Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. चीवरक्खन्धकं

    8. Cīvarakkhandhakaṃ

    जीवकवत्थुकथावण्णना

    Jīvakavatthukathāvaṇṇanā

    ३२९-३३०. चीवरक्खन्धके कम्मविपाकन्ति कम्मजरोगं। संयमस्साति आनिसंसस्स, उपयोगत्थे चेतं सामिवचनं।

    329-330. Cīvarakkhandhake kammavipākanti kammajarogaṃ. Saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacanaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi
    २०२. जीवकवत्थु • 202. Jīvakavatthu
    २०३. सेट्ठिभरियावत्थु • 203. Seṭṭhibhariyāvatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā
    जीवकवत्थुकथा • Jīvakavatthukathā
    सेट्ठिभरियादिवत्थुकथा • Seṭṭhibhariyādivatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / जीवकवत्थुकथावण्णना • Jīvakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / जीवकवत्थुकथादिवण्णना • Jīvakavatthukathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    २०२. जीवकवत्थुकथा • 202. Jīvakavatthukathā
    २०३. सेट्ठिभरियादिवत्थुकथा • 203. Seṭṭhibhariyādivatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact