुं आदितो पट्ठाय ‘‘अन्तोसीमायं पच्‍चेस्स’’न्ति वुत्तं। तं दुतियचतुक्‍के ‘‘सो बहिसीमगतो सुणाती’’तिआदिवचनस्स ततियचतुक्‍के सवनन्तिकादीनञ्‍च ओकासकरणत्थन्ति वेदितब्बं। इदं पन द्वादसकं अनासायवसेनपि लब्भमानं इमिना अवुत्तसिद्धं कत्वा न दस्सितन्ति वेदितब्बं। एवमेत्थ द्वे द्वादसकानि उद्धरितब्बानि। करणीयद्वादसकेपि यथादस्सितं अनासायद्वादसकं अवुत्तसिद्धं आसायद्वादसकञ्‍चाति द्वे द्वादसकानि उद्धरितब्बानि।

    316-320. Tato idameva pannarasakaṃ upasaggavisesena dutiyaṃ samādāyapannarasakaṃ nāma kataṃ. Puna ‘‘vippakatacīvaraṃ ādāyā’’ti tatiyaṃ pannarasakaṃ, ‘‘samādāyā’’ti catutthaṃ pannarasakaṃ dassitanti evaṃ cattāri pannarasakāni veditabbāni. Tattha paṭhamadutiyesu pannarasakesu sabbena sabbaṃ akatacīvaraṃ adhippetaṃ, itaresu dvīsu vippakatanti veditabbaṃ. Tato paraṃ ‘‘cīvarāsāya pakkamatī’’tiādinā nayena niṭṭhānasanniṭṭhānanāsanaāsāvacchedikavasena eko vāroti idamekaṃ catukkaṃ jātaṃ, tasmā pubbe vuttāni tikāni āsāvacchedikāni tīṇi ca tikānīti etaṃ anāsāyadvādasakanti veditabbaṃ. Tadanantare āsāyadvādasake kiñcāpi paṭhamaṃ dvādasakaṃ labbhati, tathāpi taṃ nibbisesanti tamekaṃ dvādasakaṃ avuttasiddhaṃ katvā visesato dassetuṃ ādito paṭṭhāya ‘‘antosīmāyaṃ paccessa’’nti vuttaṃ. Taṃ dutiyacatukke ‘‘so bahisīmagato suṇātī’’tiādivacanassa tatiyacatukke savanantikādīnañca okāsakaraṇatthanti veditabbaṃ. Idaṃ pana dvādasakaṃ anāsāyavasenapi labbhamānaṃ iminā avuttasiddhaṃ katvā na dassitanti veditabbaṃ. Evamettha dve dvādasakāni uddharitabbāni. Karaṇīyadvādasakepi yathādassitaṃ anāsāyadvādasakaṃ avuttasiddhaṃ āsāyadvādasakañcāti dve dvādasakāni uddharitabbāni.

    ३२१-३२२. यस्मा दिसंगमिकनवके ‘‘दिसंगमिको पक्‍कमती’’ति वचनेनेव ‘‘न पच्‍चेस्स’’न्ति इदं अवुत्तसिद्धमेव, तस्मा तं न वुत्तं। एत्तावता च आवासपलिबोधाभावो दस्सितो। चीवरपटिवीसं अपविलायमानोति इमिना चीवरपलिबोधसमङ्गितमस्स दस्सेति। तत्थ चीवरपटिवीसन्ति अत्तनो पत्तब्बचीवरभागं। अपविलायमानोति आकङ्खमानो। तस्स चीवरलाभे सति वस्संवुत्थावासे निट्ठानसन्‍निट्ठाननासनन्तिकानं वसेन एकं तिकं, तेसंयेव वसेन अन्तरामग्गे एकं, गतट्ठाने एकन्ति तिण्णं तिकानं वसेन एकं नवकं वेदितब्बं।

    321-322. Yasmā disaṃgamikanavake ‘‘disaṃgamiko pakkamatī’’ti vacaneneva ‘‘na paccessa’’nti idaṃ avuttasiddhameva, tasmā taṃ na vuttaṃ. Ettāvatā ca āvāsapalibodhābhāvo dassito. Cīvarapaṭivīsaṃ apavilāyamānoti iminā cīvarapalibodhasamaṅgitamassa dasseti. Tattha cīvarapaṭivīsanti attano pattabbacīvarabhāgaṃ. Apavilāyamānoti ākaṅkhamāno. Tassa cīvaralābhe sati vassaṃvutthāvāse niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena ekaṃ tikaṃ, tesaṃyeva vasena antarāmagge ekaṃ, gataṭṭhāne ekanti tiṇṇaṃ tikānaṃ vasena ekaṃ navakaṃ veditabbaṃ.

    ३२४. ततो परं निट्ठानसन्‍निट्ठाननासनन्तिकसीमातिक्‍कन्तिकसउब्भारानं वसेन फासुविहारपञ्‍चकं वुत्तं। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्‍ञेय्यमेव।

    324. Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikasīmātikkantikasaubbhārānaṃ vasena phāsuvihārapañcakaṃ vuttaṃ. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

    आदायसत्तकादिकथावण्णना निट्ठिता।

    Ādāyasattakādikathāvaṇṇanā niṭṭhitā.

    कथिनक्खन्धकवण्णना निट्ठिता।

    Kathinakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / आदायसत्तककथा • Ādāyasattakakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / आदायसत्तककथावण्णना • Ādāyasattakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / आदायसत्तककथावण्णना • Ādāyasattakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १८८. आदायसत्तककथा • 188. Ādāyasattakakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact