Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अधम्मिककतिककथावण्णना

    Adhammikakatikakathāvaṇṇanā

    २०५. तस्सा लक्खणं महाविभङ्गे वुत्तन्ति चतुत्थपाराजिकसंवण्णनायं ‘‘यो इमम्हा आवासा पठमं पक्‍कमिस्सति, तं मयं अरहाति जानिस्सामा’’ति (पारा॰ २२८) एत्थ दस्सितं अधम्मिककतिकवत्तलक्खणं सन्धाय वदति, परतोपि सेनासनक्खन्धकवण्णनायं अधम्मिकं कतिकवत्तं आवि भविस्सतियेव।

    205.Tassā lakkhaṇaṃ mahāvibhaṅge vuttanti catutthapārājikasaṃvaṇṇanāyaṃ ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ arahāti jānissāmā’’ti (pārā. 228) ettha dassitaṃ adhammikakatikavattalakkhaṇaṃ sandhāya vadati, paratopi senāsanakkhandhakavaṇṇanāyaṃ adhammikaṃ katikavattaṃ āvi bhavissatiyeva.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ११७. अधम्मिककतिका • 117. Adhammikakatikā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अधम्मिककतिकादिकथा • Adhammikakatikādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधम्मिककतिकादिकथावण्णना • Adhammikakatikādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अधम्मिककतिकादिकथावण्णना • Adhammikakatikādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ११७. अधम्मिककतिकाकथा • 117. Adhammikakatikākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact