Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पटिस्सवदुक्‍कटापत्तिकथावण्णना

    Paṭissavadukkaṭāpattikathāvaṇṇanā

    २०७. यस्मा नानासीमायं द्वीसु आवासेसु वस्सं वसन्तस्स दुतिये ‘‘वसामी’’ति चित्ते उप्पन्‍ने पठमसेनासनग्गाहो पटिप्पस्सम्भति, पुन पठमेयेव ‘‘वसामी’’ति चित्ते उप्पन्‍ने दुतियो पटिप्पस्सम्भति, तस्मा ‘‘तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायती’’ति वुत्तं। पटिस्सवस्स विसंवादनपच्‍चया होन्तम्पि दुक्‍कटं सतियेव पटिस्सवे होतीति आह ‘‘तस्स तस्स पटिस्सवे दुक्‍कट’’न्ति। तेनेवाह ‘‘तञ्‍च खो…पे॰… पच्छा विसंवादनपच्‍चया’’ति।

    207. Yasmā nānāsīmāyaṃ dvīsu āvāsesu vassaṃ vasantassa dutiye ‘‘vasāmī’’ti citte uppanne paṭhamasenāsanaggāho paṭippassambhati, puna paṭhameyeva ‘‘vasāmī’’ti citte uppanne dutiyo paṭippassambhati, tasmā ‘‘tassa, bhikkhave, bhikkhuno purimikā ca na paññāyatī’’ti vuttaṃ. Paṭissavassa visaṃvādanapaccayā hontampi dukkaṭaṃ satiyeva paṭissave hotīti āha ‘‘tassa tassa paṭissave dukkaṭa’’nti. Tenevāha ‘‘tañca kho…pe… pacchā visaṃvādanapaccayā’’ti.

    अकरणीयोति सत्ताहकरणीयेन अकरणीयो। सकरणीयोति सत्ताहकरणीयेनेव सकरणीयो। यदि एवं ‘‘सत्ताहकरणीयेन अकरणीयो सकरणीयो’’ति च कस्मा न वुत्तन्ति? ‘‘अकरणीयो’’ति वुत्तेपि सत्ताहकरणीयेन सकरणीयाकरणीयता विञ्‍ञायतीति कत्वा न वुत्तं। यदि एवं परतो ‘‘सत्ताहकरणीयेन पक्‍कमती’’ति वारद्वयेपि ‘‘सकरणीयो पक्‍कमती’’ति एत्तकमेव कस्मा न वुत्तन्ति? वुच्‍चते – तत्थ ‘‘सत्ताहकरणीयेना’’ति अवत्वा ‘‘सकरणीयो पक्‍कमती’’ति वुत्ते सो तं सत्ताहं बहिद्धा वीतिनामेतीति न सक्‍का वत्तुन्ति ‘‘सत्ताहकरणीयेन पक्‍कमती’’ति वुत्तं। एवञ्हि वुत्ते सत्ताहस्स अधिकतत्ता सो तं सत्ताहं बहि वीतिनामेतीति सक्‍का वत्तुं।

    Akaraṇīyoti sattāhakaraṇīyena akaraṇīyo. Sakaraṇīyoti sattāhakaraṇīyeneva sakaraṇīyo. Yadi evaṃ ‘‘sattāhakaraṇīyena akaraṇīyo sakaraṇīyo’’ti ca kasmā na vuttanti? ‘‘Akaraṇīyo’’ti vuttepi sattāhakaraṇīyena sakaraṇīyākaraṇīyatā viññāyatīti katvā na vuttaṃ. Yadi evaṃ parato ‘‘sattāhakaraṇīyena pakkamatī’’ti vāradvayepi ‘‘sakaraṇīyo pakkamatī’’ti ettakameva kasmā na vuttanti? Vuccate – tattha ‘‘sattāhakaraṇīyenā’’ti avatvā ‘‘sakaraṇīyo pakkamatī’’ti vutte so taṃ sattāhaṃ bahiddhā vītināmetīti na sakkā vattunti ‘‘sattāhakaraṇīyena pakkamatī’’ti vuttaṃ. Evañhi vutte sattāhassa adhikatattā so taṃ sattāhaṃ bahi vītināmetīti sakkā vattuṃ.

    एत्थ च आदिम्हि चत्तारो वारा निरपेक्खगमनं सन्धाय वुत्ता, तत्थापि पुरिमा द्वे वारा वस्सं अनुपगतस्स वसेन वुत्ता, पच्छिमा पन द्वे वारा वस्सं उपगतस्स वसेन, ततो परं द्वे वारा सापेक्खगमनं सन्धाय वुत्ता, तत्थापि पठमवारो सापेक्खस्सपि सत्ताहकरणीयेन गन्त्वा तं सत्ताहं बहिद्धा वीतिनामेन्तस्स वस्सच्छेददस्सनत्थं वुत्तो, इतरो वुत्तनयेनेव गन्त्वा अन्तोसत्ताहे निवत्तन्तस्स वस्सच्छेदाभावदस्सनत्थं। ‘‘सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्‍कमती’’ति अयं पन वारो नवमितो पट्ठाय गन्त्वा सत्ताहं बहिद्धा वीतिनामेन्तस्सपि वस्सच्छेदाभावदस्सनत्थं वुत्तो। एत्थ च ‘‘अकरणीयो पक्‍कमती’’ति दुतियवारस्स अनागतत्ता नवमितो पट्ठाय गच्छन्तेनपि सतियेव करणीये गन्तब्बं, नासतीति दट्ठब्बं। इमे च सत्त वारा बहिद्धा कतउपोसथिकस्स वसेन आगता, अपरे सत्त अन्तोविहारं गन्त्वा कतउपोसथस्स वसेनाति एवं पुरिमिकाय वसेन चुद्दस वारा वुत्ता, ततो परं पच्छिमिकाय वसेन तेयेव चुद्दस वारा वुत्ताति एवमेतेसं नानाकरणं वेदितब्बं।

    Ettha ca ādimhi cattāro vārā nirapekkhagamanaṃ sandhāya vuttā, tatthāpi purimā dve vārā vassaṃ anupagatassa vasena vuttā, pacchimā pana dve vārā vassaṃ upagatassa vasena, tato paraṃ dve vārā sāpekkhagamanaṃ sandhāya vuttā, tatthāpi paṭhamavāro sāpekkhassapi sattāhakaraṇīyena gantvā taṃ sattāhaṃ bahiddhā vītināmentassa vassacchedadassanatthaṃ vutto, itaro vuttanayeneva gantvā antosattāhe nivattantassa vassacchedābhāvadassanatthaṃ. ‘‘So sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī’’ti ayaṃ pana vāro navamito paṭṭhāya gantvā sattāhaṃ bahiddhā vītināmentassapi vassacchedābhāvadassanatthaṃ vutto. Ettha ca ‘‘akaraṇīyo pakkamatī’’ti dutiyavārassa anāgatattā navamito paṭṭhāya gacchantenapi satiyeva karaṇīye gantabbaṃ, nāsatīti daṭṭhabbaṃ. Ime ca satta vārā bahiddhā katauposathikassa vasena āgatā, apare satta antovihāraṃ gantvā katauposathassa vasenāti evaṃ purimikāya vasena cuddasa vārā vuttā, tato paraṃ pacchimikāya vasena teyeva cuddasa vārā vuttāti evametesaṃ nānākaraṇaṃ veditabbaṃ.

    इमेहि पन सब्बवारेहि वुत्तमत्थं सम्पिण्डेत्वा दस्सेतुं ‘‘सो तदहेव अकरणीयोतिआदीसू’’तिआदि आरद्धं। को पन वादो द्वीहतीहं वसित्वा अन्तोसत्ताहे निवत्तन्तस्साति वस्सं उपगन्त्वा द्वीहतीहं वसित्वा सत्ताहकरणीयेन गन्त्वा अन्तोसत्ताहे निवत्तन्तस्स को पन वादो, कथा एव नत्थीति अधिप्पायो। असतिया पन वस्सं न उपेतीति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति वचीभेदं कत्वा न उपेति।

    Imehi pana sabbavārehi vuttamatthaṃ sampiṇḍetvā dassetuṃ ‘‘so tadaheva akaraṇīyotiādīsū’’tiādi āraddhaṃ. Ko pana vādo dvīhatīhaṃ vasitvā antosattāhe nivattantassāti vassaṃ upagantvā dvīhatīhaṃ vasitvā sattāhakaraṇīyena gantvā antosattāhe nivattantassa ko pana vādo, kathā eva natthīti adhippāyo. Asatiyā pana vassaṃ na upetīti ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti vacībhedaṃ katvā na upeti.

    कोमुदिया चातुमासिनियाति पच्छिमकत्तिकपुण्णमायं। सा हि कुमुदानं अत्थिताय कोमुदी, चतुन्‍नं वस्सिकानं मासानं परियोसानत्ता ‘‘चातुमासिनी’’ति वुच्‍चति। तदा हि कुमुदानि सुपुप्फितानि होन्ति, तस्मा कुमुदानं समूहो, कुमुदानि एव वा कोमुदा, ते एत्थ अत्थीति ‘‘कोमुदी’’ति वुच्‍चति, कुमुदवतीति वुत्तं होति। सेसमेत्थ उत्तानमेव।

    Komudiyā cātumāsiniyāti pacchimakattikapuṇṇamāyaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pariyosānattā ‘‘cātumāsinī’’ti vuccati. Tadā hi kumudāni supupphitāni honti, tasmā kumudānaṃ samūho, kumudāni eva vā komudā, te ettha atthīti ‘‘komudī’’ti vuccati, kumudavatīti vuttaṃ hoti. Sesamettha uttānameva.

    पटिस्सवदुक्‍कटापत्तिकथावण्णना निट्ठिता।

    Paṭissavadukkaṭāpattikathāvaṇṇanā niṭṭhitā.

    वस्सूपनायिकक्खन्धकवण्णना निट्ठिता।

    Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ११८. पटिस्सवदुक्‍कटापत्ति • 118. Paṭissavadukkaṭāpatti

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अधम्मिककतिकादिकथा • Adhammikakatikādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधम्मिककतिकादिकथावण्णना • Adhammikakatikādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अधम्मिककतिकादिकथावण्णना • Adhammikakatikādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ११८. पटिस्सवदुक्‍कटापत्तिकथा • 118. Paṭissavadukkaṭāpattikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact